Sie sind auf Seite 1von 3

Narayaneeyam Dasakam – 3 – The Perfect Devotee

पठ ो नामािन मदभर िस ौ-िनपितता:


र ो पं ते वरद कथय ो गुणकथा: ।
चर ो ये भ ा: िय खलु रम े परं अमून्
अहं ध ान् म े समिधगत-सवािभलिषतान् ॥१॥

paThantO naamaani pramadabhara sindhau-nipatitaa:


smarantO ruupaM te varada kathayantO guNakathaa: |
charantO ye bhaktaa: tvayi khalu ramante param-amuun
ahaM dhanyaan manye samadhigata-sarvaabhilaShitaan || 1||

गद- ं क ं तव चरण-सेवा-रस-भरे िप
अनास ं िच ं भवित बत िव ो कु दयाम् ।
भवत्-पादा ोज- रण-रिसको नामिनवहान्
अहं गायं गायं कुहचन िवव ािम िवजने ॥२॥

gadakliShTaM kaShTaM tava charaNa-sevaa-rasabharepi


anaasaktaM chittaM bhavati bata viShNO kuru dayaam |
bhavat-paadaambhOja-smaraNa-rasikO naamanivahaan
ahaM gaayaM gaayaM kuhachana vivatsyaami vijane ||2||

कृपा ते जाता चे त्-िकिमव न िह ल ं तनुभृतां


मदीय- ेशौघ- शमन-दशा नाम िकयती ।
न के के लोकेऽ न्-अिनशमिय शोकािभरिहता:
भवत् भ ा: मु ा: सुख-गितम्-अस ा िवदधते ॥३॥

kR^ipaa te jaataa chet-kimiva na hi labhyaM tanubhR^itaaM


madiiya-kleshaugha-prashama-nadashaa naama kiyatii |
na ke ke lOke(a)sminn-anishamayi shOkaabhirahitaaH
bhavad bhaktaa muktaa: sukha-gatim-asaktaa vidadhate ||3||

मु िन- ौढा ढा जगित खलु गूढा गतयो


भवत्-पादा ोज- रणिव जो नारदमुखा: ।
चर ीश ैरं सतत-प रिनभात-परिचत्
सदान ा ै त- सर-प रम ा: िकमपरम् ॥४॥

muni-prauDhaa ruuDhaa jagati khalu guuDhaatmagatayO


bhavat-paadaambhOja-smaraNavirujO naaradamukhaa: |
charantiisha svairaM satata-parinirbhaata-parachit
sadaanandaadvaita-prasara-parimagnaa: kimaparam ||4||
भवत् भ : ीता भवतु मम सैव शमयेत्
अशेष- ेशौघं न खलु िद स े ह-किणका ।
न चे त् ास ो : तव च वचनं नैगमवचो
भवे ा र ा-पु ष-वचन- ायम् अ खलम् ॥५॥

bhavad-bhakti: sphiitaa bhavatu mama saiva prashamayeth


asheSha-kleshaughaM-na khalu hR^idi sandeha-kaNikaa |
na cheth-vyaasasyOkti: tava cha vachanaM naigamavachO
bhavenmithyaa rathyaa-puruSha-vachana-praayam-akhilam || 5

भवत्-भ : -तावत् मुख-मधुरा त् गुणरसात्


िकम ा ढा चेत्-अ खल-प रताप- शमनी।
पुन ा े ा े िवमल-प रबोधोदयिमलन्
महान ा ै तं िदशित िकमत: ा म् अपरम् ॥६॥

bhavat-bhakti: taavat pramukha-madhuraa tvat-guNarasaat


kimapyaaruuDhaa chet-akhila-paritaapa-prashamanii |
punashchaante svaante vimala-paribOdhOdayamilan
mahaanandaadvaitaM dishati kimata: praarthyamaparam ||6||

िवधूय ेशान्-मे कु चरण-यु ं धृत-रसं


भवत्- े - ा ौ करमिप च ते पूजन-िवधौ ।
भव ू ालोके नयनम-अथ ते पादतुलसी-
प र ाणे ाणं वणमिप ते चा च रते ॥७॥

vidhuuya kleshaan-me kuru charaNa-yugmaM dhR^ita-rasaM


bhavat-kshetra-praaptau karamapi cha te puujana-vidhau |
bhavanmuurtyaalOke nayanam-atha te paadatulasii-
parighraaNe ghraaNaM shravaNamapi te chaarucharite ||7||

भूत-आिध- ािध- सभ-चिलते मामक िद


दीयं तत्- पं परम-सुख-िचत्- पम्-उिदयात् |
उद त-रोमा ो गिलत-ब -हषा ु-िनवहो
यथा िव यासं दु पशम-पीडा-प रभवान् ॥८॥

prabhuuta-adhi-vyaadhi-prasabha-chalite maamakahR^idi
tvadiiyaM tat-ruupaM parama-sukha-chit-ruupam-udiyaat |
uda~nchat-rOmaa~nchO galita-bahu-harShaashru-nivahO
yathaa vismaryaasaM durupashama-piiDaa-paribhavaan ||8||
म त्-गेहाधीश िय खलु परा ोऽिप सु खनो
भवत्- ेही सोऽहं सुब प रत े च िकिमदम् ।
अकीित े मा भूत्-वरद गदभारं शमयन्
भवत् भ ो ंसं झिटित कु मां कंसदमन ॥९॥

marut-gehaadhiisha tvayi khalu paraa~nchO(a)pi sukhinO


bhavat-snehii sO(a)haM subahu paritapye cha kimidam |
akiirtiste maa bhuut-varada gadabhaaraM prashamayan
bhavat-bhaktOttamsaM jhaTiti kuru maaM kamsadamana ||9||

िकमु ैभूयोिभ:-तव िह क णा यावदु िदयात्


अहं तावत्-दे व िहत-िविवधात- लिपतः ।
पुरः ृ े पादे वरद तव ने ािम िदवसान्
यथाश ं नित-नुित-िनषेवा िवरचयन् ॥१०॥

kimuktairbhuuyObhi:-tava hi karuNaa yaavadudiyaat


ahaM taavat-deva prahita-vividhaarta-pralapitaH |
puraH kL^ipte paade varada tava neShyaami divasaan
yathaashakti vyaktaM nati-nuti-niShevaa virachayan ||10||

Ref for gist of Dasakam 3 - https://www.bhaktisulabham.com/2020/04/dasakam-3-perfect-devotee.html

Das könnte Ihnen auch gefallen