Sie sind auf Seite 1von 1

English (IAST)  List of Stotras – stōtrāṇi  Vaidikam  Anubandham  Contact 

FOLLOW:     NARASIMHA

Prahlada Krutha Narasimha Stotram – śrī nr̥siṁha


NEXT STORY

Sri Varadaraja Stotram – śrī varadarāja 

stutiḥ (prahlāda kr̥tam)


stōtram

PREVIOUS STORY
PUBLISHED ON STOTRANIDHI.COM · UPDATED ON JULY 1, 2020
 Sri Vittala Kavacham – śrī viṭhṭhala
kavacam
Language : : ಕನ ಡ : தமி : दे वनागर : English (IAST)

English (IAST)

ADVERTISEMENT

[** adhika ślōkāḥ –


nārada uvāca –
ēvaṁ surādayassarvē brahmarudrapurassarāḥ |
nōpaitumaśakanmanyusaṁrambhaṁ sudurāsadam ||

sākṣācchrīḥ prēṣitādēvairdr̥ṣṭvā tanmahadadbhutam |


adr̥ṣṭā śrutapūrvatvātsānōpēyāyaśaṅkitā ||

prahlādaṁ prēṣayāmāsa brahmā:’vasthitamantikē |


tātapraśamayōpēhi svapitrēkupitaṁ prabhum ||

tathēti śanakai rājanmahābhāgavatō:’rbhakaḥ |


upētya bhuvikāyēna nanāma vidhr̥tāñjaliḥ ||

svapādamūlē patitaṁ tamarbhakaṁ


CATEGORIES vilōkya dēvaḥ kr̥payā pariplutaḥ |
 1008 (7) utthāpya tacchīrṣyaṇyadadhātkarāmbujaṁ
kālāhivitrastadhiyāṁ kr̥tābhayam ||
 108 (89)

 Ayyappa (13) satatkarasparśadhutākhilāśubha-


ssapadyabhivyaktaparātmadarśanaḥ |
 Bhagavadgita (21)
tatpādapadmaṁ hr̥dinirvr̥tōdadhau
hr̥ṣyattanuḥ klinna hr̥daśrulōcanaḥ ||
 Dasa Mahavidya (25)

 Dattatreya (12)
astauṣīddharimēkāgramanasāsusamāhitaḥ |
prēmagadgadayā vācātannyastahr̥dayēkṣaṇaḥ ||
 Devi (94)

 Durga (30) **]

prahlāda uvāca –
 Durga Saptasati (22)

 Ganesha (39) brahmādayassuragaṇā munayō:’tha siddhā-

 Gayatri (10)
ssattvaikatānamatayō vacasāṁ pravāhaiḥ |
nārādhanaṁ purugaṇairadhunāpi pūrṇāḥ
kiṁ tōṣṭumarhati sa mē harirugratējāḥ || 1 ||
 Guru (38)

 Hanuman (24)
manyē dhanābhijanarūpatapaśśrutauja-
stējaḥ prabhāvabalapauruṣabuddhiyōgāḥ |
 Keerthana (25)

 Krishna (80) nārādhanāya hi bhavanti parasya puṁsō


 Lakshmi (36)
bhaktyā tutōṣa bhagavāngajayūthapāya || 2 ||

 Lalitha (26) viprāddviṣaḍguṇayutādaravindanābha-


 Miscellaneous (27)
pādāravindavimukhācchvapacaṁ variṣṭham |
manyē tadarpitamanōvacanēhitārtha
prāṇaḥ punāti sa kulaṁ sa tu bhūrimānaḥ || 3 ||
 Naga Devata – nāgadēvata (1)

 Narasimha (24)
naivātmanaḥ prabhurayaṁ nijalābhapūrṇō
mānaṁ janādaviduṣaḥ karuṇō vr̥ṇītē |
 Narayaneeyam (99)

 Navagraha (55) yadyajjanō bhagavatē vidadhīta mānaṁ


 Puja Vidhi (8) tattvātmanē pratimukhasya yathā mukhaśrīḥ || 4 ||

 Raama (37) tasmādahaṁ vigataviklaba īśvarasya


 Sai Baba (13) sarvātmanāmapi gr̥ṇāmi yathā manīṣam |
nīcō:’jayā guṇavisargamanupraviṣṭaḥ
Saraswati (14)
pūyēta yēna hi pumānanuvarṇitēna || 5 ||

 Shiva (126)
sarvē hyamī vidhikarāstava sattvadhāmnō
Subrahmanya (21)
brahmādayō vayamivēśa na cōdvijantaḥ |

 Sundarakanda (69) kṣēmāya bhūtaya utātmasukhāya cāsya


 Surya (14) vikrīḍitaṁ bhagavatō rucirāvatāraiḥ || 6 ||

 Veda Suktam (49) tadyaccha manyumasuraśca hatastvayā:’dya


 Venkateshwara (32) mōdēta sādhurapi vr̥ścikasarpahatyā |
lōkāśca nirvr̥timitāḥ pratiyāntu sarvē
Vishnu (107)
rūpaṁ nr̥siṁha vibhayāya janāssmaranti || 7 ||

 Vividha (30)

nāhaṁ bibhēmyajita tē:’tibhayānakāsya-


jihvārkanētrabhrukuṭīrabhasōgradaṁṣṭrāt |
āntrasrajaḥ kṣatajakēsaraśaṁkukarṇa
nirhrādabhītadigibhādaribhinnakhāgrāt || 8 ||

trastō:’smyahaṁ kr̥paṇavatsala dussahōgra-


saṁsāracakrakadanādgrasatāṁ praṇītaḥ |
baddhassvakarmabhiruśattama tē:’ṅghrimūlaṁ
prītō:’pavargaśaraṇaṁ hvayasē kadā nu || 9 ||

yasmātpriyāpriyaviyōgasayōgajanma
śōkāgninā sakalayōniṣu dahyamānaḥ |
duḥkhauṣadhaṁ tadapi duḥkhamataddhiyā:’haṁ
bhūmanbhramāmi diśa mē tava dāsyayōgam || 10 ||

sō:’haṁ priyasya suhr̥daḥ paradēvatāyā


līlākathāstava nr̥siṁha viriñcigītāḥ |
añjastitarmyanugr̥ṇanguṇaviprayuktō
durgāṇi tē padayugālayahaṁsasaṁgaḥ || 11 ||

bālasya nēha śaraṇaṁ pitarau nr̥siṁha


nārtasya cāgadamudanvati majjatō nauḥ |
taptasya tatpratividhirya ihāñjasēṣṭa-
stāvatprabhō tanubhr̥tāṁ tvadupēkṣitānām || 12 ||

yasminyatō yarhi yēna ca yasya yasmā-


dasmai yathā:’yamuta yastvaparaḥ parō vā |
bhāvaḥ karōti vikarōti pr̥thaksvabhāva-
ssañcōditastadakhilaṁ bhavatassvarūpam || 13 ||

māyā manussr̥jati karmamayaṁ balīyaḥ


kālēna cōditaguṇānumatēna puṁsaḥ |
chandōmayaṁ yadajayā:’rpitaṣōḍaśāraṁ
saṁsāracakramaja kō:’titarēttvadanyaḥ || 14 ||

sa tvaṁ hi nityavijitātmaguṇassvadhāmnā
kālō vaśīkr̥tavisr̥jya visargaśaktiḥ |
cakrē visr̥ṣṭamajayēśvara ṣōḍaśārē
niṣpīḍyamānamapakarṣa vibhō prapannam || 15 ||

dr̥ṣṭā mayā divi vibhō:’khiladhiṣṇyapānā-


māyuśśriyō vibhava icchatiyānjanō:’yam |
yē:’smatpituḥ kupitahāsavijr̥mbhitabhrū-
visphūrjitēna lulitāssa tu tē nirastaḥ || 16 ||

tasmādamūstanubhr̥tāmahamāśiṣō:’jña
āyuśśriyaṁ vibhavamaindriya māviriñcāt |
nēcchāmi tē vilulitānuruvikramēṇa
kālātmanōpanaya māṁ nijabhr̥tyapārśvam || 17 ||

kutrāśiṣaśśrutisukhā mr̥gatr̥ṣṇarūpāḥ
kvēdaṁ kaḷēbaramaśēṣarujāṁ virōhaḥ |
nirvidyatē na tu janō yadapīti vidvān
kāmānalaṁ madhulavaiśśamayan durāpaiḥ || 18 ||

kvāhaṁ rajaḥprabhava īśa tamō:’dhikē:’smin


jātassurētarakulē kva tavānukampā |
na brahmaṇō na tu bhavasya na vai ramāyā
yanmē:’rpitaśśirasi padmakaraḥ prasādaḥ || 19 ||

naiṣā parāvaramatirbhavatō nanusyā-


jjantōryathā:’:’tmasuhr̥dō jagatastathā:’pi |
saṁsēvayā suratarōriva tē prasāda-
ssēvānurūpamudayō na parāvaratvam || 20 ||

ēvaṁ janaṁ nipatitaṁ prabhavāhikūpē


kāmābhikāmamanu yaḥ prapatanprasaṅgāt |
kr̥tvā:’:’tmasātsurarṣiṇā bhagavan gr̥hīta-
ssōhaṁ kathaṁ nu visr̥jē tava bhr̥tyasēvām || 21 ||

matprāṇarakṣaṇamananta piturvadhaṁ ca
manyē svabhr̥tyar̥ṣivākyamr̥taṁ vidhātum |
khaḍgaṁ pragr̥hya yadavōcadasadvidhitsu-
stvāmīśvarō madaparō:’vatu kaṁ harāmi || 22 ||

ēkastvamēva jagadētadamuṣya yattva-


mādyantayōḥ pr̥thagavasyasi madhyataśca |
sr̥ṣṭvā guṇavyatikaraṁ nijamāyayēdaṁ
nānēva tairavasitastadanupraviṣṭaḥ || 23 ||

tvaṁ vā idaṁ sadasadīśa bhavāṁstatō:’nyō


māyā yadātmaparabuddhiriyaṁ hyapārthā |
yadyasya janma nidhanaṁ sthitirīkṣaṇaṁ ca
tadvai tadēva vasukālavaduṣṭitarvōḥ || 24 ||

nyasyēdamātmani jagadvilayāmbumadhyē
śēṣēsvatō nijasukhānubhavō nirīhaḥ |
yōgēna mīlitadr̥gātmanivītanidra-
sturyē sthatō na tu tamō na guṇāṁśca yuṅkṣē || 25 ||

tasyaiva tē vapuridaṁ nijakālaśaktyā


sañcōditaprakr̥tidharmiṇa ātmagūḍham |
ambhasyanantaśayanādviramatsamādhē-
rnābhērabhūtsvakaṇikādvaṭavanmahābjam || 26 ||

tatsambhavaḥ kaviratō:’nyadapaśyamāna-
stvāṁ bījamātmani tataṁ svabahirvicintya |
nāvindadabdaśatamapsu nimajjamānō
jātēṅkurē kathamahōmupalabhēta bījam || 27 ||

sa tvātmayōnirativismita āśritō:’bjaṁ
kālēna tīvratapasā pariśuddhabhāvaḥ |
tvāmātmanīśa bhuvi gandhamivātisūkṣmaṁ
bhūtēndriyāśayamayaṁ vitataṁ dadarśa || 28 ||

ēvaṁ sahasravadanāṅghriśiraḥ karōru-


nāsāsyakarṇanayanābharaṇāyudhāḍhyam |
māyāmayaṁ sadupalakṣitasannavēśaṁ
dr̥ṣṭvā mahāpuruṣamāpa mudaṁ viriñcaḥ || 29 ||

tasmai bhavānhayaśirastanutāṁ ca bibhra-


dvēdadruhāvatibalau madhukaiṭabhākhyau |
hatvā:’:’nayacchrutigaṇāṁstu rajastamaśca
sattvaṁ tava priyatamāṁ tanumāmananti || 30 ||

itthaṁ nr̥tiryagr̥ṣidēvajhaṣāvatārai-
rlōkān vibhāvayasi haṁsi jagatpratīpān |
dharmaṁ mahāpuruṣa pāsi yugānuvr̥ttaṁ
channaḥ kalau yadabhavastriyugōsi sa tvam || 31 ||

naitanmanastava kathāsu vikuṇṭhanātha


samprīyatē duritaduṣṭamasādhu tīvram |
kāmāturaṁ harṣaśōkabhayēṣaṇārtaṁ
tasminkathaṁ tava gatiṁ pramr̥śāmi līnaḥ || 32 ||

jihvaikatō:’cyuta vikarṣati māvitr̥ptā


śiśnō:’nyatastvagudaraṁ śravaṇaṁ kutaścit |
ghrāṇō:’nyataścapaladr̥kkva ca karmaśakti-
rbahvyassapatnya iva gēhapatiṁ lunanti || 33 ||

ēvaṁ svakarmapatitaṁ bhavavaitaraṇyā-


manyōnyajanmamaraṇāśanabhītabhītam |
paśyanjanaṁ svaparavigrahavairamaitraṁ
hantēti pāracara pipr̥hi mūḍhamadya || 34 ||

kō nvatra tē:’khilagurō bhagavanprayāsa


uttāraṇē:’sya bhavasambhavalōpahētōḥ |
mūḍhēṣu vai mahadanugraha ārtabandhō
kiṁ tēna tē priyajanānanusēvatāṁ naḥ || 35 ||

naivōdvijē parama hē bhavavaitaraṇyā-


stvadvīryagāyanamahāmr̥tamagnacittaḥ |
śōcē tatō vimukhacētasa indriyārtha-
māyāsukhāya bharamudvahatō vimūḍhān || 36 ||

prāyēṇa dēva munayastvavimuktikāmā


maunaṁ caranti vijanē paramārthaniṣṭhāḥ |
nainānvihāya kr̥paṇānvimumukṣa ēkō
nānyaṁ tvadanyaśaraṇaṁ bhramatō:’nupaśyē || 37 ||

yanmaithunādi gr̥hamēdhisukhaṁ hi tucchaṁ


kaṇḍūyanēna karayōriva duḥkhaduḥkham |
tr̥pyanti nēha kr̥paṇā bahuduḥkhabhājaḥ
kaṇḍūtivanmanasijaṁ viṣahēta dhīraḥ || 38 ||

maunavrataśrutatapō:’dhyayana svadharma-
vyākhyārahōjapasamādhaya āpavargyāḥ |
prāyaḥ paraṁ puruṣa tē tvajitēndriyāṇāṁ
vārtā bhavantyuta na vā:’tra tu dāmbhikānām || 39 ||

rūpē imē sadasatī tava vēdadr̥ṣṭē


bījāṅkurāviva na cānyadarūpakasya |
yuktāssamakṣamubhayatra vicakṣatē tvāṁ
yōgēna vahnimiva dāruṣu nānyatassyāt || 40 ||

tvaṁ vāyuragniravanirviyadambuyātrāḥ
prāṇēndriyāṇi hr̥dayaṁ cidanugrahaśca |
sarvaṁ tvamēva saguṇō viguṇaśca bhūma-
nnānyattvadastyapi manōvacasā niruktam || 41 ||

naitē guṇānuguṇinō mahadādayō yē


sarvē manaḥprabhr̥tayassahadēvamartyāḥ |
ādyantavanta urugāya vidanti hi tvā-
mēvaṁ vimr̥śya munayō viramanti śabdāt || 42 ||

tattēmahattama namasstutikarmapūjāḥ
karma smr̥tiścaraṇayōśśravaṇaṁ kathāyām |
saṁsēvayā tvayi vinēti ṣaḍaṅgayā kiṁ
bhaktiṁ janaḥ paramahaṁsagatau labhēta || 43 ||

[** adhika ślōkāḥ –


nārada uvāca –
ētāvadvarṇitaguṇō bhaktyā bhaktēna nirguṇaḥ |
prahlādaṁ praṇataṁ prītō yatamanyurabhāṣata ||

śrībhagavānuvāca –
prahlāda bhadra bhadraṁ tē prītō:’haṁ tē:’surōttama |
varaṁ vr̥ṇīṣvābhimataṁ kāmapūrō:’smyahaṁ nr̥ṇām ||

māmaprīṇata āyuṣman darśanaṁ durlabhaṁ hi mē |


dr̥ṣṭvā māṁ na punarjanturātmānaṁ taptumarhati ||

prīṇanti hyatha māṁ dhīrāssarvabhāvēna sādhavaḥ |


śrēyaskāmā mahābhāgāssarvāsāmāśiṣāṁ patim ||

śrī nārada uvāca –


ēvaṁ pralōbhyamānō:’pi varairlōkapralōbhanaiḥ |
ēkāntitvādbhagavati naicchattānasurōttamaḥ ||

**]

iti prahlādakr̥ta śrīnr̥siṁhastutiḥ |

See more śrī nr̥siṁha stōtrāṇi for chanting.

Chant other stotras from home page of , ಕನ ಡ, தமி , दे वनागर , english.

Facebook Comments

Share this:

Сохранить

Like this:

Loading...

 YOU MAY ALSO LIKE...

Runa Vimochana Narasimha Stotram – Sri Mukambika Stotram – śrī Sri Narasimha Stambha Avirbhava
r̥ṇa vimōcana nr̥siṁha stōtram mūkāmbikā stōtram Stotram – śrī nr̥siṁha stambhāvirbhāva
NOVEMBER 26, 2018 NOVEMBER 27, 2018
stōtram
APRIL 30, 2020

LEAVE A REPLY

Comment

Name Email

Website

Post Comment

A MOMENT PLEASE !! RECENT COMMENTS

Namaste !! Please take a moment to spread this valuable treasure of our Sanatana Dharma among your  Anonymous on Sri Saraswathi Dvadasanama Stotram – śrī sarasvatī dvādaśanāma stōtram
relatives and friends. We are preparing this website as a big library of Stotras, Veda Suktas and Puja
Vidhis without any print mistakes. If you find stotranidhi.com valuable, please use this in your daily puja,  Subhaprada on Puja Vidhanam (Poorvangam) – pūjā vidhi – pūrvāṅgam
group chanting and devotional events. Encourage others to chant shlokas and mantras properly. Please
give monetary support to this website by purchasing our books. Shubham.  Akash Dubey on Navagraha stotram – navagraha stōtram

 Adi on Sankata Nasana Ganesha Stotram – śrī saṅkaṭanāśana gaṇēśa stōtram


SUBSCRIBE FOR EMAIL NOTIFICATIONS

 Satyavani on Ganesha Pancharatnam – śrī gaṇēśa pañcaratnaṁ


Subscribe to our mailing list

email address

Home 108, 300 & 1000 nāmāvalyaḥ About Stotra Nidhi anubaṁdham  Discussions – carcā vēdika Puja Vidhi – pūjā vidhi Stotras Contact – English

Dasa Maha Vidya – daśamahāvidyā Devi Stotras – dēvī stōtrāṇi Guru Stotras – śrī guru stōtrāṇi Naga Devata Stotras – nāgadēvata stōtrāṇi Navagraha Stotras – navagraha stōtrāṇi

Sri Ayyappa Stotras – śrī ayyappā stōtrāṇi Sri Dakshinamurthy Stotras – śrī dakṣiṇāmūrti stōtrāṇi Sri Dattatreya Stotras – Sri Durga Stotras – śrī durgā stōtrāṇi

Sri Ganesha Stotras – śrī gaṇēśa stōtrāṇi Sri Gayatri Stotras – śrī gāyatrī stōtrāṇi Sri Hanuman Stotras – śrī hanumān stōtrāṇi Sri Krishna Stotras – śrī kr̥ṣṇa stōtrāṇi

Sri Lakshmi Stotras – śrī lakṣmī stōtrāṇi Sri Lalitha Stotras – śrī lalitā stōtrāṇi Sri Narasimha Stotras – śrī nr̥siṁha stōtrāṇi Sri Raama Stotras – śrī rāma stōtrāṇi

Sri Raghavendra Stotras – śrī rāghavēndra stōtrāṇi Sri Sai Baba Stotras – śrī sāībābā stōtrāṇi Sri Saraswathi Stotras – śrī sarasvatī stōtrāṇi Sri Shiva Stotras – śrī śiva stōtrāṇi

Sri Subrahmanya Stotras – śrī subrahmaṇya stōtrāṇi Sri Surya Stotras – śrī sūrya stōtrāṇi Sri Venkateshwara Stotras – śrī vēṅkaṭēśvara stōtrāṇi Sri Vishnu Stotras – śrī viṣṇu stōtrāṇi

Vividha Stotrani – vividha stōtrāṇi



Stotra Nidhi © 2021. All Rights Reserved.
Made in India.

Das könnte Ihnen auch gefallen