Sie sind auf Seite 1von 11

dattātrēya yantra pūjā

Chant Guru Pādukā Mantra (guru pādukā mantra) twice with mṛgi mudra (mr̥gi
mudrā)

guru pādukā mantra

aiṁ hrīṁ śrīṁ aiṁ klīṁ sauḥ haṁsaḥ śivaḥ sōhaṁ haṁsaḥ haskhaphrēṁ
hasakṣamalavarayūṁ hasauṁ sahakṣamalavarayīṁ sahauḥ
svarūpanirūpaṇahētavē svaguravē
śrī jñānāmbā samēta śrī caitanyānandanātha
śrī guru śrī pādukāṁ pūjayāmi tarpayāmi namaḥ||

dhyānam

jaṭādharaṁ pāṇḍuraṅgaṁ śūlahastaṁ kr̥pānidhim |


sarvarōgaharaṁ dēvaṁ dattātrēyamahaṁ bhajē ||
jagadutpattikartrē ca sthitisamhāra hētavē |
bhavapāśa vimuktāya dattātrēya namōstutē ||

dattātrēya mūla mantra

ōm̐ hrīṁ drāṁ drāṁ hrīṁ ōm̐


Put flowers on left, right and top of entrance to the pūjā room chanting:

1. bhaṁ bhadra kālyai namaḥ| (Left)


2. bhaṁ bhairavāya namaḥ| (Right)
3. laṁ lambōdarāya namaḥ| (Top)

Like a doting mother, nature mimics your actions and ideas. Pūjā is done in you, the
yantra and dévatā. Such Pūjā gives identity with the dévatā, the highest goal achievable.

Āsanam (āsanam):
Put flowers on seat while chanting:
ōm̐ hrīṁ ādhāra śakti kamalāsanāya namaḥ|

Sit down.

Prāṇāyām Mūla Mantra (prāṇāyāma mūlamantra):


Starting with the right nostril, breathe IN with mūla, HOLD with mūla twice, OUT with
mūla, HOLD with mūla. Five breaths with mūla mantra (IN1+HOLD2+OUT1+ HOLD1)
make one prānāyām (prāṇāyāma) of 5 breaths. Do it 3 times.

Chant Mūla Mantra (3) times looking at Dattatreya while touching from the crown of the
head to the feet invoking Dattatreya.

kara ṣaḍaṅga nyāsam

1. ōm̐ hrīṁ drāṁ aṅguṣṭhābhyāṁ namaḥ


2. drāṁ hrīṁ ōm̐ tarjanībhyāṁ namaḥ
3. ōm̐ hrīṁ drāṁ madhyamābhyāṁ namaḥ
4. drāṁ hrīṁ ōm̐ anāmikābhyāṁ namaḥ
5. ōm̐ hrīṁ drāṁ kaniṣṭhikābhyāṁ namaḥ
6. drāṁ hrīṁ ōm̐ karatalakarapr̥ṣṭhābhyāṁ namaḥ
7. ōm̐ hrīṁ drāṁ hr̥dayāya namaḥ
8. drāṁ hrīṁ ōm̐ śirasē svāhā
9. ōm̐ hrīṁ drāṁ śikhāyai vaṣaṭ
10. drāṁ hrīṁ ōm̐ kavacāya huṁ
11. ōm̐ hrīṁ drāṁ nētratrayāya vauṣaṭ
12. drāṁ hrīṁ ōm̐ astrāya phaṭ
13. bhūrbhuvassuvarōm iti digbandhaḥ

dhyānam
jaṭādharaṁ pāṇḍuraṅgaṁ śūlahastaṁ kr̥pānidhim |
sarvarōgaharaṁ dēvaṁ dattātrēyamahaṁ bhajē ||
jagadutpattikartrē ca sthitisamhāra hētavē |
bhavapāśa vimuktāya dattātrēya namōstutē ||

Sāmānya Arghya Vidhi (sāmānya arghya vidhi):


Put right ring finger in a tumbler of pure water. Chant mūla mantra(mūla mantra) 7
times. Put perfume, flower, sandal, and turmeric rice.
With that water you draw Sāmānya Arghya Manḍala (sāmānya arghya maṇḍala)
consisting of triangle, hexagon, circle and square) . Touch with flowers at the places in
diagram and chant:
1. ōm̐ hrīṁ drāṁ aṅguṣṭhābhyāṁ namaḥ
2. drāṁ hrīṁ ōm̐ tarjanībhyāṁ namaḥ
3. ōm̐ hrīṁ drāṁ madhyamābhyāṁ namaḥ
4. drāṁ hrīṁ ōm̐ anāmikābhyāṁ namaḥ
5. ōm̐ hrīṁ drāṁ kaniṣṭhikābhyāṁ namaḥ
6. 7.8.9. drāṁ hrīṁ ōm̐ karatalakarapr̥ṣṭhābhyāṁ namaḥ
1. ōm̐ hrīṁ drāṁ hr̥dayāya namaḥ
2. drāṁ hrīṁ ōm̐ śirasē svāhā
3. ōm̐ hrīṁ drāṁ śikhāyai vaṣaṭ
4. drāṁ hrīṁ ōm̐ kavacāya huṁ
5. ōm̐ hrīṁ drāṁ nētratrayāya vauṣaṭ
6. 7.8.9.drāṁ hrīṁ ōm̐ astrāya phaṭ

Place flowers on 4 sides E, S, W, N of the manḍala (maṇḍala) at 6, 7, 8, 9.

Put a small plate on the manḍala (maṇḍala) chanting:

agni maṇḍalāya daśakalātmanē ādhārāya namaḥ (ādhāra)

Put a cup on the plate chanting:

sūrya maṇḍalāya dvādaśakalātmanē pātrāya namaḥ (pātram)

Pour the sanctified water into the cup chanting:

sōma maṇḍalāya ṣōḍaśakalātmanē amr̥tāya namaḥ (jalam)


Snap fingers of right hand over the cup with sound of phaṭ.

Say hum over the cup using right palm. Show Dhénu (dhēnu) & Yoni Mudrās (yōni
mudrā). Imagine that you are milking Kāmadhénu (kāmadhēnu). The four streams of
milk are falling as amṛta (amr̥ta) in the vessel.

Touch the flower to the water with Mūla Mantra (mulamantra) 7 times. (Prithvi, Āpah,
Agni, Vāyu, Ākāśa, Kāla [pr̥thvi, āpa, agni, vāyu, ākāśa, kālā, and amr̥ta]), visualizing
Dattatreya [dattātrēya] in the Cakras [cakra] 1 to 7 with their elements).

Sprinkle this water on everything.

Viśéṣa Arghya Vidhi (viśēṣa arghya vidhi):


Draw with this water, Viśéṣa Arghyam Manḍala (viśēṣa arghya maṇḍala; add bindu) to
your right and worship it similarly.

Touch with flowers on E, S, W, N sides (6,7,8,9) of the Manḍala.Śaḍanga Nyāsam


(ṣaḍaṅga nyāsam) is done to the manḍala (maṇḍala).

1. ōm̐ hrīṁ drāṁ aṅguṣṭhābhyāṁ namaḥ


2. drāṁ hrīṁ ōm̐ tarjanībhyāṁ namaḥ
3. ōm̐ hrīṁ drāṁ madhyamābhyāṁ namaḥ
4. drāṁ hrīṁ ōm̐ anāmikābhyāṁ namaḥ
5. ōm̐ hrīṁ drāṁ kaniṣṭhikābhyāṁ namaḥ
6. 7.8.9. drāṁ hrīṁ ōm̐ karatalakarapr̥ṣṭhābhyāṁ namaḥ
1. ōm̐ hrīṁ drāṁ hr̥dayāya namaḥ
2. drāṁ hrīṁ ōm̐ śirasē svāhā
3. ōm̐ hrīṁ drāṁ śikhāyai vaṣaṭ
4. drāṁ hrīṁ ōm̐ kavacāya huṁ
5. ōm̐ hrīṁ drāṁ nētratrayāya vauṣaṭ
6. 7.8.9.drāṁ hrīṁ ōm̐ astrāya phaṭ

Put a small plate on the manḍala (maṇḍala) chanting:

agni maṇḍalāya daśakalātmanē ādhārāya namaḥ (ādhāra)

Put a cup on the plate chanting:

sūrya maṇḍalāya dvādaśakalātmanē pātrāya namaḥ (pātram)

Pour milk, curd, honey, fruit juice, jaggery into the cup, chanting:

candra maṇḍalāya ṣōḍaśakalātmanē amr̥tāya namaḥ (amr̥tam)

dattātrēya āvāhanam

jaṭādharaṁ pāṇḍuraṅgaṁ śūlahastaṁ kr̥pānidhim |


sarvarōgaharaṁ dēvaṁ dattātrēyamahaṁbhajē ||
jagadutpattikartrē ca sthitisamhāra hētavē |
bhavapāśa vimuktāya dattātrēya namōstutē ||
Say phaṭ, snapping right fingers to remove obstacles. Say hum to activate kundalini
showing right palm to milk. Show dhēnu (cowʼs udder) & yōni mudrā.

Put a flower on top of that milk. Chant Guru Pādukā Mantra (gurupādukā mantra) 3
times, and sprinkle that milk three times on head, then on everything else.

aiṁ hrīṁ śrīṁ aiṁ klīṁ sauḥ haṁsaḥ śivaḥ sōhaṁ haṁsaḥ haskhaphrēṁ
hasakṣamalavarayūṁ hasauṁ sahakṣamalavarayīṁ sahauḥ
svarūpanirūpaṇahētavē svaguravē
śrī jñānāmbā samēta śrī caitanyānandanātha
śrī guru śrī pādukāṁ pūjayāmi tarpayāmi namaḥ||
yantra pūjā- Dattatreya Mūlamantra Āvāhana (dattātrēya
mūlamantra āvāhana):
jaṭādharaṁ pāṇḍuraṅgaṁ śūlahastaṁ kr̥pānidhim |
sarvarōgaharaṁ dēvaṁ dattātrēyamahaṁbhajē ||
jagadutpattikartrē ca sthitisamhāra hētavē |
bhavapāśa vimuktāya dattātrēya namōstutē ||

1. mūlamantra + laṁ pr̥thvyātmanē gandhaṁ samarpayāmi namaḥ


2. mūlamantra + haṁ ākāśātmanē puṣpaṁ samarpayāmi namaḥ
3. mūlamantra + yaṁ vāyvātmanē dhūpaṁ āghrāpayāmi namaḥ
4. mūlamantra + raṁ vahnyātmanē dīpaṁ darśayāmi namaḥ
5. mūlamantra + vaṁ amr̥tātmanē naivēdyaṁ nivēdayāmi namaḥ
6. mūlamantra + saṁ manastatvātmanē tāmbūlaṁ kalpayāmi namaḥ
7. mūlamantra + ōṁ praṇavātmanē ānanda karpūra nīrājanaṁ darśayāmi namaḥ

pañcāvaraṇa pūjā

This is done to the yantra.

How to do pūjā and tarpaṇams

Hold gandham (gaṁdhaṁ), Kumkum (kumkuma) and akśatās (akṣatā) mixed in the
right hand.

In the left hand, hold a ginger stick dipped in Viśeṣārghyam (viśēṣārghyaṁ).


Place the akshatas and drop of arghya on the deities occupying places shown in the
yantra.

mūlamantra + dattātrēya + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ | (10 times in


the Centre)

ṣaḍaṅga arcanā (Center)


ōm̐ hrīṁ drāṁ + hr̥daya śakti + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
drāṁ hrīṁ ōm̐ + śiras śakti + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
ōm̐ hrīṁ drāṁ + śikhā śakti+ śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
drāṁ hrīṁ ōm̐ + kavaca śakti + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
ōm̐ hrīṁ drāṁ + nētra śakti+ śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
drāṁ hrīṁ ōm̐ + astra śakti+ śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
caturasram

1. mūlamantra + indra + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ


2. mūlamantra + agni + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
3. mūlamantra + yama + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
4. mūlamantra + nirr̥ti + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
5. mūlamantra + varuṇa + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
6. mūlamantra + vāyu + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
7. mūlamantra + kubēra + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
8. mūlamantra + īśāna + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
9. mūlamantra + brahma + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
10. 10.mūlamantra + ananta + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ

Next to each Deity

11. mūlamantra + vajra + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ


12. mūlamantra + śakti+ śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
13. mūlamantra + daṇḍa + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
14. mūlamantra + khaḍga + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
15. mūlamantra + pāśa + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
16. mūlamantra + aṅkuśa + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
17. mūlamantra + gadā + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
18. mūlamantra + triśūla + śrīpādukāṁpūjayāmi tarpayāmi namaḥ
19. mūlamantra + padma + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
20. mūlamantra + cakra + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ

aṣṭadaḷa – mūlē Base of Petals

21. mūlamantra + r̥g vēda + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ


22. mūlamantra + yajur vēda + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
23. mūlamantra + sāma vēda + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
24. mūlamantra + atharvaṇa vēda + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
25. mūlamantra + itihāsa + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
26. mūlamantra + purāṇa + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
27. mūlamantra + mīmāmsa śāstra + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
28. mūlamantra + nyāya śāstra + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ

aṣṭadaḷa– madhyē Middle of the Petals

29. mūlamantra + sarasvatī + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ


30. mūlamantra + gaṇapati + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
31. mūlamantra + śuka + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
32. mūlamantra + sumanta + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
33. mūlamantra + jaimini + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
34. mūlamantra + vaiśampāyana + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
35. mūlamantra + paila + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
36. mūlamantra + kapila + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ

aṣṭadaḷa – agrē Tips of the Petal

37. mūlamantra + kaśyapa + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ


38. mūlamantra + atri + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
39. mūlamantra + bharadvāja + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
40. mūlamantra + viśvāmitra + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
41. mūlamantra + gautama + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
42. mūlamantra + jamadagni + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
43. mūlamantra + vaśiṣṭha + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
44. mūlamantra + vyāsa + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ

ṣaṭkōṇa- mūlē Base of each Triangle

45. mūlamantra + hr̥daya śakti + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ


46. mūlamantra + śirō śakti + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
47. mūlamantra + śikhā śakti+ śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
48. mūlamantra + kavaca śakti + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
49. mūlamantra + nētra śakti + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
50. mūlamantra + astra śakti + śrī pādukām pūjayāmi tarpayāmi nama

ṣaṭkōṇa- agrē Tips of the Triangle

51. mūlamantra + śikṣā śāstra + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ


52. mūlamantra + vyākaraṇa śāstra + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
53. mūlamantra + kalpa śāstra + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
54. mūlamantra + nirukta śāstra + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
55. mūlamantra + jyōtiṣa śāstra + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
56. mūlamantra + chanda śāstra + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ

bindu
On the Bindu (10 times)

57. mūlamantra + śrī dattātrēya + śrī pādukāṁ pūjayāmi tarpayāmi namaḥ


Shodasa Upachara Puja

mūlamantra + śrī dattātrēya + āsanaṁ samarpayāmi


Offer akśatā (akṣatā; seat).
2. mūlamantra + śrī dattātrēya + pādyaṁ samarpayāmi
Pour water (washing feet).
3. mūlamantra + śrī dattātrēya + arghyaṁ samarpayāmi
Pour water (washing hands).
4. mūlamantra + śrī dattātrēya + ācamanīyaṁ samarpayāmi
Pour water (to drink).
5. mūlamantra + śrī dattātrēya + snānaṁ samarpayāmi
Pour water (for bathing).
6. mūlamantra + śrī dattātrēya + vastraṁ samarpayāmi
Offer akśatā (akṣatā; clothes).
7. mūlamantra + śrī dattātrēya + yajñōpavītaṁ samarpayāmi
Offer akśatā (akṣatā; sacred thread).
8. mūlamantra + śrī dattātrēya + gandhaṁ samarpayāmi
Offer sandal powder.
9. mūlamantra + śrī dattātrēya + puṣpaṁ samarpayāmi
Offer flowers.
10. mūlamantra + śrī dattātrēya + dhūpaṁ āghrāpayāmi
Offer incense.
11. mūlamantra + śrī dattātrēya + dīpaṁ darśayāmi
Offer dīpam mudra (dīpa mudrā).
12. mūlamantra + śrī dattātrēya + naivēdyaṁ samarpayāmi
Offer food with water and mudras (mudrā).
13. mūlamantra + śrī dattātrēya + tāṁbūlaṁ samarpayāmi
Offer akśatā (akṣatā; Betel Leaves).
14. mūlamantra + śrī dattātrēya + nīrājanaṁ darśayāmi
Offer camphor, bell, and mantra.
15. mūlamantra + śrī dattātrēya + pradakṣiṇanamaskārān samarpayāmi
While chanting, turn or circumambulate 3 times clockwise.
16. mūlamantra + śrī dattātrēya + sarvapūjāṁ samarpayāmi
Offer akśatā (akṣatā)
Bali Haraṇam (bali haraṇam):

Draw a downward triangle, a circle and a square to the right above viśeṣārghyam
(viśēṣārghyaṁ) with sāmānyārghyam (sāmānyārghyaṁ; See below).

Place a copper plate on the yantra while chanting:

bali maṇḍalāya pātrāya namaḥ |

Put Naivédyam (naivēdyam) on the plate and offer a spoon of sāmānyārghyam


(sāmānyārghyaṁ) and viśeṣārghyam (viśēṣārghyaṁ) to bhūtās (bhūta).

Chant 3 times with Mūla Mantra (mūlamantra):

mūlamantra + ōm̐ hrīṁ sarvēbhyō vighna kartr̥bhyō sarvēbhyō bhūtēbhyō huṁ


phaṭ svāhā

Then clap 3 times to the left, and snap 3 times to the left.

Leave it in the South West Corner. Wash your feet, hands, and pātra (pātra).

Offer the fruits of pūjā by washing an akśatā (akṣatā) down the right middle fingers
with sāmānyārghyam (sāmānyārghyaṁ) chanting:

ētat pūjā phalaṁ sarvaṁ śrī dattātrēya arpaṇamastu |


śrī guru arpaṇamastu
lōkāḥ samastāḥ sukhinō bhavantu
tathāstu ||
Put palms up, hands touching, chant:

dēvatān mama hr̥daya kamalē punarāvāhayāmi |

Extend hands out to yantra and bring toward face and down to heart 3 times.

Pick up viśeṣārghyam ādhāram (viśēṣārghyaṁ ādhāram) and pātra (pātra) and circle it
3 times around the yantra (yaṁtra) chanting mūla mantra (mūla maṁtra) once.

Pick up sāmānyārghyam ādhāram (sāmānyārghyaṁ ādhāram) and pātra (pātra) and


circle it 3 times around the yantra (yaṁtra) chanting mūla mantra (mūla maṁtra) once.

Do namaskāram (namaskāram)

iti śivam

Das könnte Ihnen auch gefallen