Sie sind auf Seite 1von 111

Formes fléchies du sanscrit

Volume V – Formes incomplètes

Gérard Huet

16 Avril 2007
Version 218, 16 Avril 2007

G.
c Huet 2005
Avant-propos
Ce cinquième volume des formes fléchies du sanscrit donne diverses formes périphrastiques ou
autres formes incomplètes.

1 Absolutifs
Nous listons ici les absolutifs utilisés en présence d’un préverbe initial. Les formes absolutives
des racines ont déjà été listées au volume IV.

1
akya ⇐ { abs. }[añc1 ] kr.tya ⇐ { abs. }[kr.1 ]
akya ⇐ { abs. }[añj] kr.s.ya ⇐ { abs. }[kr.s.]
aṅkitya ⇐ { abs. }[aṅk] kl.pya ⇐ { abs. }[kl.p]
añcitya ⇐ { abs. }[añc1 ] krān.ya ⇐ { abs. }[kram]
at.itya ⇐ { abs. }[at.] krı̄d.itya ⇐ { abs. }[krı̄d.]
atitya ⇐ { abs. }[at] krı̄ya ⇐ { abs. }[krı̄]
anitya ⇐ { abs. }[an2 ] krudhya ⇐ { abs. }[krudh1 ]
amitya ⇐ { abs. }[am] krus.ya ⇐ { abs. }[kruś]
arcitya ⇐ { abs. }[r.c1 ] kliśya ⇐ { abs. }[kliś]
arjitya ⇐ { abs. }[arj] kvathitya ⇐ { abs. }[kvath]
arthitya ⇐ { abs. }[arth] ks.atya ⇐ { abs. }[ks.an]
arditya ⇐ { abs. }[ard] ks.amitya ⇐ { abs. }[ks.am]
arhitya ⇐ { abs. }[arh] ks.aritya ⇐ { abs. }[ks.ar]
avitya ⇐ { abs. }[av] ks.ān.ya ⇐ { abs. }[ks.am]
aśitya ⇐ { abs. }[aś2 ] ks.ipya ⇐ { abs. }[ks.ip]
asya ⇐ { abs. }[as2 ] ks.ı̄ya ⇐ { abs. }[ks.ı̄]
ākarn.itya ⇐ { abs. }[ākarn.] ks.utya ⇐ { abs. }[ks.u]
ākulitya ⇐ { abs. }[ākul] ks.udya ⇐ { abs. }[ks.ud]
ānya ⇐ { abs. }[am] ks.udhitya ⇐ { abs. }[ks.udh1 ]
āpya ⇐ { abs. }[āp] ks.ubhitya ⇐ { abs. }[ks.ubh]
āsitya ⇐ { abs. }[ās2 ] khan.d.itya ⇐ { abs. }[khan.d.]
iṅgitya ⇐ { abs. }[iṅg] khāditya ⇐ { abs. }[khād]
itya ⇐ { abs. }[i] khāya ⇐ { abs. }[khan]
idhya ⇐ { abs. }[indh] khidya ⇐ { abs. }[khid]
inditya ⇐ { abs. }[ind] khyāya ⇐ { abs. }[khyā]
iśya ⇐ { abs. }[is.1 ] gan.itya ⇐ { abs. }[gan.]
iśya ⇐ { abs. }[yaj1 ] gatya ⇐ { abs. }[gam]
is.itya ⇐ { abs. }[is.2 ] gaditya ⇐ { abs. }[gad]
ı̄ks.itya ⇐ { abs. }[ı̄ks.] garvitya ⇐ { abs. }[garv]
ı̄d.itya ⇐ { abs. }[ı̄d.] galitya ⇐ { abs. }[gal]
ı̄ritya ⇐ { abs. }[ı̄r] gāhya ⇐ { abs. }[gāh]
ı̄rs.itya ⇐ { abs. }[ı̄rs.] gı̄ya ⇐ { abs. }[gā2 ]
ı̄s.itya ⇐ { abs. }[ı̄s.] gı̄rya ⇐ { abs. }[gr̄.1 ]
ı̄hitya ⇐ { abs. }[ı̄h] guñjitya ⇐ { abs. }[guñj]
ukya ⇐ { abs. }[vac] gun.t.hitya ⇐ { abs. }[gun.t.h]
uks.itya ⇐ { abs. }[uks.] gupya ⇐ { abs. }[gup]
ujjhitya ⇐ { abs. }[ujjh] gr.dhya ⇐ { abs. }[gr.dh]
utkan.t.hitya ⇐ { abs. }[utkan.t.h] gr.bhı̄ya ⇐ { abs. }[grah]
utya ⇐ { abs. }[und] gr.hı̄ya ⇐ { abs. }[grah]
utya ⇐ { abs. }[vā3 ] grathitya ⇐ { abs. }[grath]
uditya ⇐ { abs. }[vad] groya ⇐ { abs. }[gras]
udya ⇐ { abs. }[und] glāya ⇐ { abs. }[glai]
udya ⇐ { abs. }[vad] ghat.itya ⇐ { abs. }[ghat.]
upya ⇐ { abs. }[vap1 ] ghus.ya ⇐ { abs. }[ghus.]
upya ⇐ { abs. }[vap2 ] ghr.tya ⇐ { abs. }[ghr.]
us.itya ⇐ { abs. }[vas1 ] ghr.s.ya ⇐ { abs. }[ghr.s.]
us.ya ⇐ { abs. }[vas1 ] ghrāya ⇐ { abs. }[ghrā]
uhya ⇐ { abs. }[ūh] cat.itya ⇐ { abs. }[cat.]
uhya ⇐ { abs. }[vah1 ] catya ⇐ { abs. }[cat]
ūya ⇐ { abs. }[vā3 ] canditya ⇐ { abs. }[cand]
ūrjayiya ⇐ { ca. abs. }[ūrj1 ] caritya ⇐ { abs. }[car]
ūhya ⇐ { abs. }[ūh] carcitya ⇐ { abs. }[carc]
r.tya ⇐ { abs. }[r.] carya ⇐ { abs. }[car]
r.dhya ⇐ { abs. }[r.dh] calitya ⇐ { abs. }[cal]
r.s.ya ⇐ { abs. }[r.s.] cas.ya ⇐ { abs. }[caks.]
ejitya ⇐ { abs. }[ej] cikı̄rs.iya ⇐ { des. abs. }[kr.1 ]
edhitya ⇐ { abs. }[edh] citya ⇐ { abs. }[ci]
ocitya ⇐ { abs. }[uc2 ] cintitya ⇐ { abs. }[cint]
katthitya ⇐ { abs. }[katth] cuditya ⇐ { abs. }[cud]
kathitya ⇐ { abs. }[kath] cumbitya ⇐ { abs. }[cumb]
kampitya ⇐ { abs. }[kamp] cūrn.itya ⇐ { abs. }[cūrn.]
kalaṅkitya ⇐ { abs. }[kalaṅk] cetitya ⇐ { abs. }[cit1 ]
kalpayya ⇐ { ca. abs. }[kl.p] ces.t.itya ⇐ { abs. }[ces.t.]
kas.itya ⇐ { abs. }[kas.] coritya ⇐ { abs. }[cor]
kasitya ⇐ { abs. }[kas] cyutya ⇐ { abs. }[cyu]
kāṅks.itya ⇐ { abs. }[kāṅks.] chadya ⇐ { abs. }[chad]
kānya ⇐ { abs. }[kam] chanditya ⇐ { abs. }[chand]
kārayiya ⇐ { ca. abs. }[kr.1 ] chalitya ⇐ { abs. }[chal]
kāśitya ⇐ { abs. }[kāś] chidya ⇐ { abs. }[chid1 ]
kı̄rtitya ⇐ { abs. }[kı̄rt] churayya ⇐ { ca. abs. }[chur]
kı̄rya ⇐ { abs. }[kr̄.] janayya ⇐ { ca. abs. }[jan]
kucitya ⇐ { abs. }[kuc] japya ⇐ { abs. }[jap]
kuñcitya ⇐ { abs. }[kuc] jāgaritya ⇐ { abs. }[jāgr.]
kun.t.hitya ⇐ { abs. }[kun.t.h] jāya ⇐ { abs. }[jan]
kutsitya ⇐ { abs. }[kuts] jitya ⇐ { abs. }[ji]
kupitya ⇐ { abs. }[kup] jinvitya ⇐ { abs. }[jinv]
kusumitya ⇐ { abs. }[kusum] jı̄rya ⇐ { abs. }[jr̄.]
kūjitya ⇐ { abs. }[kūj] jı̄vitya ⇐ { abs. }[jı̄v]
kūya ⇐ { abs. }[kū] jus.ya ⇐ { abs. }[jus.1 ]
kr.tya ⇐ { abs. }[kr.t1 ] jr.mbhitya ⇐ { abs. }[jr.mbh]

2
jñāya ⇐ { abs. }[jñā1 ] pāyayiya ⇐ { ca. abs. }[pā1 ]
jvalitya ⇐ { abs. }[jval] pārayiya ⇐ { ca. abs. }[pr̄.]
d.ı̄ya ⇐ { abs. }[d.ı̄] piśitya ⇐ { abs. }[piś]
tatya ⇐ { abs. }[tan1 ] piśya ⇐ { abs. }[pis.]
tapitya ⇐ { abs. }[tap] pı̄d.itya ⇐ { abs. }[pı̄d.]
tapya ⇐ { abs. }[tap] pı̄ya ⇐ { abs. }[pā1 ]
tamitya ⇐ { abs. }[tam] pı̄ya ⇐ { abs. }[pi2 ]
tarkitya ⇐ { abs. }[tark] pulakitya ⇐ { abs. }[pulak]
tarjitya ⇐ { abs. }[tarj] pus.pitya ⇐ { abs. }[pus.p]
tas.ya ⇐ { abs. }[taks.] pus.ya ⇐ { abs. }[pus.]
tād.itya ⇐ { abs. }[tad.] pūjitya ⇐ { abs. }[pūj]
tikya ⇐ { abs. }[tij] pūya ⇐ { abs. }[pūy]
tı̄rya ⇐ { abs. }[tr̄.] pūya ⇐ { abs. }[pū1 ]
tudya ⇐ { abs. }[tud1 ] pūrya ⇐ { abs. }[pr̄.]
tulitya ⇐ { abs. }[tul] pr.kya ⇐ { abs. }[pr.c]
tus.ya ⇐ { abs. }[tus.] pr.s.ya ⇐ { abs. }[praś]
tūrya ⇐ { abs. }[tvar] pyāya ⇐ { abs. }[pyā]
tr.dya ⇐ { abs. }[tr.d] pratirūpitya ⇐ { abs. }[pratirūp]
tr.pya ⇐ { abs. }[tr.p1 ] prathitya ⇐ { abs. }[prath]
tr.s.itya ⇐ { abs. }[tr.s.] prasāditya ⇐ { abs. }[prasād]
tyajya ⇐ { abs. }[tyaj] prı̄ya ⇐ { abs. }[prı̄]
trāya ⇐ { abs. }[trai] plutya ⇐ { abs. }[plu]
trut.itya ⇐ { abs. }[trut.] plūya ⇐ { abs. }[plu]
troya ⇐ { abs. }[tras] phalitya ⇐ { abs. }[phal]
tvaritya ⇐ { abs. }[tvar] badhya ⇐ { abs. }[bandh]
tvas.ya ⇐ { abs. }[tvaks.] bādhitya ⇐ { abs. }[bādh]
dan.d.itya ⇐ { abs. }[dan.d.] bittya ⇐ { abs. }[bhid1 ]
datya ⇐ { abs. }[dā1 ] budhya ⇐ { abs. }[budh]
dayitya ⇐ { abs. }[day] br.m . hitya ⇐ { abs. }[br.h1 ]
dalitya ⇐ { abs. }[dal] bhakya ⇐ { abs. }[bhaj]
das.ya ⇐ { abs. }[dam . ś] bhaks.itya ⇐ { abs. }[bhaks.]
dahya ⇐ { abs. }[dah] bhagya ⇐ { abs. }[bhañj]
dānya ⇐ { abs. }[dam] bhan.itya ⇐ { abs. }[bhan.]
dāsayiya ⇐ { ca. abs. }[das] bhartsitya ⇐ { abs. }[bharts]
ditya ⇐ { abs. }[dā2 ] bhasitya ⇐ { abs. }[bhas]
diśya ⇐ { abs. }[diś1 ] bhāya ⇐ { abs. }[bhā1 ]
dihya ⇐ { abs. }[dih] bhāvayiya ⇐ { ca. abs. }[bhū1 ]
dı̄ks.itya ⇐ { abs. }[dı̄ks.] bhās.itya ⇐ { abs. }[bhās.]
dı̄pya ⇐ { abs. }[dı̄p] bhāsitya ⇐ { abs. }[bhās1 ]
dı̄rya ⇐ { abs. }[dr̄.] bhidya ⇐ { abs. }[bhid1 ]
dutya ⇐ { abs. }[du] bhı̄ya ⇐ { abs. }[bhı̄1 ]
dus.ya ⇐ { abs. }[dus.] bhukya ⇐ { abs. }[bhuj2 ]
dr.pya ⇐ { abs. }[dr.p] bhugya ⇐ { abs. }[bhuj1 ]
dr.s.ya ⇐ { abs. }[dr.ś1 ] bhūya ⇐ { abs. }[bhū1 ]
doya ⇐ { abs. }[das] bhūs.itya ⇐ { abs. }[bhūs.]
dolitya ⇐ { abs. }[dol] bhr.tya ⇐ { abs. }[bhr.]
dyūya ⇐ { abs. }[dı̄v1 ] bhr.s.ya ⇐ { abs. }[bhr.jj]
drutya ⇐ { abs. }[dru1 ] bhram . śayya ⇐ { ca. abs. }[bhram
. ś]
dviśya ⇐ { abs. }[dvis.1 ] bhras.ya ⇐ { abs. }[bhram . ś]
dhāvitya ⇐ { abs. }[dhāv1 ] bhrān.ya ⇐ { abs. }[bhram]
dhı̄ya ⇐ { abs. }[dhı̄1 ] magya ⇐ { abs. }[majj]
dhı̄ya ⇐ { abs. }[dhā2 ] man.d.itya ⇐ { abs. }[man.d.]
dhı̄ritya ⇐ { abs. }[dhı̄r] matya ⇐ { abs. }[mad1 ]
dhutya ⇐ { abs. }[dhū] matya ⇐ { abs. }[man]
dhūya ⇐ { abs. }[dhū] mathitya ⇐ { abs. }[manth]
dhr.tya ⇐ { abs. }[dhr.] mantritya ⇐ { abs. }[mantr]
dhr.s.ya ⇐ { abs. }[dhr.s.] mahitya ⇐ { abs. }[mah]
dhauya ⇐ { abs. }[dhāv2 ] mahitya ⇐ { abs. }[mam . h]
dhmāya ⇐ { abs. }[dham] mātya ⇐ { abs. }[man]
dhyāya ⇐ { abs. }[dhyā] māya ⇐ { abs. }[man]
dhrutya ⇐ { abs. }[dhru] mārgitya ⇐ { abs. }[mārg]
dhvanitya ⇐ { abs. }[dhvan] mitya ⇐ { abs. }[mi]
dhvoya ⇐ { abs. }[dhvam . s] mitya ⇐ { abs. }[mā1 ]
natya ⇐ { abs. }[nam] militya ⇐ { abs. }[mil]
naditya ⇐ { abs. }[nad] mis.itya ⇐ { abs. }[mis.]
nadhya ⇐ { abs. }[nah] mı̄ya ⇐ { abs. }[mı̄]
nas.ya ⇐ { abs. }[naś] mı̄litya ⇐ { abs. }[mı̄l]
ninditya ⇐ { abs. }[nind] mukulitya ⇐ { abs. }[mukul]
nı̄ya ⇐ { abs. }[nı̄1 ] mukya ⇐ { abs. }[muc1 ]
nutya ⇐ { abs. }[nud] mun.d.itya ⇐ { abs. }[mun.d.]
nutya ⇐ { abs. }[nu1 ] muditya ⇐ { abs. }[mud1 ]
nudya ⇐ { abs. }[nud] mus.itya ⇐ { abs. }[mus.1 ]
nr.tya ⇐ { abs. }[nr.t] mūrchitya ⇐ { abs. }[mūrch]
pakya ⇐ { abs. }[pac] mr.tya ⇐ { abs. }[mr.]
pat.hitya ⇐ { abs. }[pat.h] mr.dhya ⇐ { abs. }[mr.dh]
pan.itya ⇐ { abs. }[pan.] mr.s.ya ⇐ { abs. }[mr.j]
patitya ⇐ { abs. }[pat1 ] mr.s.ya ⇐ { abs. }[mr.ś]
padya ⇐ { abs. }[pad1 ] moks.iya ⇐ { des. abs. }[muc1 ]
pavitritya ⇐ { abs. }[pavitr] mnāya ⇐ { abs. }[mnā]
pādayiya ⇐ { ca. abs. }[pad1 ] mlāya ⇐ { abs. }[mlā]

3
mliśya ⇐ { abs. }[mlech] vr.s.ya ⇐ { abs. }[vr.s.]
mlecchitya ⇐ { abs. }[mlech] venitya ⇐ { abs. }[ven]
yatya ⇐ { abs. }[yat1 ] vepitya ⇐ { abs. }[vip]
yatya ⇐ { abs. }[yam] veśayiya ⇐ { ca. abs. }[viś1 ]
yācitya ⇐ { abs. }[yāc] ves.t.itya ⇐ { abs. }[ves.t.]
yāya ⇐ { abs. }[yā1 ] vyathitya ⇐ { abs. }[vyath]
yukya ⇐ { abs. }[yuj1 ] vrajitya ⇐ { abs. }[vraj]
yutya ⇐ { abs. }[yu1 ] vran.itya ⇐ { abs. }[vran.]
yutya ⇐ { abs. }[yu2 ] vrı̄d.itya ⇐ { abs. }[vrı̄d.]
yudhya ⇐ { abs. }[yudh1 ] śam . sayya ⇐ { ca. abs. }[śam . s]
yoya ⇐ { abs. }[yas] śakya ⇐ { abs. }[śak]
ram . hitya ⇐ { abs. }[ram . h] śaṅkitya ⇐ { abs. }[śaṅk]
rakya ⇐ { abs. }[rañj] śapayya ⇐ { ca. abs. }[śap]
raks.itya ⇐ { abs. }[raks.] śapitya ⇐ { abs. }[śap]
racitya ⇐ { abs. }[rac] śapya ⇐ { abs. }[śap]
ran.itya ⇐ { abs. }[ran.] śayitya ⇐ { abs. }[śı̄]
ratya ⇐ { abs. }[ram] śaśitya ⇐ { abs. }[śaś]
ramayya ⇐ { ca. abs. }[ram] śānya ⇐ { abs. }[śam1 ]
rahitya ⇐ { abs. }[rah] śānya ⇐ { abs. }[śam2 ]
rājitya ⇐ { abs. }[rāj1 ] śāsya ⇐ { abs. }[śās]
rādhya ⇐ { abs. }[rādh] śiks.iya ⇐ { des. abs. }[śak]
rāya ⇐ { abs. }[rā1 ] śitya ⇐ { abs. }[śā]
rikya ⇐ { abs. }[ric] śithilitya ⇐ { abs. }[śithil]
ripya ⇐ { abs. }[rip] śiśya ⇐ { abs. }[śis.]
riśya ⇐ { abs. }[ris.] śiśya ⇐ { abs. }[śās]
rı̄ya ⇐ { abs. }[ri] śı̄ya ⇐ { abs. }[śyā]
rutya ⇐ { abs. }[ru] śı̄rya ⇐ { abs. }[śr̄.]
ruditya ⇐ { abs. }[rud1 ] śudhya ⇐ { abs. }[śudh]
rudhya ⇐ { abs. }[rudh2 ] śūya ⇐ { abs. }[śū]
rus.itya ⇐ { abs. }[rus.1 ] śoya ⇐ { abs. }[śam . s]
ruhya ⇐ { abs. }[ruh1 ] śoya ⇐ { abs. }[śas]
rūcitya ⇐ { abs. }[ruc1 ] śramya ⇐ { abs. }[śram]
rūpitya ⇐ { abs. }[rūp] śritya ⇐ { abs. }[śri]
laks.itya ⇐ { abs. }[laks.] śrutya ⇐ { abs. }[śru]
lagya ⇐ { abs. }[lag] ślāghitya ⇐ { abs. }[ślāgh]
laṅghayya ⇐ { ca. abs. }[laṅgh] śliśya ⇐ { abs. }[ślis.]
lajjitya ⇐ { abs. }[lajj] śvasitya ⇐ { abs. }[śvas1 ]
lapitya ⇐ { abs. }[lap] s.t.hı̄vitya ⇐ { abs. }[s.t.hı̄v]
lambitya ⇐ { abs. }[lamb] sakya ⇐ { abs. }[sañj]
lalitya ⇐ { abs. }[lal] sadya ⇐ { abs. }[sad1 ]
las.itya ⇐ { abs. }[las.] sikya ⇐ { abs. }[sic]
lasitya ⇐ { abs. }[las] sitya ⇐ { abs. }[sā1 ]
lāñchitya ⇐ { abs. }[lāñch] sidhya ⇐ { abs. }[sidh1 ]
lālayiya ⇐ { ca. abs. }[lal] sidhya ⇐ { abs. }[sidh2 ]
likhitya ⇐ { abs. }[likh] sutya ⇐ { abs. }[su2 ]
lipya ⇐ { abs. }[lip] sutya ⇐ { abs. }[sū1 ]
lihya ⇐ { abs. }[lih] supya ⇐ { abs. }[svap]
lı̄ya ⇐ { abs. }[lı̄] sūcitya ⇐ { abs. }[sūc]
lun.t.hitya ⇐ { abs. }[lun.t.h] sūditya ⇐ { abs. }[sūd]
lupya ⇐ { abs. }[lup] sūya ⇐ { abs. }[sū1 ]
lulitya ⇐ { abs. }[lul] sr.tya ⇐ { abs. }[sr.]
lūya ⇐ { abs. }[lū] sr.pya ⇐ { abs. }[sr.p]
lokitya ⇐ { abs. }[lok] sr.s.ya ⇐ { abs. }[sr.j1 ]
vañcitya ⇐ { abs. }[vañc] sevitya ⇐ { abs. }[sev]
vaditya ⇐ { abs. }[vad] skadya ⇐ { abs. }[skand]
vanditya ⇐ { abs. }[vand] stanitya ⇐ { abs. }[stan]
varn.itya ⇐ { abs. }[varn.] stambhayya ⇐ { ca. abs. }[stambh]
vardhayya ⇐ { ca. abs. }[vr.dh1 ] stı̄rya ⇐ { abs. }[str̄.]
valitya ⇐ { abs. }[val] stutya ⇐ { abs. }[stu]
valgitya ⇐ { abs. }[valg] styāya ⇐ { abs. }[styā]
vāñchitya ⇐ { abs. }[vāñch] sthagitya ⇐ { abs. }[sthag]
vānya ⇐ { abs. }[vam] sthitya ⇐ { abs. }[sthā1 ]
vāya ⇐ { abs. }[vā2 ] snāya ⇐ { abs. }[snā]
vāśitya ⇐ { abs. }[vāś] snutya ⇐ { abs. }[snu]
vāsitya ⇐ { abs. }[vās3 ] spanditya ⇐ { abs. }[spand]
vikya ⇐ { abs. }[vic] spardhitya ⇐ { abs. }[spardh]
vigya ⇐ { abs. }[vij] spr.s.ya ⇐ { abs. }[spr.ś1 ]
vitya ⇐ { abs. }[vid2 ] sphı̄ya ⇐ { abs. }[sphā]
viditya ⇐ { abs. }[vid1 ] sphut.itya ⇐ { abs. }[sphut.]
vidya ⇐ { abs. }[vid2 ] sphuritya ⇐ { abs. }[sphur]
vidhya ⇐ { abs. }[vyadh] smārayiya ⇐ { ca. abs. }[smr.]
viśya ⇐ { abs. }[viś1 ] smitya ⇐ { abs. }[smi]
vı̄ya ⇐ { abs. }[vı̄1 ] smr.tya ⇐ { abs. }[smr.]
vı̄ya ⇐ { abs. }[vyā] syūya ⇐ { abs. }[sı̄v]
vr.kya ⇐ { abs. }[vr.j] srutya ⇐ { abs. }[sru]
vr.kya ⇐ { abs. }[vraśc] svakya ⇐ { abs. }[svañj]
vr.tya ⇐ { abs. }[vr.t] svaritya ⇐ { abs. }[svar1 ]
vr.tya ⇐ { abs. }[vr.1 ] svidya ⇐ { abs. }[svid2 ]
vr.tya ⇐ { abs. }[vr.2 ] hatya ⇐ { abs. }[han1 ]
vr.dhya ⇐ { abs. }[vr.dh1 ] hadya ⇐ { abs. }[had]

4
hasitya ⇐ { abs. }[has]
hāya ⇐ { abs. }[hā1 ]
hāya ⇐ { abs. }[hā2 ]
him . sitya ⇐ { abs. }[him . s]
hitya ⇐ { abs. }[hi2 ]
hitya ⇐ { abs. }[hā1 ]
hitya ⇐ { abs. }[dhā1 ]
hutya ⇐ { abs. }[hu]
hūya ⇐ { abs. }[hū]
hr.tya ⇐ { abs. }[hr.1 ]
hr.s.itya ⇐ { abs. }[hr.s.]
hr.s.ya ⇐ { abs. }[hr.s.]
hrasitya ⇐ { abs. }[hras]
hrāditya ⇐ { abs. }[hrād]
hrı̄ya ⇐ { abs. }[hrı̄1 ]
hlāditya ⇐ { abs. }[hlād]
hvalitya ⇐ { abs. }[hval]

2 In initio composi
Nous listons ici les formes utilisables comme partie ini-
tiale d’un mot composé.

5
am. śa ⇐ { iic. }[am. śa] aṅkya ⇐ { iic. }[aṅkya]
am. śaka ⇐ { iic. }[am . śaka] aṅga ⇐ { iic. }[aṅga1 ]
am. śu ⇐ { iic. }[am. śu] aṅgan.a ⇐ { iic. }[aṅgana]
am. śuka ⇐ { iic. }[am . śuka] aṅgada ⇐ { iic. }[aṅgada]
am. sa ⇐ { iic. }[am . sa] aṅgana ⇐ { iic. }[aṅgana]
am. has ⇐ { iic. }[am . has] aṅgāra ⇐ { iic. }[aṅgāra]
akathita ⇐ { iic. }[akathita] aṅgāraka ⇐ { iic. }[aṅgāraka]
akanis.t.ha ⇐ { iic. }[akanis.t.ha] aṅgiras ⇐ { iic. }[aṅgiras]
akampya ⇐ { iic. }[akampya] aṅgı̄karan.a ⇐ { iic. }[aṅgı̄karan.a]
akartr. ⇐ { iic. }[akartr.] aṅgurı̄ya ⇐ { iic. }[aṅgurı̄ya]
akarma ⇐ { iic. }[akarman] aṅgurı̄yaka ⇐ { iic. }[aṅgurı̄yaka]
akarmaka ⇐ { iic. }[akarmaka] aṅgula ⇐ { iic. }[aṅgula]
akāma ⇐ { iic. }[akāma] aṅguli ⇐ { iic. }[aṅguli]
akāra ⇐ { iic. }[akāra] aṅgulı̄ ⇐ { iic. }[aṅguli]
akāran.a ⇐ { iic. }[akāran.a] aṅgulı̄ya ⇐ { iic. }[aṅgulı̄ya]
akārānta ⇐ { iic. }[akārānta] aṅgulı̄yaka ⇐ { iic. }[aṅgulı̄yaka]
akārya ⇐ { iic. }[akārya] aṅgulı̄ves.t.a ⇐ { iic. }[aṅgulı̄ves.t.a]
akāla ⇐ { iic. }[akāla] aṅgus.t.ha ⇐ { iic. }[aṅgus.t.ha]
akim . cana ⇐ { iic. }[akiñcana] aṅghri ⇐ { iic. }[aṅghri]
akim . citkara ⇐ { iic. }[akiñcitkara] acara ⇐ { iic. }[acara]
akiñcana ⇐ { iic. }[akiñcana] acarı̄ ⇐ { iic. }[acara]
akiñcitkara ⇐ { iic. }[akiñcitkara] acala ⇐ { iic. }[acala]
akı̄rti ⇐ { iic. }[akı̄rti] acit ⇐ { iic. }[acit]
akı̄rtikara ⇐ { iic. }[akı̄rtikara] acitti ⇐ { iic. }[acitti]
akut.ila ⇐ { iic. }[akut.ila] acintya ⇐ { iic. }[acintya]
akūpāra ⇐ { iic. }[akūpāra] acira ⇐ { iic. }[acira]
akr.ta ⇐ { iic. }[akr.ta] acı̄ ⇐ { iic. }[ac]
akr.tārtha ⇐ { iic. }[akr.tārtha] accha ⇐ { iic. }[accha]
akr.tya ⇐ { iic. }[akr.tya] acyuta ⇐ { iic. }[acyuta]
akeśa ⇐ { iic. }[akeśa] acyutapreks.a ⇐ { iic. }[acyutapreks.a]
akta ⇐ { iic. }[akta] aja ⇐ { iic. }[aja1 ]
aktu ⇐ { iic. }[aktu] aja ⇐ { iic. }[aja2 ]
akriyamān.a ⇐ { iic. }[akriyamān.a] ajagava ⇐ { iic. }[ajagava]
akrūra ⇐ { iic. }[akrūra] ajana ⇐ { iic. }[ajana]
aklis.t.a ⇐ { iic. }[aklis.t.a] ajapa ⇐ { iic. }[ajapa]
aks.a ⇐ { iic. }[aks.a] ajapājapa ⇐ { iic. }[ajapājapa]
aks.ata ⇐ { iic. }[aks.ata] ajaya ⇐ { iic. }[ajaya]
aks.ama ⇐ { iic. }[aks.ama] ajara ⇐ { iic. }[ajara]
aks.ara ⇐ { iic. }[aks.ara] ajasra ⇐ { iic. }[ajasra]
aks.ānti ⇐ { iic. }[aks.ānti] ajāta ⇐ { iic. }[ajāta]
aks.āra ⇐ { iic. }[aks.āra] ajita ⇐ { iic. }[ajita]
aks.i ⇐ { iic. }[aks.an] ajina ⇐ { iic. }[ajina]
aks.obhya ⇐ { iic. }[aks.obhya] ajira ⇐ { iic. }[ajira1 ]
aks.auhin.ı̄ ⇐ { iic. }[aks.auhin.ı̄] ajı̄garta ⇐ { iic. }[ajı̄garta]
akhan.d.a ⇐ { iic. }[akhan.d.a] ajaikapat ⇐ { iic. }[ajaikapad]
akhila ⇐ { iic. }[akhila] ajña ⇐ { iic. }[ajña]
aga ⇐ { iic. }[aga] ajñāta ⇐ { iic. }[ajñāta]
agan.ya ⇐ { iic. }[agan.ya] ajñātakula ⇐ { iic. }[ajñātakula]
agatāsu ⇐ { iic. }[agatāsu] ajñāna ⇐ { iic. }[ajñāna]
agada ⇐ { iic. }[agada] añcana ⇐ { iic. }[añcana]
agamya ⇐ { iic. }[agamya] añcala ⇐ { iic. }[añcala]
agamyāgamana ⇐ { iic. }[agamyāgamana] añcita ⇐ { iic. }[añcita]
agasti ⇐ { iic. }[agasti] añjana ⇐ { iic. }[añjana]
agastya ⇐ { iic. }[agasti] añjali ⇐ { iic. }[añjali]
agādha ⇐ { iic. }[agādha] añjalika ⇐ { iic. }[añjalika]
agāra ⇐ { iic. }[agāra] añjas ⇐ { iic. }[añjas]
agun.a ⇐ { iic. }[agun.a] añjasa ⇐ { iic. }[añjas]
aguru ⇐ { iic. }[aguru] at.ana ⇐ { iic. }[at.ana]
agocara ⇐ { iic. }[agocara] at.anı̄ ⇐ { iic. }[at.ana]
agni ⇐ { iic. }[agni] at.avı̄ ⇐ { iic. }[at.avı̄]
agnicit ⇐ { iic. }[agnicit] at.t.a ⇐ { iic. }[at.t.a]
agnitva ⇐ { iic. }[agnitva] an.aka ⇐ { iic. }[an.aka]
agnis.oma ⇐ { iic. }[agnis.oma] an.ahilapāt.aka ⇐ { iic. }[an.ahilapāt.aka]
agnis.t.oma ⇐ { iic. }[agnis.t.oma] an.ima ⇐ { iic. }[an.iman]
agnihotrahavanı̄ ⇐ { iic. }[agnihotrahavanı̄] an.u ⇐ { iic. }[an.u]
agnihotri ⇐ { iic. }[agnihotrin] an.umātra ⇐ { iic. }[an.umātra]
agra ⇐ { iic. }[agra] an.d.a ⇐ { iic. }[an.d.a]
agraja ⇐ { iic. }[agraja] an.d.akos.a ⇐ { iic. }[an.d.akos.a]
agraha ⇐ { iic. }[agraha] an.d.aja ⇐ { iic. }[an.d.aja]
agrahāyan.a ⇐ { iic. }[agrahāyan.a] an.vı̄ ⇐ { iic. }[an.u]
agrya ⇐ { iic. }[agrya] atanu ⇐ { iic. }[atanu]
agha ⇐ { iic. }[agha1 ] atandrita ⇐ { iic. }[atandrita]
aghora ⇐ { iic. }[aghora] atanvı̄ ⇐ { iic. }[atanu]
aghoracaks.us ⇐ { iic. }[aghoracaks.us] atala ⇐ { iic. }[atala]
aghos.a ⇐ { iic. }[aghos.a] atasa ⇐ { iic. }[atasa]
aghnya ⇐ { iic. }[aghnya] atası̄ ⇐ { iic. }[atasa]
aṅka ⇐ { iic. }[aṅka] atikāya ⇐ { iic. }[atikāya]
aṅkita ⇐ { iic. }[aṅkita] atikrama ⇐ { iic. }[atikrama]
aṅkura ⇐ { iic. }[aṅkura] atikrami ⇐ { iic. }[atikramin]
aṅkuśa ⇐ { iic. }[aṅkuśa] atikraminı̄ ⇐ { iic. }[atikramin]

6
atithi ⇐ { iic. }[atithi] adhikaran.a ⇐ { iic. }[adhikaran.a]
atithigva ⇐ { iic. }[atithigva] adhikāra ⇐ { iic. }[adhikāra]
atithitva ⇐ { iic. }[atithitva] adhikāri ⇐ { iic. }[adhikārin]
atithis.atkāra ⇐ { iic. }[atithis.atkāra] adhikārinı̄ ⇐ { iic. }[adhikārin]
atidurvr.tta ⇐ { iic. }[atidurvr.tta] adhikr.ta ⇐ { iic. }[adhikr.ta]
atidūra ⇐ { iic. }[atidūra] adhigata ⇐ { iic. }[adhigata]
atidūratva ⇐ { iic. }[atidūratva] adhigatya ⇐ { iic. }[adhigatya]
atipāpa ⇐ { iic. }[atipāpa] adhigamya ⇐ { iic. }[adhigamya]
atibala ⇐ { iic. }[atibala] adhijya ⇐ { iic. }[adhijya]
atibodhisattva ⇐ { iic. }[atibodhisattva] adhideva ⇐ { iic. }[adhideva]
atibhāra ⇐ { iic. }[atibhāra] adhidaivika ⇐ { iic. }[adhidaivika]
atimadhura ⇐ { iic. }[atimadhura] adhipa ⇐ { iic. }[adhipati]
atimātra ⇐ { iic. }[atimātra] adhipati ⇐ { iic. }[adhipati]
atimānus.a ⇐ { iic. }[atimānus.a] adhibhū ⇐ { iic. }[adhibhū]
atiyoga ⇐ { iic. }[atiyoga] adhibhūta ⇐ { iic. }[adhibhūta]
atiratha ⇐ { iic. }[atiratha] adhibhaudika ⇐ { iic. }[adhibhaudika]
atirātra ⇐ { iic. }[atirātra] adhiyajña ⇐ { iic. }[adhiyajña]
atilāghava ⇐ { iic. }[atilāghava] adhiratha ⇐ { iic. }[adhiratha]
atilaulya ⇐ { iic. }[atilaulya] adhivāsa ⇐ { iic. }[adhivāsa]
ativāda ⇐ { iic. }[ativāda] adhivāsi ⇐ { iic. }[adhivāsin]
ativr.ddhapranaptr. ⇐ { iic. }[ativr.ddhapranaptr.] adhivāsinı̄ ⇐ { iic. }[adhivāsin]
ativr.ddhapranaptrı̄ ⇐ { iic. }[ativr.ddhapranaptr.] adhis.t.hāna ⇐ { iic. }[adhis.t.hāna]
ativr.ddhaprapitāmaha ⇐ { iic. }[ativr.ddhaprapitāmaha] adhı̄ta ⇐ { iic. }[adhı̄ta]
ativr.ddhaprapitāmahı̄ ⇐ { iic. }[ativr.ddhaprapitāmaha] adhı̄na ⇐ { iic. }[adhı̄na]
ativr.ddhapramātāmaha ⇐ { iic. }[ativr.ddhapramātāmaha] adhı̄ra ⇐ { iic. }[adhı̄ra]
ativr.ddhapramātāmahı̄ ⇐ { iic. }[ativr.ddhapramātāmaha] adhoks.aja ⇐ { iic. }[adhoks.aja]
ativr.s.t.i ⇐ { iic. }[ativr.s.t.i] adhyayana ⇐ { iic. }[adhyayana]
atiśaya ⇐ { iic. }[atiśaya] adhyātma ⇐ { iic. }[adhyātma]
atiśrama ⇐ { iic. }[atiśrama] adhyātmika ⇐ { iic. }[adhyātmika]
atis.t.at ⇐ { iic. }[atis.t.at] adhyāpaka ⇐ { iic. }[adhyāpaka]
atisam . caya ⇐ { iic. }[atisañcaya] adhyāpana ⇐ { iic. }[adhyāpana]
atisam . tus.t.a ⇐ { iic. }[atisantus.t.a] adhyāya ⇐ { iic. }[adhyāya]
atisam . nidhāna ⇐ { iic. }[atisannidhāna] adhyāropa ⇐ { iic. }[adhyāropa]
atisañcaya ⇐ { iic. }[atisañcaya] adhyāsa ⇐ { iic. }[adhyāsa]
atisantus.t.a ⇐ { iic. }[atisantus.t.a] adhyāhāra ⇐ { iic. }[adhyāhāra]
atisannidhāna ⇐ { iic. }[atisannidhāna] adhruva ⇐ { iic. }[adhruva]
atisarga ⇐ { iic. }[atisarga] adhva ⇐ { iic. }[adhvan]
atı̄ta ⇐ { iic. }[atı̄ta] adhvaga ⇐ { iic. }[adhvaga]
atı̄ndriya ⇐ { iic. }[atı̄ndriya] adhvanya ⇐ { iic. }[adhvanya]
atula ⇐ { iic. }[atula] adhvara ⇐ { iic. }[adhvara]
atulya ⇐ { iic. }[atulya] adhvaraga ⇐ { iic. }[adhvaraga]
atr.pta ⇐ { iic. }[atr.pta] adhvarastha ⇐ { iic. }[adhvarastha]
atti ⇐ { iic. }[atti] adhvaryu ⇐ { iic. }[adhvaryu]
atma ⇐ { iic. }[ātman] anaks.ara ⇐ { iic. }[anaks.ara]
atyanta ⇐ { iic. }[atyanta] anagha ⇐ { iic. }[anagha]
atyājya ⇐ { iic. }[atyājya] anaṅga ⇐ { iic. }[anaṅga]
atyugra ⇐ { iic. }[atyugra] anadhikāra ⇐ { iic. }[anadhikāra]
atra ⇐ { iic. }[atra2 ] anadhikāri ⇐ { iic. }[anadhikārin]
atrasta ⇐ { iic. }[atrasta] anadhikārinı̄ ⇐ { iic. }[anadhikārin]
atri ⇐ { iic. }[atri] anadhigata ⇐ { iic. }[anadhigata]
atharva ⇐ { iic. }[atharvan] anadhigataśāstra ⇐ { iic. }[anadhigataśāstra]
adam . s.t.ri ⇐ { iic. }[adam . s.t.rin] anadhyayana ⇐ { iic. }[anadhyayana]
adam . s.t.rinı̄ ⇐ { iic. }[adam . s.t.rin] anadhyāya ⇐ { iic. }[anadhyayana]
adatta ⇐ { iic. }[adatta] ananus.t.hāna ⇐ { iic. }[ananus.t.hāna]
aditi ⇐ { iic. }[aditi] ananta ⇐ { iic. }[ananta]
adı̄na ⇐ { iic. }[adı̄na] anantara ⇐ { iic. }[anantara]
adurmaṅgala ⇐ { iic. }[adurmaṅgala] ananda ⇐ { iic. }[ananda]
adurmaṅgalı̄ ⇐ { iic. }[adurmaṅgala] anannāsa ⇐ { iic. }[anannāsa]
adus.t.a ⇐ { iic. }[adus.t.a] anapeks.a ⇐ { iic. }[anapeks.a]
adr.śyantı̄ ⇐ { iic. }[adr.śyantı̄] anapeks.ita ⇐ { iic. }[anapeks.ita]
adr.s.t.a ⇐ { iic. }[adr.s.t.a] anabhidhāna ⇐ { iic. }[anabhidhāna]
adr.s.t.ārtha ⇐ { iic. }[adr.s.t.ārtha] anabhihita ⇐ { iic. }[anabhihita]
adeva ⇐ { iic. }[adeva] anamı̄va ⇐ { iic. }[anamı̄va]
adeśa ⇐ { iic. }[adeśa] anaran.ya ⇐ { iic. }[anaran.ya]
adbhuta ⇐ { iic. }[adbhuta] anarghya ⇐ { iic. }[anarghya]
adbhutarūpa ⇐ { iic. }[adbhutarūpa] anarghyatva ⇐ { iic. }[anarghyatva]
adyatana ⇐ { iic. }[adyatana] anartha ⇐ { iic. }[anartha]
adravya ⇐ { iic. }[adravya] anarthaka ⇐ { iic. }[anarthaka]
adri ⇐ { iic. }[adri] anarha ⇐ { iic. }[anarha]
adroha ⇐ { iic. }[adroha] anarhat ⇐ { iic. }[anarhat]
advaya ⇐ { iic. }[advaya] anala ⇐ { iic. }[anala]
advitı̄ya ⇐ { iic. }[advitı̄ya] analpa ⇐ { iic. }[analpa]
advaita ⇐ { iic. }[advaita] anavatapta ⇐ { iic. }[anavatapta]
adhana ⇐ { iic. }[adhana] anavadya ⇐ { iic. }[anavadya]
adhanya ⇐ { iic. }[adhanya] anavadyāṅgı̄ ⇐ { iic. }[anavadyāṅga]
adhama ⇐ { iic. }[adhama] anavama ⇐ { iic. }[anavama]
adhara ⇐ { iic. }[adhara] anavasara ⇐ { iic. }[anavasara]
adharma ⇐ { iic. }[adharma] anaveks.a ⇐ { iic. }[anaveks.a]
adhaścaran.āvapāta ⇐ { iic. }[adhaścaran.āvapāta] anaśana ⇐ { iic. }[anaśana]
adhika ⇐ { iic. }[adhika] anaśita ⇐ { iic. }[anaśita]

7
anaśnat ⇐ { iic. }[anaśnat] anudita ⇐ { iic. }[anudita1 ]
anaśru ⇐ { iic. }[anaśru] anudita ⇐ { iic. }[anudita2 ]
anas.t.a ⇐ { iic. }[anas.t.a] anudyoga ⇐ { iic. }[anudyoga]
anas.t.apaśu ⇐ { iic. }[anas.t.apaśu] anunaya ⇐ { iic. }[anunaya]
anas ⇐ { iic. }[anas] anunāsika ⇐ { iic. }[anunāsika]
anasūya ⇐ { iic. }[anasūya] anupakāri ⇐ { iic. }[anupakārin]
anāgata ⇐ { iic. }[anāgata] anupakārinı̄ ⇐ { iic. }[anupakārin]
anāgas ⇐ { iic. }[anāgas] anupalabdha ⇐ { iic. }[anupalabdha]
anātma ⇐ { iic. }[anātman] anupalabdhi ⇐ { iic. }[anupalabdhi]
anātha ⇐ { iic. }[anātha] anupūrva ⇐ { iic. }[anupūrva]
anādara ⇐ { iic. }[anādara] anubaddha ⇐ { iic. }[anubaddha]
anādi ⇐ { iic. }[anādi] anubandha ⇐ { iic. }[anubandha]
anādhr.s.ya ⇐ { iic. }[anādhr.s.ya] anubodha ⇐ { iic. }[anubodha]
anāma ⇐ { iic. }[anāman] anubhava ⇐ { iic. }[anubhava]
anāmaka ⇐ { iic. }[anāmaka] anubhāva ⇐ { iic. }[anubhāva]
anāmatva ⇐ { iic. }[anāmatva] anubhās.ya ⇐ { iic. }[anubhās.ya]
anāmaya ⇐ { iic. }[anāmaya] anubhūti ⇐ { iic. }[anubhūti]
anāmayitnu ⇐ { iic. }[anāmayitnu] anumati ⇐ { iic. }[anumati]
anāmis.a ⇐ { iic. }[anāmis.a] anumantrita ⇐ { iic. }[anumantrita]
anāyatta ⇐ { iic. }[anāyatta] anumāna ⇐ { iic. }[anumāna]
anāyudha ⇐ { iic. }[anāyudha] anumita ⇐ { iic. }[anumita]
anāyus.ya ⇐ { iic. }[anāyus.ya] anumiti ⇐ { iic. }[anumiti]
anārya ⇐ { iic. }[anārya] anumeya ⇐ { iic. }[anumeya]
anāhata ⇐ { iic. }[anāhata] anumodana ⇐ { iic. }[anumodana]
anit. ⇐ { iic. }[anit.] anuyoga ⇐ { iic. }[anuyoga]
anitya ⇐ { iic. }[anitya] anurakta ⇐ { iic. }[anurakta]
anityatva ⇐ { iic. }[anityatva] anurāga ⇐ { iic. }[anurāga]
anidra ⇐ { iic. }[anidra] anurādha ⇐ { iic. }[anurādha]
anindita ⇐ { iic. }[anindita] anurādhapura ⇐ { iic. }[anurādhapura]
aniyama ⇐ { iic. }[aniyama] anurūpa ⇐ { iic. }[anurūpa]
aniravasita ⇐ { iic. }[aniravasita] anurodha ⇐ { iic. }[anurodha]
anirukta ⇐ { iic. }[anirukta] anurodhi ⇐ { iic. }[anurodhin]
aniruddha ⇐ { iic. }[aniruddha] anurodhinı̄ ⇐ { iic. }[anurodhin]
anirdis.t.a ⇐ { iic. }[anirdis.t.a] anuloma ⇐ { iic. }[anuloma]
anirvacanı̄ya ⇐ { iic. }[anirvacanı̄ya] anulban.a ⇐ { iic. }[anulban.a]
anirvin.n.a ⇐ { iic. }[anirvin.n.a] anuvacana ⇐ { iic. }[anuvacana]
anila ⇐ { iic. }[anila] anuvāka ⇐ { iic. }[anuvāka]
aniviśamāna ⇐ { iic. }[aniviśamāna] anuvāda ⇐ { iic. }[anuvāda]
aniveśana ⇐ { iic. }[aniveśana] anuvr.tta ⇐ { iic. }[anuvr.tta]
aniśa ⇐ { iic. }[aniśa] anuvr.tti ⇐ { iic. }[anuvr.tti]
anis.t.a ⇐ { iic. }[anis.t.a] anuvrata ⇐ { iic. }[anuvrata]
anis.t.acintana ⇐ { iic. }[anis.t.acintana] anuśaya ⇐ { iic. }[anuśaya]
anı̄ka ⇐ { iic. }[anı̄ka] anuśāsana ⇐ { iic. }[anuśāsana]
anı̄kinı̄ ⇐ { iic. }[anı̄kinı̄] anuśoka ⇐ { iic. }[anuśoka]
anı̄tijña ⇐ { iic. }[anı̄tijña] anuśocita ⇐ { iic. }[anuśocita]
anı̄śa ⇐ { iic. }[anı̄śa] anus.akta ⇐ { iic. }[anus.akta]
anu ⇐ { iic. }[anu2 ] anus.t.up ⇐ { iic. }[anus.t.ubh2 ]
anukampi ⇐ { iic. }[anukampin] anus.t.hāna ⇐ { iic. }[anus.t.hāna]
anukampinı̄ ⇐ { iic. }[anukampin] anus.t.hita ⇐ { iic. }[anus.t.hita]
anukaran.a ⇐ { iic. }[anukaran.a] anus.t.heya ⇐ { iic. }[anus.t.heya]
anukāra ⇐ { iic. }[anukāra] anusara ⇐ { iic. }[anusara]
anukāri ⇐ { iic. }[anukārin] anusaran.a ⇐ { iic. }[anusaran.a]
anukārinı̄ ⇐ { iic. }[anukārin] anusarı̄ ⇐ { iic. }[anusara]
anukı̄rn.a ⇐ { iic. }[anukı̄rn.a] anusāra ⇐ { iic. }[anusāra]
anukı̄rtana ⇐ { iic. }[anukı̄rtana] anusāri ⇐ { iic. }[anusārin]
anukūla ⇐ { iic. }[anukūla] anustaran.a ⇐ { iic. }[anustaran.a]
anukrama ⇐ { iic. }[anukrama] anustaran.ı̄ ⇐ { iic. }[anustaran.a]
anukraman.a ⇐ { iic. }[anukraman.a] anusmr.ta ⇐ { iic. }[anusmr.ta]
anukraman.ı̄ ⇐ { iic. }[anukraman.a] anusmr.ti ⇐ { iic. }[anusmr.ti]
anukrānta ⇐ { iic. }[anukrānta] anusvāra ⇐ { iic. }[anusvāra]
anuga ⇐ { iic. }[anuga] anuhrāda ⇐ { iic. }[anuhrāda]
anugata ⇐ { iic. }[anugata] anūkta ⇐ { iic. }[anūkta]
anugati ⇐ { iic. }[anugati] anūcāna ⇐ { iic. }[anūcāna]
anugr.hı̄ta ⇐ { iic. }[anugr.hı̄ta] anūcı̄ ⇐ { iic. }[anvac]
anugraha ⇐ { iic. }[anugraha] anūpa ⇐ { iic. }[anūpa]
anucara ⇐ { iic. }[anucara] anr.n.a ⇐ { iic. }[anr.n.a]
anucarita ⇐ { iic. }[anucarita] anr.ta ⇐ { iic. }[anr.ta]
anucāri ⇐ { iic. }[anucārin] anr.śam. sa ⇐ { iic. }[anr.śam
. sa]
anucārinı̄ ⇐ { iic. }[anucārin] anr.śam. sya ⇐ { iic. }[anr.śam. sya]
anuja ⇐ { iic. }[anuja] aneka ⇐ { iic. }[aneka]
anujāta ⇐ { iic. }[anujāta] anekānta ⇐ { iic. }[anekānta]
anujı̄vi ⇐ { iic. }[anujı̄vin] anekāntavādi ⇐ { iic. }[anekāntavādin]
anujı̄vinı̄ ⇐ { iic. }[anujı̄vin] anekārtha ⇐ { iic. }[anekārtha]
anujyes.t.ha ⇐ { iic. }[anujyes.t.ha] anedya ⇐ { iic. }[anedya]
anutāpa ⇐ { iic. }[anutāpa] anenas ⇐ { iic. }[anenas]
anutta ⇐ { iic. }[anutta1 ] anehas ⇐ { iic. }[anehas]
anutta ⇐ { iic. }[anutta2 ] anom . kr.ta ⇐ { iic. }[anoṅkr.ta]
anuttama ⇐ { iic. }[anuttama] anoṅkr.ta ⇐ { iic. }[anoṅkr.ta]
anuttara ⇐ { iic. }[anuttara] anta ⇐ { iic. }[anta]
anudātta ⇐ { iic. }[anudātta] antah.pura ⇐ { iic. }[antah.pura]

8
antah.stha ⇐ { iic. }[antasstha] apariccheda ⇐ { iic. }[apariccheda]
antaka ⇐ { iic. }[antaka] aparijāta ⇐ { iic. }[aparijāta]
antakara ⇐ { iic. }[antakara] aparin.ı̄ya ⇐ { iic. }[aparin.ı̄ya]
antama ⇐ { iic. }[antama] aparimita ⇐ { iic. }[aparimita]
antara ⇐ { iic. }[antara] aparihāra ⇐ { iic. }[aparihāra]
antaraya ⇐ { iic. }[antaraya] aparihārya ⇐ { iic. }[aparihārya]
antarātma ⇐ { iic. }[antarātman] aparı̄ ⇐ { iic. }[apara]
antarāya ⇐ { iic. }[antarāya] aparı̄kcita ⇐ { iic. }[aparı̄kcita]
antariks.a ⇐ { iic. }[antariks.a] aparoks.a ⇐ { iic. }[aparoks.a]
antariks.aga ⇐ { iic. }[antariks.aga] aparyāpta ⇐ { iic. }[aparyāpta]
antarita ⇐ { iic. }[antarita] apavarga ⇐ { iic. }[apavarga]
antardhāna ⇐ { iic. }[antardhāna] apavāda ⇐ { iic. }[apavāda]
antarvedi ⇐ { iic. }[antarvedi] apavitra ⇐ { iic. }[apavitra]
antasstha ⇐ { iic. }[antasstha] apavrata ⇐ { iic. }[apavrata]
antika ⇐ { iic. }[antika] apaśabda ⇐ { iic. }[apaśabda]
antitara ⇐ { iic. }[antitara] apaścima ⇐ { iic. }[apaścima]
antima ⇐ { iic. }[antima] apas ⇐ { iic. }[apas2 ]
antya ⇐ { iic. }[antya] apasada ⇐ { iic. }[apasada]
antyajāti ⇐ { iic. }[antyajāti] apasr.ta ⇐ { iic. }[apasr.ta]
antra ⇐ { iic. }[antra] apastamba ⇐ { iic. }[apastamba]
andha ⇐ { iic. }[andha] apasmāra ⇐ { iic. }[apasmāra]
andhaka ⇐ { iic. }[andhaka] apasmāri ⇐ { iic. }[apasmārin]
andhakāra ⇐ { iic. }[andhakāra] apasmārinı̄ ⇐ { iic. }[apasmārin]
andhas ⇐ { iic. }[andhas] apahr.ta ⇐ { iic. }[apahr.ta]
andhra ⇐ { iic. }[andhra] apām . napāt ⇐ { iic. }[apānnapāt]
anna ⇐ { iic. }[anna] apākaran.a ⇐ { iic. }[apākaran.a]
annamaya ⇐ { iic. }[annamaya] apākaris.n.u ⇐ { iic. }[apākaris.n.u]
annarasa ⇐ { iic. }[annarasa] apāṅga ⇐ { iic. }[apāṅga]
anyat ⇐ { iic. }[anya] apācı̄ ⇐ { iic. }[apāc]
anyatama ⇐ { iic. }[anyatama] apādāna ⇐ { iic. }[apādāna]
anyatara ⇐ { iic. }[anyatara] apāna ⇐ { iic. }[apāna]
anyatva ⇐ { iic. }[anyatva] apānnapāt ⇐ { iic. }[apānnapāt]
anyamanaska ⇐ { iic. }[anyamanaska] apāya ⇐ { iic. }[apāya]
anyāya ⇐ { iic. }[anyāya] apāra ⇐ { iic. }[apāra]
anyonya ⇐ { iic. }[anyonya] apı̄d.ayat ⇐ { iic. }[apı̄d.ayat]
anvaya ⇐ { iic. }[anvaya] apunarbhava ⇐ { iic. }[apunarbhava]
anvartha ⇐ { iic. }[anvartha] apūrva ⇐ { iic. }[apūrva]
anvāsana ⇐ { iic. }[anvāsana] apeks.i ⇐ { iic. }[apeks.in]
anvāhārya ⇐ { iic. }[anvāhārya] apeks.ita ⇐ { iic. }[apeks.ita]
anvāhāryapacana ⇐ { iic. }[anvāhāryapacana] apeks.inı̄ ⇐ { iic. }[apeks.in]
anvita ⇐ { iic. }[anvita] apeta ⇐ { iic. }[apeta]
anvis.t.a ⇐ { iic. }[anvis.t.a] apogan.d.a ⇐ { iic. }[apogan.d.a]
anves.an.a ⇐ { iic. }[anves.an.a] apoha ⇐ { iic. }[apoha]
anves.i ⇐ { iic. }[anves.in] apaurus.a ⇐ { iic. }[apaurus.a]
anves.inı̄ ⇐ { iic. }[anves.in] apaurus.eya ⇐ { iic. }[apaurus.eya]
ap ⇐ { iic. }[ap] apaurus.eyatva ⇐ { iic. }[apaurus.eyatva]
apakāra ⇐ { iic. }[apakāra] apyaya ⇐ { iic. }[apyaya]
apakāri ⇐ { iic. }[apakārin] aprakat.a ⇐ { iic. }[aprakat.a]
apakārinı̄ ⇐ { iic. }[apakārin] aprakr.ta ⇐ { iic. }[aprakr.ta]
apakr.s.t.a ⇐ { iic. }[apakr.s.t.a] apragalbha ⇐ { iic. }[apragalbha]
apagara ⇐ { iic. }[apagara] apraja ⇐ { iic. }[apraja]
apacarita ⇐ { iic. }[apacarita] aprajñāta ⇐ { iic. }[aprajñāta]
apacāra ⇐ { iic. }[apacāra] apratarkya ⇐ { iic. }[apratarkya]
apan.d.ita ⇐ { iic. }[apan.d.ita] aprati ⇐ { iic. }[aprati]
apat ⇐ { iic. }[apad] apratima ⇐ { iic. }[apratima]
apatighnı̄ ⇐ { iic. }[apatighnı̄] apratı̄ta ⇐ { iic. }[apratı̄ta]
apatya ⇐ { iic. }[apatya] apratta ⇐ { iic. }[apratta]
apatha ⇐ { iic. }[apatha] apratyaks.a ⇐ { iic. }[apratyaks.a]
apadāna ⇐ { iic. }[apadāna] apratyaya ⇐ { iic. }[apratyaya]
apadeśa ⇐ { iic. }[apadeśa] aprayukta ⇐ { iic. }[aprayukta]
apadravya ⇐ { iic. }[apadravya] aprayucchat ⇐ { iic. }[aprayucchat]
apanayana ⇐ { iic. }[apanayana] apravr.tti ⇐ { iic. }[apravr.tti]
apanı̄ta ⇐ { iic. }[apanı̄ta] aprastuta ⇐ { iic. }[aprastuta]
apabhi ⇐ { iic. }[apabhı̄] aprāpta ⇐ { iic. }[aprāpta]
apabhı̄ ⇐ { iic. }[apabhı̄] aprāmān.ya ⇐ { iic. }[aprāmān.ya]
apabhram . śa ⇐ { iic. }[apabhram. śa] apriya ⇐ { iic. }[apriya]
apabhram . śita ⇐ { iic. }[apabhram. śita] apsaras ⇐ { iic. }[apsaras]
apabhras.t.a ⇐ { iic. }[apabhras.t.a] abala ⇐ { iic. }[abala]
apamāna ⇐ { iic. }[apamāna] abodha ⇐ { iic. }[abodha]
apayaśas ⇐ { iic. }[apayaśas] abja ⇐ { iic. }[abja]
apara ⇐ { iic. }[apara] abda ⇐ { iic. }[abda]
aparatva ⇐ { iic. }[aparatva] abdaka ⇐ { iic. }[abdaka]
aparaśikha ⇐ { iic. }[aparaśikha] abhaks.ya ⇐ { iic. }[abhaks.ya]
aparasapara ⇐ { iic. }[aparasapara] abhaṅga ⇐ { iic. }[abhaṅga]
aparāṅmukha ⇐ { iic. }[aparāṅmukha] abhadra ⇐ { iic. }[abhadra]
aparājita ⇐ { iic. }[aparājita] abhaya ⇐ { iic. }[abhaya]
aparāddha ⇐ { iic. }[aparāddha] abhāva ⇐ { iic. }[abhāva]
aparādha ⇐ { iic. }[aparādha] abhāvi ⇐ { iic. }[abhāvin]
aparāhn.a ⇐ { iic. }[aparāhn.a] abhāvinı̄ ⇐ { iic. }[abhāvin]
aparigraha ⇐ { iic. }[aparigraha] abhi ⇐ { iic. }[abhı̄2 ]

9
abhigara ⇐ { iic. }[abhigara] abhyātma ⇐ { iic. }[abhyātma]
abhigupta ⇐ { iic. }[abhigupta] abhyāśa ⇐ { iic. }[abhyāśa]
abhicāra ⇐ { iic. }[abhicāra] abhyāsa ⇐ { iic. }[abhyāsa]
abhicāri ⇐ { iic. }[abhicārin] abhyudaya ⇐ { iic. }[abhyudaya]
abhicārinı̄ ⇐ { iic. }[abhicārin] abhyudita ⇐ { iic. }[abhyudita]
abhijāta ⇐ { iic. }[abhijāta] abhyupeta ⇐ { iic. }[abhyupeta]
abhijit ⇐ { iic. }[abhijit] abhra ⇐ { iic. }[abhra]
abhijita ⇐ { iic. }[abhijita] abhrita ⇐ { iic. }[abhrita]
abhijña ⇐ { iic. }[abhijña] amaṅgala ⇐ { iic. }[amaṅgala]
abhijñāna ⇐ { iic. }[abhijñāna] amada ⇐ { iic. }[amada]
abhidroha ⇐ { iic. }[abhidroha] amanı̄bhāva ⇐ { iic. }[amanı̄bhāva]
abhidharma ⇐ { iic. }[abhidharma] amantu ⇐ { iic. }[amantu]
abhidhāna ⇐ { iic. }[abhidhāna] amara ⇐ { iic. }[amara]
abhidheya ⇐ { iic. }[abhidheya] amarāvatı̄ ⇐ { iic. }[amarāvatı̄]
abhidhyāna ⇐ { iic. }[abhidhyāna] amaropama ⇐ { iic. }[amaropama]
abhinanda ⇐ { iic. }[abhinanda] amartya ⇐ { iic. }[amartya]
abhinandana ⇐ { iic. }[abhinandana] amars.a ⇐ { iic. }[amars.a]
abhinandi ⇐ { iic. }[abhinandin] amars.an.a ⇐ { iic. }[amars.an.a]
abhinandinı̄ ⇐ { iic. }[abhinandin] amars.i ⇐ { iic. }[amars.in]
abhinaya ⇐ { iic. }[abhinaya] amala ⇐ { iic. }[amala]
abhinava ⇐ { iic. }[abhinava] amahātma ⇐ { iic. }[amahātman]
abhinivis.t.a ⇐ { iic. }[abhinivis.t.a] amātya ⇐ { iic. }[amātya]
abhiniveśa ⇐ { iic. }[abhiniveśa] amānus.a ⇐ { iic. }[amānus.a]
abhiniveśakleśa ⇐ { iic. }[abhiniveśakleśa] amānus.ı̄ ⇐ { iic. }[amānus.a]
abhinna ⇐ { iic. }[abhinna] amānta ⇐ { iic. }[amānta]
abhipūrn.a ⇐ { iic. }[abhipūrn.a] amita ⇐ { iic. }[amita]
abhiprāya ⇐ { iic. }[abhiprāya] amitābha ⇐ { iic. }[amitābha]
abhibhava ⇐ { iic. }[abhibhava] amitaujas ⇐ { iic. }[amitaujas]
abhibhās.i ⇐ { iic. }[abhibhās.in] amitra ⇐ { iic. }[amitra]
abhibhās.inı̄ ⇐ { iic. }[abhibhās.in] amitrakhāda ⇐ { iic. }[amitrakhāda]
abhibhūta ⇐ { iic. }[abhibhūta] amitraghāta ⇐ { iic. }[amitraghāta]
abhibhūti ⇐ { iic. }[abhibhūti] amithuna ⇐ { iic. }[amithuna]
abhibhūtyojas ⇐ { iic. }[abhibhūtyojas] amı̄mām. sya ⇐ { iic. }[amı̄mām . sya]
abhimata ⇐ { iic. }[abhimata] amı̄va ⇐ { iic. }[amı̄va]
abhimanyu ⇐ { iic. }[abhimanyu] amı̄vacātanı̄ ⇐ { iic. }[amı̄vacātana]
abhimarda ⇐ { iic. }[abhimarda] amūla ⇐ { iic. }[amūla]
abhimāti ⇐ { iic. }[abhimāti] amr.ta ⇐ { iic. }[amr.ta]
abhimāna ⇐ { iic. }[abhimāna] amr.tatva ⇐ { iic. }[amr.tatva]
abhimukha ⇐ { iic. }[abhimukha] amogha ⇐ { iic. }[amogha]
abhiraks.ita ⇐ { iic. }[abhiraks.ita] amoghasiddhi ⇐ { iic. }[amoghasiddhi]
abhirata ⇐ { iic. }[abhirata] ambaka ⇐ { iic. }[ambaka]
abhirati ⇐ { iic. }[abhirati] ambara ⇐ { iic. }[ambara]
abhirāma ⇐ { iic. }[abhirāma] ambarı̄s.a ⇐ { iic. }[ambarı̄s.a]
abhirūpa ⇐ { iic. }[abhirūpa] ambas.t.ha ⇐ { iic. }[ambas.t.ha]
abhilas.ita ⇐ { iic. }[abhilas.ita] ambu ⇐ { iic. }[ambu]
abhilās.a ⇐ { iic. }[abhilās.a] ambuja ⇐ { iic. }[ambuja]
abhilikhita ⇐ { iic. }[abhilikhita] ambuvācı̄ ⇐ { iic. }[ambuvācı̄]
abhivāda ⇐ { iic. }[abhivāda] ambhas ⇐ { iic. }[ambhas]
abhivādana ⇐ { iic. }[abhivādana] ambhoja ⇐ { iic. }[ambhoja]
abhivādi ⇐ { iic. }[abhivādin] amla ⇐ { iic. }[amla]
abhivādinı̄ ⇐ { iic. }[abhivādin] aya ⇐ { iic. }[aya]
abhivādya ⇐ { iic. }[abhivādya] ayana ⇐ { iic. }[ayana]
abhividhi ⇐ { iic. }[abhividhi] ayasmaya ⇐ { iic. }[ayasmaya]
abhivyakta ⇐ { iic. }[abhivyakta] ayuk ⇐ { iic. }[ayuj]
abhivyakti ⇐ { iic. }[abhivyakti] ayukta ⇐ { iic. }[ayukta]
abhiśapta ⇐ { iic. }[abhiśapta] ayuja ⇐ { iic. }[ayuj]
abhiśāpa ⇐ { iic. }[abhiśāpa] ayuta ⇐ { iic. }[ayuta]
abhiśiras ⇐ { iic. }[abhiśiras] ayuddha ⇐ { iic. }[ayuddha]
abhis.ikta ⇐ { iic. }[abhis.ikta] ayoddhr. ⇐ { iic. }[ayoddhr.]
abhis.eka ⇐ { iic. }[abhis.eka] ayodhya ⇐ { iic. }[ayodhya]
abhis.ecana ⇐ { iic. }[abhis.ecana] ayoni ⇐ { iic. }[ayoni]
abhis.ecanı̄ya ⇐ { iic. }[abhis.ecanı̄ya] ayonija ⇐ { iic. }[ayonija]
abhisam . dhāna ⇐ { iic. }[abhisandhāna] ayonisambhava ⇐ { iic. }[ayonisambhava]
abhisam . bandha ⇐ { iic. }[abhisambandha] ara ⇐ { iic. }[ara]
abhisandhāna ⇐ { iic. }[abhisandhāna] aran.a ⇐ { iic. }[aran.a]
abhisambandha ⇐ { iic. }[abhisambandha] aran.i ⇐ { iic. }[aran.i]
abhihita ⇐ { iic. }[abhihita] aran.ya ⇐ { iic. }[aran.ya]
abhı̄ ⇐ { iic. }[abhı̄2 ] aran.yānı̄ ⇐ { iic. }[aran.yānı̄]
abhı̄ta ⇐ { iic. }[abhı̄ta1 ] arati ⇐ { iic. }[arati]
abhı̄ta ⇐ { iic. }[abhı̄ta2 ] aratni ⇐ { iic. }[aratni]
abhı̄psu ⇐ { iic. }[abhı̄psu] arapas ⇐ { iic. }[arapas]
abhı̄s.t.a ⇐ { iic. }[abhı̄s.t.a] aravinda ⇐ { iic. }[aravinda]
abhūta ⇐ { iic. }[abhūta] arasa ⇐ { iic. }[arasa]
abheda ⇐ { iic. }[abheda] arājaka ⇐ { iic. }[arājaka]
abhojyānna ⇐ { iic. }[abhojyānna] arāti ⇐ { iic. }[arāti]
abhyakta ⇐ { iic. }[abhyakta] arāddhi ⇐ { iic. }[arāddhi]
abhyadhika ⇐ { iic. }[abhyadhika] ari ⇐ { iic. }[ari]
abhyantara ⇐ { iic. }[abhyantara] arim. dama ⇐ { iic. }[arindama]
abhyarthita ⇐ { iic. }[abhyarthita] aritr. ⇐ { iic. }[aritr.]
abhyavahārya ⇐ { iic. }[abhyavahārya] aritra ⇐ { iic. }[aritra]

10
arindama ⇐ { iic. }[arindama] alinda ⇐ { iic. }[alinda]
aris.t.a ⇐ { iic. }[aris.t.a] alindaka ⇐ { iic. }[alindaka]
aris.t.anemi ⇐ { iic. }[aris.t.anemi] alı̄ka ⇐ { iic. }[alı̄ka]
aru ⇐ { iic. }[aru] aluk ⇐ { iic. }[aluk]
arum . tuda ⇐ { iic. }[aruntuda] alobha ⇐ { iic. }[alobha]
aruja ⇐ { iic. }[aruja] alaukika ⇐ { iic. }[alaukika]
arun.a ⇐ { iic. }[arun.a] alaukikı̄ ⇐ { iic. }[alaukika]
aruntuda ⇐ { iic. }[aruntuda] alpa ⇐ { iic. }[alpa]
arundhatı̄ ⇐ { iic. }[arundhatı̄] alpaka ⇐ { iic. }[alpaka]
arus.a ⇐ { iic. }[arus.a] alpadhi ⇐ { iic. }[alpadhı̄]
arus.ı̄ ⇐ { iic. }[arus.a] alpadhı̄ ⇐ { iic. }[alpadhı̄]
arus ⇐ { iic. }[arus] alpavı̄rya ⇐ { iic. }[alpavı̄rya]
aroga ⇐ { iic. }[aroga] alpāhāra ⇐ { iic. }[alpāhāra]
arogya ⇐ { iic. }[arogya] alpāhāri ⇐ { iic. }[alpāhārin]
arka ⇐ { iic. }[arka] avakāśa ⇐ { iic. }[avakāśa]
argala ⇐ { iic. }[argala] avakāśika ⇐ { iic. }[avakāśika]
argalita ⇐ { iic. }[argalita] avakāśya ⇐ { iic. }[avakāśya]
argha ⇐ { iic. }[argha] avakı̄rn.a ⇐ { iic. }[avakı̄rn.a]
arghya ⇐ { iic. }[arghya] avakı̄rn.i ⇐ { iic. }[avakı̄rn.in]
arcaka ⇐ { iic. }[arcaka] avakı̄rn.inı̄ ⇐ { iic. }[avakı̄rn.in]
arcana ⇐ { iic. }[arcana] avaks.epa ⇐ { iic. }[avaks.epa]
arcanı̄ ⇐ { iic. }[arcana] avaks.epan.a ⇐ { iic. }[avaks.epan.a]
arcanı̄ya ⇐ { iic. }[arcanı̄ya] avagan.ita ⇐ { iic. }[avagan.ita]
arci ⇐ { iic. }[arci] avagata ⇐ { iic. }[avagata]
arcita ⇐ { iic. }[arcita] avagantavya ⇐ { iic. }[avagantavya]
arcis ⇐ { iic. }[arci] avagāhana ⇐ { iic. }[avagāhana]
arjana ⇐ { iic. }[arjana] avagun.t.hana ⇐ { iic. }[avagun.t.hana]
arjita ⇐ { iic. }[arjita] avagun.t.hanavatı̄ ⇐ { iic. }[avagun.t.hanavat]
arjuna ⇐ { iic. }[arjuna] avagraha ⇐ { iic. }[avagraha]
arn.a ⇐ { iic. }[arn.a] avacaya ⇐ { iic. }[avacaya]
arn.ava ⇐ { iic. }[arn.ava] avacchinna ⇐ { iic. }[avacchinna]
artha ⇐ { iic. }[artha] avaccheda ⇐ { iic. }[avaccheda]
arthatva ⇐ { iic. }[arthatva] avacchedaka ⇐ { iic. }[avacchedaka]
arthanı̄ya ⇐ { iic. }[arthanı̄ya] avatapta ⇐ { iic. }[avatapta]
arthasādhaka ⇐ { iic. }[arthasādhaka] avatāra ⇐ { iic. }[avatāra]
arthi ⇐ { iic. }[arthin] avatta ⇐ { iic. }[avatta]
arthita ⇐ { iic. }[arthita] avadāta ⇐ { iic. }[avadāta]
arthinı̄ ⇐ { iic. }[arthin] avadāna ⇐ { iic. }[avadāna1 ]
arthya ⇐ { iic. }[arthya] avadāna ⇐ { iic. }[avadāna2 ]
ardana ⇐ { iic. }[ardana] avadya ⇐ { iic. }[avadya]
ardita ⇐ { iic. }[ardita] avadhāna ⇐ { iic. }[avadhāna]
ardha ⇐ { iic. }[ardha] avadhāni ⇐ { iic. }[avadhānin]
ardhanārı̄śvara ⇐ { iic. }[ardhanārı̄śvara] avadhi ⇐ { iic. }[avadhi]
ardhamāgadhı̄ ⇐ { iic. }[ardhamāgadhı̄] avadhı̄ran.a ⇐ { iic. }[avadhı̄ran.a]
ardharca ⇐ { iic. }[ardharca] avadhı̄rita ⇐ { iic. }[avadhı̄rita]
ardharcādi ⇐ { iic. }[ardharcādi] avadhūta ⇐ { iic. }[avadhūta]
ardhi ⇐ { iic. }[ardhin] avadhya ⇐ { iic. }[avadhya]
ardhika ⇐ { iic. }[ardhika] avanata ⇐ { iic. }[avanata]
ardhinı̄ ⇐ { iic. }[ardhin] avanatakāya ⇐ { iic. }[avanatakāya]
arpan.a ⇐ { iic. }[arpan.a] avanti ⇐ { iic. }[avanti]
arpita ⇐ { iic. }[arpita] avapāta ⇐ { iic. }[avapāta]
arpitamanobuddhi ⇐ { iic. }[arpitamanobuddhi] avama ⇐ { iic. }[avama]
arbuda ⇐ { iic. }[arbuda] avamanyaka ⇐ { iic. }[avamanyaka]
arma ⇐ { iic. }[arma] avamarśa ⇐ { iic. }[avamarśa]
armaka ⇐ { iic. }[armaka] avamāna ⇐ { iic. }[avamāna]
arya ⇐ { iic. }[arya] avayava ⇐ { iic. }[avayava]
aryama ⇐ { iic. }[aryaman] avayavi ⇐ { iic. }[avayavin]
arvācı̄ ⇐ { iic. }[arvāc] avayavinı̄ ⇐ { iic. }[avayavin]
arśas ⇐ { iic. }[arśas] avara ⇐ { iic. }[avara]
arśasa ⇐ { iic. }[arśasa] avaraja ⇐ { iic. }[avaraja]
arha ⇐ { iic. }[arha] avarodha ⇐ { iic. }[avarodha]
arhat ⇐ { iic. }[arhat] avaroha ⇐ { iic. }[avaroha]
ala ⇐ { iic. }[ala] avalamba ⇐ { iic. }[avalamba]
alaka ⇐ { iic. }[alaka] avalambana ⇐ { iic. }[avalambana]
alakta ⇐ { iic. }[alakta] avalambi ⇐ { iic. }[avalambin]
alaks.an.a ⇐ { iic. }[alaks.an.a] avalambita ⇐ { iic. }[avalambita]
alaks.ita ⇐ { iic. }[alaks.ita] avalambitavya ⇐ { iic. }[avalambitavya]
alaṅghanı̄ya ⇐ { iic. }[alaṅghanı̄ya] avalambinı̄ ⇐ { iic. }[avalambin]
alaṅghita ⇐ { iic. }[alaṅghita] avalipta ⇐ { iic. }[avalipta]
alabhamāna ⇐ { iic. }[alabhamāna] avalumpana ⇐ { iic. }[avalumpana]
alavan.a ⇐ { iic. }[alavan.a] avalepa ⇐ { iic. }[avalepa]
alasa ⇐ { iic. }[alasa] avaloka ⇐ { iic. }[avaloka]
alābu ⇐ { iic. }[alābu] avalokana ⇐ { iic. }[avalokana]
alābū ⇐ { iic. }[alābu] avalokita ⇐ { iic. }[avalokita]
alābha ⇐ { iic. }[alābha] avaśa ⇐ { iic. }[avaśa]
ali ⇐ { iic. }[ali] avaśis.t.a ⇐ { iic. }[avaśis.t.a]
ali ⇐ { iic. }[alin] avaśes.a ⇐ { iic. }[avaśes.a]
alika ⇐ { iic. }[alika] avaśya ⇐ { iic. }[avaśya]
aliṅga ⇐ { iic. }[aliṅga] avasa ⇐ { iic. }[avasa]
alinı̄ ⇐ { iic. }[alin] avasara ⇐ { iic. }[avasara]

11
avasāna ⇐ { iic. }[avasāna] asa ⇐ { iic. }[asan]
avasāya ⇐ { iic. }[avasāya] asam . gata ⇐ { iic. }[asaṅgata]
avasikta ⇐ { iic. }[avasikta] asam . tus.t.a ⇐ { iic. }[asantus.t.a]
avasthāna ⇐ { iic. }[avasthāna] asam . digdha ⇐ { iic. }[asandigdha]
avasthita ⇐ { iic. }[avasthita] asam . patti ⇐ { iic. }[asampatti]
avahat ⇐ { iic. }[avahat] asam . prajñāta ⇐ { iic. }[asamprajñāta]
avahita ⇐ { iic. }[avahita] asam . baddha ⇐ { iic. }[asambaddha]
avahittha ⇐ { iic. }[avahittha] asam . bandha ⇐ { iic. }[asambandha]
avācı̄ ⇐ { iic. }[avāc] asam . bhāvya ⇐ { iic. }[asambhāvya]
avācya ⇐ { iic. }[avācya] asam . bhūti ⇐ { iic. }[asambhūti]
avi ⇐ { iic. }[avi] asam . śakti ⇐ { iic. }[asam . śakti]
avikārya ⇐ { iic. }[avikārya] asam . hata ⇐ { iic. }[asam . hata]
avicchindat ⇐ { iic. }[avicchindat] asam . hrādayat ⇐ { iic. }[asam . hrādayat]
avicchinna ⇐ { iic. }[avicchinna] asakti ⇐ { iic. }[asakti]
avijña ⇐ { iic. }[avijña] asaṅgata ⇐ { iic. }[asaṅgata]
avijñeya ⇐ { iic. }[avijñeya] asacchūdra ⇐ { iic. }[asacchūdra]
avidāsi ⇐ { iic. }[avidāsin] asat ⇐ { iic. }[asat]
avidus.ı̄ ⇐ { iic. }[avidvas] asatı̄ ⇐ { iic. }[asat]
avidya ⇐ { iic. }[avidya] asatya ⇐ { iic. }[asatya]
avinaya ⇐ { iic. }[avinaya] asatyasam . dha ⇐ { iic. }[asatyasandha]
avinı̄ta ⇐ { iic. }[avinı̄ta] asatyasandha ⇐ { iic. }[asatyasandha]
avipluta ⇐ { iic. }[avipluta] asadvāda ⇐ { iic. }[asadvāda]
avibhakta ⇐ { iic. }[avibhakta] asana ⇐ { iic. }[asana]
avibhaktatva ⇐ { iic. }[avibhaktatva] asantus.t.a ⇐ { iic. }[asantus.t.a]
aviveka ⇐ { iic. }[aviveka] asandigdha ⇐ { iic. }[asandigdha]
aviśaṅka ⇐ { iic. }[aviśaṅka] asapin.d.a ⇐ { iic. }[asapin.d.a]
avis.aya ⇐ { iic. }[avis.aya] asabhya ⇐ { iic. }[asabhya]
avı̄ ⇐ { iic. }[avı̄] asama ⇐ { iic. }[asama]
avr.ka ⇐ { iic. }[avr.ka] asamañja ⇐ { iic. }[asamañjasa]
aveks.ya ⇐ { iic. }[aveks.ya] asamañjas ⇐ { iic. }[asamañjasa]
avyakta ⇐ { iic. }[avyakta] asamañjasa ⇐ { iic. }[asamañjasa]
avyagra ⇐ { iic. }[avyagra] asamartha ⇐ { iic. }[asamartha]
avyapadeśya ⇐ { iic. }[avyapadeśya] asampatti ⇐ { iic. }[asampatti]
avyaya ⇐ { iic. }[avyaya] asamprajñāta ⇐ { iic. }[asamprajñāta]
avyayı̄bhāva ⇐ { iic. }[avyayı̄bhāva] asambaddha ⇐ { iic. }[asambaddha]
avyākr.ta ⇐ { iic. }[avyākr.ta] asambandha ⇐ { iic. }[asambandha]
avyutpanna ⇐ { iic. }[avyutpanna] asambhāvya ⇐ { iic. }[asambhāvya]
aśakti ⇐ { iic. }[aśakti] asambhūti ⇐ { iic. }[asambhūti]
aśakya ⇐ { iic. }[aśakya] asaha ⇐ { iic. }[asaha]
aśaṅka ⇐ { iic. }[aśaṅka] asādhāran.a ⇐ { iic. }[asādhāran.a]
aśana ⇐ { iic. }[aśana] asādhya ⇐ { iic. }[asādhya]
aśaran.a ⇐ { iic. }[aśaran.a] asi ⇐ { iic. }[asi]
aśita ⇐ { iic. }[aśita] asiknı̄ ⇐ { iic. }[asita]
aśiras ⇐ { iic. }[aśiras] asita ⇐ { iic. }[asita]
aśiraska ⇐ { iic. }[aśiraska] asiddha ⇐ { iic. }[asiddha]
aśis.t.a ⇐ { iic. }[aśis.t.a] asiddhi ⇐ { iic. }[asiddhi]
aśı̄ti ⇐ { iic. }[aśı̄ti] asiloma ⇐ { iic. }[asiloman]
aśuci ⇐ { iic. }[aśuci] ası̄ ⇐ { iic. }[asi]
aśubha ⇐ { iic. }[aśubha] asu ⇐ { iic. }[asu]
aśeva ⇐ { iic. }[aśeva] asukha ⇐ { iic. }[asukha]
aśes.a ⇐ { iic. }[aśes.a] asutr.p ⇐ { iic. }[asutr.p2 ]
aśoka ⇐ { iic. }[aśoka] asunva ⇐ { iic. }[asunva]
aśauca ⇐ { iic. }[aśauca] asura ⇐ { iic. }[asura]
aśnat ⇐ { iic. }[aśnat] asurya ⇐ { iic. }[asurya]
aśma ⇐ { iic. }[aśman] asūya ⇐ { iic. }[asūya]
aśra ⇐ { iic. }[asra] asūrya ⇐ { iic. }[asūrya]
aśrapa ⇐ { iic. }[aśrapa] asr.k ⇐ { iic. }[asr.j]
aśri ⇐ { iic. }[aśri] asta ⇐ { iic. }[asta]
aśru ⇐ { iic. }[aśru] astamauna ⇐ { iic. }[astamauna]
aśruta ⇐ { iic. }[aśruta] astr. ⇐ { iic. }[astr.]
aśruvindumatı̄ ⇐ { iic. }[aśruvindumatı̄] asteya ⇐ { iic. }[asteya]
aśva ⇐ { iic. }[aśva] astra ⇐ { iic. }[astra]
aśvatara ⇐ { iic. }[aśvatara] asthāvara ⇐ { iic. }[asthāvara]
aśvattha ⇐ { iic. }[aśvattha] asthi ⇐ { iic. }[asthan]
aśvatthāma ⇐ { iic. }[aśvatthāman] asparśa ⇐ { iic. }[asparśa]
aśvasena ⇐ { iic. }[aśvasena] aspr.śat ⇐ { iic. }[aspr.śat]
aśvi ⇐ { iic. }[aśvin] aspr.śya ⇐ { iic. }[aspr.śya]
aśvinı̄ ⇐ { iic. }[aśvin] aspr.s.t.a ⇐ { iic. }[aspr.s.t.a]
aśvya ⇐ { iic. }[aśvya] asmadı̄ya ⇐ { iic. }[asmadı̄ya]
as.ād.ha ⇐ { iic. }[as.ād.ha] asmr.ti ⇐ { iic. }[asmr.ti]
as.t.a ⇐ { iic. }[as.t.a] asra ⇐ { iic. }[asra]
as.t.aka ⇐ { iic. }[as.t.aka] asrapa ⇐ { iic. }[asrapa]
as.t.apraharı̄ ⇐ { iic. }[as.t.apraharı̄] asvapat ⇐ { iic. }[asvapat]
as.t.ama ⇐ { iic. }[as.t.ama] asvastha ⇐ { iic. }[asvastha]
as.t.amı̄ ⇐ { iic. }[as.t.ama] asveda ⇐ { iic. }[asveda]
as.t.avidha ⇐ { iic. }[as.t.avidha] aha ⇐ { iic. }[ahan]
as.t.ā ⇐ { iic. }[as.t.a] aham . kr.ti ⇐ { iic. }[ahaṅkr.ta]
as.t.āṅga ⇐ { iic. }[as.t.āṅga] aham . vādi ⇐ { iic. }[aham . vādin]
as.t.ādhyāyı̄ ⇐ { iic. }[as.t.ādhyāyı̄] ahaṅkr.ti ⇐ { iic. }[ahaṅkr.ta]
as.t.i ⇐ { iic. }[as.t.i] ahata ⇐ { iic. }[ahata]

12
aham ⇐ { iic. }[aham] ātapa ⇐ { iic. }[ātapa]
aharniśa ⇐ { iic. }[aharniśa] ātapatra ⇐ { iic. }[ātapatra]
ahasta ⇐ { iic. }[ahasta] ātāna ⇐ { iic. }[ātāna]
ahārya ⇐ { iic. }[ahārya] ātithya ⇐ { iic. }[ātithya]
ahāryatva ⇐ { iic. }[ahāryatva] ātura ⇐ { iic. }[ātura]
ahi ⇐ { iic. }[ahi] ātr.n.n.a ⇐ { iic. }[ātr.n.n.a]
ahita ⇐ { iic. }[ahita] ātr.pya ⇐ { iic. }[ātr.pya]
ahirbudhnya ⇐ { iic. }[ahirbudhnya] ātta ⇐ { iic. }[ātta]
ahihata ⇐ { iic. }[ahihata] ātma ⇐ { iic. }[ātman]
ahr.n.āna ⇐ { iic. }[ahr.n.āna] ātmaka ⇐ { iic. }[ātmaka]
ahorātra ⇐ { iic. }[ahorātra] ātmacchandānucārin.ı̄ ⇐ { iic. }[ātmacchandānucārin.ı̄]
ākara ⇐ { iic. }[ākara] ātmaja ⇐ { iic. }[ātmaja]
ākarn.a ⇐ { iic. }[ākarn.a] ātmanepadi ⇐ { iic. }[ātmanepadin]
ākars.a ⇐ { iic. }[ākars.a] ātmanepadinı̄ ⇐ { iic. }[ātmanepadin]
ākars.aka ⇐ { iic. }[ākars.aka] ātmaprabha ⇐ { iic. }[ātmaprabha]
ākāṅks.a ⇐ { iic. }[ākāṅks.a] ātreya ⇐ { iic. }[ātreya]
ākāṅks.i ⇐ { iic. }[ākāṅks.in] ādara ⇐ { iic. }[ādara]
ākāṅks.inı̄ ⇐ { iic. }[ākāṅks.in] ādaran.ı̄ya ⇐ { iic. }[ādaran.ı̄ya]
ākāṅks.ya ⇐ { iic. }[ākāṅks.ya] ādarśa ⇐ { iic. }[ādarśa]
ākāra ⇐ { iic. }[ākāra1 ] ādahana ⇐ { iic. }[ādahana]
ākāra ⇐ { iic. }[ākāra2 ] ādāna ⇐ { iic. }[ādāna]
ākāran.a ⇐ { iic. }[ākāran.a] ādāya ⇐ { iic. }[ādāya1 ]
ākārānta ⇐ { iic. }[ākārānta] ādi ⇐ { iic. }[ādi]
ākāśa ⇐ { iic. }[ākāśa] ādi ⇐ { iic. }[ādin]
ākı̄rn.a ⇐ { iic. }[ākı̄rn.a] ādika ⇐ { iic. }[ādi]
ākuñcana ⇐ { iic. }[ākuñcana] āditya ⇐ { iic. }[āditya]
ākula ⇐ { iic. }[ākula] ādinı̄ ⇐ { iic. }[ādin]
ākulita ⇐ { iic. }[ākulita] ādirāja ⇐ { iic. }[ādirāja]
ākūta ⇐ { iic. }[ākūta] ādis.t.a ⇐ { iic. }[ādis.t.a]
ākr.ti ⇐ { iic. }[ākr.ti] ādı̄rgha ⇐ { iic. }[ādı̄rgha]
ākr.s.t.a ⇐ { iic. }[ākr.s.t.a] ādevana ⇐ { iic. }[ādevana]
ākrānta ⇐ { iic. }[ākrānta] ādeśa ⇐ { iic. }[ādeśa]
ākrus.t.a ⇐ { iic. }[ākrus.t.a] ādeśya ⇐ { iic. }[ādeśya]
āks.epa ⇐ { iic. }[āks.epa] ādya ⇐ { iic. }[ādya1 ]
ākhara ⇐ { iic. }[ākhara] ādya ⇐ { iic. }[ādya2 ]
ākhād.a ⇐ { iic. }[ākhād.a] ādyanta ⇐ { iic. }[ādyanta]
ākhu ⇐ { iic. }[ākhu] ādrita ⇐ { iic. }[ādrita]
ākhyāta ⇐ { iic. }[ākhyāta] ādhāna ⇐ { iic. }[ādhāna]
ākhyātavya ⇐ { iic. }[ākhyātavya] ādhāra ⇐ { iic. }[ādhāra]
ākhyāti ⇐ { iic. }[ākhyāti] ādhi ⇐ { iic. }[ādhi1 ]
ākhyāna ⇐ { iic. }[ākhyāna] ādhi ⇐ { iic. }[ādhi2 ]
āgata ⇐ { iic. }[āgata] ādhikya ⇐ { iic. }[ādhikya]
āgantu ⇐ { iic. }[āgantu] ādhipatya ⇐ { iic. }[ādhipatya]
āgama ⇐ { iic. }[āgama] ādhı̄ ⇐ { iic. }[ādhı̄2 ]
āgamana ⇐ { iic. }[āgamana] ādhr.s.ya ⇐ { iic. }[ādhr.s.ya]
āgas ⇐ { iic. }[āgas] ādheya ⇐ { iic. }[ādheya]
āgaskr.ta ⇐ { iic. }[āgaskr.ta] ādhmāta ⇐ { iic. }[ādhmāta]
āgāmika ⇐ { iic. }[āgāmika] ādhyātmika ⇐ { iic. }[ādhyātmika]
āgāra ⇐ { iic. }[āgāra] ādhvaryava ⇐ { iic. }[ādhvaryava]
āgnı̄dhra ⇐ { iic. }[āgnı̄dhra] āna ⇐ { iic. }[āna]
āgneya ⇐ { iic. }[āgneya] ānad.uha ⇐ { iic. }[ānad.uha]
āgneyı̄ ⇐ { iic. }[āgneya] ānana ⇐ { iic. }[ānana]
āgrayan.a ⇐ { iic. }[āgrayan.a] ānanda ⇐ { iic. }[ānanda]
āgrahāyan.ı̄ ⇐ { iic. }[āgrahāyan.ı̄] ānandamaya ⇐ { iic. }[ānandamaya]
āghāta ⇐ { iic. }[āghāta] ānandamayı̄ ⇐ { iic. }[ānandamaya]
āghr.n.i ⇐ { iic. }[āghr.n.i] ānarta ⇐ { iic. }[ānarta]
āghrān.a ⇐ { iic. }[āghrān.a] ānartapura ⇐ { iic. }[ānartapura]
āṅgirasa ⇐ { iic. }[āṅgirasa] ānı̄ta ⇐ { iic. }[ānı̄ta]
ācamana ⇐ { iic. }[ācamana] ānr.n.ya ⇐ { iic. }[ānr.n.ya]
ācamanı̄ ⇐ { iic. }[ācamana] ānr.śam. sa ⇐ { iic. }[ānr.śam. sa]
ācamanı̄ya ⇐ { iic. }[ācamanı̄ya] ānr.śam. sya ⇐ { iic. }[ānr.śam . sya]
ācaran.a ⇐ { iic. }[ācaran.a] āndhra ⇐ { iic. }[āndhra]
ācarya ⇐ { iic. }[ācarya] ānvı̄ks.ikı̄ ⇐ { iic. }[ānvı̄ks.ikı̄]
ācāra ⇐ { iic. }[ācāra] āpa ⇐ { iic. }[āpa]
ācārya ⇐ { iic. }[ācārya] āpan.a ⇐ { iic. }[āpan.a]
ācchanna ⇐ { iic. }[ācchanna] āpat ⇐ { iic. }[āpad2 ]
ājāti ⇐ { iic. }[ājāti] āpatti ⇐ { iic. }[āpatti]
ājāna ⇐ { iic. }[ājāna] āpanna ⇐ { iic. }[āpanna]
ājāneya ⇐ { iic. }[ājāneya] āpastamba ⇐ { iic. }[āpastamba]
āji ⇐ { iic. }[āji] āpāta ⇐ { iic. }[āpāta]
ājı̄va ⇐ { iic. }[ājı̄va] āpi ⇐ { iic. }[āpi]
ājı̄vika ⇐ { iic. }[ājı̄vika] āpi ⇐ { iic. }[āpı̄]
ājya ⇐ { iic. }[ājya] āpı̄ ⇐ { iic. }[āpı̄]
āñjana ⇐ { iic. }[āñjana] āpı̄d.a ⇐ { iic. }[āpı̄d.a]
āt.u ⇐ { iic. }[āt.u] āpūrta ⇐ { iic. }[āpūrta]
āt.opa ⇐ { iic. }[āt.opa] āpta ⇐ { iic. }[āpta]
ād.haka ⇐ { iic. }[ād.haka] āptadaks.in.a ⇐ { iic. }[āptadaks.in.a]
ād.hakı̄ ⇐ { iic. }[ād.haka] āptya ⇐ { iic. }[āptya1 ]
ād.hya ⇐ { iic. }[ād.hya] āptya ⇐ { iic. }[āptya2 ]
ātata ⇐ { iic. }[ātata] āpravāsa ⇐ { iic. }[āpravāsa]

13
āprı̄ ⇐ { iic. }[āprı̄2 ] ālāpa ⇐ { iic. }[ālāpa]
ābdika ⇐ { iic. }[ābdika] ālāpi ⇐ { iic. }[ālāpin]
ābha ⇐ { iic. }[ābha] ālāpinı̄ ⇐ { iic. }[ālāpin]
ābharan.a ⇐ { iic. }[ābharan.a] ālekhya ⇐ { iic. }[ālekhya]
ābhāta ⇐ { iic. }[ābhāta] āloka ⇐ { iic. }[āloka]
ābhās.a ⇐ { iic. }[ābhās.a] ālokana ⇐ { iic. }[ālokana]
ābhās ⇐ { iic. }[ābhās2 ] āloki ⇐ { iic. }[ālokin]
ābhāsa ⇐ { iic. }[ābhāsa] ālokinı̄ ⇐ { iic. }[ālokin]
ābhyantara ⇐ { iic. }[ābhyantara] ālohita ⇐ { iic. }[ālohita]
āma ⇐ { iic. }[āma] āvanta ⇐ { iic. }[āvanta]
āmantran.a ⇐ { iic. }[āmantran.a] āvantı̄ ⇐ { iic. }[āvanta]
āmantrita ⇐ { iic. }[āmantrita] āvantya ⇐ { iic. }[āvantya]
āmaya ⇐ { iic. }[āmaya] āvaran.a ⇐ { iic. }[āvaran.a]
āmayitnu ⇐ { iic. }[āmayitnu] āvarta ⇐ { iic. }[āvarta]
āmalaka ⇐ { iic. }[āmalaka] āvali ⇐ { iic. }[āvali]
āmalakı̄ ⇐ { iic. }[āmalaka] āvalı̄ ⇐ { iic. }[āvali]
āmis.a ⇐ { iic. }[āmis.a] āvaśyaka ⇐ { iic. }[āvaśyaka]
āmis.āśi ⇐ { iic. }[āmis.āśin] āvāra ⇐ { iic. }[āvāra]
āmis ⇐ { iic. }[āmis] āvāha ⇐ { iic. }[āvāha]
āmoda ⇐ { iic. }[āmoda] āvāhana ⇐ { iic. }[āvāhana]
āmnāta ⇐ { iic. }[āmnāta] āvāhanı̄ ⇐ { iic. }[āvāhana]
āmnāya ⇐ { iic. }[āmnāya] āvika ⇐ { iic. }[āvika]
āmnāyapı̄t.ha ⇐ { iic. }[āmnāyapı̄t.ha] āvikı̄ ⇐ { iic. }[āvika]
āmra ⇐ { iic. }[āmra] āvila ⇐ { iic. }[āvila]
āmred.ita ⇐ { iic. }[āmred.ita] āvis.t.a ⇐ { iic. }[āvis.t.a]
āyata ⇐ { iic. }[āyata] āvutta ⇐ { iic. }[āvutta]
āyatana ⇐ { iic. }[āyatana] āvr.t ⇐ { iic. }[āvr.t2 ]
āyatta ⇐ { iic. }[āyatta] āvr.ta ⇐ { iic. }[āvr.ta]
āyama ⇐ { iic. }[āyama] āvr.tti ⇐ { iic. }[āvr.tti]
āyasa ⇐ { iic. }[āyasa] āvr.s.t.i ⇐ { iic. }[āvr.s.t.i]
āyası̄ ⇐ { iic. }[āyasa] āvega ⇐ { iic. }[āvega]
āyasta ⇐ { iic. }[āyasta] āśa ⇐ { iic. }[āśa]
āyāna ⇐ { iic. }[āyāna] āśam . sa ⇐ { iic. }[āśam . sa]
āyāma ⇐ { iic. }[āyāma] āśam . sanı̄ya ⇐ { iic. }[āśam . sanı̄ya]
āyāsa ⇐ { iic. }[āyāsa] āśam . sita ⇐ { iic. }[āśam . sita]
āyu ⇐ { iic. }[āyu] āśaṅkita ⇐ { iic. }[āśaṅkita]
āyukta ⇐ { iic. }[āyukta] āśaya ⇐ { iic. }[āśaya]
āyuktaka ⇐ { iic. }[āyuktaka] āśas ⇐ { iic. }[āśas]
āyudha ⇐ { iic. }[āyudha] āśāsti ⇐ { iic. }[āśāsti]
āyurveda ⇐ { iic. }[āyurveda] āśi ⇐ { iic. }[āśin]
āyus.ya ⇐ { iic. }[āyus.ya] āśinı̄ ⇐ { iic. }[āśin]
āyus ⇐ { iic. }[āyus] āśu ⇐ { iic. }[āśu]
āyodhana ⇐ { iic. }[āyodhana] āśauca ⇐ { iic. }[āśauca]
āyodhyika ⇐ { iic. }[āyodhyika] āścarya ⇐ { iic. }[āścarya]
āran.ya ⇐ { iic. }[āran.ya] āśyāmala ⇐ { iic. }[āśyāmala]
āran.yaka ⇐ { iic. }[āran.yaka] āśrama ⇐ { iic. }[āśrama]
ārabdha ⇐ { iic. }[ārabdha] āśramavāsika ⇐ { iic. }[āśramavāsika]
ārabhya ⇐ { iic. }[ārabhya] āśraya ⇐ { iic. }[āśraya]
ārambha ⇐ { iic. }[ārambha] āśrava ⇐ { iic. }[āśrava]
ārātrika ⇐ { iic. }[ārātrika] āślis.t.a ⇐ { iic. }[āślis.t.a]
ārādhana ⇐ { iic. }[ārādhana] āśles.a ⇐ { iic. }[āśles.a]
ārādhanı̄ya ⇐ { iic. }[ārādhanı̄ya] āśvapata ⇐ { iic. }[āśvapata]
ārādhya ⇐ { iic. }[ārādhya] āśvamedhika ⇐ { iic. }[āśvamedhika]
ārāma ⇐ { iic. }[ārāma] āśvayuja ⇐ { iic. }[āśvayuja]
ārun.i ⇐ { iic. }[ārun.i] āśvayujı̄ ⇐ { iic. }[āśvayuja]
ārus.ı̄ ⇐ { iic. }[ārus.ı̄] āśvina ⇐ { iic. }[āśvina]
ārūd.ha ⇐ { iic. }[ārūd.ha] ās.ād.ha ⇐ { iic. }[ās.ād.ha]
ārogya ⇐ { iic. }[ārogya] ās.ād.hı̄ ⇐ { iic. }[ās.ād.ha]
āropa ⇐ { iic. }[āropa] āsa ⇐ { iic. }[āsan]
āropan.a ⇐ { iic. }[āropan.a] āsa ⇐ { iic. }[āsa2 ]
āropita ⇐ { iic. }[āropita] āsakta ⇐ { iic. }[āsakta]
āroha ⇐ { iic. }[āroha] āsakti ⇐ { iic. }[āsakti]
ārohan.a ⇐ { iic. }[ārohan.a] āsaṅga ⇐ { iic. }[āsaṅga]
ārohi ⇐ { iic. }[ārohin] āsatti ⇐ { iic. }[āsatti]
ārohin.ı̄ ⇐ { iic. }[ārohin] āsana ⇐ { iic. }[āsana]
ārjava ⇐ { iic. }[ārjava] āsandı̄ ⇐ { iic. }[āsandı̄]
ārta ⇐ { iic. }[ārta] āsanna ⇐ { iic. }[āsanna]
ārtāyani ⇐ { iic. }[ārtāyani] āsava ⇐ { iic. }[āsava]
ārti ⇐ { iic. }[ārti] āsāra ⇐ { iic. }[āsāra]
ārdra ⇐ { iic. }[ārdra] āsita ⇐ { iic. }[āsita]
ārdraka ⇐ { iic. }[ārdraka] āsidhāra ⇐ { iic. }[āsidhāra]
ārdravāsas ⇐ { iic. }[ārdravāsas] āsura ⇐ { iic. }[āsura]
ārya ⇐ { iic. }[ārya] āsecana ⇐ { iic. }[āsecana]
ārs.a ⇐ { iic. }[ārs.a] āstara ⇐ { iic. }[āstara]
ārs.eya ⇐ { iic. }[ārs.eya] āstaran.a ⇐ { iic. }[āstaran.a]
ālapita ⇐ { iic. }[ālapita] āstaran.ı̄ ⇐ { iic. }[āstaran.a]
ālambana ⇐ { iic. }[ālambana] āstika ⇐ { iic. }[āstika]
ālambi ⇐ { iic. }[ālambin] āstikı̄ ⇐ { iic. }[āstika]
ālaya ⇐ { iic. }[ālaya] āstikya ⇐ { iic. }[āstikya]
ālasya ⇐ { iic. }[ālasya] āstı̄rn.a ⇐ { iic. }[āstı̄rn.a]

14
āspada ⇐ { iic. }[āspada] ı̄dr.ks.ı̄ ⇐ { iic. }[ı̄dr.ś]
āsya ⇐ { iic. }[āsya] ı̄dr.śa ⇐ { iic. }[ı̄dr.ś]
āsrava ⇐ { iic. }[āsrava] ı̄dr.śı̄ ⇐ { iic. }[ı̄dr.ś]
āsvāda ⇐ { iic. }[āsvāda] ı̄psita ⇐ { iic. }[ı̄psita]
āhata ⇐ { iic. }[āhata] ı̄psitatama ⇐ { iic. }[ı̄psitatama]
āhati ⇐ { iic. }[āhati] ı̄psu ⇐ { iic. }[ı̄psu]
āhanas ⇐ { iic. }[āhanas] ı̄rita ⇐ { iic. }[ı̄rita]
āhara ⇐ { iic. }[āhara] ı̄rs.ya ⇐ { iic. }[ı̄rs.ya]
āharan.a ⇐ { iic. }[āharan.a] ı̄śa ⇐ { iic. }[ı̄śa]
āhava ⇐ { iic. }[āhava1 ] ı̄śāna ⇐ { iic. }[ı̄śāna]
āhava ⇐ { iic. }[āhava2 ] ı̄śitva ⇐ { iic. }[ı̄śitva]
āhavana ⇐ { iic. }[āhavana] ı̄śvara ⇐ { iic. }[ı̄śvara]
āhavanı̄ya ⇐ { iic. }[āhavanı̄ya] ı̄śvarı̄ ⇐ { iic. }[ı̄śvara]
āhāra ⇐ { iic. }[āhāra] ı̄ha ⇐ { iic. }[ı̄ha]
āhārādi ⇐ { iic. }[āhārādi] ukāra ⇐ { iic. }[ukāra]
āhārya ⇐ { iic. }[āhārya] ukta ⇐ { iic. }[ukta]
āhita ⇐ { iic. }[āhita] ukti ⇐ { iic. }[ukti]
āhitāgni ⇐ { iic. }[āhitāgni] uktha ⇐ { iic. }[uktha]
āhuka ⇐ { iic. }[āhuka] ukthavardhana ⇐ { iic. }[ukthavardhana]
āhuta ⇐ { iic. }[āhuta] uks.a ⇐ { iic. }[uks.an]
āhuti ⇐ { iic. }[āhuti] ukha ⇐ { iic. }[ukha]
āhūta ⇐ { iic. }[āhūta] ugra ⇐ { iic. }[ugra]
āhvāna ⇐ { iic. }[āhvāna] ugraśravas ⇐ { iic. }[ugraśravas]
ikāra ⇐ { iic. }[ikāra] ugrasena ⇐ { iic. }[ugrasena]
iks.u ⇐ { iic. }[iks.u] ucita ⇐ { iic. }[ucita]
iks.vāku ⇐ { iic. }[iks.vāku] ucca ⇐ { iic. }[ucca]
iṅgita ⇐ { iic. }[iṅgita] uccan.d.a ⇐ { iic. }[uccan.d.a]
icchat ⇐ { iic. }[icchat] uccatva ⇐ { iic. }[uccatva]
icchantı̄ ⇐ { iic. }[icchat] uccaya ⇐ { iic. }[uccaya]
it. ⇐ { iic. }[is.3 ] uccaran.a ⇐ { iic. }[uccaran.a]
it. ⇐ { iic. }[is.4 ] uccarita ⇐ { iic. }[uccarita]
ita ⇐ { iic. }[ita] uccāt.ana ⇐ { iic. }[uccāt.ana]
itara ⇐ { iic. }[itara] uccāra ⇐ { iic. }[uccāra]
itaretara ⇐ { iic. }[itaretara] uccāran.a ⇐ { iic. }[uccāran.a]
itihāsa ⇐ { iic. }[itihāsa] uccāvaca ⇐ { iic. }[uccāvaca]
itthādhi ⇐ { iic. }[itthādhı̄] uccaih.śravas ⇐ { iic. }[uccaiśśravas]
itthādhı̄ ⇐ { iic. }[itthādhı̄] uccaiśśravas ⇐ { iic. }[uccaiśśravas]
idhma ⇐ { iic. }[idhma] ucchis.t.a ⇐ { iic. }[ucchis.t.a]
ina ⇐ { iic. }[ina] ucchedi ⇐ { iic. }[ucchedin]
indı̄vara ⇐ { iic. }[indı̄vara] ucchedinı̄ ⇐ { iic. }[ucchedin]
indu ⇐ { iic. }[indu] ucchrita ⇐ { iic. }[ucchrita]
indra ⇐ { iic. }[indra] ucchvasita ⇐ { iic. }[ucchvasita]
indragopa ⇐ { iic. }[indragopa] ucchvāsa ⇐ { iic. }[ucchvāsa]
indragopaka ⇐ { iic. }[indragopaka] ujjayi ⇐ { iic. }[ujjayin]
indradyumna ⇐ { iic. }[indradyumna] ujjayinı̄ ⇐ { iic. }[ujjayin]
indrapurı̄ ⇐ { iic. }[indrapurı̄] ujjr.mbhita ⇐ { iic. }[ujjr.mbhita]
indrapurogama ⇐ { iic. }[indrapurogama] ujjvala ⇐ { iic. }[ujjvala]
indraśatru ⇐ { iic. }[indraśatru] ujjhita ⇐ { iic. }[ujjhita]
indrasena ⇐ { iic. }[indrasenā] ud.u ⇐ { iic. }[ud.u]
indrān.ı̄ ⇐ { iic. }[indrān.ı̄] ud.upa ⇐ { iic. }[ud.upa]
indrābr.haspati ⇐ { iic. }[indrābr.haspati] ud.uloma ⇐ { iic. }[ud.uloma]
indrāvarun.a ⇐ { iic. }[indrāvarun.a] un.ādi ⇐ { iic. }[un.ādi]
indriya ⇐ { iic. }[indriya] uta ⇐ { iic. }[uta2 ]
indhana ⇐ { iic. }[indhana] utathya ⇐ { iic. }[utathya]
ibha ⇐ { iic. }[ibha] utkaca ⇐ { iic. }[utkaca]
iyat ⇐ { iic. }[iyat] utkat.a ⇐ { iic. }[utkat.a]
iyatı̄ ⇐ { iic. }[iyat] utkan.t.ha ⇐ { iic. }[utkan.t.ha]
iras ⇐ { iic. }[iras1 ] utkan.t.hita ⇐ { iic. }[utkan.t.hita]
irāvatı̄ ⇐ { iic. }[irāvat] utkarn.a ⇐ { iic. }[utkarn.a]
irin.a ⇐ { iic. }[irin.a] utkars.a ⇐ { iic. }[utkars.a]
ilvala ⇐ { iic. }[ilvala] utkala ⇐ { iic. }[utkala]
is.a ⇐ { iic. }[is.a] utkula ⇐ { iic. }[utkula]
is.u ⇐ { iic. }[is.u] utkr.s.t.a ⇐ { iic. }[utkr.s.t.a]
is.udhi ⇐ { iic. }[is.udhi] utkoca ⇐ { iic. }[utkoca]
is.t.a ⇐ { iic. }[is.t.a1 ] utkocaka ⇐ { iic. }[utkocaka]
is.t.a ⇐ { iic. }[is.t.a2 ] utkrama ⇐ { iic. }[utkrama]
is.t.i ⇐ { iic. }[is.t.i1 ] utks.epa ⇐ { iic. }[utks.epa]
is.t.i ⇐ { iic. }[is.t.i2 ] utks.epan.a ⇐ { iic. }[utks.epan.a]
is.vāsa ⇐ { iic. }[is.vāsa] uttama ⇐ { iic. }[uttama]
ı̄k ⇐ { iic. }[ı̄ś2 ] uttara ⇐ { iic. }[uttara]
ı̄kāra ⇐ { iic. }[ı̄kāra] uttaraphalgunı̄ ⇐ { iic. }[uttaraphalgunı̄]
ı̄ks.a ⇐ { iic. }[ı̄ks.a] uttaraloma ⇐ { iic. }[uttaraloman]
ı̄ks.aka ⇐ { iic. }[ı̄ks.aka] uttarāpatha ⇐ { iic. }[uttarāpatha]
ı̄ks.an.a ⇐ { iic. }[ı̄ks.an.a] uttarāyan.a ⇐ { iic. }[uttarāyan.a]
ı̄ks.ita ⇐ { iic. }[ı̄ks.ita] uttarı̄ya ⇐ { iic. }[uttarı̄ya]
ı̄ks.itr. ⇐ { iic. }[ı̄ks.itr.] uttarottara ⇐ { iic. }[uttarottara]
ı̄ks.ı̄ ⇐ { iic. }[ı̄ks.a] uttāna ⇐ { iic. }[uttāna]
ı̄d.ya ⇐ { iic. }[ı̄d.ya] uttı̄rn.a ⇐ { iic. }[uttı̄rn.a]
ı̄dr.k ⇐ { iic. }[ı̄dr.ś] uttuṅga ⇐ { iic. }[uttuṅga]
ı̄dr.ks.a ⇐ { iic. }[ı̄dr.ś] utthāna ⇐ { iic. }[utthāna]

15
utthāyi ⇐ { iic. }[utthāyin] unnati ⇐ { iic. }[unnati]
utthāyinı̄ ⇐ { iic. }[utthāyin] unnaddha ⇐ { iic. }[unnaddha]
utpatti ⇐ { iic. }[utpatti] unnaya ⇐ { iic. }[unnaya]
utpanna ⇐ { iic. }[utpanna] unnayana ⇐ { iic. }[unnayana]
utpala ⇐ { iic. }[utpala] unnidra ⇐ { iic. }[unnidra]
utpādana ⇐ { iic. }[utpādana] unmatta ⇐ { iic. }[unmatta]
utphulla ⇐ { iic. }[utphulla] unmada ⇐ { iic. }[unmada]
utsaṅga ⇐ { iic. }[utsaṅga] unmanas ⇐ { iic. }[unmanas]
utsanna ⇐ { iic. }[utsanna] unmanaska ⇐ { iic. }[unmanaska]
utsarga ⇐ { iic. }[utsarga] unmanaskatva ⇐ { iic. }[unmanaskatva]
utsarjana ⇐ { iic. }[utsarjana] unmāda ⇐ { iic. }[unmāda]
utsava ⇐ { iic. }[utsava] unmāna ⇐ { iic. }[unmāna]
utsaha ⇐ { iic. }[utsaha] unmārga ⇐ { iic. }[unmārga]
utsāha ⇐ { iic. }[utsāha] unmārgavr.tti ⇐ { iic. }[unmārgavr.tti]
utsikta ⇐ { iic. }[utsikta] unmı̄lana ⇐ { iic. }[unmı̄lana]
utsuka ⇐ { iic. }[utsuka] upakaran.a ⇐ { iic. }[upakaran.a]
utseka ⇐ { iic. }[utseka] upakāra ⇐ { iic. }[upakāra]
utseki ⇐ { iic. }[utsekin] upakāraka ⇐ { iic. }[upakāraka]
utsekinı̄ ⇐ { iic. }[utsekin] upakāri ⇐ { iic. }[upakārin]
utsvana ⇐ { iic. }[utsvana] upakārinı̄ ⇐ { iic. }[upakārin]
uda ⇐ { iic. }[uda] upakr.ti ⇐ { iic. }[upakr.ti]
uda ⇐ { iic. }[udan] upaghus.t.a ⇐ { iic. }[upaghus.t.a]
udaka ⇐ { iic. }[udaka] upacāra ⇐ { iic. }[upacāra]
udagdaśa ⇐ { iic. }[udagdaśa] upacāri ⇐ { iic. }[upacārin]
udagra ⇐ { iic. }[udagra] upacārinı̄ ⇐ { iic. }[upacārin]
udaṅmukha ⇐ { iic. }[udaṅmukha] upajāta ⇐ { iic. }[upajāta]
udadhi ⇐ { iic. }[udadhi] upajāti ⇐ { iic. }[upajāti]
udaya ⇐ { iic. }[udaya] upajı̄vaka ⇐ { iic. }[upajı̄vaka]
udayana ⇐ { iic. }[udayana] upatāpi ⇐ { iic. }[upatāpin]
udara ⇐ { iic. }[udara] upatāpitva ⇐ { iic. }[upatāpitva]
udātta ⇐ { iic. }[udātta] upatāpinı̄ ⇐ { iic. }[upatāpin]
udāna ⇐ { iic. }[udāna] upadis.t.a ⇐ { iic. }[upadis.t.a]
udāra ⇐ { iic. }[udāra] upadeśa ⇐ { iic. }[upadeśa]
udārı̄ ⇐ { iic. }[udāra] upadeśi ⇐ { iic. }[upadeśin]
udāharan.a ⇐ { iic. }[udāharan.a] upadhmāna ⇐ { iic. }[upadhmāna]
udita ⇐ { iic. }[udita1 ] upadhmānı̄ya ⇐ { iic. }[upadhmānı̄ya]
udita ⇐ { iic. }[udita2 ] upanata ⇐ { iic. }[upanata]
udı̄cı̄ ⇐ { iic. }[udı̄cı̄] upananda ⇐ { iic. }[upananda]
udı̄cı̄ ⇐ { iic. }[udac] upanaya ⇐ { iic. }[upanaya]
udı̄cya ⇐ { iic. }[udı̄cya] upanayana ⇐ { iic. }[upanayana]
udı̄rita ⇐ { iic. }[udı̄rita] upanipāta ⇐ { iic. }[upanipāta]
udı̄rn.a ⇐ { iic. }[udı̄rn.a] upanipāti ⇐ { iic. }[upanipātin]
udumbara ⇐ { iic. }[udumbara] upanipātinı̄ ⇐ { iic. }[upanipātin]
udgata ⇐ { iic. }[udgata] upanis.at ⇐ { iic. }[upanis.ad]
udgati ⇐ { iic. }[udgati] upapatti ⇐ { iic. }[upapatti]
udgama ⇐ { iic. }[udgama] upapada ⇐ { iic. }[upapada]
udgātr. ⇐ { iic. }[udgātr.] upapanna ⇐ { iic. }[upapanna]
udgāra ⇐ { iic. }[udgāra] upapātaka ⇐ { iic. }[upapātaka]
udghat.ita ⇐ { iic. }[udghat.ita] upapurān.a ⇐ { iic. }[upapurān.a]
udghāt.a ⇐ { iic. }[udghāt.a] upaplavya ⇐ { iic. }[upaplavya]
udghāt.aka ⇐ { iic. }[udghāt.aka] upapluta ⇐ { iic. }[upapluta]
uddālaka ⇐ { iic. }[uddālaka] upabhoga ⇐ { iic. }[upabhoga]
uddis.t.a ⇐ { iic. }[uddis.t.a] upamadhyamı̄ya ⇐ { iic. }[upamadhyamı̄ya]
uddı̄pana ⇐ { iic. }[uddı̄pana] upamanyu ⇐ { iic. }[upamanyu]
uddeśa ⇐ { iic. }[uddeśa] upamāna ⇐ { iic. }[upamāna]
uddeśaka ⇐ { iic. }[uddeśaka] upamānabahuvrı̄hi ⇐ { iic. }[upamānabahuvrı̄hi]
uddhata ⇐ { iic. }[uddhata] upamita ⇐ { iic. }[upamita]
uddhava ⇐ { iic. }[uddhava] upamiti ⇐ { iic. }[upamiti]
uddhāra ⇐ { iic. }[uddhāra] upayantr. ⇐ { iic. }[upayantr.]
uddhr.ta ⇐ { iic. }[uddhr.ta] upayāta ⇐ { iic. }[upayāta]
uddhr.tasneha ⇐ { iic. }[uddhr.tasneha] upayukta ⇐ { iic. }[upayukta]
uddhr.toddhāra ⇐ { iic. }[uddhr.toddhāra] upayoga ⇐ { iic. }[upayoga]
udbhava ⇐ { iic. }[udbhava] upayogi ⇐ { iic. }[upayogin]
udbhūta ⇐ { iic. }[udbhūta] uparata ⇐ { iic. }[uparata]
udbhrānta ⇐ { iic. }[udbhrānta] uparati ⇐ { iic. }[uparati]
udya ⇐ { iic. }[udya] upari ⇐ { iic. }[upari]
udyata ⇐ { iic. }[udyata] uparis.t.ha ⇐ { iic. }[uparis.t.ha]
udyama ⇐ { iic. }[udyama] uparudha ⇐ { iic. }[uparudha]
udyāna ⇐ { iic. }[udyāna] uparodha ⇐ { iic. }[uparodha]
udyukta ⇐ { iic. }[udyukta] uparodhana ⇐ { iic. }[uparodhana]
udyoga ⇐ { iic. }[udyoga] upalabdha ⇐ { iic. }[upalabdha]
udyogi ⇐ { iic. }[udyogin] upalambhana ⇐ { iic. }[upalambhana]
udyoginı̄ ⇐ { iic. }[udyogin] upavana ⇐ { iic. }[upavana]
udra ⇐ { iic. }[udra] upavāsa ⇐ { iic. }[upavāsa]
udvāha ⇐ { iic. }[udvāha] upavāsi ⇐ { iic. }[upavāsin]
udvigna ⇐ { iic. }[udvigna] upavāsinı̄ ⇐ { iic. }[upavāsin]
udvr.tta ⇐ { iic. }[udvr.tta] upavis.t.a ⇐ { iic. }[upavis.t.a]
udvega ⇐ { iic. }[udvega] upavı̄ta ⇐ { iic. }[upavı̄ta]
unna ⇐ { iic. }[unna] upaveda ⇐ { iic. }[upaveda]
unnata ⇐ { iic. }[unnata] upaveśana ⇐ { iic. }[upaveśana]

16
upaśruti ⇐ { iic. }[upaśruti] us.ma ⇐ { iic. }[us.man]
upasam . graha ⇐ { iic. }[upasaṅgraha] ūkāra ⇐ { iic. }[ūkāra]
upasam . grahan.a ⇐ { iic. }[upasaṅgrahan.a] ūd.ha ⇐ { iic. }[ūd.ha]
upasam . pat ⇐ { iic. }[upasampad2 ] ūta ⇐ { iic. }[ūta]
upasam . hāra ⇐ { iic. }[upasam . hāra] ūdhas ⇐ { iic. }[ūdhas]
upasaṅgraha ⇐ { iic. }[upasaṅgraha] ūdhasya ⇐ { iic. }[ūdhasya]
upasaṅgrahan.a ⇐ { iic. }[upasaṅgrahan.a] ūdhnı̄ ⇐ { iic. }[ūdhas]
upasat ⇐ { iic. }[upasad2 ] ūna ⇐ { iic. }[ūna]
upasanna ⇐ { iic. }[upasanna] ūru ⇐ { iic. }[ūru]
upasampat ⇐ { iic. }[upasampad2 ] ūrja ⇐ { iic. }[ūrja]
upasarga ⇐ { iic. }[upasarga] ūrjas ⇐ { iic. }[ūrjas]
upasarjana ⇐ { iic. }[upasarjana] ūrjita ⇐ { iic. }[ūrjita]
upasarjanı̄ ⇐ { iic. }[upasarjana] ūrn.a ⇐ { iic. }[ūrn.a]
upasunda ⇐ { iic. }[upasunda] ūrn.anābha ⇐ { iic. }[ūrn.anābha]
upasr.pta ⇐ { iic. }[upasr.pta] ūrdhva ⇐ { iic. }[ūrdhva]
upasecana ⇐ { iic. }[upasecana] ūrdhvatilaka ⇐ { iic. }[ūrdhvatilaka]
upaskara ⇐ { iic. }[upaskara] ūrdhvamūla ⇐ { iic. }[ūrdhvamūla]
upaskr.ta ⇐ { iic. }[upaskr.ta] ūrdhvaretas ⇐ { iic. }[ūrdhvaretas]
upastı̄rn.a ⇐ { iic. }[upastı̄rn.a] ūrdhvaliṅga ⇐ { iic. }[ūrdhvaliṅga]
upastha ⇐ { iic. }[upastha] ūrdhvaliṅgi ⇐ { iic. }[ūrdhvaliṅgin]
upasthāna ⇐ { iic. }[upasthāna] ūrdhvaliṅginı̄ ⇐ { iic. }[ūrdhvaliṅgin]
upasparśana ⇐ { iic. }[upasparśana] ūrmi ⇐ { iic. }[ūrmi]
upahata ⇐ { iic. }[upahata] ūrmya ⇐ { iic. }[ūrmya]
upahāsa ⇐ { iic. }[upahāsa] ūs.ma ⇐ { iic. }[ūs.man]
upām . śu ⇐ { iic. }[upām . śu] ūha ⇐ { iic. }[ūha]
upākaran.a ⇐ { iic. }[upākaran.a] r.k ⇐ { iic. }[r.c2 ]
upākarma ⇐ { iic. }[upākarman] r.kāra ⇐ { iic. }[r.kāra]
upākhyāna ⇐ { iic. }[upākhyāna] r.ks.a ⇐ { iic. }[r.ks.a]
upāṅga ⇐ { iic. }[upāṅga] r.gveda ⇐ { iic. }[r.gveda]
upātta ⇐ { iic. }[upātta] r.cı̄ka ⇐ { iic. }[r.cı̄ka]
upādāna ⇐ { iic. }[upādāna] r.jı̄s.a ⇐ { iic. }[r.jı̄s.a]
upādeya ⇐ { iic. }[upādeya] r.ju ⇐ { iic. }[r.ju]
upādhi ⇐ { iic. }[upādhi] r.jvı̄ ⇐ { iic. }[r.ju]
upādhyāya ⇐ { iic. }[upādhyāya] r.n.a ⇐ { iic. }[r.n.a]
upānta ⇐ { iic. }[upānta] r.ta ⇐ { iic. }[r.ta]
upāya ⇐ { iic. }[upāya] r.tam . bhara ⇐ { iic. }[r.tambhara]
upālambha ⇐ { iic. }[upālambha] r.tambhara ⇐ { iic. }[r.tambhara]
upāsana ⇐ { iic. }[upāsana] r.tu ⇐ { iic. }[r.tu]
upāsya ⇐ { iic. }[upāsya1 ] r.tvik ⇐ { iic. }[r.tvij]
upeks.an.a ⇐ { iic. }[upeks.an.a] r.ddha ⇐ { iic. }[r.ddha]
upeta ⇐ { iic. }[upeta] r.ddhi ⇐ { iic. }[r.ddhi]
upendra ⇐ { iic. }[upendra] r.bhu ⇐ { iic. }[r.bhu]
upod.ha ⇐ { iic. }[upod.ha] r.śya ⇐ { iic. }[r.śya]
upos.ita ⇐ { iic. }[upos.ita] r.s.abha ⇐ { iic. }[r.s.abha]
upta ⇐ { iic. }[upta1 ] r.s.i ⇐ { iic. }[r.s.i]
upta ⇐ { iic. }[upta2 ] r.s.t.a ⇐ { iic. }[r.s.t.a]
ubha ⇐ { iic. }[ubha] r.s.t.i ⇐ { iic. }[r.s.t.i]
ubhaya ⇐ { iic. }[ubhaya] r.s.ya ⇐ { iic. }[r.s.ya]
ubhayapadi ⇐ { iic. }[ubhayapadin] r.s.yaśr.ṅga ⇐ { iic. }[r.s.yaśr.ṅga]
ubhayapadinı̄ ⇐ { iic. }[ubhayapadin] r̄.kāra ⇐ { iic. }[r̄.kāra]
ubhayı̄ ⇐ { iic. }[ubhaya] .lkāra ⇐ { iic. }[l.kāra]
uraga ⇐ { iic. }[uraga] eka ⇐ { iic. }[eka]
uras ⇐ { iic. }[uras] ekaka ⇐ { iic. }[ekaka]
urasiloma ⇐ { iic. }[urasiloma] ekacitta ⇐ { iic. }[ekacitta]
uru ⇐ { iic. }[uru] ekata ⇐ { iic. }[ekata]
urvaśı̄ ⇐ { iic. }[urvaśı̄] ekatama ⇐ { iic. }[ekatama]
urvāru ⇐ { iic. }[urvāru] ekatara ⇐ { iic. }[ekatara]
urvāruka ⇐ { iic. }[urvāruka] ekapat ⇐ { iic. }[ekapad]
urvı̄ ⇐ { iic. }[uru] ekarūpa ⇐ { iic. }[ekarūpa]
ulūka ⇐ { iic. }[ulūka] ekalavya ⇐ { iic. }[ekalavya]
ulūkhala ⇐ { iic. }[ulūkhala] ekāki ⇐ { iic. }[ekākin]
ulūpı̄ ⇐ { iic. }[ulūpı̄] ekākinı̄ ⇐ { iic. }[ekākin]
ulba ⇐ { iic. }[ulba] ekāgra ⇐ { iic. }[ekāgra]
ulban.a ⇐ { iic. }[ulban.a] ekādaśa ⇐ { iic. }[ekādaśa]
ullamphana ⇐ { iic. }[ullamphana] ekādaśı̄ ⇐ { iic. }[ekādaśa]
uśat ⇐ { iic. }[uśat] ekānta ⇐ { iic. }[ekānta]
uśatı̄ ⇐ { iic. }[uśat] ekāmra ⇐ { iic. }[ekāmra]
uśanas ⇐ { iic. }[uśanas] ekāra ⇐ { iic. }[ekāra]
uśik ⇐ { iic. }[uśij] ekārtha ⇐ { iic. }[ekārtha]
uśı̄ ⇐ { iic. }[uśı̄] ekārthı̄bhāva ⇐ { iic. }[ekārthı̄bhāva]
us.as ⇐ { iic. }[us.as] ekāha ⇐ { iic. }[ekāha]
us.ita ⇐ { iic. }[us.ita] ekaika ⇐ { iic. }[ekaika]
us.t.a ⇐ { iic. }[us.t.a] ejaya ⇐ { iic. }[ejaya]
us.t.ra ⇐ { iic. }[us.t.ra] ed.a ⇐ { iic. }[ed.a]
us.t.rı̄ ⇐ { iic. }[us.t.ra] en.a ⇐ { iic. }[en.a]
us.n.a ⇐ { iic. }[us.n.a] en.ı̄ ⇐ { iic. }[en.a]
us.n.aka ⇐ { iic. }[us.n.aka] edha ⇐ { iic. }[edha]
us.n.aga ⇐ { iic. }[us.n.aga] edhita ⇐ { iic. }[edhita]
us.n.it. ⇐ { iic. }[us.n.ih] enas ⇐ { iic. }[enas]
us.n.ı̄s.a ⇐ { iic. }[us.n.ı̄s.a] emus.a ⇐ { iic. }[emus.a]

17
emūs.a ⇐ { iic. }[emus.a] kañcuka ⇐ { iic. }[kañcuka]
es.an.a ⇐ { iic. }[es.an.a] kañcuki ⇐ { iic. }[kañcukin]
es.i ⇐ { iic. }[es.in] kat.a ⇐ { iic. }[kat.a]
es.inı̄ ⇐ { iic. }[es.in] kat.aka ⇐ { iic. }[kat.aka]
es.t.avya ⇐ { iic. }[es.t.avya] kat.apayādi ⇐ { iic. }[kat.apayādi]
es.yat ⇐ { iic. }[es.yat] kat.u ⇐ { iic. }[kat.u]
eha ⇐ { iic. }[eha] kat.uka ⇐ { iic. }[kat.uka]
ehas ⇐ { iic. }[eha] kat.ha ⇐ { iic. }[kat.ha]
aikāntika ⇐ { iic. }[aikāntika] kat.hina ⇐ { iic. }[kat.hina]
aikāntikı̄ ⇐ { iic. }[aikāntika] kad.āra ⇐ { iic. }[kad.āra]
aikāra ⇐ { iic. }[aikāra] kan.a ⇐ { iic. }[kan.a]
ain.a ⇐ { iic. }[ain.a] kan.āda ⇐ { iic. }[kan.āda]
ain.eya ⇐ { iic. }[ain.a] kan.t.aka ⇐ { iic. }[kan.t.aka]
aitareya ⇐ { iic. }[aitareya] kan.t.akita ⇐ { iic. }[kan.t.akita]
aitihya ⇐ { iic. }[aitihya] kan.t.ha ⇐ { iic. }[kan.t.ha]
aindra ⇐ { iic. }[aindra] kan.t.hastha ⇐ { iic. }[kan.t.hastha]
aindrajāla ⇐ { iic. }[aindrajāla] kan.t.hos.t.hya ⇐ { iic. }[kan.t.hos.t.hya]
aindri ⇐ { iic. }[aindri] kan.t.hya ⇐ { iic. }[kan.t.hya]
aindrı̄ ⇐ { iic. }[aindra] kan.d.ana ⇐ { iic. }[kan.d.ana]
airāvata ⇐ { iic. }[airāvata] kan.d.anı̄ ⇐ { iic. }[kan.d.ana]
aiśvara ⇐ { iic. }[aiśvara] kan.d.u ⇐ { iic. }[kan.d.u]
aiśvarya ⇐ { iic. }[aiśvarya] kan.d.ū ⇐ { iic. }[kan.d.u]
oka ⇐ { iic. }[oka] kan.d.ūti ⇐ { iic. }[kan.d.ūti]
okas ⇐ { iic. }[oka] kan.d.vādi ⇐ { iic. }[kan.d.vādi]
okāra ⇐ { iic. }[okāra] kan.va ⇐ { iic. }[kan.va]
ogha ⇐ { iic. }[ogha] katama ⇐ { iic. }[katama]
ojas ⇐ { iic. }[ojas] katara ⇐ { iic. }[katara]
ojasvi ⇐ { iic. }[ojasvin] katipaya ⇐ { iic. }[katipaya]
ojasvinı̄ ⇐ { iic. }[ojasvin] katipayı̄ ⇐ { iic. }[katipaya]
ojis.t.ha ⇐ { iic. }[ojis.t.ha] katthita ⇐ { iic. }[katthita]
od.ra ⇐ { iic. }[od.ra] kathana ⇐ { iic. }[kathana]
odana ⇐ { iic. }[odana] kathāsaritsāgara ⇐ { iic. }[kathāsaritsāgara]
os.a ⇐ { iic. }[os.a] kathita ⇐ { iic. }[kathita]
os.adhi ⇐ { iic. }[os.adhi] kadamba ⇐ { iic. }[kadamba]
os.t.ha ⇐ { iic. }[os.t.ha] kadambaka ⇐ { iic. }[kadambaka]
os.t.hya ⇐ { iic. }[os.t.hya] kadartha ⇐ { iic. }[kadartha]
os.n.a ⇐ { iic. }[os.n.a] kadarthana ⇐ { iic. }[kadarthana]
aukāra ⇐ { iic. }[aukāra] kadarya ⇐ { iic. }[kadarya]
augha ⇐ { iic. }[augha] kadala ⇐ { iic. }[kadala]
auttami ⇐ { iic. }[auttami] kadalı̄ ⇐ { iic. }[kadala]
auttara ⇐ { iic. }[auttara] kadalı̄phala ⇐ { iic. }[kadalı̄phala]
autpattika ⇐ { iic. }[autpattika] kadru ⇐ { iic. }[kadru]
autsukya ⇐ { iic. }[autsukya] kadrū ⇐ { iic. }[kadru]
audarika ⇐ { iic. }[audarika] kana ⇐ { iic. }[kana]
audarikı̄ ⇐ { iic. }[audarika] kanaka ⇐ { iic. }[kanaka]
audumbara ⇐ { iic. }[audumbara] kanakamaya ⇐ { iic. }[kanakamaya]
auddeśika ⇐ { iic. }[auddeśika] kanat ⇐ { iic. }[kanat]
aupanis.ada ⇐ { iic. }[aupanis.ada] kanis.ka ⇐ { iic. }[kanis.ka]
aupanis.adādhikaran.a ⇐ { iic. }[aupanis.adādhikaran.a] kanis.t.ha ⇐ { iic. }[kanis.t.ha]
aupanis.adı̄ ⇐ { iic. }[aupanis.ada] kanı̄yas ⇐ { iic. }[kanı̄yas]
aupamya ⇐ { iic. }[aupamya] kanı̄yası̄ ⇐ { iic. }[kanı̄yas]
auparis.t.aka ⇐ { iic. }[auparis.t.aka] kanda ⇐ { iic. }[kanda]
aurva ⇐ { iic. }[aurva] kandara ⇐ { iic. }[kandara]
auśı̄nara ⇐ { iic. }[auśı̄nara] kandarpa ⇐ { iic. }[kandarpa]
aus.adha ⇐ { iic. }[aus.adha] kandala ⇐ { iic. }[kandala]
aus.t.raka ⇐ { iic. }[aus.t.raka] kandalı̄ ⇐ { iic. }[kandala]
ka ⇐ { iic. }[ka2 ] kanduka ⇐ { iic. }[kanduka]
kam . sa ⇐ { iic. }[kam . sa] kanya ⇐ { iic. }[kanya]
kakāra ⇐ { iic. }[kakāra] kanyakumārı̄ ⇐ { iic. }[kanyakumārı̄]
kakut ⇐ { iic. }[kakud] kapat.a ⇐ { iic. }[kapat.a]
kakutstha ⇐ { iic. }[kakutstha] kaparda ⇐ { iic. }[kaparda]
kakuda ⇐ { iic. }[kakud] kapardi ⇐ { iic. }[kapardin]
kakup ⇐ { iic. }[kakubh] kapāt.a ⇐ { iic. }[kapāt.a]
kakkola ⇐ { iic. }[kakkola] kapāla ⇐ { iic. }[kapāla]
kakkolı̄ ⇐ { iic. }[kakkola] kapālabhātı̄ ⇐ { iic. }[kapālabhātı̄]
kaks.a ⇐ { iic. }[kaks.a] kapāli ⇐ { iic. }[kapālin]
kaks.ya ⇐ { iic. }[kaks.ya] kapālinı̄ ⇐ { iic. }[kapālin]
kaṅka ⇐ { iic. }[kaṅka] kapi ⇐ { iic. }[kapi]
kaṅkan.a ⇐ { iic. }[kaṅkan.a] kapittha ⇐ { iic. }[kapittha]
kaṅkaya ⇐ { iic. }[kaṅkaya] kapila ⇐ { iic. }[kapila]
kaṅkayı̄ ⇐ { iic. }[kaṅkaya] kapucchala ⇐ { iic. }[kapucchala]
kaṅkāla ⇐ { iic. }[kaṅkāla] kapota ⇐ { iic. }[kapota]
kaṅkola ⇐ { iic. }[kaṅkola] kapotı̄ ⇐ { iic. }[kapota]
kaṅkolı̄ ⇐ { iic. }[kaṅkola] kapola ⇐ { iic. }[kapola]
kaṅkolı̄phala ⇐ { iic. }[kaṅkolı̄phala] kaman.d.alu ⇐ { iic. }[kaman.d.alu]
kaca ⇐ { iic. }[kaca] kamala ⇐ { iic. }[kamala]
kaccha ⇐ { iic. }[kaccha] kampa ⇐ { iic. }[kampa]
kacchapa ⇐ { iic. }[kacchapa] kampana ⇐ { iic. }[kampana]
kacchū ⇐ { iic. }[kacchū] kampita ⇐ { iic. }[kampita]
kajjala ⇐ { iic. }[kajjala] kampya ⇐ { iic. }[kampya]

18
kambala ⇐ { iic. }[kambala] kavi ⇐ { iic. }[kavi]
kambu ⇐ { iic. }[kambu] kavikratu ⇐ { iic. }[kavikratu]
kamboja ⇐ { iic. }[kamboja] kavitva ⇐ { iic. }[kavitva]
kayādhu ⇐ { iic. }[kayādhu] kavisammelana ⇐ { iic. }[kavisammelana]
kara ⇐ { iic. }[kara1 ] kaśa ⇐ { iic. }[kaśa]
kara ⇐ { iic. }[kara2 ] kaśipu ⇐ { iic. }[kaśipu]
karan.a ⇐ { iic. }[karan.a] kaśeru ⇐ { iic. }[kaśeru]
karan.ı̄ ⇐ { iic. }[karan.a] kaśmı̄ra ⇐ { iic. }[kaśmı̄ra]
karan.ı̄ya ⇐ { iic. }[karan.ı̄ya] kaśyapa ⇐ { iic. }[kaśyapa]
karan.d.a ⇐ { iic. }[karan.d.a] kas.a ⇐ { iic. }[kas.a]
karan.d.aka ⇐ { iic. }[karan.d.aka] kas.āya ⇐ { iic. }[kas.āya]
karabha ⇐ { iic. }[karabha] kas.t.a ⇐ { iic. }[kas.t.a]
karambha ⇐ { iic. }[karambha] kahlāra ⇐ { iic. }[kahlāra]
karavı̄ra ⇐ { iic. }[karavı̄ra] kāka ⇐ { iic. }[kāka]
kari ⇐ { iic. }[karin] kākı̄ ⇐ { iic. }[kāka]
karin.ı̄ ⇐ { iic. }[karin] kākutstha ⇐ { iic. }[kākutstha]
karis.n.u ⇐ { iic. }[karis.n.u] kākola ⇐ { iic. }[kākola]
karı̄ ⇐ { iic. }[kara1 ] kākolūkı̄ya ⇐ { iic. }[kākolūkı̄ya]
karı̄s.a ⇐ { iic. }[karı̄s.a] kāṅks.ita ⇐ { iic. }[kāṅks.ita]
karun.a ⇐ { iic. }[karun.a] kāca ⇐ { iic. }[kāca]
karun.ālu ⇐ { iic. }[karun.ālu] kāñcana ⇐ { iic. }[kāñcana]
karūs.a ⇐ { iic. }[karūs.a] kāñcı̄ ⇐ { iic. }[kāñcı̄]
karka ⇐ { iic. }[karka] kāñjika ⇐ { iic. }[kāñjika]
karkat.a ⇐ { iic. }[karkat.a] kāñjı̄ ⇐ { iic. }[kāñjika]
karkat.aka ⇐ { iic. }[karkat.aka] kāt.haka ⇐ { iic. }[kāt.haka]
karkat.akı̄ ⇐ { iic. }[karkat.aka] kān.a ⇐ { iic. }[kān.a]
karkat.ı̄ ⇐ { iic. }[karkat.a] kān.d.a ⇐ { iic. }[kān.d.a]
karkaśa ⇐ { iic. }[karkaśa] kān.d.ı̄ ⇐ { iic. }[kān.d.a]
karkı̄ ⇐ { iic. }[karka] kān.va ⇐ { iic. }[kān.va]
karn.a ⇐ { iic. }[karn.a] kātara ⇐ { iic. }[kātara]
karn.āt.a ⇐ { iic. }[karn.āt.a] kātyāyana ⇐ { iic. }[kātyāyana]
karn.āt.aka ⇐ { iic. }[karn.āt.aka] kādambara ⇐ { iic. }[kādambara]
karn.i ⇐ { iic. }[karn.in] kādambarı̄ ⇐ { iic. }[kādambara]
karn.ika ⇐ { iic. }[karn.ika] kādambinı̄ ⇐ { iic. }[kādambinı̄]
karn.ikāra ⇐ { iic. }[karn.ikāra] kānana ⇐ { iic. }[kānana]
karn.inı̄ ⇐ { iic. }[karn.in] kānta ⇐ { iic. }[kānta]
karn.ı̄ ⇐ { iic. }[karn.a] kāntāra ⇐ { iic. }[kāntāra]
kartari ⇐ { iic. }[kartari] kānti ⇐ { iic. }[kānti]
kartavya ⇐ { iic. }[kartavya] kānyakubja ⇐ { iic. }[kānyakubja]
kartr. ⇐ { iic. }[kartr.] kāpāla ⇐ { iic. }[kāpāla]
kartr.stha ⇐ { iic. }[kartr.stha] kāpālika ⇐ { iic. }[kāpālika]
kartr.sthakriya ⇐ { iic. }[kartr.sthakriya] kāpurus.a ⇐ { iic. }[kāpurus.a]
kartrı̄ ⇐ { iic. }[kartr.] kāma ⇐ { iic. }[kāma]
karpat.a ⇐ { iic. }[karpat.a] kāmakāra ⇐ { iic. }[kāmakāra]
karpāsa ⇐ { iic. }[karpāsa] kāmagiri ⇐ { iic. }[kāmagiri]
karpūra ⇐ { iic. }[karpūra] kāmadugha ⇐ { iic. }[kāmadugha]
karbura ⇐ { iic. }[karbura] kāmāvasāyitva ⇐ { iic. }[kāmāvasāyitva]
karma ⇐ { iic. }[karman] kāmi ⇐ { iic. }[kāmin]
karmadhāraya ⇐ { iic. }[karmadhāraya] kāminı̄ ⇐ { iic. }[kāmin]
karmastha ⇐ { iic. }[karmastha] kāmuka ⇐ { iic. }[kāmuka]
karmasthakriya ⇐ { iic. }[karmasthakriya] kāmukı̄ ⇐ { iic. }[kāmuka]
karmi ⇐ { iic. }[karmin] kāmpilya ⇐ { iic. }[kāmpilya]
karmika ⇐ { iic. }[karmika] kāmboja ⇐ { iic. }[kāmboja]
kars.a ⇐ { iic. }[kars.a] kāmya ⇐ { iic. }[kāmya]
kars.an.a ⇐ { iic. }[kars.an.a] kāmyaka ⇐ { iic. }[kāmyaka]
kala ⇐ { iic. }[kala] kāya ⇐ { iic. }[kāya]
kalaṅka ⇐ { iic. }[kalaṅka] kāyastha ⇐ { iic. }[kāyastha]
kalaṅkita ⇐ { iic. }[kalaṅkita] kāra ⇐ { iic. }[kāra]
kalatra ⇐ { iic. }[kalatra] kāraka ⇐ { iic. }[kāraka]
kalama ⇐ { iic. }[kalama] kāran.a ⇐ { iic. }[kāran.a]
kalaśa ⇐ { iic. }[kalaśa] kāravella ⇐ { iic. }[kāravella]
kalaha ⇐ { iic. }[kalaha] kāri ⇐ { iic. }[kārin]
kalāpa ⇐ { iic. }[kalāpa] kārin.ı̄ ⇐ { iic. }[kārin]
kalāpi ⇐ { iic. }[kalāpin] kārita ⇐ { iic. }[kārita]
kali ⇐ { iic. }[kali] kāritva ⇐ { iic. }[kāritva]
kaliṅga ⇐ { iic. }[kaliṅga] kārı̄ ⇐ { iic. }[kāra]
kalevara ⇐ { iic. }[kalevara] kāru ⇐ { iic. }[kāru]
kalki ⇐ { iic. }[kalkin] kārkot.a ⇐ { iic. }[kārkot.a]
kalpa ⇐ { iic. }[kalpa] kārtavı̄rya ⇐ { iic. }[kārtavı̄rya]
kalpana ⇐ { iic. }[kalpana] kārttika ⇐ { iic. }[kārttika]
kalpita ⇐ { iic. }[kalpita] kārttikeya ⇐ { iic. }[kārttikeya]
kalmās.a ⇐ { iic. }[kalmās.a] kārpat.a ⇐ { iic. }[kārpat.a]
kalya ⇐ { iic. }[kalya] kārpat.ika ⇐ { iic. }[kārpat.ika]
kalyān.a ⇐ { iic. }[kalyān.a] kārpāsa ⇐ { iic. }[kārpāsa]
kalyān.ı̄ ⇐ { iic. }[kalyān.a] kārya ⇐ { iic. }[kārya]
kava ⇐ { iic. }[kava] kāla ⇐ { iic. }[kāla1 ]
kavaca ⇐ { iic. }[kavaca] kāla ⇐ { iic. }[kāla2 ]
kavaci ⇐ { iic. }[kavacin] kālaka ⇐ { iic. }[kālaka]
kavacinı̄ ⇐ { iic. }[kavacin] kālanemi ⇐ { iic. }[kālanemi]
kavala ⇐ { iic. }[kavala] kālamukha ⇐ { iic. }[kālamukha]

19
kālarātrı̄ ⇐ { iic. }[kālarātrı̄] kut.t.anı̄ ⇐ { iic. }[kut.t.ana]
kālahastı̄śvara ⇐ { iic. }[kālahastı̄śvara] kut.t.anı̄mata ⇐ { iic. }[kut.t.anı̄mata]
kālika ⇐ { iic. }[kālika] kut.hāra ⇐ { iic. }[kut.hāra]
kālidāsa ⇐ { iic. }[kālidāsa] kud.ya ⇐ { iic. }[kud.ya]
kāliya ⇐ { iic. }[kāliya] kun.t.ha ⇐ { iic. }[kun.t.ha]
kālı̄ ⇐ { iic. }[kāla2 ] kun.t.hita ⇐ { iic. }[kun.t.hita]
kāvera ⇐ { iic. }[kāvera] kun.d.a ⇐ { iic. }[kun.d.a]
kāverı̄ ⇐ { iic. }[kāvera] kun.d.aka ⇐ { iic. }[kun.d.aka]
kāvya ⇐ { iic. }[kāvya] kun.d.apāya ⇐ { iic. }[kun.d.apāya]
kāvyadarśa ⇐ { iic. }[kāvyadarśa] kun.d.ala ⇐ { iic. }[kun.d.ala]
kāśa ⇐ { iic. }[kāśa] kun.d.ali ⇐ { iic. }[kun.d.alin]
kāśi ⇐ { iic. }[kāśi] kun.d.alinı̄ ⇐ { iic. }[kun.d.alin]
kāśika ⇐ { iic. }[kāśika] kun.d.alı̄ ⇐ { iic. }[kun.d.ala]
kāśmı̄ra ⇐ { iic. }[kāśmı̄ra] kutapa ⇐ { iic. }[kutapa]
kāśyapa ⇐ { iic. }[kāśyapa] kutuka ⇐ { iic. }[kutuka]
kās.t.ha ⇐ { iic. }[kās.t.ha] kutūhala ⇐ { iic. }[kutūhala]
kās.t.havikretr. ⇐ { iic. }[kās.t.havikretr.] kutsa ⇐ { iic. }[kutsa]
kim . kara ⇐ { iic. }[kiṅkara] kutsana ⇐ { iic. }[kutsana]
kim . tughna ⇐ { iic. }[kintughna] kutsita ⇐ { iic. }[kutsita]
kim . nara ⇐ { iic. }[kinnara] kudr.s.t.i ⇐ { iic. }[kudr.s.t.i]
kim . śuka ⇐ { iic. }[kim . śuka] kudhi ⇐ { iic. }[kudhı̄]
kiṅkara ⇐ { iic. }[kiṅkara] kudhı̄ ⇐ { iic. }[kudhı̄]
kiṅkin.i ⇐ { iic. }[kiṅkin.ı̄] kunta ⇐ { iic. }[kunta]
kiṅkin.ı̄ ⇐ { iic. }[kiṅkin.ı̄] kunti ⇐ { iic. }[kunti]
kit.i ⇐ { iic. }[kit.i] kuntı̄ ⇐ { iic. }[kuntı̄]
kitava ⇐ { iic. }[kitava] kunthunātha ⇐ { iic. }[kunthunātha]
kintughna ⇐ { iic. }[kintughna] kunda ⇐ { iic. }[kunda]
kinnara ⇐ { iic. }[kinnara] kupita ⇐ { iic. }[kupita]
kinnarı̄ ⇐ { iic. }[kinnara] kupurus.a ⇐ { iic. }[kupurus.a]
kim ⇐ { iic. }[kim] kubera ⇐ { iic. }[kubera]
kim ⇐ { iic. }[ka1 ] kubja ⇐ { iic. }[kubja]
kim ⇐ { iic. }[ka2 ] kumāra ⇐ { iic. }[kumāra]
kiyat ⇐ { iic. }[kiyat] kumāraka ⇐ { iic. }[kumāraka]
kiyatı̄ ⇐ { iic. }[kiyat] kumārasambhava ⇐ { iic. }[kumārasambhava]
kiyanmātra ⇐ { iic. }[kiyanmātra] kumārila ⇐ { iic. }[kumārila]
kiran.a ⇐ { iic. }[kiran.a] kumārı̄ ⇐ { iic. }[kumāra]
kirāta ⇐ { iic. }[kirāta] kumuda ⇐ { iic. }[kumuda]
kirātārjunı̄ya ⇐ { iic. }[kirātārjunı̄ya] kumbha ⇐ { iic. }[kumbha]
kirı̄t.a ⇐ { iic. }[kirı̄t.a] kumbhān.d.a ⇐ { iic. }[kumbhān.d.a]
kirı̄t.i ⇐ { iic. }[kirı̄t.in] kumbhila ⇐ { iic. }[kumbhila]
kilbis.i ⇐ { iic. }[kilbis.in] kumbhı̄nası̄ ⇐ { iic. }[kumbhı̄nası̄]
kilvis.a ⇐ { iic. }[kilvis.a] kumbhı̄ra ⇐ { iic. }[kumbhı̄ra]
kiśora ⇐ { iic. }[kiśora] kuraṅga ⇐ { iic. }[kuraṅga]
kiśorı̄ ⇐ { iic. }[kiśora] kuraṅgı̄ ⇐ { iic. }[kuraṅga]
kis.kindha ⇐ { iic. }[kis.kindha] kuran.t.a ⇐ { iic. }[kuran.t.a]
kisalaya ⇐ { iic. }[kisalaya] kuran.t.aka ⇐ { iic. }[kuran.t.aka]
kı̄caka ⇐ { iic. }[kı̄caka] kuru ⇐ { iic. }[kuru]
kı̄t.a ⇐ { iic. }[kı̄t.a] kurūpa ⇐ { iic. }[kurūpa]
kı̄dr.śa ⇐ { iic. }[kı̄dr.śa] kurvat ⇐ { iic. }[kurvat]
kı̄dr.śı̄ ⇐ { iic. }[kı̄dr.śa] kurvantı̄ ⇐ { iic. }[kurvat]
kı̄nāśa ⇐ { iic. }[kı̄nāśa] kurvān.a ⇐ { iic. }[kurvān.a]
kı̄rn.a ⇐ { iic. }[kı̄rn.a] kula ⇐ { iic. }[kula]
kı̄rtana ⇐ { iic. }[kı̄rtana] kulattha ⇐ { iic. }[kulattha]
kı̄rti ⇐ { iic. }[kı̄rti] kulasantati ⇐ { iic. }[kulasantati]
kı̄rtita ⇐ { iic. }[kı̄rtita] kulāla ⇐ { iic. }[kulāla]
kı̄la ⇐ { iic. }[kı̄la] kulinda ⇐ { iic. }[kulinda]
ku ⇐ { iic. }[ku2 ] kuliśa ⇐ { iic. }[kuliśa]
kukkut.a ⇐ { iic. }[kukkut.a] kulı̄na ⇐ { iic. }[kulı̄na]
kukkut.aka ⇐ { iic. }[kukkut.aka] kulı̄śa ⇐ { iic. }[kuliśa]
kukkut.ı̄ ⇐ { iic. }[kukkut.a] kuvalaya ⇐ { iic. }[kuvalaya]
kukkura ⇐ { iic. }[kukkura] kuvera ⇐ { iic. }[kuvera]
kuks.i ⇐ { iic. }[kuks.i] kuśa ⇐ { iic. }[kuśa]
kuṅkuma ⇐ { iic. }[kuṅkuma] kuśanābha ⇐ { iic. }[kuśanābha]
kuca ⇐ { iic. }[kuca] kuśala ⇐ { iic. }[kuśala]
kucaśāt.ı̄ ⇐ { iic. }[kucaśāt.ı̄] kuśali ⇐ { iic. }[kuśalin]
kucumāra ⇐ { iic. }[kucumāra] kuśalinı̄ ⇐ { iic. }[kuśalin]
kucela ⇐ { iic. }[kucela] kuśāgra ⇐ { iic. }[kuśāgra]
kuja ⇐ { iic. }[kuja] kuśika ⇐ { iic. }[kuśika]
kuñcana ⇐ { iic. }[kuñcana] kuśı̄ ⇐ { iic. }[kuśa]
kuñcita ⇐ { iic. }[kuñcita] kuśı̄lava ⇐ { iic. }[kuśı̄lava]
kuñja ⇐ { iic. }[kuñja] kus.ān.a ⇐ { iic. }[kus.ān.a]
kuñjara ⇐ { iic. }[kuñjara] kus.ı̄taka ⇐ { iic. }[kus.ı̄taka]
kut.a ⇐ { iic. }[kut.a] kus.t.ha ⇐ { iic. }[kus.t.ha]
kut.ila ⇐ { iic. }[kut.ila] kus.t.hi ⇐ { iic. }[kus.t.hin]
kut.umba ⇐ { iic. }[kut.umba] kus.t.hinı̄ ⇐ { iic. }[kus.t.hin]
kut.umbaka ⇐ { iic. }[kut.umbaka] kusı̄da ⇐ { iic. }[kusı̄da]
kut.umbinı̄ ⇐ { iic. }[kut.umbinı̄] kusı̄di ⇐ { iic. }[kusı̄din]
kut.t.a ⇐ { iic. }[kut.t.a] kusuma ⇐ { iic. }[kusuma]
kut.t.aka ⇐ { iic. }[kut.t.aka] kusumapura ⇐ { iic. }[kusumapura]
kut.t.ana ⇐ { iic. }[kut.t.ana] kusumāyudha ⇐ { iic. }[kusumāyudha]

20
kusumita ⇐ { iic. }[kusumita] kaivarta ⇐ { iic. }[kaivarta]
kustubha ⇐ { iic. }[kustubha] kaivartı̄ ⇐ { iic. }[kaivarta]
kustumburu ⇐ { iic. }[kustumburu] kaivalya ⇐ { iic. }[kaivalya]
kuhana ⇐ { iic. }[kuhana] koka ⇐ { iic. }[koka]
kuhara ⇐ { iic. }[kuhara] kokila ⇐ { iic. }[kokila]
kūja ⇐ { iic. }[kūja] koṅkan.a ⇐ { iic. }[koṅkan.a]
kūjana ⇐ { iic. }[kūjana] koṅkan.ı̄ ⇐ { iic. }[koṅkan.a]
kūjita ⇐ { iic. }[kūjita] kot.ara ⇐ { iic. }[kot.ara]
kūt.a ⇐ { iic. }[kūt.a] kot.i ⇐ { iic. }[kot.i]
kūt.astha ⇐ { iic. }[kūt.astha] kot.ika ⇐ { iic. }[kot.ika]
kūpa ⇐ { iic. }[kūpa] kot.ikāsya ⇐ { iic. }[kot.ikāsya]
kūpaman.d.ūka ⇐ { iic. }[kūpaman.d.ūka] kon.a ⇐ { iic. }[kon.a]
kūpāra ⇐ { iic. }[kūpāra] kon.ika ⇐ { iic. }[kon.ika]
kūrma ⇐ { iic. }[kūrma] kodrava ⇐ { iic. }[kodrava]
kūrmı̄ ⇐ { iic. }[kūrma] kopa ⇐ { iic. }[kopa]
kūla ⇐ { iic. }[kūla] kopaka ⇐ { iic. }[kopaka]
kūlam . kas.a ⇐ { iic. }[kūlaṅkas.a] kopi ⇐ { iic. }[kopin]
kūlaṅkas.a ⇐ { iic. }[kūlaṅkas.a] kopinı̄ ⇐ { iic. }[kopin]
kr.cchra ⇐ { iic. }[kr.cchra] komala ⇐ { iic. }[komala]
kr.t ⇐ { iic. }[kr.t2 ] koraka ⇐ { iic. }[koraka]
kr.ta ⇐ { iic. }[kr.ta] kola ⇐ { iic. }[kola]
kr.taka ⇐ { iic. }[kr.taka] kolāhala ⇐ { iic. }[kolāhala]
kr.taghna ⇐ { iic. }[kr.taghna] kovida ⇐ { iic. }[kovida]
kr.tavatı̄ ⇐ { iic. }[kr.tavat] kośa ⇐ { iic. }[kośa]
kr.tavı̄rya ⇐ { iic. }[kr.tavı̄rya] kośaka ⇐ { iic. }[kośaka]
kr.tāstra ⇐ { iic. }[kr.tāstra] kos.t.ha ⇐ { iic. }[kos.t.ha]
kr.ti ⇐ { iic. }[kr.ti] kos.t.haka ⇐ { iic. }[kos.t.haka]
kr.tti ⇐ { iic. }[kr.tti] kosala ⇐ { iic. }[kosala]
kr.ttika ⇐ { iic. }[kr.ttika] kauṅkuma ⇐ { iic. }[kauṅkuma]
kr.tya ⇐ { iic. }[kr.tya] kaucumāra ⇐ { iic. }[kaucumāra]
kr.trima ⇐ { iic. }[kr.trima] kaut.ilya ⇐ { iic. }[kaut.ilya]
kr.tsna ⇐ { iic. }[kr.tsna] kautuka ⇐ { iic. }[kautuka]
kr.pa ⇐ { iic. }[kr.pa] kautsa ⇐ { iic. }[kautsa]
kr.pan.a ⇐ { iic. }[kr.pan.a] kaunteya ⇐ { iic. }[kaunteya]
kr.pı̄ ⇐ { iic. }[kr.pa] kaupa ⇐ { iic. }[kaupa]
kr.śa ⇐ { iic. }[kr.śa] kaupı̄na ⇐ { iic. }[kaupı̄na]
kr.śatva ⇐ { iic. }[kr.śatva] kaumāra ⇐ { iic. }[kaumāra]
kr.śānu ⇐ { iic. }[kr.śānu] kaumārı̄ ⇐ { iic. }[kaumāra]
kr.śānuretas ⇐ { iic. }[kr.śānuretas] kaumuda ⇐ { iic. }[kaumuda]
kr.śodara ⇐ { iic. }[kr.śodara] kaumudı̄ ⇐ { iic. }[kaumuda]
kr.s.i ⇐ { iic. }[kr.s.i] kaumodakı̄ ⇐ { iic. }[kaumodakı̄]
kr.s.ı̄ ⇐ { iic. }[kr.s.i] kaurava ⇐ { iic. }[kaurava]
kr.s.ı̄bala ⇐ { iic. }[kr.s.ı̄bala] kauravya ⇐ { iic. }[kauravya]
kr.s.t.a ⇐ { iic. }[kr.s.t.a] kaurma ⇐ { iic. }[kaurma]
kr.s.t.aja ⇐ { iic. }[kr.s.t.aja] kaula ⇐ { iic. }[kaula]
kr.s.n.a ⇐ { iic. }[kr.s.n.a] kaulava ⇐ { iic. }[kaulava]
kr.s.n.ala ⇐ { iic. }[kr.s.n.ala] kaulika ⇐ { iic. }[kaulika]
kr.s.n.avartma ⇐ { iic. }[kr.s.n.avartman] kaulı̄ ⇐ { iic. }[kaula]
kekaya ⇐ { iic. }[kekaya] kauśa ⇐ { iic. }[kauśa1 ]
keta ⇐ { iic. }[keta] kauśa ⇐ { iic. }[kauśa2 ]
ketaka ⇐ { iic. }[ketaka] kauśala ⇐ { iic. }[kauśala]
ketakı̄ ⇐ { iic. }[ketaka] kauśalı̄ ⇐ { iic. }[kauśala]
ketana ⇐ { iic. }[ketana] kauśalya ⇐ { iic. }[kauśalya]
ketu ⇐ { iic. }[ketu] kauśāmbı̄ ⇐ { iic. }[kauśāmbı̄]
ketumatı̄ ⇐ { iic. }[ketumat] kauśika ⇐ { iic. }[kauśika1 ]
kedāra ⇐ { iic. }[kedāra] kauśika ⇐ { iic. }[kauśika2 ]
kendra ⇐ { iic. }[kendra] kauśikı̄ ⇐ { iic. }[kauśika1 ]
keyūra ⇐ { iic. }[keyūra] kauśı̄ ⇐ { iic. }[kauśa1 ]
kerala ⇐ { iic. }[kerala] kauśeya ⇐ { iic. }[kauśeya]
keralı̄ ⇐ { iic. }[kerala] kaus.ı̄taki ⇐ { iic. }[kaus.ı̄taki]
keli ⇐ { iic. }[keli] kausala ⇐ { iic. }[kausala]
kevarta ⇐ { iic. }[kevarta] kausalya ⇐ { iic. }[kausalya]
kevala ⇐ { iic. }[kevala] kaustubha ⇐ { iic. }[kaustubha]
kevali ⇐ { iic. }[kevalin] kratu ⇐ { iic. }[kratu]
keśa ⇐ { iic. }[keśa] krama ⇐ { iic. }[krama]
keśari ⇐ { iic. }[keśarin] kramela ⇐ { iic. }[kramela]
keśarinı̄ ⇐ { iic. }[keśarin] kramelaka ⇐ { iic. }[kramelaka]
keśava ⇐ { iic. }[keśava] kravis ⇐ { iic. }[kravis]
keśi ⇐ { iic. }[keśin] kravya ⇐ { iic. }[kravya]
keśinı̄ ⇐ { iic. }[keśin] kravyāt ⇐ { iic. }[kravyād]
kesara ⇐ { iic. }[kesara] krānta ⇐ { iic. }[krānta]
kesari ⇐ { iic. }[kesarin] kriyamān.a ⇐ { iic. }[kriyamān.a]
kesarin.ı̄ ⇐ { iic. }[kesarin] krı̄d.ana ⇐ { iic. }[krı̄d.ana]
kaikaya ⇐ { iic. }[kaikaya] krı̄d.āṅgan.a ⇐ { iic. }[krı̄d.āṅgan.a]
kaikası̄ ⇐ { iic. }[kaikası̄] krı̄ta ⇐ { iic. }[krı̄ta]
kaikeyı̄ ⇐ { iic. }[kaikeyı̄] krut ⇐ { iic. }[krudh2 ]
kait.abha ⇐ { iic. }[kait.abha] krūra ⇐ { iic. }[krūra]
kaitava ⇐ { iic. }[kaitava] krūradr.k ⇐ { iic. }[krūradr.ś]
kaiyat.a ⇐ { iic. }[kaiyat.a] krod.a ⇐ { iic. }[krod.a]
kailāsa ⇐ { iic. }[kailāsa] krod.ı̄ ⇐ { iic. }[krod.a]

21
krodha ⇐ { iic. }[krodha] khalvāt.a ⇐ { iic. }[khalvāt.a]
krośa ⇐ { iic. }[krośa] khasūci ⇐ { iic. }[khasūci]
krośat ⇐ { iic. }[krośat] khān.d.ava ⇐ { iic. }[khān.d.ava]
krośantı̄ ⇐ { iic. }[krośat] khān.d.avāyana ⇐ { iic. }[khān.d.avāyana]
krośamātra ⇐ { iic. }[krośamātra] khādaka ⇐ { iic. }[khādaka]
kros.t.r. ⇐ { iic. }[kros.t.r.] khādi ⇐ { iic. }[khādi]
kros.t.rı̄ ⇐ { iic. }[kros.t.r.] khādita ⇐ { iic. }[khādita]
krauñca ⇐ { iic. }[krauñca] khāditr. ⇐ { iic. }[khāditr.]
klis.t.a ⇐ { iic. }[klis.t.a] khila ⇐ { iic. }[khila]
klı̄ba ⇐ { iic. }[klı̄ba] khilya ⇐ { iic. }[khilya]
kleśa ⇐ { iic. }[kleśa] khura ⇐ { iic. }[khura]
kvathita ⇐ { iic. }[kvathita] khet.a ⇐ { iic. }[khet.a]
kvātha ⇐ { iic. }[kvātha] kheda ⇐ { iic. }[kheda]
ks.a ⇐ { iic. }[ks.a] khela ⇐ { iic. }[khela]
ks.an.a ⇐ { iic. }[ks.an.a] khyāta ⇐ { iic. }[khyāta]
ks.an.ika ⇐ { iic. }[ks.an.ika] khyātavya ⇐ { iic. }[khyātavya]
ks.ata ⇐ { iic. }[ks.ata] khyāti ⇐ { iic. }[khyāti]
ks.atra ⇐ { iic. }[ks.atra] gakāra ⇐ { iic. }[gakāra]
ks.atrapa ⇐ { iic. }[ks.atrapa] gagana ⇐ { iic. }[gagana]
ks.atriya ⇐ { iic. }[ks.atriya] gaṅgādvāra ⇐ { iic. }[gaṅgādvāra]
ks.apāha ⇐ { iic. }[ks.apāha] gaṅgālaharı̄ ⇐ { iic. }[gaṅgālaharı̄]
ks.ama ⇐ { iic. }[ks.ama] gaṅgotrı̄ ⇐ { iic. }[gaṅgotrı̄]
ks.amatva ⇐ { iic. }[ks.amatva] gacchat ⇐ { iic. }[gacchat]
ks.amita ⇐ { iic. }[ks.amita] gacchantı̄ ⇐ { iic. }[gacchat]
ks.aya ⇐ { iic. }[ks.aya1 ] gaja ⇐ { iic. }[gaja]
ks.aya ⇐ { iic. }[ks.aya2 ] gajapr.s.t.hakr.ti ⇐ { iic. }[gajapr.s.t.hakr.ti]
ks.ayi ⇐ { iic. }[ks.ayin] gañja ⇐ { iic. }[gañja]
ks.ayin.ı̄ ⇐ { iic. }[ks.ayin] gan.a ⇐ { iic. }[gan.a]
ks.ara ⇐ { iic. }[ks.ara] gan.aka ⇐ { iic. }[gan.aka]
ks.ava ⇐ { iic. }[ks.ava] gan.ana ⇐ { iic. }[gan.ana]
ks.ātra ⇐ { iic. }[ks.ātra] gan.anāpati ⇐ { iic. }[gan.anāpati]
ks.ātrı̄ ⇐ { iic. }[ks.ātra] gan.aratnamahodadhi ⇐ { iic. }[gan.aratnamahodadhi]
ks.ānta ⇐ { iic. }[ks.ānta] gan.ita ⇐ { iic. }[gan.ita]
ks.ānti ⇐ { iic. }[ks.ānti] gan.itakaumudı̄ ⇐ { iic. }[gan.itakaumudı̄]
ks.āra ⇐ { iic. }[ks.āra] gan.eśa ⇐ { iic. }[gan.eśa]
ks.iti ⇐ { iic. }[ks.iti] gan.eśacaturthı̄ ⇐ { iic. }[gan.eśacaturthı̄]
ks.itipa ⇐ { iic. }[ks.itipa] gan.d.a ⇐ { iic. }[gan.d.a]
ks.ipta ⇐ { iic. }[ks.ipta] gan.d.aka ⇐ { iic. }[gan.d.aka]
ks.ipra ⇐ { iic. }[ks.ipra] gan.ya ⇐ { iic. }[gan.ya]
ks.ı̄n.a ⇐ { iic. }[ks.ı̄n.a] gata ⇐ { iic. }[gata]
ks.ı̄ba ⇐ { iic. }[ks.ı̄ba] gataśrı̄ka ⇐ { iic. }[gataśrı̄ka]
ks.ı̄ra ⇐ { iic. }[ks.ı̄ra] gatāsu ⇐ { iic. }[gatāsu]
ks.ı̄rodamathana ⇐ { iic. }[ks.ı̄rodamathana] gati ⇐ { iic. }[gati]
ks.un.n.a ⇐ { iic. }[ks.un.n.a] gatitva ⇐ { iic. }[gatitva]
ks.ut ⇐ { iic. }[ks.udh2 ] gada ⇐ { iic. }[gada1 ]
ks.utpipāsita ⇐ { iic. }[ks.utpipāsita] gada ⇐ { iic. }[gada2 ]
ks.udra ⇐ { iic. }[ks.udra] gadādevı̄ ⇐ { iic. }[gadādevı̄]
ks.udhita ⇐ { iic. }[ks.udhita] gadi ⇐ { iic. }[gadi]
ks.ubdha ⇐ { iic. }[ks.ubdha] gadgada ⇐ { iic. }[gadgada]
ks.ubhita ⇐ { iic. }[ks.ubhita] gadya ⇐ { iic. }[gadya]
ks.ura ⇐ { iic. }[ks.ura] gantavya ⇐ { iic. }[gantavya]
ks.etra ⇐ { iic. }[ks.etra] gandha ⇐ { iic. }[gandha]
ks.etriya ⇐ { iic. }[ks.etriya] gandharva ⇐ { iic. }[gandharva]
ks.epa ⇐ { iic. }[ks.epa] gandharvı̄ ⇐ { iic. }[gandharva]
ks.epan.a ⇐ { iic. }[ks.epan.a] gandhavatı̄ ⇐ { iic. }[gandhavat]
ks.epan.ı̄ ⇐ { iic. }[ks.epan.a] gandhāra ⇐ { iic. }[gandhāra]
ks.ema ⇐ { iic. }[ks.ema] gandhi ⇐ { iic. }[gandhin]
ks.obha ⇐ { iic. }[ks.obha] gandhinı̄ ⇐ { iic. }[gandhin]
ks.obhya ⇐ { iic. }[ks.obhya] gabhasti ⇐ { iic. }[gabhasti]
kha ⇐ { iic. }[kha] gama ⇐ { iic. }[gama]
khakāra ⇐ { iic. }[khakāra] gamana ⇐ { iic. }[gamana]
khakkhāra ⇐ { iic. }[khakkhāra] gamanı̄ya ⇐ { iic. }[gamanı̄ya]
khaga ⇐ { iic. }[khaga] gambhı̄ra ⇐ { iic. }[gambhı̄ra]
khajyotis ⇐ { iic. }[khajyotis] gamya ⇐ { iic. }[gamya]
khat.a ⇐ { iic. }[khat.a] gaya ⇐ { iic. }[gaya]
khad.ga ⇐ { iic. }[khad.ga] gara ⇐ { iic. }[gara]
khad.gi ⇐ { iic. }[khad.gin] garima ⇐ { iic. }[gariman]
khan.d.a ⇐ { iic. }[khan.d.a] garis.t.ha ⇐ { iic. }[garis.t.ha]
khadira ⇐ { iic. }[khadira] garı̄yası̄ ⇐ { iic. }[garı̄yas]
khanaka ⇐ { iic. }[khanaka] garud.a ⇐ { iic. }[garud.a]
khanana ⇐ { iic. }[khanana] garut ⇐ { iic. }[garut]
khanitr. ⇐ { iic. }[khanitr.] garga ⇐ { iic. }[garga]
khanitra ⇐ { iic. }[khanitra] gargı̄ ⇐ { iic. }[garga]
khara ⇐ { iic. }[khara] garta ⇐ { iic. }[garta]
kharavela ⇐ { iic. }[kharavela] gardabha ⇐ { iic. }[gardabha]
kharos.t.hı̄ ⇐ { iic. }[kharos.t.hı̄] gardabhı̄ ⇐ { iic. }[gardabha]
kharpara ⇐ { iic. }[kharpara] gardha ⇐ { iic. }[gardha]
kharbūja ⇐ { iic. }[kharbūja] gardhi ⇐ { iic. }[gardhin]
kharva ⇐ { iic. }[kharva] gardhinı̄ ⇐ { iic. }[gardhin]
khala ⇐ { iic. }[khala] garbha ⇐ { iic. }[garbha]

22
garva ⇐ { iic. }[garva] gr.dhra ⇐ { iic. }[gr.dhra]
garvita ⇐ { iic. }[garvita] gr.ha ⇐ { iic. }[gr.ha]
gala ⇐ { iic. }[gala] gr.hapatnı̄ ⇐ { iic. }[gr.hapati]
galita ⇐ { iic. }[galita] gr.hamedhi ⇐ { iic. }[gr.hamedhin]
gava ⇐ { iic. }[go] gr.hastha ⇐ { iic. }[gr.hastha]
gavaya ⇐ { iic. }[gavaya] gr.hı̄ta ⇐ { iic. }[gr.hı̄ta]
gavit. ⇐ { iic. }[gavis.] gr.hı̄tārtha ⇐ { iic. }[gr.hı̄tārtha]
gaves.t.hi ⇐ { iic. }[gaves.t.hin] gr.hya ⇐ { iic. }[gr.hya]
gavya ⇐ { iic. }[gavya] geya ⇐ { iic. }[geya]
gavhara ⇐ { iic. }[gavhara] geha ⇐ { iic. }[geha]
gahana ⇐ { iic. }[gahana] go ⇐ { iic. }[go]
gahanatva ⇐ { iic. }[gahanatva] gokulās.t.amı̄ ⇐ { iic. }[gokulās.t.amı̄]
gād.ha ⇐ { iic. }[gād.ha] gocara ⇐ { iic. }[gocara]
gān.d.ı̄va ⇐ { iic. }[gān.d.ı̄va] gotama ⇐ { iic. }[gotama]
gātr. ⇐ { iic. }[gātr.] gotra ⇐ { iic. }[gotra]
gātra ⇐ { iic. }[gātra] gotva ⇐ { iic. }[gotva]
gātha ⇐ { iic. }[gātha] goda ⇐ { iic. }[goda]
gāthi ⇐ { iic. }[gāthin] godāvarı̄ ⇐ { iic. }[godāvarı̄]
gāthinı̄ ⇐ { iic. }[gāthin] godhūma ⇐ { iic. }[godhūma]
gādha ⇐ { iic. }[gādha] gopa ⇐ { iic. }[gopa]
gādhi ⇐ { iic. }[gādhi] gopana ⇐ { iic. }[gopana]
gāna ⇐ { iic. }[gāna] gopāla ⇐ { iic. }[gopāla]
gāndharva ⇐ { iic. }[gāndharva] gopı̄ ⇐ { iic. }[gopa]
gāndharvı̄ ⇐ { iic. }[gāndharva] gopura ⇐ { iic. }[gopura]
gāndhāra ⇐ { iic. }[gāndhāra] gomatı̄ ⇐ { iic. }[gomat]
gāndhārı̄ ⇐ { iic. }[gāndhāra] gomaya ⇐ { iic. }[gomaya]
gāndhika ⇐ { iic. }[gāndhika] gomāyu ⇐ { iic. }[gomāyu]
gāndhikı̄ ⇐ { iic. }[gāndhika] gomukha ⇐ { iic. }[gomukha]
gāmi ⇐ { iic. }[gāmin] gommat.a ⇐ { iic. }[gommat.a]
gāminı̄ ⇐ { iic. }[gāmin] gola ⇐ { iic. }[gola]
gāya ⇐ { iic. }[gāya] govardhana ⇐ { iic. }[govardhana]
gāyatra ⇐ { iic. }[gāyatra] govinda ⇐ { iic. }[govinda]
gāyatrı̄ ⇐ { iic. }[gāyatra] gośāla ⇐ { iic. }[gośālā]
gārud.a ⇐ { iic. }[gārud.a] gos.t.ha ⇐ { iic. }[gos.t.ha]
gārgya ⇐ { iic. }[gārgya] gos.t.hı̄ ⇐ { iic. }[gos.t.ha]
gārha ⇐ { iic. }[gārha] gos.pada ⇐ { iic. }[gos.pada]
gārhapatya ⇐ { iic. }[gārhapatya] gaud.a ⇐ { iic. }[gaud.a]
gārhastha ⇐ { iic. }[gārhastha] gaud.ı̄ ⇐ { iic. }[gaud.a]
gālava ⇐ { iic. }[gālava] gaud.ı̄ya ⇐ { iic. }[gaud.ı̄ya]
gāhana ⇐ { iic. }[gāhana] gaun.a ⇐ { iic. }[gaun.a]
giri ⇐ { iic. }[giri] gaun.ı̄ ⇐ { iic. }[gaun.a]
girika ⇐ { iic. }[girika] gautama ⇐ { iic. }[gautama]
gı̄ta ⇐ { iic. }[gı̄ta] gautamı̄ ⇐ { iic. }[gautama]
gı̄taka ⇐ { iic. }[gı̄taka] gaura ⇐ { iic. }[gaura]
gı̄tagovinda ⇐ { iic. }[gı̄tagovinda] gaurava ⇐ { iic. }[gaurava]
gı̄ti ⇐ { iic. }[gı̄ti] gaurı̄ ⇐ { iic. }[gaura]
gı̄yamāna ⇐ { iic. }[gı̄yamāna] grathana ⇐ { iic. }[grathana]
gı̄rn.a ⇐ { iic. }[gı̄rn.a] grantha ⇐ { iic. }[grantha]
gı̄rn.i ⇐ { iic. }[gı̄rn.a] granthastha ⇐ { iic. }[granthastha]
gı̄rvān.a ⇐ { iic. }[gı̄rvān.a] granthi ⇐ { iic. }[granthi]
guccha ⇐ { iic. }[guccha] grasana ⇐ { iic. }[grasana]
gucchaka ⇐ { iic. }[gucchaka] grasta ⇐ { iic. }[grasta]
guñja ⇐ { iic. }[guñja] graha ⇐ { iic. }[graha]
gud.a ⇐ { iic. }[gud.a] grahan.a ⇐ { iic. }[grahan.a]
gud.ākeśa ⇐ { iic. }[gud.ākeśa] grāma ⇐ { iic. }[grāma]
gun.a ⇐ { iic. }[gun.a] grāman.ı̄ ⇐ { iic. }[grāman.ı̄]
gun.amaya ⇐ { iic. }[gun.amaya] grāva ⇐ { iic. }[grāvan]
gun.amayı̄ ⇐ { iic. }[gun.amaya] grāsa ⇐ { iic. }[grāsa]
gun.i ⇐ { iic. }[gun.in] grāha ⇐ { iic. }[grāha]
gun.inı̄ ⇐ { iic. }[gun.in] grāhı̄ ⇐ { iic. }[grāha]
gun.d.a ⇐ { iic. }[gun.d.a] grāhya ⇐ { iic. }[grāhya]
guda ⇐ { iic. }[guda] grı̄s.ma ⇐ { iic. }[grı̄s.ma]
gupta ⇐ { iic. }[gupta] glāna ⇐ { iic. }[glāna]
gupti ⇐ { iic. }[gupti] glāni ⇐ { iic. }[glāni]
guru ⇐ { iic. }[guru] ghakāra ⇐ { iic. }[ghakāra]
gurutva ⇐ { iic. }[gurutva] ghat.a ⇐ { iic. }[ghat.a]
gurupañcamı̄ ⇐ { iic. }[gurupañcamı̄] ghat.aka ⇐ { iic. }[ghat.aka]
gurumukha ⇐ { iic. }[gurumukha] ghat.t.a ⇐ { iic. }[ghat.t.a]
gurjara ⇐ { iic. }[gurjara] ghana ⇐ { iic. }[ghana]
gurvı̄ ⇐ { iic. }[guru] gharghara ⇐ { iic. }[gharghara]
gulpha ⇐ { iic. }[gulpha] gharma ⇐ { iic. }[gharma]
gulma ⇐ { iic. }[gulma] ghāta ⇐ { iic. }[ghāta]
guha ⇐ { iic. }[guha] ghātaka ⇐ { iic. }[ghātaka]
guhya ⇐ { iic. }[guhya] ghātana ⇐ { iic. }[ghātana]
guhyaka ⇐ { iic. }[guhyaka] ghāti ⇐ { iic. }[ghātin]
guhyatama ⇐ { iic. }[guhyatama] ghātinı̄ ⇐ { iic. }[ghātin]
guhyatara ⇐ { iic. }[guhyatara] ghāsa ⇐ { iic. }[ghāsa]
gūd.ha ⇐ { iic. }[gūd.ha] ghus.t.a ⇐ { iic. }[ghus.t.a]
gr.ñjana ⇐ { iic. }[gr.ñjana] ghusr.n.a ⇐ { iic. }[ghusr.n.a]
gr.tsa ⇐ { iic. }[gr.tsa] ghr.n.i ⇐ { iic. }[ghr.n.in]

23
ghr.n.inı̄ ⇐ { iic. }[ghr.n.in] caritārtha ⇐ { iic. }[caritārtha]
ghr.ta ⇐ { iic. }[ghr.ta] caritra ⇐ { iic. }[caritra]
ghr.tācı̄ ⇐ { iic. }[ghr.tācı̄] caritrabandhaka ⇐ { iic. }[caritrabandhaka]
ghr.s.t.a ⇐ { iic. }[ghr.s.t.a] carı̄ ⇐ { iic. }[cara]
ghr.s.n.eśvara ⇐ { iic. }[ghr.s.n.eśvara] caru ⇐ { iic. }[caru]
ghot.a ⇐ { iic. }[ghot.a] carca ⇐ { iic. }[carca]
ghot.aka ⇐ { iic. }[ghot.aka] carma ⇐ { iic. }[carman]
ghora ⇐ { iic. }[ghora] carya ⇐ { iic. }[carya]
ghoracaks.us ⇐ { iic. }[ghoracaks.us] cars.an.i ⇐ { iic. }[cars.an.i]
ghoravı̄rya ⇐ { iic. }[ghoravı̄rya] cars.an.ı̄ ⇐ { iic. }[cars.an.i]
ghos.a ⇐ { iic. }[ghos.a] cala ⇐ { iic. }[cala]
ghos.an.a ⇐ { iic. }[ghos.an.a] calat ⇐ { iic. }[calat]
ghos.i ⇐ { iic. }[ghos.in] calana ⇐ { iic. }[calana]
ghos.inı̄ ⇐ { iic. }[ghos.in] calantı̄ ⇐ { iic. }[calat]
ghnat ⇐ { iic. }[ghnat] calācala ⇐ { iic. }[calācala]
ghrān.a ⇐ { iic. }[ghrān.a] calita ⇐ { iic. }[calita]
ṅakāra ⇐ { iic. }[ṅakāra] calitavya ⇐ { iic. }[calitavya]
cakāra ⇐ { iic. }[cakāra] calisa ⇐ { iic. }[calisa]
cakita ⇐ { iic. }[cakita] cas.āla ⇐ { iic. }[cas.āla]
cakora ⇐ { iic. }[cakora] cāks.us.a ⇐ { iic. }[cāks.us.a]
cakra ⇐ { iic. }[cakra] cāks.us.ı̄ ⇐ { iic. }[cāks.us.a]
cakravala ⇐ { iic. }[cakravala] cāt.u ⇐ { iic. }[cāt.u]
cakrāks.i ⇐ { iic. }[cakrāks.i] cān.akya ⇐ { iic. }[cān.akya]
cakri ⇐ { iic. }[cakri] cān.d.āla ⇐ { iic. }[cān.d.āla]
cakru ⇐ { iic. }[cakru] cān.d.ālı̄ ⇐ { iic. }[cān.d.āla]
cakrus.ı̄ ⇐ { iic. }[cakr.vas] cātaka ⇐ { iic. }[cātaka]
caks.us ⇐ { iic. }[caks.us] cātakı̄ ⇐ { iic. }[cātaka]
caṅkrama ⇐ { iic. }[caṅkrama] cātana ⇐ { iic. }[cātana]
cañcu ⇐ { iic. }[cañcu] cātura ⇐ { iic. }[cātura]
cat.u ⇐ { iic. }[cat.u] cāturı̄ ⇐ { iic. }[cātura]
can.a ⇐ { iic. }[can.a] cāturmāsya ⇐ { iic. }[cāturmāsya]
can.aka ⇐ { iic. }[can.aka] cāturya ⇐ { iic. }[cāturya]
can.d.a ⇐ { iic. }[can.d.a] cāturvarn.ya ⇐ { iic. }[cāturvarn.ya]
can.d.avega ⇐ { iic. }[can.d.avega] cāndra ⇐ { iic. }[cāndra]
can.d.āla ⇐ { iic. }[can.d.āla] cāndramāna ⇐ { iic. }[cāndramāna]
can.d.ima ⇐ { iic. }[can.d.iman] cāpa ⇐ { iic. }[cāpa]
can.d.ı̄ ⇐ { iic. }[can.d.a] cāpala ⇐ { iic. }[cāpala]
catur ⇐ { iic. }[catur] cāpi ⇐ { iic. }[cāpin]
catura ⇐ { iic. }[catura] cāpinı̄ ⇐ { iic. }[cāpin]
caturaśra ⇐ { iic. }[caturaśra] cāmara ⇐ { iic. }[cāmara]
caturaśri ⇐ { iic. }[caturaśri] cāmı̄kara ⇐ { iic. }[cāmı̄kara]
caturānana ⇐ { iic. }[caturānana] cāmun.d.ı̄ ⇐ { iic. }[cāmun.d.ā]
caturtha ⇐ { iic. }[caturtha] cāra ⇐ { iic. }[cāra]
caturthı̄ ⇐ { iic. }[caturtha] cāraka ⇐ { iic. }[cāraka]
caturdaśı̄ ⇐ { iic. }[caturdaśa] cāran.a ⇐ { iic. }[cāran.a]
caturbāhu ⇐ { iic. }[caturbāhu] cāri ⇐ { iic. }[cārin]
caturbhuja ⇐ { iic. }[caturbhuja] cārika ⇐ { iic. }[cāraka]
caturmukha ⇐ { iic. }[caturmukha] cārin.ı̄ ⇐ { iic. }[cārin]
caturvedi ⇐ { iic. }[caturvedi] cāru ⇐ { iic. }[cāru]
catus.ka ⇐ { iic. }[catus.ka] cārya ⇐ { iic. }[cārya]
catus.kot.i ⇐ { iic. }[catus.kot.i] cārvāka ⇐ { iic. }[cārvāka]
catus.t.aya ⇐ { iic. }[catus.t.aya] cārvı̄ ⇐ { iic. }[cāru]
catus.t.ayı̄ ⇐ { iic. }[catus.t.aya] cālana ⇐ { iic. }[cālana]
catus.t.va ⇐ { iic. }[catus.t.va] cālukya ⇐ { iic. }[cālukya]
catus.pat ⇐ { iic. }[catus.pad] cās.a ⇐ { iic. }[cās.a]
catus.pada ⇐ { iic. }[catus.pada] cikitsaka ⇐ { iic. }[cikitsaka]
catvara ⇐ { iic. }[catvara] cikitsana ⇐ { iic. }[cikitsana]
catvārim . śat ⇐ { iic. }[catvārim. śat] cikı̄rs.aka ⇐ { iic. }[cikı̄rs.aka]
candana ⇐ { iic. }[candana] cikı̄rs.ita ⇐ { iic. }[cikı̄rs.ita]
candra ⇐ { iic. }[candra] cikı̄rs.u ⇐ { iic. }[cikı̄rs.u]
candraka ⇐ { iic. }[candraka] cit ⇐ { iic. }[cit2 ]
candracūd.a ⇐ { iic. }[candracūd.a] cita ⇐ { iic. }[cita]
candramas ⇐ { iic. }[candramas] citi ⇐ { iic. }[citi]
candraması̄ ⇐ { iic. }[candramas] citta ⇐ { iic. }[citta]
candramukha ⇐ { iic. }[candramukha] citti ⇐ { iic. }[citti]
candraśekhara ⇐ { iic. }[candraśekhara] citra ⇐ { iic. }[citra]
capala ⇐ { iic. }[capala] citrapura ⇐ { iic. }[citrapura]
camara ⇐ { iic. }[camara] citraratha ⇐ { iic. }[citraratha]
camarı̄ ⇐ { iic. }[camara] citravāhana ⇐ { iic. }[citravāhana]
camū ⇐ { iic. }[camū] citraśravas ⇐ { iic. }[citraśravas]
campaka ⇐ { iic. }[campaka] citrasena ⇐ { iic. }[citrasena]
campū ⇐ { iic. }[campū] citrāṅgada ⇐ { iic. }[citrāṅgada]
caya ⇐ { iic. }[caya] cidambara ⇐ { iic. }[cidambara]
cayana ⇐ { iic. }[cayana] cintaka ⇐ { iic. }[cintaka]
cara ⇐ { iic. }[cara] cintana ⇐ { iic. }[cintana]
caraka ⇐ { iic. }[caraka] cintayāna ⇐ { iic. }[cintayāna]
caran.a ⇐ { iic. }[caran.a] cintita ⇐ { iic. }[cintita]
carat ⇐ { iic. }[carat] cintya ⇐ { iic. }[cintya]
carama ⇐ { iic. }[carama] cinmaya ⇐ { iic. }[cinmaya]
carita ⇐ { iic. }[carita] cira ⇐ { iic. }[cira]

24
ciram . jı̄vi ⇐ { iic. }[cirañjı̄vin] jatu ⇐ { iic. }[jatu]
cirañjı̄vi ⇐ { iic. }[cirañjı̄vin] jana ⇐ { iic. }[jana]
cirañjı̄vinı̄ ⇐ { iic. }[cirañjı̄vin] janaka ⇐ { iic. }[janaka]
cı̄na ⇐ { iic. }[cı̄na] janana ⇐ { iic. }[janana]
cı̄ra ⇐ { iic. }[cı̄ra] jananı̄ ⇐ { iic. }[janana]
cuñcu ⇐ { iic. }[cuñcu] janapada ⇐ { iic. }[janapada]
culuka ⇐ { iic. }[culuka] janamejaya ⇐ { iic. }[janamejaya]
cūta ⇐ { iic. }[cūta] janas ⇐ { iic. }[janas]
cūrn.a ⇐ { iic. }[cūrn.a] janār ⇐ { iic. }[janas]
cet.a ⇐ { iic. }[cet.a] jani ⇐ { iic. }[jani]
cet.ı̄ ⇐ { iic. }[cet.a] jani ⇐ { iic. }[jana]
cetana ⇐ { iic. }[cetana] janı̄ ⇐ { iic. }[jana]
cetanatva ⇐ { iic. }[cetanatva] jantu ⇐ { iic. }[jantu]
cetas ⇐ { iic. }[cetas] janma ⇐ { iic. }[janman]
cedi ⇐ { iic. }[cedi] janmakun.d.alı̄ ⇐ { iic. }[janmakun.d.alı̄]
cela ⇐ { iic. }[cela] janmās.t.amı̄ ⇐ { iic. }[janmās.t.amı̄]
ces.t.ita ⇐ { iic. }[ces.t.ita] janya ⇐ { iic. }[janya]
caitanya ⇐ { iic. }[caitanya] japa ⇐ { iic. }[japa]
caitya ⇐ { iic. }[caitya1 ] jabhya ⇐ { iic. }[jabhya]
caitya ⇐ { iic. }[caitya2 ] jamat ⇐ { iic. }[jamat]
caityaka ⇐ { iic. }[caityaka] jamantı̄ ⇐ { iic. }[jamat]
caitra ⇐ { iic. }[caitra] jamba ⇐ { iic. }[jamba]
caitrı̄ ⇐ { iic. }[caitra] jambāla ⇐ { iic. }[jambāla]
coca ⇐ { iic. }[coca] jambı̄ra ⇐ { iic. }[jambı̄ra]
codana ⇐ { iic. }[codana] jambu ⇐ { iic. }[jambu]
cora ⇐ { iic. }[cora] jambuka ⇐ { iic. }[jambuka]
corita ⇐ { iic. }[corita] jambū ⇐ { iic. }[jambu]
cola ⇐ { iic. }[cola] jambūnadı̄ ⇐ { iic. }[jambūnadı̄]
caud.a ⇐ { iic. }[caud.a] jambha ⇐ { iic. }[jambha]
caura ⇐ { iic. }[caura] jaya ⇐ { iic. }[jaya]
caurı̄ ⇐ { iic. }[caura] jayat ⇐ { iic. }[jayat]
caulukya ⇐ { iic. }[caulukya] jayadhvaja ⇐ { iic. }[jayadhvaja]
cyavana ⇐ { iic. }[cyavana] jayanta ⇐ { iic. }[jayanta]
cyavāna ⇐ { iic. }[cyavana] jayantı̄ ⇐ { iic. }[jayanta]
cyuta ⇐ { iic. }[cyuta] jayāpı̄d.a ⇐ { iic. }[jayāpı̄d.a]
chattra ⇐ { iic. }[chattra] jayya ⇐ { iic. }[jayya]
chadana ⇐ { iic. }[chadana] jara ⇐ { iic. }[jara]
chadma ⇐ { iic. }[chadman] jaran.a ⇐ { iic. }[jaran.a]
chanda ⇐ { iic. }[chanda] jarat ⇐ { iic. }[jarat]
chandana ⇐ { iic. }[chandana] jaras ⇐ { iic. }[jarā]
chandas ⇐ { iic. }[chandas] jarāsam . dha ⇐ { iic. }[jarāsandha]
chandoga ⇐ { iic. }[chandoga] jarāsandha ⇐ { iic. }[jarāsandha]
chala ⇐ { iic. }[chala] jarjara ⇐ { iic. }[jarjara]
chalita ⇐ { iic. }[chalita] jala ⇐ { iic. }[jala]
chalitaka ⇐ { iic. }[chalitaka] jalada ⇐ { iic. }[jalada]
chāga ⇐ { iic. }[chāga] jaladhi ⇐ { iic. }[jaladhi]
chāgı̄ ⇐ { iic. }[chāga] jalaśayana ⇐ { iic. }[jalaśayana]
chāttra ⇐ { iic. }[chāttra] jalpaka ⇐ { iic. }[jalpaka]
chādana ⇐ { iic. }[chādana] java ⇐ { iic. }[java]
chāndogya ⇐ { iic. }[chāndogya] jasra ⇐ { iic. }[jasra]
chāya ⇐ { iic. }[chāya] jahnu ⇐ { iic. }[jahnu]
chāyapatha ⇐ { iic. }[chāyapatha] jāgarita ⇐ { iic. }[jāgarita]
chit ⇐ { iic. }[chid2 ] jāgarti ⇐ { iic. }[jāgarti]
chidra ⇐ { iic. }[chidra] jāṅgala ⇐ { iic. }[jāṅgala]
chinna ⇐ { iic. }[chinna] jād.ya ⇐ { iic. }[jād.ya]
churita ⇐ { iic. }[churita] jāta ⇐ { iic. }[jāta]
churı̄ ⇐ { iic. }[churikā] jātaka ⇐ { iic. }[jātaka]
chettr. ⇐ { iic. }[chettr.] jātavedas ⇐ { iic. }[jātavedas]
cheda ⇐ { iic. }[cheda] jāti ⇐ { iic. }[jāti]
chedi ⇐ { iic. }[chedin] jātı̄ya ⇐ { iic. }[jātı̄ya]
chedinı̄ ⇐ { iic. }[chedin] jātı̄yaka ⇐ { iic. }[jātı̄yaka]
chedya ⇐ { iic. }[chedya] jātya ⇐ { iic. }[jātya]
jakāra ⇐ { iic. }[jakāra] jānapada ⇐ { iic. }[jānapada]
jagat ⇐ { iic. }[jagat] jānapadı̄ ⇐ { iic. }[jānapada]
jagatı̄ ⇐ { iic. }[jagat] jānavı̄ ⇐ { iic. }[jānavı̄]
jaganmohana ⇐ { iic. }[jaganmohana] jāni ⇐ { iic. }[jāni]
jagmi ⇐ { iic. }[jagmi] jānu ⇐ { iic. }[jānu]
jagmu ⇐ { iic. }[jagmu] jāmadagnya ⇐ { iic. }[jāmadagnya]
jagmus.ı̄ ⇐ { iic. }[jagmivas] jāmātr. ⇐ { iic. }[jāmātr.]
jaghana ⇐ { iic. }[jaghana] jāmbavatı̄ ⇐ { iic. }[jāmbavat]
jaghanya ⇐ { iic. }[jaghanya] jāmbavatı̄parin.aya ⇐ { iic. }[jāmbavatı̄parin.aya]
jaghanyaja ⇐ { iic. }[jaghanyaja] jāmbūnada ⇐ { iic. }[jāmbūnada]
jaghni ⇐ { iic. }[jaghni] jāra ⇐ { iic. }[jāra]
jaghnu ⇐ { iic. }[jaghnu] jāla ⇐ { iic. }[jāla]
jaṅgama ⇐ { iic. }[jaṅgama] jālam . dhara ⇐ { iic. }[jālandhara]
jaṅgala ⇐ { iic. }[jaṅgala] jālandhara ⇐ { iic. }[jālandhara]
jat.āyu ⇐ { iic. }[jat.āyu] jigı̄s.u ⇐ { iic. }[jigı̄s.u]
jat.ila ⇐ { iic. }[jat.ila] jighatsu ⇐ { iic. }[jighatsu]
jat.hara ⇐ { iic. }[jat.hara] jighr.ks.ita ⇐ { iic. }[jighr.ks.ita]
jad.a ⇐ { iic. }[jad.a] jighr.ks.u ⇐ { iic. }[jighr.ks.u]

25
jijñāsana ⇐ { iic. }[jijñāsā] d.illi ⇐ { iic. }[d.illi]
jijñāsu ⇐ { iic. }[jijñāsu] d.ı̄na ⇐ { iic. }[d.ı̄na]
jit ⇐ { iic. }[jit] d.hakāra ⇐ { iic. }[d.hakāra]
jita ⇐ { iic. }[jita] n.akāra ⇐ { iic. }[n.akāra]
jina ⇐ { iic. }[jina] n.amulanta ⇐ { iic. }[n.amulanta]
jinvita ⇐ { iic. }[jinvita] takāra ⇐ { iic. }[takāra]
jis.n.u ⇐ { iic. }[jis.n.u] takra ⇐ { iic. }[takra]
jihı̄rs.u ⇐ { iic. }[jihı̄rs.u] taks.a ⇐ { iic. }[taks.a]
jihma ⇐ { iic. }[jihma] taks.a ⇐ { iic. }[taks.an]
jihva ⇐ { iic. }[jihvā] taks.aka ⇐ { iic. }[taks.aka]
jihvāpa ⇐ { iic. }[jihvāpa] taks.an.a ⇐ { iic. }[taks.an.a]
jihvāmūlı̄ya ⇐ { iic. }[jihvāmūlı̄ya] tat.a ⇐ { iic. }[tat.a]
jı̄mūta ⇐ { iic. }[jı̄mūta] tat.ı̄ ⇐ { iic. }[tat.a]
jı̄mūtavāhana ⇐ { iic. }[jı̄mūtavāhana] tad.āga ⇐ { iic. }[tad.āga]
jı̄ra ⇐ { iic. }[jı̄ra] tad.it ⇐ { iic. }[tad.it]
jı̄ran.a ⇐ { iic. }[jı̄ran.a] tan.d.u ⇐ { iic. }[tan.d.u]
jı̄rn.a ⇐ { iic. }[jı̄rn.a] tan.d.ula ⇐ { iic. }[tan.d.ula]
jı̄va ⇐ { iic. }[jı̄va] tan.d.ulakusumavali ⇐ { iic. }[tan.d.ulakusumavali]
jı̄vat ⇐ { iic. }[jı̄vat] tat ⇐ { iic. }[tad]
jı̄vana ⇐ { iic. }[jı̄vana] tata ⇐ { iic. }[tata1 ]
jı̄vanı̄ ⇐ { iic. }[jı̄vana] tata ⇐ { iic. }[tata2 ]
jı̄vāntı̄ ⇐ { iic. }[jı̄vat] tati ⇐ { iic. }[tati]
jı̄vi ⇐ { iic. }[jı̄vin] tattva ⇐ { iic. }[tattva]
jı̄vita ⇐ { iic. }[jı̄vita] tattvānyatva ⇐ { iic. }[tattvānyatva]
jı̄vinı̄ ⇐ { iic. }[jı̄vin] tatpurus.a ⇐ { iic. }[tatpurus.a]
jugupsu ⇐ { iic. }[jugupsu] tatratya ⇐ { iic. }[tatratya]
jut. ⇐ { iic. }[jus.2 ] tathya ⇐ { iic. }[tathya]
jus.t.a ⇐ { iic. }[jus.t.a] tadartha ⇐ { iic. }[tadartha]
juhū ⇐ { iic. }[juhū] tadātma ⇐ { iic. }[tadātma]
jetr. ⇐ { iic. }[jetr.] tadbhava ⇐ { iic. }[tadbhava]
jaina ⇐ { iic. }[jaina] tadrūpa ⇐ { iic. }[tadrūpa]
jainı̄ ⇐ { iic. }[jaina] tadvidya ⇐ { iic. }[tadvidya]
jaimini ⇐ { iic. }[jaimini] tana ⇐ { iic. }[tana]
jaiminı̄ya ⇐ { iic. }[jaiminı̄ya] tanaya ⇐ { iic. }[tanaya]
jos.a ⇐ { iic. }[jos.a] tanayitnu ⇐ { iic. }[tanayitnu]
jña ⇐ { iic. }[jña] tanu ⇐ { iic. }[tanu1 ]
jñāta ⇐ { iic. }[jñāta] tanus ⇐ { iic. }[tanū]
jñātasambandha ⇐ { iic. }[jñātasambandha] tanū ⇐ { iic. }[tanū]
jñāti ⇐ { iic. }[jñāti] tanū ⇐ { iic. }[tanu1 ]
jñāna ⇐ { iic. }[jñāna] tantu ⇐ { iic. }[tantu]
jñānapañcamı̄ ⇐ { iic. }[jñānapañcamı̄] tantra ⇐ { iic. }[tantra]
jñānātma ⇐ { iic. }[jñānātma] tanmaya ⇐ { iic. }[tanmaya]
jñāni ⇐ { iic. }[jñānin] tanmātra ⇐ { iic. }[tanmātra]
jñāninı̄ ⇐ { iic. }[jñānin] tanyatu ⇐ { iic. }[tanyatu]
jñāpaka ⇐ { iic. }[jñāpaka] tanvı̄ ⇐ { iic. }[tanu1 ]
jyāyas ⇐ { iic. }[jyāyas] tapa ⇐ { iic. }[tapa]
jyāyası̄ ⇐ { iic. }[jyāyas] tapat ⇐ { iic. }[tapat]
jyes.t.ha ⇐ { iic. }[jyes.t.ha] tapatı̄ ⇐ { iic. }[tapat]
jyes.t.haghnı̄ ⇐ { iic. }[jyes.t.haghnı̄] tapana ⇐ { iic. }[tapana]
jyes.t.hya ⇐ { iic. }[jyes.t.hya] tapas ⇐ { iic. }[tapas1 ]
jyais.t.ha ⇐ { iic. }[jyais.t.ha] tapasya ⇐ { iic. }[tapasya]
jyais.t.hās.t.amı̄ ⇐ { iic. }[jyais.t.hās.t.amı̄] tapasvi ⇐ { iic. }[tapasvin]
jyotih.s.t.ambha ⇐ { iic. }[jyotis.s.t.ambha] tapasvinı̄ ⇐ { iic. }[tapasvin]
jyotih.s.t.oma ⇐ { iic. }[jyotis.s.t.oma] tapodhana ⇐ { iic. }[tapodhana]
jyotirmaya ⇐ { iic. }[jyotirmaya] tapovana ⇐ { iic. }[tapovana]
jyotirliṅga ⇐ { iic. }[jyotirliṅga] tapta ⇐ { iic. }[tapta]
jyotis.a ⇐ { iic. }[jyotis.a] tamas ⇐ { iic. }[tamas]
jyotis.s.t.ambha ⇐ { iic. }[jyotis.s.t.ambha] tamāla ⇐ { iic. }[tamāla]
jyotis.s.t.oma ⇐ { iic. }[jyotis.s.t.oma] tamisra ⇐ { iic. }[tamisra]
jyotis ⇐ { iic. }[jyotis] tara ⇐ { iic. }[tara]
jvara ⇐ { iic. }[jvara] taram . ga ⇐ { iic. }[taraṅga]
jvalita ⇐ { iic. }[jvalita] taraṅga ⇐ { iic. }[taraṅga]
jhakāra ⇐ { iic. }[jhakāra] tarambuja ⇐ { iic. }[tarambuja]
jhampa ⇐ { iic. }[jhampa] tarala ⇐ { iic. }[tarala]
jhara ⇐ { iic. }[jhara] tari ⇐ { iic. }[tari]
jharı̄ ⇐ { iic. }[jhara] tarika ⇐ { iic. }[tarika]
jhas.a ⇐ { iic. }[jhas.a] tarı̄ ⇐ { iic. }[tara]
jhas.aketana ⇐ { iic. }[jhas.aketana] taru ⇐ { iic. }[taru]
ñakāra ⇐ { iic. }[ñakāra] tarun.a ⇐ { iic. }[tarun.a]
t.akāra ⇐ { iic. }[t.akāra] tarun.ı̄ ⇐ { iic. }[tarun.a]
t.aṅka ⇐ { iic. }[t.aṅka] tarka ⇐ { iic. }[tarka]
t.hakāra ⇐ { iic. }[t.hakāra] tarkakaumudı̄ ⇐ { iic. }[tarkakaumudı̄]
t.hakkura ⇐ { iic. }[t.hakkura] tarki ⇐ { iic. }[tarkin]
t.hākurān.ı̄ ⇐ { iic. }[t.hakkura] tarkinı̄ ⇐ { iic. }[tarkin]
d.akāra ⇐ { iic. }[d.akāra] tarku ⇐ { iic. }[tarku]
d.amara ⇐ { iic. }[d.amara] tarkukarma ⇐ { iic. }[tarkukarman]
d.amari ⇐ { iic. }[d.amarin] tarjaka ⇐ { iic. }[tarjaka]
d.amaru ⇐ { iic. }[d.amarin] tarjana ⇐ { iic. }[tarjana]
d.āka ⇐ { iic. }[d.āka] tarjanı̄ ⇐ { iic. }[tarjana]
d.ākinı̄ ⇐ { iic. }[d.ākinı̄] tarjita ⇐ { iic. }[tarjita]

26
tarpan.a ⇐ { iic. }[tarpan.a] tun.d.ikera ⇐ { iic. }[tun.d.ikera]
tars.a ⇐ { iic. }[tars.a] tut ⇐ { iic. }[tuda]
tala ⇐ { iic. }[tala] tuda ⇐ { iic. }[tuda]
talatra ⇐ { iic. }[talatra] tudat ⇐ { iic. }[tudat]
tas.t.a ⇐ { iic. }[tas.t.a] tudantı̄ ⇐ { iic. }[tudat]
taskara ⇐ { iic. }[taskara] tunna ⇐ { iic. }[tunna]
tasthus.ı̄ ⇐ { iic. }[tasthivas] tumartha ⇐ { iic. }[tumartha]
tājika ⇐ { iic. }[tājika] tumburu ⇐ { iic. }[tumburu]
tāt.aṅka ⇐ { iic. }[tāt.aṅka] tura ⇐ { iic. }[tura]
tād.ana ⇐ { iic. }[tād.ana] turam . ga ⇐ { iic. }[turaṅga]
tād.ita ⇐ { iic. }[tād.ita] turaṅga ⇐ { iic. }[turaṅga]
tān.d.ava ⇐ { iic. }[tān.d.ava] turı̄ya ⇐ { iic. }[turı̄ya]
tāta ⇐ { iic. }[tāta] turus.ka ⇐ { iic. }[turus.ka]
tāti ⇐ { iic. }[tāti] turvasu ⇐ { iic. }[turvasu]
tātparya ⇐ { iic. }[tātparya] tulası̄ ⇐ { iic. }[tulası̄]
tādarthya ⇐ { iic. }[tādarthya] tulābhāra ⇐ { iic. }[tulābhāra]
tādātmya ⇐ { iic. }[tādātmya] tulita ⇐ { iic. }[tulita]
tādr.śa ⇐ { iic. }[tādr.śa] tulya ⇐ { iic. }[tulya]
tāna ⇐ { iic. }[tāna] tus.a ⇐ { iic. }[tus.a]
tāntrika ⇐ { iic. }[tāntrika] tus.āra ⇐ { iic. }[tus.āra]
tāpa ⇐ { iic. }[tāpa] tus.ita ⇐ { iic. }[tus.ita]
tāpatya ⇐ { iic. }[tāpatya] tus.t.a ⇐ { iic. }[tus.t.a]
tāpasa ⇐ { iic. }[tāpasa] tuhina ⇐ { iic. }[tuhina]
tāmasa ⇐ { iic. }[tāmasa] tūn.a ⇐ { iic. }[tūn.a]
tāmasika ⇐ { iic. }[tāmasika] tūrn.a ⇐ { iic. }[tūrn.a]
tāmbala ⇐ { iic. }[tāmbala] tūrya ⇐ { iic. }[tūrya]
tāmbalı̄ ⇐ { iic. }[tāmbala] tūla ⇐ { iic. }[tūla]
tāmbūla ⇐ { iic. }[tāmbūla] tūlika ⇐ { iic. }[tūlika]
tāmbūlika ⇐ { iic. }[tāmbūlika] tr.n.a ⇐ { iic. }[tr.n.a]
tāmbūlı̄ ⇐ { iic. }[tāmbūla] tr.n.n.a ⇐ { iic. }[tr.n.n.a]
tāmra ⇐ { iic. }[tāmra] tr.tı̄ya ⇐ { iic. }[tr.tı̄ya]
tāmrapraśasti ⇐ { iic. }[tāmrapraśasti] tr.tsu ⇐ { iic. }[tr.tsu]
tāmrı̄ ⇐ { iic. }[tāmra] tr.pta ⇐ { iic. }[tr.pta]
tāra ⇐ { iic. }[tāra] tr.pti ⇐ { iic. }[tr.pti]
tāraka ⇐ { iic. }[tāraka] tr.s.ita ⇐ { iic. }[tr.s.ita]
tārakāmaya ⇐ { iic. }[tārakāmaya2 ] teja ⇐ { iic. }[teja]
tārakārāja ⇐ { iic. }[tārakārāja] tejas ⇐ { iic. }[tejas]
tārakita ⇐ { iic. }[tārakita] tejasvi ⇐ { iic. }[tejasvin]
tāran.a ⇐ { iic. }[tāran.a] tejasvinı̄ ⇐ { iic. }[tejasvin]
tāran.ı̄ ⇐ { iic. }[tāran.a] taijasa ⇐ { iic. }[taijasa]
tārkika ⇐ { iic. }[tārkika] taitila ⇐ { iic. }[taitila]
tārks.ya ⇐ { iic. }[tārks.ya] taittira ⇐ { iic. }[taittira]
tāla ⇐ { iic. }[tāla] taittirı̄ ⇐ { iic. }[taittira]
tālajaṅgha ⇐ { iic. }[tālajaṅgha] taittirı̄ya ⇐ { iic. }[taittirı̄ya]
tālavya ⇐ { iic. }[tālavya] taittirı̄yāran.yaka ⇐ { iic. }[taittirı̄yāran.yaka]
tālu ⇐ { iic. }[tālu] taila ⇐ { iic. }[taila]
tāvatı̄ ⇐ { iic. }[tāvat] todana ⇐ { iic. }[todana]
tikta ⇐ { iic. }[tikta] tomara ⇐ { iic. }[tomara]
tiṅanta ⇐ { iic. }[tiṅanta] toya ⇐ { iic. }[toya]
tita u ⇐ { iic. }[tita u] toran.a ⇐ { iic. }[toran.a]
titiks.u ⇐ { iic. }[titiks.u] tolya ⇐ { iic. }[tolya]
titirs.u ⇐ { iic. }[titirs.u] tos.a ⇐ { iic. }[tos.a]
tittira ⇐ { iic. }[tittira] tos.an.a ⇐ { iic. }[tos.an.a]
tittiri ⇐ { iic. }[tittira] tos.ita ⇐ { iic. }[tos.ita]
titha ⇐ { iic. }[titha] tyakta ⇐ { iic. }[tyakta]
tithi ⇐ { iic. }[tithi] tyāga ⇐ { iic. }[tyāga]
tintid.a ⇐ { iic. }[tintid.a] tyāgi ⇐ { iic. }[tyāgin]
tintid.ı̄ ⇐ { iic. }[tintid.a] tyāginı̄ ⇐ { iic. }[tyāgin]
tintid.ı̄ka ⇐ { iic. }[tintid.ı̄ka] tyājya ⇐ { iic. }[tyājya]
tinduka ⇐ { iic. }[tinduka] tra ⇐ { iic. }[tra]
timira ⇐ { iic. }[timira] trapu ⇐ { iic. }[trapu]
tiraścı̄ ⇐ { iic. }[tiryac] traya ⇐ { iic. }[traya]
tiraskari ⇐ { iic. }[tiraskarin] trayastrim . śa ⇐ { iic. }[trayastrim . śa]
tiraskarin.ı̄ ⇐ { iic. }[tiraskarin] trayādaśa ⇐ { iic. }[trayādaśa]
tiraskr.ta ⇐ { iic. }[tiraskr.ta] trayı̄ ⇐ { iic. }[traya]
tirohita ⇐ { iic. }[tirohita] trayyārun.a ⇐ { iic. }[trayyārun.a]
tila ⇐ { iic. }[tila] trasa ⇐ { iic. }[trasa]
tilaka ⇐ { iic. }[tilaka] trasta ⇐ { iic. }[trasta]
tis.t.hat ⇐ { iic. }[tis.t.hat] trāt.aka ⇐ { iic. }[trāt.aka]
tis.ya ⇐ { iic. }[tis.ya] trān.a ⇐ { iic. }[trān.a]
tı̄ks.n.a ⇐ { iic. }[tı̄ks.n.a] trāma ⇐ { iic. }[trāman]
tı̄ra ⇐ { iic. }[tı̄ra] trāsa ⇐ { iic. }[trāsa]
tı̄rn.a ⇐ { iic. }[tı̄rn.a] tri ⇐ { iic. }[tri]
tı̄rtha ⇐ { iic. }[tı̄rtha] trim . śat ⇐ { iic. }[trim . śat]
tı̄rthaṅkara ⇐ { iic. }[tı̄rthaṅkara] trim . śattama ⇐ { iic. }[trim . śattama]
tı̄rtharāja ⇐ { iic. }[tı̄rtharāja] trikāla ⇐ { iic. }[trikāla]
tı̄vra ⇐ { iic. }[tı̄vra] trikon.a ⇐ { iic. }[trikon.a]
tuṅga ⇐ { iic. }[tuṅga] trigun.a ⇐ { iic. }[trigun.a]
tuṅgatva ⇐ { iic. }[tuṅgatva] trigun.ātı̄tya ⇐ { iic. }[trigun.ātı̄tya]
tun.d.a ⇐ { iic. }[tun.d.a] trita ⇐ { iic. }[trita]

27
tritva ⇐ { iic. }[tritva] damana ⇐ { iic. }[damana]
tridasyu ⇐ { iic. }[tridasyu] damanı̄ ⇐ { iic. }[damana]
tridos.a ⇐ { iic. }[tridos.a] damayantı̄ ⇐ { iic. }[damayantı̄]
tridhanva ⇐ { iic. }[tridhanvan] dambha ⇐ { iic. }[dambha]
trinātha ⇐ { iic. }[trinātha] dayālu ⇐ { iic. }[dayālu]
trināthamandira ⇐ { iic. }[trināthamandira] dayita ⇐ { iic. }[dayita]
trinetra ⇐ { iic. }[trinetra] dara ⇐ { iic. }[dara]
tripin.d.ı̄ ⇐ { iic. }[tripin.d.ı̄] darada ⇐ { iic. }[darada]
tripun.d.ra ⇐ { iic. }[tripun.d.ra] daridra ⇐ { iic. }[daridra]
tripun.d.raka ⇐ { iic. }[tripun.d.raka] darı̄ ⇐ { iic. }[dara]
tripura ⇐ { iic. }[tripura] darpa ⇐ { iic. }[darpa]
tripuraghna ⇐ { iic. }[tripuraghna] darpan.a ⇐ { iic. }[darpan.a]
tripurasundarı̄ ⇐ { iic. }[tripurasundarı̄] darbha ⇐ { iic. }[darbha]
tribhaṅga ⇐ { iic. }[tribhaṅga] darvi ⇐ { iic. }[darvi]
tribhuk ⇐ { iic. }[tribhuj] darśa ⇐ { iic. }[darśa]
tribhuja ⇐ { iic. }[tribhuja] darśana ⇐ { iic. }[darśana]
tribhuvana ⇐ { iic. }[tribhuvana] darśanı̄ya ⇐ { iic. }[darśanı̄ya]
trimārga ⇐ { iic. }[trimārga] darśi ⇐ { iic. }[darśin]
trimūrti ⇐ { iic. }[trimūrti] darśinı̄ ⇐ { iic. }[darśin]
triratna ⇐ { iic. }[triratna] dala ⇐ { iic. }[dala]
triliṅga ⇐ { iic. }[triliṅga] dalana ⇐ { iic. }[dalana]
triloka ⇐ { iic. }[triloka] dalita ⇐ { iic. }[dalita]
trivam . śa ⇐ { iic. }[trivam . śa] daśa ⇐ { iic. }[daśa]
trivarga ⇐ { iic. }[trivarga] daśaka ⇐ { iic. }[daśaka]
trivarn.a ⇐ { iic. }[trivarn.a] daśakumāracarita ⇐ { iic. }[daśakumāracarita]
trivikrama ⇐ { iic. }[trivikrama] daśat ⇐ { iic. }[daśat]
trivr.t ⇐ { iic. }[trivr.t] daśataya ⇐ { iic. }[daśataya]
triśaṅku ⇐ { iic. }[triśaṅku] daśana ⇐ { iic. }[daśana]
triśiras ⇐ { iic. }[triśiras] daśanavasanāṅgarāga ⇐ { iic. }[daśanavasanāṅgarāga]
triśı̄rs.a ⇐ { iic. }[triśı̄rs.an] daśanāma ⇐ { iic. }[daśanāma]
triśūla ⇐ { iic. }[triśūla] daśanāmı̄dan.d.i ⇐ { iic. }[daśanāmı̄dan.d.in]
tris.t.up ⇐ { iic. }[tris.t.ubh] daśama ⇐ { iic. }[daśama]
traiyambaka ⇐ { iic. }[traiyambaka] daśamı̄ ⇐ { iic. }[daśama]
trailokya ⇐ { iic. }[trailokya] daśarātra ⇐ { iic. }[daśarātra]
traivarn.a ⇐ { iic. }[traivarn.a] daśāha ⇐ { iic. }[daśāha]
traivarn.aka ⇐ { iic. }[traivarn.aka] das.t.a ⇐ { iic. }[das.t.a]
tryambaka ⇐ { iic. }[tryambaka] dasta ⇐ { iic. }[dasta]
tvak ⇐ { iic. }[tvac] dasyu ⇐ { iic. }[dasyu]
tvaca ⇐ { iic. }[tvaca] dasra ⇐ { iic. }[dasra]
tvadı̄ya ⇐ { iic. }[tvadı̄ya] dahat ⇐ { iic. }[dahat]
tvarita ⇐ { iic. }[tvarita] dahana ⇐ { iic. }[dahana]
tvas.t.r. ⇐ { iic. }[tvas.t.r.] dāks.ya ⇐ { iic. }[dāks.ya]
tvādr.k ⇐ { iic. }[tvādr.ś] dād.ima ⇐ { iic. }[dād.ima]
tvās.t.ra ⇐ { iic. }[tvās.t.ra] dātavya ⇐ { iic. }[dātavya]
tsāru ⇐ { iic. }[tsāru] dātr. ⇐ { iic. }[dātr.]
tsāruka ⇐ { iic. }[tsāruka] dātrı̄ ⇐ { iic. }[dātr.]
thakāra ⇐ { iic. }[thakāra] dāna ⇐ { iic. }[dāna]
theravāda ⇐ { iic. }[theravāda] dānava ⇐ { iic. }[dānava]
theravādi ⇐ { iic. }[theravādin] dānavı̄ ⇐ { iic. }[dānava]
theravādinı̄ ⇐ { iic. }[theravādin] dānı̄ya ⇐ { iic. }[dānı̄ya]
dam . śa ⇐ { iic. }[dam . śa] dānu ⇐ { iic. }[dānu]
dam . śana ⇐ { iic. }[dam . śana] dānta ⇐ { iic. }[dānta]
dam . śita ⇐ { iic. }[dam . śita] dāma ⇐ { iic. }[dāman1 ]
dam . s.t.ri ⇐ { iic. }[dam . s.t.rin] dāma ⇐ { iic. }[dāman2 ]
dam . s.t.rinı̄ ⇐ { iic. }[dam . s.t.rin] dāmodara ⇐ { iic. }[dāmodara]
dam . sana ⇐ { iic. }[dam . sana] dāya ⇐ { iic. }[dāya1 ]
dam . sas ⇐ { iic. }[dam . sana] dāya ⇐ { iic. }[dāya2 ]
dakāra ⇐ { iic. }[dakāra] dāyaka ⇐ { iic. }[dāyaka]
daks.a ⇐ { iic. }[daks.a] dāyāda ⇐ { iic. }[dāyāda]
daks.in.a ⇐ { iic. }[daks.in.a] dāyādya ⇐ { iic. }[dāyādya]
daks.in.āmūrti ⇐ { iic. }[daks.in.āmūrti] dāra ⇐ { iic. }[dāra]
dagdha ⇐ { iic. }[dagdha] dāraka ⇐ { iic. }[dāraka]
dan.d.a ⇐ { iic. }[dan.d.a] dāridrya ⇐ { iic. }[dāridrya]
dan.d.aka ⇐ { iic. }[dan.d.aka] dāru ⇐ { iic. }[dāru]
dan.d.akāvana ⇐ { iic. }[dan.d.akāvana] dāruka ⇐ { iic. }[dāruka]
dan.d.anı̄ya ⇐ { iic. }[dan.d.anı̄ya] dārun.a ⇐ { iic. }[dārun.a]
dan.d.apān.i ⇐ { iic. }[dan.d.apān.i] dārumaya ⇐ { iic. }[dārumaya]
dan.d.i ⇐ { iic. }[dan.d.in] dārumayı̄ ⇐ { iic. }[dārumaya]
dan.d.inı̄ ⇐ { iic. }[dan.d.in] dāva ⇐ { iic. }[dāva]
dat ⇐ { iic. }[dat] dāśa ⇐ { iic. }[dāśa]
datta ⇐ { iic. }[datta] dāśaratha ⇐ { iic. }[dāśaratha]
dadrū ⇐ { iic. }[dadrū] dāśarathi ⇐ { iic. }[dāśaratha]
dadha ⇐ { iic. }[dadhan] dāśarājña ⇐ { iic. }[dāśarājña]
dadhāna ⇐ { iic. }[dadhāna] dāsa ⇐ { iic. }[dāsa]
dadhi ⇐ { iic. }[dadhan] dāsarāja ⇐ { iic. }[dāsarāja]
dadhı̄ca ⇐ { iic. }[dadhı̄ca] dāsita ⇐ { iic. }[dāsita]
danu ⇐ { iic. }[danu] dāsı̄ ⇐ { iic. }[dāsa]
danta ⇐ { iic. }[danta] dāsya ⇐ { iic. }[dāsya]
dantya ⇐ { iic. }[dantya] dāsyāh.putra ⇐ { iic. }[dāsyāh.putra]
dama ⇐ { iic. }[dama] dāha ⇐ { iic. }[dāha]

28
dik ⇐ { iic. }[diś2 ] dus.yanta ⇐ { iic. }[dus.yanta]
digambara ⇐ { iic. }[digambara] dustara ⇐ { iic. }[dustara]
digdha ⇐ { iic. }[digdha] dussaha ⇐ { iic. }[dussaha]
dita ⇐ { iic. }[dita] duhitr. ⇐ { iic. }[duhitr.]
diti ⇐ { iic. }[diti] duhitrı̄ ⇐ { iic. }[duhitr.]
didhis.u ⇐ { iic. }[didhis.u] dū ⇐ { iic. }[dū]
didhis.ū ⇐ { iic. }[didhis.u] dūta ⇐ { iic. }[dūta]
dina ⇐ { iic. }[dina] dūtı̄ ⇐ { iic. }[dūta]
dinayāminı̄ ⇐ { iic. }[dinayāminı̄] dūda ⇐ { iic. }[dūda]
dilı̄pa ⇐ { iic. }[dilı̄pa] dūra ⇐ { iic. }[dūra]
diva ⇐ { iic. }[diva] dūs.a ⇐ { iic. }[dūs.a]
divasa ⇐ { iic. }[divasa] dūs.aka ⇐ { iic. }[dūs.aka]
divaukas ⇐ { iic. }[divaukas] dūs.an.a ⇐ { iic. }[dūs.an.a]
divya ⇐ { iic. }[divya] dūs.an.ı̄ ⇐ { iic. }[dūs.an.a]
divyacaks.us ⇐ { iic. }[divyacaks.us] dūs.ita ⇐ { iic. }[dūs.ita]
dis.t.a ⇐ { iic. }[dis.t.a] dr.k ⇐ { iic. }[dr.ś2 ]
dis.t.i ⇐ { iic. }[dis.t.i] dr.d.ha ⇐ { iic. }[dr.d.ha]
dı̄ks.an.a ⇐ { iic. }[dı̄ks.an.a] dr.d.habhaktika ⇐ { iic. }[dr.d.habhaktika]
dı̄ks.ita ⇐ { iic. }[dı̄ks.ita] dr.pta ⇐ { iic. }[dr.pta]
dı̄na ⇐ { iic. }[dı̄na] dr.śa ⇐ { iic. }[dr.śa]
dı̄nāra ⇐ { iic. }[dı̄nāra] dr.śı̄ ⇐ { iic. }[dr.śa]
dı̄pa ⇐ { iic. }[dı̄pa] dr.śya ⇐ { iic. }[dr.śya]
dı̄paka ⇐ { iic. }[dı̄paka] dr.s.at ⇐ { iic. }[dr.s.ad]
dı̄pikādhārin.ı̄ ⇐ { iic. }[dı̄pikādhārin.ı̄] dr.s.advatı̄ ⇐ { iic. }[dr.s.advat]
dı̄pta ⇐ { iic. }[dı̄pta] dr.s.t.a ⇐ { iic. }[dr.s.t.a]
dı̄rgha ⇐ { iic. }[dı̄rgha] dr.s.t.ārtha ⇐ { iic. }[dr.s.t.ārtha]
dı̄rghakāla ⇐ { iic. }[dı̄rghakāla] dr.s.t.i ⇐ { iic. }[dr.s.t.i]
dı̄rghajihva ⇐ { iic. }[dı̄rghajihva] dr.s.t.isr.s.t.i ⇐ { iic. }[dr.s.t.isr.s.t.i]
dı̄rghajihvı̄ ⇐ { iic. }[dı̄rghajihva] deya ⇐ { iic. }[deya]
dı̄rghatamas ⇐ { iic. }[dı̄rghatamas] deva ⇐ { iic. }[deva]
duh.kha ⇐ { iic. }[duh.kha] devaka ⇐ { iic. }[devaka]
duh.khita ⇐ { iic. }[duh.khita] devakı̄ ⇐ { iic. }[devaka]
duh.śala ⇐ { iic. }[duśśala] devakı̄putra ⇐ { iic. }[devakı̄putra]
duh.śāsana ⇐ { iic. }[duśśāsana] devagārha ⇐ { iic. }[devagārha]
duh.saha ⇐ { iic. }[dussaha] devatva ⇐ { iic. }[devatva]
dukūla ⇐ { iic. }[dukūla] devanāgarı̄ ⇐ { iic. }[devanāgarı̄]
dugdha ⇐ { iic. }[dugdha] devaya ⇐ { iic. }[devaya]
dugha ⇐ { iic. }[dugha] devayāna ⇐ { iic. }[devayāna]
duta ⇐ { iic. }[duta] devayānı̄ ⇐ { iic. }[devayāna]
dundubhi ⇐ { iic. }[dundubhi] devara ⇐ { iic. }[devara]
dundubhı̄ ⇐ { iic. }[dundubhi] devarāja ⇐ { iic. }[devarāja]
duratikrama ⇐ { iic. }[duratikrama] devala ⇐ { iic. }[devala]
durācāra ⇐ { iic. }[durācāra] devavrata ⇐ { iic. }[devavrata]
durātma ⇐ { iic. }[durātman] devasthāna ⇐ { iic. }[devasthāna]
durāsada ⇐ { iic. }[durāsada] devāpi ⇐ { iic. }[devāpi]
durita ⇐ { iic. }[durita] devı̄ ⇐ { iic. }[deva]
durukta ⇐ { iic. }[durukta] devı̄pı̄t.ha ⇐ { iic. }[devı̄pı̄t.ha]
duruktı̄ ⇐ { iic. }[durukta] deśa ⇐ { iic. }[deśa]
durga ⇐ { iic. }[durga] deśaja ⇐ { iic. }[deśaja]
durgata ⇐ { iic. }[durgata] deśajāta ⇐ { iic. }[deśaja]
durgati ⇐ { iic. }[durgati] deśi ⇐ { iic. }[deśin]
durgandha ⇐ { iic. }[durgandha] deśika ⇐ { iic. }[deśika]
durjana ⇐ { iic. }[durjana] deśinı̄ ⇐ { iic. }[deśin]
durdina ⇐ { iic. }[durdina] deśı̄ ⇐ { iic. }[deśı̄]
durdhi ⇐ { iic. }[durdhı̄] deśı̄ya ⇐ { iic. }[deśı̄ya]
durdhı̄ ⇐ { iic. }[durdhı̄] deśya ⇐ { iic. }[deśya]
durnāma ⇐ { iic. }[durnāman] des.t.r. ⇐ { iic. }[des.t.r.]
durnimitta ⇐ { iic. }[durnimitta] des.t.ra ⇐ { iic. }[des.t.ra]
durbala ⇐ { iic. }[durbala] des.n.a ⇐ { iic. }[des.n.a]
durmaṅgala ⇐ { iic. }[durmaṅgala] deha ⇐ { iic. }[deha]
durmaṅgalı̄ ⇐ { iic. }[durmaṅgala] dehi ⇐ { iic. }[dehin]
durmati ⇐ { iic. }[durmati] dehinı̄ ⇐ { iic. }[dehin]
durmanas ⇐ { iic. }[durmanas] daitya ⇐ { iic. }[daitya]
duryodhana ⇐ { iic. }[duryodhana] dainya ⇐ { iic. }[dainya]
durlaṅghya ⇐ { iic. }[durlaṅghya] daiva ⇐ { iic. }[daiva]
durlabha ⇐ { iic. }[durlabha] daivata ⇐ { iic. }[daivata]
durlalita ⇐ { iic. }[durlalita] daivı̄ ⇐ { iic. }[daiva]
durvācaka ⇐ { iic. }[durvācaka] daiśika ⇐ { iic. }[daiśika]
durvāsa ⇐ { iic. }[durvāsa] dogdhr. ⇐ { iic. }[dogdhr.]
durvāsas ⇐ { iic. }[durvāsa] dogdhrı̄ ⇐ { iic. }[dogdhr.]
durvidagdha ⇐ { iic. }[durvidagdha] dola ⇐ { iic. }[dola]
durvr.tta ⇐ { iic. }[durvr.tta] dolita ⇐ { iic. }[dolita]
duśśala ⇐ { iic. }[duśśala] dos.a ⇐ { iic. }[dos.a]
duśśāsana ⇐ { iic. }[duśśāsana] dos.a ⇐ { iic. }[dos.an]
dus.kara ⇐ { iic. }[dus.kara] dos ⇐ { iic. }[dos]
dus.kr.ta ⇐ { iic. }[dus.kr.ta] doha ⇐ { iic. }[doha]
dus.t.a ⇐ { iic. }[dus.t.a] dauhitra ⇐ { iic. }[dauhitra]
dus.t.ātma ⇐ { iic. }[dus.t.ātma] dauhitrı̄ ⇐ { iic. }[dauhitra]
dus.pūra ⇐ { iic. }[dus.pūra] dyut ⇐ { iic. }[dyut2 ]
dus.prayukta ⇐ { iic. }[dus.prayukta] dyuti ⇐ { iic. }[dyuti]

29
dyumat ⇐ { iic. }[dyumat] dharan.ı̄ ⇐ { iic. }[dharan.a]
dyumantı̄ ⇐ { iic. }[dyumat] dharma ⇐ { iic. }[dharma]
dyumna ⇐ { iic. }[dyumna] dharma ⇐ { iic. }[dharman]
dyūta ⇐ { iic. }[dyūta] dharmarāja ⇐ { iic. }[dharmarāja]
dyota ⇐ { iic. }[dyota] dharmi ⇐ { iic. }[dharmin]
dyotaka ⇐ { iic. }[dyotaka] dharminı̄ ⇐ { iic. }[dharmin]
drava ⇐ { iic. }[drava] dharmis.t.ha ⇐ { iic. }[dharmis.t.ha]
dravid.a ⇐ { iic. }[dravid.a] dharmya ⇐ { iic. }[dharmya]
dravin.a ⇐ { iic. }[dravin.a] dhars.a ⇐ { iic. }[dhars.a]
dravya ⇐ { iic. }[dravya] dhars.an.a ⇐ { iic. }[dhars.an.a]
dravyatva ⇐ { iic. }[dravyatva] dhars.ita ⇐ { iic. }[dhars.ita]
dras.t.r. ⇐ { iic. }[dras.t.r.] dhavala ⇐ { iic. }[dhavala]
drāva ⇐ { iic. }[drāva] dhātu ⇐ { iic. }[dhātu]
drāvan.a ⇐ { iic. }[drāvan.a] dhātumaya ⇐ { iic. }[dhātumaya]
drāvid.a ⇐ { iic. }[drāvid.a] dhātumayı̄ ⇐ { iic. }[dhātumaya]
dru ⇐ { iic. }[dru2 ] dhātr. ⇐ { iic. }[dhātr.]
dru ⇐ { iic. }[dru3 ] dhātrı̄ ⇐ { iic. }[dhātr.]
drut. ⇐ { iic. }[druh2 ] dhāna ⇐ { iic. }[dhāna]
drupada ⇐ { iic. }[drupada] dhānı̄ ⇐ { iic. }[dhāna]
druma ⇐ { iic. }[druma] dhānya ⇐ { iic. }[dhānya]
druhyu ⇐ { iic. }[druhyu] dhāma ⇐ { iic. }[dhāma]
dron.a ⇐ { iic. }[dron.a] dhāra ⇐ { iic. }[dhāra]
dron.ı̄ ⇐ { iic. }[dron.a] dhāraka ⇐ { iic. }[dhāraka]
droha ⇐ { iic. }[droha] dhāran.a ⇐ { iic. }[dhāran.a]
draun.i ⇐ { iic. }[draun.i] dhāran.ı̄ ⇐ { iic. }[dhāran.a]
draupadı̄ ⇐ { iic. }[draupadı̄] dhārayat ⇐ { iic. }[dhārayat]
dvandva ⇐ { iic. }[dvandva] dhārayantı̄ ⇐ { iic. }[dhārayat]
dvaya ⇐ { iic. }[dvaya] dhāri ⇐ { iic. }[dhārin]
dvayı̄ ⇐ { iic. }[dvaya] dhārin.ı̄ ⇐ { iic. }[dhārin]
dvā ⇐ { iic. }[dva] dhārinı̄ ⇐ { iic. }[dhārin]
dvāh.stha ⇐ { iic. }[dvāsstha] dhārı̄ ⇐ { iic. }[dhāra]
dvādaśa ⇐ { iic. }[dvādaśa] dhārmika ⇐ { iic. }[dhārmika]
dvādaśı̄ ⇐ { iic. }[dvādaśa] dhāva ⇐ { iic. }[dhāva]
dvāpara ⇐ { iic. }[dvāpara] dhāvana ⇐ { iic. }[dhāvana1 ]
dvār ⇐ { iic. }[dvār] dhāvana ⇐ { iic. }[dhāvana2 ]
dvāra ⇐ { iic. }[dvār] dhis.n.ya ⇐ { iic. }[dhis.n.ya]
dvāraka ⇐ { iic. }[dvāraka] dhı̄ ⇐ { iic. }[dhı̄2 ]
dvāravatı̄ ⇐ { iic. }[dvāravat] dhı̄ta ⇐ { iic. }[dhı̄ta]
dvāstha ⇐ { iic. }[dvāstha] dhı̄ti ⇐ { iic. }[dhı̄ti]
dvāsstha ⇐ { iic. }[dvāsstha] dhı̄matı̄ ⇐ { iic. }[dhı̄mat]
dvi ⇐ { iic. }[dva] dhı̄ra ⇐ { iic. }[dhı̄ra1 ]
dvigu ⇐ { iic. }[dvigu] dhı̄ra ⇐ { iic. }[dhı̄ra2 ]
dvija ⇐ { iic. }[dvija] dhı̄ratva ⇐ { iic. }[dhı̄ratva]
dvijāti ⇐ { iic. }[dvijāti] dhı̄vara ⇐ { iic. }[dhı̄vara]
dvit. ⇐ { iic. }[dvis.2 ] dhuk ⇐ { iic. }[duh2 ]
dvita ⇐ { iic. }[dvita] dhuta ⇐ { iic. }[dhuta]
dvitaya ⇐ { iic. }[dvitaya] dhura ⇐ { iic. }[dhura]
dvitayı̄ ⇐ { iic. }[dvitaya] dhurya ⇐ { iic. }[dhurya]
dvitı̄ya ⇐ { iic. }[dvitı̄ya] dhūpa ⇐ { iic. }[dhūpa]
dvipa ⇐ { iic. }[dvipa] dhūma ⇐ { iic. }[dhūma]
dvipat ⇐ { iic. }[dvipad] dhūmavatı̄ ⇐ { iic. }[dhūmavat]
dvis.a ⇐ { iic. }[dvis.2 ] dhūmra ⇐ { iic. }[dhūmra]
dvis.at ⇐ { iic. }[dvis.at] dhūrta ⇐ { iic. }[dhūrta]
dvis.t.a ⇐ { iic. }[dvis.t.a] dhūli ⇐ { iic. }[dhūli]
dvı̄pa ⇐ { iic. }[dvı̄pa] dhūsara ⇐ { iic. }[dhūsara]
dvı̄pi ⇐ { iic. }[dvı̄pin] dhr.t ⇐ { iic. }[dhr.t]
dves.a ⇐ { iic. }[dves.a] dhr.ta ⇐ { iic. }[dhr.ta]
dves.i ⇐ { iic. }[dves.in] dhr.ti ⇐ { iic. }[dhr.ti]
dves.inı̄ ⇐ { iic. }[dves.in] dhr.timatı̄ ⇐ { iic. }[dhr.timat]
dvaita ⇐ { iic. }[dvaita] dhr.s.t.a ⇐ { iic. }[dhr.s.t.a]
dvaipa ⇐ { iic. }[dvaipa] dhr.s.t.adyumna ⇐ { iic. }[dhr.s.t.adyumna]
dvaipāyana ⇐ { iic. }[dvaipāyana] dhr.s.t.i ⇐ { iic. }[dhr.s.t.i]
dhakāra ⇐ { iic. }[dhakāra] dhr.s.ya ⇐ { iic. }[dhr.s.ya]
dhattūra ⇐ { iic. }[dhattūra] dhenu ⇐ { iic. }[dhenu]
dhana ⇐ { iic. }[dhana] dhenuka ⇐ { iic. }[dhenuka]
dhanam . jaya ⇐ { iic. }[dhanañjaya] dheya ⇐ { iic. }[dheya]
dhanañjaya ⇐ { iic. }[dhanañjaya] dhairya ⇐ { iic. }[dhairya]
dhani ⇐ { iic. }[dhanin] dhauta ⇐ { iic. }[dhauta]
dhanika ⇐ { iic. }[dhanika] dhautı̄ ⇐ { iic. }[dhauta]
dhaninı̄ ⇐ { iic. }[dhanin] dhaumya ⇐ { iic. }[dhaumya]
dhanis.t.ha ⇐ { iic. }[dhanis.t.ha] dhmāta ⇐ { iic. }[dhmāta]
dhanus ⇐ { iic. }[dhanus] dhmāna ⇐ { iic. }[dhmāna]
dhanya ⇐ { iic. }[dhanya] dhyāta ⇐ { iic. }[dhyāta]
dhanyāka ⇐ { iic. }[dhanyāka] dhyāna ⇐ { iic. }[dhyāna]
dhanva ⇐ { iic. }[dhanvan] dhyāni ⇐ { iic. }[dhyānin]
dhanvantari ⇐ { iic. }[dhanvantari] dhyāninı̄ ⇐ { iic. }[dhyānin]
dhanvi ⇐ { iic. }[dhanvin] dhyāyat ⇐ { iic. }[dhyāyat]
dhanvinı̄ ⇐ { iic. }[dhanvin] dhyāyantı̄ ⇐ { iic. }[dhyāyat]
dhara ⇐ { iic. }[dhara] dhyāyi ⇐ { iic. }[dhyāyin]
dharan.a ⇐ { iic. }[dharan.a] dhyāyinı̄ ⇐ { iic. }[dhyāyin]

30
dhyeya ⇐ { iic. }[dhyeya] navakuñjara ⇐ { iic. }[navakuñjara]
dhrupada ⇐ { iic. }[dhrupada] navati ⇐ { iic. }[navati]
dhruva ⇐ { iic. }[dhruva] navama ⇐ { iic. }[navama]
dhvam . sa ⇐ { iic. }[dhvam . sa] navamı̄ ⇐ { iic. }[navama]
dhvam . si ⇐ { iic. }[dhvam . sin] navı̄kr.ta ⇐ { iic. }[navı̄kr.ta]
dhvam . sinı̄ ⇐ { iic. }[dhvam . sin] navı̄na ⇐ { iic. }[navı̄na]
dhvaja ⇐ { iic. }[dhvaja] navı̄ya ⇐ { iic. }[navı̄ya]
dhvaji ⇐ { iic. }[dhvajin] navotthāna ⇐ { iic. }[navotthāna]
dhvajinı̄ ⇐ { iic. }[dhvajin] navya ⇐ { iic. }[navya]
dhvani ⇐ { iic. }[dhvani] nas.t.a ⇐ { iic. }[nas.t.a]
dhvanita ⇐ { iic. }[dhvanita] nas.t.ahavis ⇐ { iic. }[nas.t.ahavis]
dhvasta ⇐ { iic. }[dhvasta] nas.t.i ⇐ { iic. }[nas.t.i]
nakāra ⇐ { iic. }[nakāra] nas ⇐ { iic. }[nas2 ]
nakula ⇐ { iic. }[nakula] nasa ⇐ { iic. }[nasa]
nakta ⇐ { iic. }[nakta] nahus.a ⇐ { iic. }[nahus.a]
nakra ⇐ { iic. }[nakra] nāka ⇐ { iic. }[nāka]
naks.atra ⇐ { iic. }[naks.atra] nāga ⇐ { iic. }[nāga]
nakha ⇐ { iic. }[nakha] nāgapañcamı̄ ⇐ { iic. }[nāgapañcamı̄]
nakhara ⇐ { iic. }[nakhara] nāgara ⇐ { iic. }[nāgara]
naga ⇐ { iic. }[naga] nāgaraka ⇐ { iic. }[nāgaraka]
nagara ⇐ { iic. }[nagara] nāgarı̄ ⇐ { iic. }[nāgara]
nagarı̄ ⇐ { iic. }[nagara] nāgasena ⇐ { iic. }[nāgasena]
nagna ⇐ { iic. }[nagna] nāgı̄ ⇐ { iic. }[nāga]
naciketas ⇐ { iic. }[naciketas] nāciketa ⇐ { iic. }[nāciketa]
nacira ⇐ { iic. }[nacira] nāt.a ⇐ { iic. }[nāt.a]
nat.a ⇐ { iic. }[nat.a] nāt.aka ⇐ { iic. }[nāt.aka]
nat.arāja ⇐ { iic. }[nat.arāja] nāt.akākhyāyikādarśana ⇐ { iic. }[nāt.akākhyāyikādarśana]
nata ⇐ { iic. }[nata] nāt.akı̄ ⇐ { iic. }[nāt.aka]
nati ⇐ { iic. }[nati] nāt.ya ⇐ { iic. }[nāt.ya]
nada ⇐ { iic. }[nada] nād.ı̄ ⇐ { iic. }[nād.ı̄]
nadānta ⇐ { iic. }[nadānta] nātha ⇐ { iic. }[nātha]
nadı̄ ⇐ { iic. }[nadı̄] nāthavatı̄ ⇐ { iic. }[nāthavat]
naddha ⇐ { iic. }[naddha] nāda ⇐ { iic. }[nāda]
nanāndr. ⇐ { iic. }[nanāndr.] nānāndra ⇐ { iic. }[nānāndra]
nanda ⇐ { iic. }[nanda] nānāndrı̄ ⇐ { iic. }[nānāndra]
nandaka ⇐ { iic. }[nandaka] nābhi ⇐ { iic. }[nābhi]
nandana ⇐ { iic. }[nandana] nāma ⇐ { iic. }[nāman]
nandi ⇐ { iic. }[nandi] nāmaka ⇐ { iic. }[nāmaka]
nandi ⇐ { iic. }[nandin] nāmika ⇐ { iic. }[nāmika]
nandika ⇐ { iic. }[nandika] nāmnı̄ ⇐ { iic. }[nāman]
nandinı̄ ⇐ { iic. }[nandin] nāya ⇐ { iic. }[nāya]
napāt ⇐ { iic. }[napāt] nāyaka ⇐ { iic. }[nāyaka]
napum . liṅga ⇐ { iic. }[napum . liṅga] nāra ⇐ { iic. }[nāra]
napum . sa ⇐ { iic. }[napum . s] nāraṅga ⇐ { iic. }[nāraṅga]
napum . saka ⇐ { iic. }[napum . saka] nārada ⇐ { iic. }[nārada]
naptr. ⇐ { iic. }[naptr.] nāradı̄ ⇐ { iic. }[nārada]
naptrı̄ ⇐ { iic. }[naptr.] nārāca ⇐ { iic. }[nārāca]
nabhas ⇐ { iic. }[nabhas] nārāyan.a ⇐ { iic. }[nārāyan.a]
nabhasya ⇐ { iic. }[nabhasya] nārāyan.ı̄ya ⇐ { iic. }[nārāyan.ı̄ya]
namanı̄ya ⇐ { iic. }[namanı̄ya] nārikela ⇐ { iic. }[nārikela]
namas ⇐ { iic. }[namas1 ] nārı̄ ⇐ { iic. }[nāra]
namaskāra ⇐ { iic. }[namaskāra] nāla ⇐ { iic. }[nāla]
namitavya ⇐ { iic. }[namitavya] nālāgiri ⇐ { iic. }[nālāgiri]
naminātha ⇐ { iic. }[naminātha] nālı̄ ⇐ { iic. }[nāla]
namuci ⇐ { iic. }[namuci] nāvika ⇐ { iic. }[nāvika]
namra ⇐ { iic. }[namra] nāvikı̄ ⇐ { iic. }[nāvika]
naya ⇐ { iic. }[naya] nāśa ⇐ { iic. }[nāśa]
nayat ⇐ { iic. }[nayat] nāśana ⇐ { iic. }[nāśana]
nayana ⇐ { iic. }[nayana] nāśi ⇐ { iic. }[nāśin]
nara ⇐ { iic. }[nara] nāśita ⇐ { iic. }[nāśita]
naraka ⇐ { iic. }[naraka] nāśinı̄ ⇐ { iic. }[nāśin]
narakacaturdaśı̄ ⇐ { iic. }[narakacaturdaśı̄] nāsatya ⇐ { iic. }[nāsatya]
naranārı̄ ⇐ { iic. }[naranārı̄] nāsika ⇐ { iic. }[nāsika]
nararāja ⇐ { iic. }[nararāja] nāstika ⇐ { iic. }[nāstika]
naravāhana ⇐ { iic. }[naravāhana] nāstikı̄ ⇐ { iic. }[nāstika]
narādhipa ⇐ { iic. }[narādhipa] nāhus.a ⇐ { iic. }[nāhus.a]
narāśam. sa ⇐ { iic. }[narāśam . sa] nih.śreyasa ⇐ { iic. }[niśśreyasa]
narta ⇐ { iic. }[narta] nih.śreyası̄ ⇐ { iic. }[niśśreyasa]
nartaka ⇐ { iic. }[nartaka] nih.śvasita ⇐ { iic. }[niśśvasita]
nartana ⇐ { iic. }[nartana] nih.sam . jña ⇐ { iic. }[nissañjña]
nartita ⇐ { iic. }[nartita] nih.saṅga ⇐ { iic. }[nissaṅga]
narma ⇐ { iic. }[narman] nih.spr.ha ⇐ { iic. }[nisspr.ha]
narmada ⇐ { iic. }[narmada] nikat.a ⇐ { iic. }[nikat.a]
nala ⇐ { iic. }[nala] nikara ⇐ { iic. }[nikara]
nalakūbara ⇐ { iic. }[nalakūbara] nikas.a ⇐ { iic. }[nikas.a]
nalakūvara ⇐ { iic. }[nalakūbara] nikumbha ⇐ { iic. }[nikumbha]
nalina ⇐ { iic. }[nalina] nikr.ta ⇐ { iic. }[nikr.ta]
nalinı̄ ⇐ { iic. }[nalina] nikr.ti ⇐ { iic. }[nikr.ti]
nava ⇐ { iic. }[nava1 ] nikr.tta ⇐ { iic. }[nikr.tta]
nava ⇐ { iic. }[nava2 ] niketa ⇐ { iic. }[niketa]

31
niks.epa ⇐ { iic. }[niks.epa] nirgun.agun.ı̄ ⇐ { iic. }[nirgun.agun.ı̄]
nikharva ⇐ { iic. }[nikharva] nirghr.n.a ⇐ { iic. }[nirghr.n.a]
nikhila ⇐ { iic. }[nikhila] nirjana ⇐ { iic. }[nirjana]
nigama ⇐ { iic. }[nigama] nirjaya ⇐ { iic. }[nirjaya]
nigamana ⇐ { iic. }[nigamana] nirjara ⇐ { iic. }[nirjara]
nigraha ⇐ { iic. }[nigraha] nirjaras ⇐ { iic. }[nirjara]
nighan.t.a ⇐ { iic. }[nighan.t.a] nirjala ⇐ { iic. }[nirjala]
nighan.t.u ⇐ { iic. }[nighan.t.a] nirn.ı̄ta ⇐ { iic. }[nirn.ı̄ta]
nighna ⇐ { iic. }[nighna] nirdaya ⇐ { iic. }[nirdaya]
nija ⇐ { iic. }[nija] nirdis.t.a ⇐ { iic. }[nirdis.t.a]
nitamba ⇐ { iic. }[nitamba] nirdeva ⇐ { iic. }[nirdeva]
nitambinı̄ ⇐ { iic. }[nitambinı̄] nirdevatva ⇐ { iic. }[nirdevatva]
nitya ⇐ { iic. }[nitya] nirdeśya ⇐ { iic. }[nirdeśya]
nityatva ⇐ { iic. }[nityatva] nirdvandva ⇐ { iic. }[nirdvandva]
nidarśana ⇐ { iic. }[nidarśana] nirdharma ⇐ { iic. }[nirdharma]
nidāna ⇐ { iic. }[nidāna] nirbandha ⇐ { iic. }[nirbandha]
nideśa ⇐ { iic. }[nideśa] nirbı̄ja ⇐ { iic. }[nirbı̄ja]
nidhana ⇐ { iic. }[nidhana] nirbhara ⇐ { iic. }[nirbhara]
nidhāna ⇐ { iic. }[nidhāna] nirbhartsana ⇐ { iic. }[nirbhartsana]
nidhi ⇐ { iic. }[nidhi] nirmala ⇐ { iic. }[nirmala]
nindita ⇐ { iic. }[nindita] nirmān.a ⇐ { iic. }[nirmān.a]
nipāta ⇐ { iic. }[nipāta] nirmālya ⇐ { iic. }[nirmālya]
nipātana ⇐ { iic. }[nipātana] nirmita ⇐ { iic. }[nirmita]
nipun.a ⇐ { iic. }[nipun.a] nirlajja ⇐ { iic. }[nirlajja]
nibandha ⇐ { iic. }[nibandha] nirvacana ⇐ { iic. }[nirvacana1 ]
nibandhana ⇐ { iic. }[nibandhana] nirvacana ⇐ { iic. }[nirvacana2 ]
nimagna ⇐ { iic. }[nimagna] nirvacanı̄ya ⇐ { iic. }[nirvacanı̄ya]
nimantran.a ⇐ { iic. }[nimantran.a] nirvarti ⇐ { iic. }[nirvartin]
nimaya ⇐ { iic. }[nimaya] nirvartinı̄ ⇐ { iic. }[nirvartin]
nimi ⇐ { iic. }[nimi] nirvācya ⇐ { iic. }[nirvācya1 ]
nimita ⇐ { iic. }[nimita1 ] nirvācya ⇐ { iic. }[nirvācya2 ]
nimita ⇐ { iic. }[nimita2 ] nirvān.a ⇐ { iic. }[nirvān.a]
nimitta ⇐ { iic. }[nimitta] nirvikalpa ⇐ { iic. }[nirvikalpa]
nimittasaptamı̄ ⇐ { iic. }[nimittasaptamı̄] nirvikalpaka ⇐ { iic. }[nirvikalpaka]
nimis.a ⇐ { iic. }[nimis.a] nirvighna ⇐ { iic. }[nirvighna]
nimes.a ⇐ { iic. }[nimes.a] nirvicāra ⇐ { iic. }[nirvicāra]
nimna ⇐ { iic. }[nimna] nirvin.n.a ⇐ { iic. }[nirvin.n.a]
nimba ⇐ { iic. }[nimba] nirvitarka ⇐ { iic. }[nirvitarka]
niyata ⇐ { iic. }[niyata] nirviśes.a ⇐ { iic. }[nirviśes.a]
niyatabhojana ⇐ { iic. }[niyatabhojana] nirviśes.atva ⇐ { iic. }[nirviśes.atva]
niyatamaithuna ⇐ { iic. }[niyatamaithuna] nirvis.aya ⇐ { iic. }[nirvis.aya]
niyatavrata ⇐ { iic. }[niyatavrata] nirvı̄rya ⇐ { iic. }[nirvı̄rya]
niyatāñjali ⇐ { iic. }[niyatāñjali] nirvr.ta ⇐ { iic. }[nirvr.ta]
niyati ⇐ { iic. }[niyati] nirvr.ti ⇐ { iic. }[nirvr.ti]
niyantr. ⇐ { iic. }[niyantr.] nirvr.tta ⇐ { iic. }[nirvr.tta]
niyama ⇐ { iic. }[niyama] nirvr.tti ⇐ { iic. }[nirvr.tti]
niyukta ⇐ { iic. }[niyukta] nirveda ⇐ { iic. }[nirveda]
niyoga ⇐ { iic. }[niyoga] nirhrāda ⇐ { iic. }[nirhrāda]
niraks.ara ⇐ { iic. }[niraks.ara] nilambita ⇐ { iic. }[nilambita]
nirata ⇐ { iic. }[nirata] nilaya ⇐ { iic. }[nilaya]
nirantara ⇐ { iic. }[nirantara] nivaśa ⇐ { iic. }[nivaśa]
nirantarāya ⇐ { iic. }[nirantarāya] nivasita ⇐ { iic. }[nivasita1 ]
nirantarāyatva ⇐ { iic. }[nirantarāyatva] nivasita ⇐ { iic. }[nivasita2 ]
nirabhilās.a ⇐ { iic. }[nirabhilās.a] nivāta ⇐ { iic. }[nivāta]
nirayana ⇐ { iic. }[nirayana] nivāpa ⇐ { iic. }[nivāpa]
nirartha ⇐ { iic. }[nirartha] nivāra ⇐ { iic. }[nivāra]
nirarthaka ⇐ { iic. }[nirarthaka] nivāsa ⇐ { iic. }[nivāsa1 ]
niravasita ⇐ { iic. }[niravasita] nivāsa ⇐ { iic. }[nivāsa2 ]
nirasta ⇐ { iic. }[nirasta] nivāsi ⇐ { iic. }[nivāsin]
niraham . kāra ⇐ { iic. }[nirahaṅkāra] nivāsinı̄ ⇐ { iic. }[nivāsin]
nirahaṅkāra ⇐ { iic. }[nirahaṅkāra] nivāha ⇐ { iic. }[nivāha]
nirātma ⇐ { iic. }[nirātman] niviśamāna ⇐ { iic. }[niviśamāna]
nirālambana ⇐ { iic. }[nirālambana] nivı̄ta ⇐ { iic. }[nivı̄ta]
nirāloka ⇐ { iic. }[nirāloka] nivr.tta ⇐ { iic. }[nivr.tta]
nirāśa ⇐ { iic. }[nirāśa] nivr.ttamām . sa ⇐ { iic. }[nivr.ttamām. sa]
nirı̄śvara ⇐ { iic. }[nirı̄śvara] nivr.tti ⇐ { iic. }[nivr.tti]
nirukta ⇐ { iic. }[nirukta] nivedya ⇐ { iic. }[nivedya]
niruddha ⇐ { iic. }[niruddha] niveśa ⇐ { iic. }[niveśa]
nirūpaka ⇐ { iic. }[nirūpaka] niveśana ⇐ { iic. }[niveśana]
nirūpita ⇐ { iic. }[nirūpita] niveśita ⇐ { iic. }[niveśita]
nirūpya ⇐ { iic. }[nirūpya] niśa ⇐ { iic. }[niśā1 ]
nirr.ta ⇐ { iic. }[nirr.ta] niśāna ⇐ { iic. }[niśāna]
nirr.ti ⇐ { iic. }[nirr.ti] niśita ⇐ { iic. }[niśita]
nirodha ⇐ { iic. }[nirodha] niśumbha ⇐ { iic. }[niśumbha]
nirodhaka ⇐ { iic. }[nirodhaka] niścaya ⇐ { iic. }[niścaya]
nirodhana ⇐ { iic. }[nirodhana] niścala ⇐ { iic. }[niścala]
nirgama ⇐ { iic. }[nirgama] niścita ⇐ { iic. }[niścita]
nirgamana ⇐ { iic. }[nirgamana] niśchidra ⇐ { iic. }[niśchidra]
nirgun.a ⇐ { iic. }[nirgun.a] niśśreyasa ⇐ { iic. }[niśśreyasa]
nirgun.agun.i ⇐ { iic. }[nirgun.agun.ı̄] niśśreyası̄ ⇐ { iic. }[niśśreyasa]

32
niśśvasita ⇐ { iic. }[niśśvasita] pakti ⇐ { iic. }[pakti]
nis.an.n.a ⇐ { iic. }[nis.an.n.a] paktr. ⇐ { iic. }[paktr.]
nis.adha ⇐ { iic. }[nis.adha] pakva ⇐ { iic. }[pakva]
nis.āda ⇐ { iic. }[nis.āda] paks.a ⇐ { iic. }[paks.a]
nis.ūda ⇐ { iic. }[nis.ūda] paks.i ⇐ { iic. }[paks.in]
nis.ūdaka ⇐ { iic. }[nis.ūdaka] paks.in.ı̄ ⇐ { iic. }[paks.in]
nis.kampa ⇐ { iic. }[nis.kampa] paks.inı̄ ⇐ { iic. }[paks.in]
nis.karma ⇐ { iic. }[nis.karman] paks.ma ⇐ { iic. }[paks.man]
nis.kāma ⇐ { iic. }[nis.kāma] paṅka ⇐ { iic. }[paṅka]
nis.t.ha ⇐ { iic. }[nis.t.ha] paṅkaja ⇐ { iic. }[paṅkaja]
nis.t.hı̄vana ⇐ { iic. }[nis.t.hı̄vana] paṅkti ⇐ { iic. }[paṅkti]
nis.n.āta ⇐ { iic. }[nis.n.āta] paṅgu ⇐ { iic. }[paṅgu]
nis.phala ⇐ { iic. }[nis.phala] paṅgū ⇐ { iic. }[paṅgu]
nissaṅga ⇐ { iic. }[nissaṅga] paca ⇐ { iic. }[paca]
nissañjña ⇐ { iic. }[nissañjña] pacaka ⇐ { iic. }[pacaka]
nisspr.ha ⇐ { iic. }[nisspr.ha] pacana ⇐ { iic. }[pacana]
nihata ⇐ { iic. }[nihata] pañca ⇐ { iic. }[pañca]
nihita ⇐ { iic. }[nihita] pañcaka ⇐ { iic. }[pañcaka]
nı̄ca ⇐ { iic. }[nı̄ca] pañcataya ⇐ { iic. }[pañcataya]
nı̄cı̄ ⇐ { iic. }[nyac] pañcatayı̄ ⇐ { iic. }[pañcataya]
nı̄d.a ⇐ { iic. }[nı̄d.a] pañcatva ⇐ { iic. }[pañcatva]
nı̄ta ⇐ { iic. }[nı̄ta] pañcadevata ⇐ { iic. }[pañcadevata]
nı̄ti ⇐ { iic. }[nı̄ti] pañcama ⇐ { iic. }[pañcama]
nı̄tijña ⇐ { iic. }[nı̄tijña] pañcamanus.yavibhāga ⇐ { iic. }[pañcamanus.yavibhāga]
nı̄ra ⇐ { iic. }[nı̄ra] pañcamı̄ ⇐ { iic. }[pañcama]
nı̄raks.ı̄raviveka ⇐ { iic. }[nı̄raks.ı̄raviveka] pañcayuddha ⇐ { iic. }[pañcayuddha]
nı̄rasa ⇐ { iic. }[nı̄rasa] pañcarātra ⇐ { iic. }[pañcarātra]
nı̄rāga ⇐ { iic. }[nı̄rāga] pañcavat.ı̄ ⇐ { iic. }[pañcavat.a]
nı̄rājana ⇐ { iic. }[nı̄rājana] pañcavim . śatika ⇐ { iic. }[pañcavim. śatika]
nı̄ruk ⇐ { iic. }[nı̄ruj] pañcaśikha ⇐ { iic. }[pañcaśikha]
nı̄la ⇐ { iic. }[nı̄la] pañcas.a ⇐ { iic. }[pañcas.a]
nı̄lakan.t.ha ⇐ { iic. }[nı̄lakan.t.ha] pañcāṅguli ⇐ { iic. }[pañcāṅguli]
nı̄lakan.t.hı̄ ⇐ { iic. }[nı̄lakan.t.ha] pañcāṅgulika ⇐ { iic. }[pañcāṅgulika]
nı̄lı̄ ⇐ { iic. }[nı̄la] pañcāyudha ⇐ { iic. }[pañcāyudha]
nı̄vāra ⇐ { iic. }[nı̄vāra] pañcāla ⇐ { iic. }[pañcāla]
nı̄hāra ⇐ { iic. }[nı̄hāra] pañcāśat ⇐ { iic. }[pañcāśat]
nuti ⇐ { iic. }[nuti] pañjı̄ ⇐ { iic. }[pañjı̄]
nutta ⇐ { iic. }[nutta] pat.a ⇐ { iic. }[pat.a]
nunna ⇐ { iic. }[nunna] pat.ala ⇐ { iic. }[pat.ala]
nūtana ⇐ { iic. }[nūtana] pat.ikāvetravāna ⇐ { iic. }[pat.ikāvetravāna]
nūpura ⇐ { iic. }[nūpura] pat.ı̄yası̄ ⇐ { iic. }[pat.ı̄yas]
nr.tu ⇐ { iic. }[nr.tu] pat.ı̄ra ⇐ { iic. }[pat.ı̄ra]
nr.tta ⇐ { iic. }[nr.tta] pat.u ⇐ { iic. }[pat.u]
nr.tya ⇐ { iic. }[nr.tya] pat.utva ⇐ { iic. }[pat.utva]
nr.tyaśāstra ⇐ { iic. }[nr.tyaśāstra] pat.ubhārya ⇐ { iic. }[pat.ubhārya]
nr.pa ⇐ { iic. }[nr.pa] pat.t.a ⇐ { iic. }[pat.t.a]
nr.pati ⇐ { iic. }[nr.pati] pat.t.ikāvetravān.a ⇐ { iic. }[pat.t.ikāvetravān.a]
nr.śam. sa ⇐ { iic. }[nr.śam . sa] pat.vı̄ ⇐ { iic. }[pat.u]
netı̄ ⇐ { iic. }[netı̄] pan.a ⇐ { iic. }[pan.a]
netr. ⇐ { iic. }[netr.] pan.ava ⇐ { iic. }[pan.ava]
netra ⇐ { iic. }[netra] pan.i ⇐ { iic. }[pan.i]
nedya ⇐ { iic. }[nedya] pan.d.ita ⇐ { iic. }[pan.d.ita]
nepathya ⇐ { iic. }[nepathya] pan.d.itatama ⇐ { iic. }[pan.d.itatama]
nepāla ⇐ { iic. }[nepāla] pan.d.itatva ⇐ { iic. }[pan.d.itatva]
nemi ⇐ { iic. }[nemi] pan.ya ⇐ { iic. }[pan.ya]
neya ⇐ { iic. }[neya] pata ⇐ { iic. }[pata]
naigames.a ⇐ { iic. }[naigames.a] patam . ga ⇐ { iic. }[pataṅga]
naija ⇐ { iic. }[naija] pataga ⇐ { iic. }[pataga]
naimitta ⇐ { iic. }[naimitta] pataṅga ⇐ { iic. }[pataṅga]
naimittika ⇐ { iic. }[naimittika] patañjali ⇐ { iic. }[patañjali]
naimis.a ⇐ { iic. }[naimis.a] patat ⇐ { iic. }[patat]
naimis.ı̄ ⇐ { iic. }[naimis.a] patatra ⇐ { iic. }[patatra]
naiyāyika ⇐ { iic. }[naiyāyika] patatri ⇐ { iic. }[patatrin]
nairātmya ⇐ { iic. }[nairātmya] patatrinı̄ ⇐ { iic. }[patatrin]
nairāśya ⇐ { iic. }[nairāśya] patana ⇐ { iic. }[patana]
nairr.ta ⇐ { iic. }[nairr.ta] patantı̄ ⇐ { iic. }[patat]
naivedya ⇐ { iic. }[naivedya] pati ⇐ { iic. }[pati]
nais.adha ⇐ { iic. }[nais.adha] patighnı̄ ⇐ { iic. }[patighnı̄]
nais.karmya ⇐ { iic. }[nais.karmya] patita ⇐ { iic. }[patita]
nodita ⇐ { iic. }[nodita] patitva ⇐ { iic. }[patitva]
naulika ⇐ { iic. }[naulika] pattana ⇐ { iic. }[pattana]
naulı̄ ⇐ { iic. }[naulika] pattanı̄ ⇐ { iic. }[pattana]
nyagrodha ⇐ { iic. }[nyagrodha] patti ⇐ { iic. }[patti]
nyaṅku ⇐ { iic. }[nyaṅku] pattra ⇐ { iic. }[pattra]
nyañcana ⇐ { iic. }[nyañcana] patnı̄ ⇐ { iic. }[patnı̄]
nyāya ⇐ { iic. }[nyāya] patha ⇐ { iic. }[path]
nyāyya ⇐ { iic. }[nyāyya] pathika ⇐ { iic. }[pathika]
nyāsa ⇐ { iic. }[nyāsa] pathya ⇐ { iic. }[pathya]
nyūna ⇐ { iic. }[nyūna] pada ⇐ { iic. }[pada]
pakāra ⇐ { iic. }[pakāra] padavı̄ ⇐ { iic. }[padavı̄]

33
padāti ⇐ { iic. }[padātin] paritos.a ⇐ { iic. }[paritos.a]
padātinı̄ ⇐ { iic. }[padātin] parityāga ⇐ { iic. }[parityāga]
padārthaka ⇐ { iic. }[padārthaka] parityāgabhūmi ⇐ { iic. }[parityāgabhūmi]
padma ⇐ { iic. }[padma] parityājya ⇐ { iic. }[parityājya]
padmanābha ⇐ { iic. }[padmanābha] paritrāta ⇐ { iic. }[paritrāta]
padmapān.i ⇐ { iic. }[padmapān.i] paridı̄na ⇐ { iic. }[paridı̄na]
padmasambhava ⇐ { iic. }[padmasambhava] paridevi ⇐ { iic. }[paridevin]
padmāvat ⇐ { iic. }[padmāvat] paridevinı̄ ⇐ { iic. }[paridevin]
padmāvatı̄ ⇐ { iic. }[padmāvat] paridves.a ⇐ { iic. }[paridves.a]
padmi ⇐ { iic. }[padmin] paridhāna ⇐ { iic. }[paridhāna]
padminı̄ ⇐ { iic. }[padmin] parinirvān.a ⇐ { iic. }[parinirvān.a]
padya ⇐ { iic. }[padya] parinyasta ⇐ { iic. }[parinyasta]
panna ⇐ { iic. }[panna] paripālana ⇐ { iic. }[paripālana]
pannaga ⇐ { iic. }[pannaga] paribarha ⇐ { iic. }[paribarha]
para ⇐ { iic. }[para] paribhās.an.a ⇐ { iic. }[paribhās.an.a]
param . tapa ⇐ { iic. }[parantapa] paribhūti ⇐ { iic. }[paribhūti]
param . brahma ⇐ { iic. }[parambrahman] pariman.d.ala ⇐ { iic. }[pariman.d.ala]
parakı̄ya ⇐ { iic. }[parakı̄ya] parimardana ⇐ { iic. }[parimardana]
paratva ⇐ { iic. }[paratva] parimān.a ⇐ { iic. }[parimān.a]
parantapa ⇐ { iic. }[parantapa] parimita ⇐ { iic. }[parimita]
parabhr.ta ⇐ { iic. }[parabhr.ta] pariraks.ita ⇐ { iic. }[pariraks.ita]
param ⇐ { iic. }[param] pariraks.itr. ⇐ { iic. }[pariraks.itr.]
parama ⇐ { iic. }[parama] parivarta ⇐ { iic. }[parivarta]
paramaham . sa ⇐ { iic. }[paramaham . sa] parivarti ⇐ { iic. }[parivartin]
paramātma ⇐ { iic. }[paramātman] parivartinı̄ ⇐ { iic. }[parivartin]
paramārtha ⇐ { iic. }[paramārtha] parivāda ⇐ { iic. }[parivāda]
parameśvara ⇐ { iic. }[parameśvara] parivāra ⇐ { iic. }[parivāra]
parambrahma ⇐ { iic. }[parambrahman] parivāha ⇐ { iic. }[parivāha]
paravān.i ⇐ { iic. }[paravān.i] parivāhi ⇐ { iic. }[parivāhin]
paraśu ⇐ { iic. }[paraśu] parivāhin.ı̄ ⇐ { iic. }[parivāhin]
parasavarn.a ⇐ { iic. }[parasavarn.a] parivr.ta ⇐ { iic. }[parivr.ta]
paraspara ⇐ { iic. }[paraspara] parivr.tta ⇐ { iic. }[parivr.tta]
parasmaipadi ⇐ { iic. }[parasmaipadin] parivr.tti ⇐ { iic. }[parivr.tti]
parasmaipadinı̄ ⇐ { iic. }[parasmaipadin] parives.t.ita ⇐ { iic. }[parives.t.ita]
parākrama ⇐ { iic. }[parākrama] parivrājaka ⇐ { iic. }[parivrājaka]
parākrānta ⇐ { iic. }[parākrānta] parivrāt. ⇐ { iic. }[parivrāj]
parāga ⇐ { iic. }[parāga] pariśaṅkita ⇐ { iic. }[pariśaṅkita]
parāṅmukha ⇐ { iic. }[parāṅmukha] pariśis.t.a ⇐ { iic. }[pariśis.t.a]
parāṅmukhı̄ ⇐ { iic. }[parāṅmukha] pariśodhana ⇐ { iic. }[pariśodhana]
parācı̄ ⇐ { iic. }[parāc] pariśrama ⇐ { iic. }[pariśrama]
parācı̄na ⇐ { iic. }[parācı̄na] pariśrānta ⇐ { iic. }[pariśrānta]
parājaya ⇐ { iic. }[parājaya] pariśrit ⇐ { iic. }[pariśrit]
parājita ⇐ { iic. }[parājita] pariśrita ⇐ { iic. }[pariśrita]
parājis.n.u ⇐ { iic. }[parājis.n.u] paris.at ⇐ { iic. }[paris.ad]
parādhı̄na ⇐ { iic. }[parādhı̄na] paris.vaṅga ⇐ { iic. }[paris.vaṅga]
parābhūti ⇐ { iic. }[parābhūti] parisphut.a ⇐ { iic. }[parisphut.a]
parāmarśa ⇐ { iic. }[parāmarśa] parisrut ⇐ { iic. }[parisruta]
parāyan.a ⇐ { iic. }[parāyan.a] parisruta ⇐ { iic. }[parisruta]
parārtha ⇐ { iic. }[parārtha] parihāra ⇐ { iic. }[parihāra]
parārthābhāvinı̄ ⇐ { iic. }[parārthābhāvinı̄] parihārya ⇐ { iic. }[parihārya]
parāvarta ⇐ { iic. }[parāvarta] parihāsa ⇐ { iic. }[parihāsa]
parāśara ⇐ { iic. }[parāśara] parihr.ta ⇐ { iic. }[parihr.ta]
parāhn.a ⇐ { iic. }[parāhn.a] parı̄ks.it ⇐ { iic. }[parı̄ks.it]
parikalpa ⇐ { iic. }[parikalpa] parı̄ks.ita ⇐ { iic. }[parı̄ks.ita]
parikalpita ⇐ { iic. }[parikalpita] parı̄ta ⇐ { iic. }[parı̄ta]
parikrama ⇐ { iic. }[parikrama] parus.a ⇐ { iic. }[parus.a]
pariklis.t.a ⇐ { iic. }[pariklis.t.a] parus.n.ı̄ ⇐ { iic. }[parus.n.ı̄]
parikles.a ⇐ { iic. }[parikles.a] pareta ⇐ { iic. }[pareta]
parikles.t.r. ⇐ { iic. }[parikles.t.r.] paroks.a ⇐ { iic. }[paroks.a]
pariks.it ⇐ { iic. }[pariks.it] paropakāra ⇐ { iic. }[paropakāra]
parikhan.d.ana ⇐ { iic. }[parikhan.d.ana] paropakāri ⇐ { iic. }[paropakārin]
parikhinna ⇐ { iic. }[parikhinna] paropakāritva ⇐ { iic. }[paropakāritva]
parigraha ⇐ { iic. }[parigraha] paropakārinı̄ ⇐ { iic. }[paropakārin]
paricaya ⇐ { iic. }[paricaya] paropatāpitva ⇐ { iic. }[paropatāpitva]
paricāra ⇐ { iic. }[paricāra] parjanya ⇐ { iic. }[parjanya]
paricāran.a ⇐ { iic. }[paricāran.a] parn.a ⇐ { iic. }[parn.a]
paricāri ⇐ { iic. }[paricārin] parpat.a ⇐ { iic. }[parpat.a]
paricārin.ı̄ ⇐ { iic. }[paricārin] paryaṅka ⇐ { iic. }[paryaṅka]
paricārinı̄ ⇐ { iic. }[paricārin] paryat.ita ⇐ { iic. }[paryat.ita]
paricita ⇐ { iic. }[paricita] paryanta ⇐ { iic. }[paryanta]
paricchinna ⇐ { iic. }[paricchinna] paryaya ⇐ { iic. }[paryaya]
pariccheda ⇐ { iic. }[pariccheda] paryākula ⇐ { iic. }[paryākula]
parijana ⇐ { iic. }[parijana] paryāpta ⇐ { iic. }[paryāpta]
parijāta ⇐ { iic. }[parijāta] paryāpti ⇐ { iic. }[paryāpti]
parin.aya ⇐ { iic. }[parin.aya] paryāya ⇐ { iic. }[paryāya]
parin.āma ⇐ { iic. }[parin.āma] paryupāsita ⇐ { iic. }[paryupāsita]
parin.ı̄ta ⇐ { iic. }[parin.ı̄ta] parva ⇐ { iic. }[parvan]
parin.etr. ⇐ { iic. }[parin.etr.] parvata ⇐ { iic. }[parvata]
paritakmya ⇐ { iic. }[paritakmya] pala ⇐ { iic. }[pala]
paritāpa ⇐ { iic. }[paritāpa] palān.d.u ⇐ { iic. }[palān.d.u]

34
palāyana ⇐ { iic. }[palāyana] pārasika ⇐ { iic. }[pārasika]
palāla ⇐ { iic. }[palāla] pārası̄ ⇐ { iic. }[pārasa]
palālı̄ ⇐ { iic. }[palāla] pāriks.ita ⇐ { iic. }[pāriks.ita]
palāśa ⇐ { iic. }[palāśa] pārijātaka ⇐ { iic. }[pārijātaka]
palita ⇐ { iic. }[palita] pārita ⇐ { iic. }[pārita]
pallava ⇐ { iic. }[pallava] pārus.ya ⇐ { iic. }[pārus.ya]
pavana ⇐ { iic. }[pavana] pārtha ⇐ { iic. }[pārtha]
pavitr. ⇐ { iic. }[pavitr.] pārthagjanika ⇐ { iic. }[pārthagjanika]
pavitra ⇐ { iic. }[pavitra] pārthiva ⇐ { iic. }[pārthiva]
pavitri ⇐ { iic. }[pavitrin] pārvan.a ⇐ { iic. }[pārvan.a]
pavitrita ⇐ { iic. }[pavitrita] pārvan.ı̄ ⇐ { iic. }[pārvan.a]
pavitrinı̄ ⇐ { iic. }[pavitrin] pārvata ⇐ { iic. }[pārvata]
paśu ⇐ { iic. }[paśu] pārvatı̄ ⇐ { iic. }[pārvata]
paśutr.p ⇐ { iic. }[paśutr.p] pārvatı̄ya ⇐ { iic. }[pārvatı̄ya]
paśca ⇐ { iic. }[paśca] pārśva ⇐ { iic. }[pārśva]
paścima ⇐ { iic. }[paścima] pārs.ata ⇐ { iic. }[pārs.ata]
paśyat ⇐ { iic. }[paśyat] pārs.atı̄ ⇐ { iic. }[pārs.ata]
paśyantı̄ ⇐ { iic. }[paśyat] pāla ⇐ { iic. }[pāla]
pasas ⇐ { iic. }[pasas] pālaka ⇐ { iic. }[pālaka]
pahlava ⇐ { iic. }[pahlava] pālana ⇐ { iic. }[pālana]
pām . śana ⇐ { iic. }[pām . śana] pālanı̄ ⇐ { iic. }[pālana]
pām . śu ⇐ { iic. }[pām . śu] pāli ⇐ { iic. }[pāli]
pām . śula ⇐ { iic. }[pām . śula] pālita ⇐ { iic. }[pālita]
pāka ⇐ { iic. }[pāka] pālı̄ ⇐ { iic. }[pāli]
pāgala ⇐ { iic. }[pāgala] pālya ⇐ { iic. }[pālya]
pāñcajanya ⇐ { iic. }[pāñcajanya] pāvaka ⇐ { iic. }[pāvaka]
pāñcāla ⇐ { iic. }[pāñcāla] pāvana ⇐ { iic. }[pāvana]
pāñcālı̄ ⇐ { iic. }[pāñcāla] pāvanı̄ ⇐ { iic. }[pāvana]
pāt.ala ⇐ { iic. }[pāt.ala] pāśa ⇐ { iic. }[pāśa]
pāt.ali ⇐ { iic. }[pāt.ala] pāśupata ⇐ { iic. }[pāśupata]
pāt.aliputra ⇐ { iic. }[pāt.aliputra] pāśupālya ⇐ { iic. }[pāśupālya]
pāt.ı̄ra ⇐ { iic. }[pāt.ı̄ra] pās.an.d.a ⇐ { iic. }[pās.an.d.a]
pāt.ha ⇐ { iic. }[pāt.ha] pās.an.d.ı̄ ⇐ { iic. }[pās.an.d.a]
pāt.haka ⇐ { iic. }[pāt.haka] pās.ān.a ⇐ { iic. }[pās.ān.a]
pāt.hanı̄ya ⇐ { iic. }[pāt.hanı̄ya] pās.ān.ı̄ ⇐ { iic. }[pās.ān.a]
pāt.hi ⇐ { iic. }[pāt.hin] piṅga ⇐ { iic. }[piṅga]
pāt.hita ⇐ { iic. }[pāt.hita] piṅgala ⇐ { iic. }[piṅgala]
pāt.hya ⇐ { iic. }[pāt.hya] picu ⇐ { iic. }[picu]
pān.i ⇐ { iic. }[pān.i] pit.aka ⇐ { iic. }[pit.aka]
pān.igrahan.a ⇐ { iic. }[pān.igrahan.a] pit.harı̄ ⇐ { iic. }[pit.harı̄]
pān.ini ⇐ { iic. }[pān.ini] pin.d.a ⇐ { iic. }[pin.d.a]
pān.d.ara ⇐ { iic. }[pān.d.ara] pin.d.aka ⇐ { iic. }[pin.d.aka]
pān.d.ava ⇐ { iic. }[pān.d.ava] pin.d.ada ⇐ { iic. }[pin.d.ada]
pān.d.itya ⇐ { iic. }[pān.d.itya] pin.yāka ⇐ { iic. }[pin.yāka]
pān.d.u ⇐ { iic. }[pān.d.u] pitāmaha ⇐ { iic. }[pitāmaha]
pān.d.uraṅga ⇐ { iic. }[pān.d.uraṅga] pitāmahı̄ ⇐ { iic. }[pitāmaha]
pān.d.ya ⇐ { iic. }[pān.d.ya] pitu ⇐ { iic. }[pitu]
pāta ⇐ { iic. }[pāta] pitr. ⇐ { iic. }[pitr.]
pātaka ⇐ { iic. }[pātaka] pitr.vya ⇐ { iic. }[pitr.vya]
pātāla ⇐ { iic. }[pātāla] pitr.svasrı̄ya ⇐ { iic. }[pitr.svasrı̄ya]
pāti ⇐ { iic. }[pātin] pitta ⇐ { iic. }[pitta]
pātinı̄ ⇐ { iic. }[pātin] pitrya ⇐ { iic. }[pitrya]
pātr. ⇐ { iic. }[pātr.] pidhāna ⇐ { iic. }[pidhāna]
pātra ⇐ { iic. }[pātra] pināka ⇐ { iic. }[pināka]
pātrı̄ ⇐ { iic. }[pātra] pināki ⇐ { iic. }[pinākin]
pāda ⇐ { iic. }[pāda] pipāsat ⇐ { iic. }[pipāsat]
pādaka ⇐ { iic. }[pādaka] pipı̄la ⇐ { iic. }[pipı̄la]
pādapa ⇐ { iic. }[pādapa] pippala ⇐ { iic. }[pippala]
pādāhati ⇐ { iic. }[pādāhata] pippalaka ⇐ { iic. }[pippalaka]
pādya ⇐ { iic. }[pādya] pippalāda ⇐ { iic. }[pippalāda]
pāna ⇐ { iic. }[pāna] pibat ⇐ { iic. }[pibat]
pānaka ⇐ { iic. }[pānaka] pibantı̄ ⇐ { iic. }[pibat]
pānakarasarāgāsava ⇐ { iic. }[pānakarasarāgāsava] piśāca ⇐ { iic. }[piśāca]
pānı̄ya ⇐ { iic. }[pānı̄ya] piśita ⇐ { iic. }[piśita]
pāpa ⇐ { iic. }[pāpa] piśuna ⇐ { iic. }[piśuna]
pāpaka ⇐ { iic. }[pāpaka] piśunya ⇐ { iic. }[piśunya]
pāpanāśinı̄ ⇐ { iic. }[pāpanāśinı̄] pis.t.a ⇐ { iic. }[pis.t.a]
pāpaniścaya ⇐ { iic. }[pāpaniścaya] pı̄t.ha ⇐ { iic. }[pı̄t.ha]
pāpis.t.ha ⇐ { iic. }[pāpis.t.ha] pı̄t.hasthāna ⇐ { iic. }[pı̄t.hasthāna]
pāmara ⇐ { iic. }[pāmara] pı̄d.ana ⇐ { iic. }[pı̄d.ana]
pāya ⇐ { iic. }[pāya] pı̄d.ayat ⇐ { iic. }[pı̄d.ayat]
pāyasa ⇐ { iic. }[pāyasa] pı̄d.ita ⇐ { iic. }[pı̄d.ita]
pāyası̄ ⇐ { iic. }[pāyasa] pı̄ta ⇐ { iic. }[pı̄ta1 ]
pāyu ⇐ { iic. }[pāyu] pı̄ta ⇐ { iic. }[pı̄ta2 ]
pāyūpastha ⇐ { iic. }[pāyūpastha] pı̄tavāsas ⇐ { iic. }[pı̄tavāsas]
pāra ⇐ { iic. }[pāra] pı̄tāmbara ⇐ { iic. }[pı̄tāmbara]
pāramārthika ⇐ { iic. }[pāramārthika] pı̄na ⇐ { iic. }[pı̄na]
pāramārthikı̄ ⇐ { iic. }[pāramārthika] pı̄yūs.a ⇐ { iic. }[pı̄yūs.a]
pāramita ⇐ { iic. }[pāramita] pı̄va ⇐ { iic. }[pı̄van]
pārasa ⇐ { iic. }[pārasa] pı̄vara ⇐ { iic. }[pı̄vara]

35
pı̄varı̄ ⇐ { iic. }[pı̄van] pūjya ⇐ { iic. }[pūjya]
pum . gava ⇐ { iic. }[puṅgava] pūta ⇐ { iic. }[pūta1 ]
pum . ścalı̄putra ⇐ { iic. }[pum . ścalı̄putra] pūta ⇐ { iic. }[pūta2 ]
pum . savana ⇐ { iic. }[pum . savana] pūtana ⇐ { iic. }[pūtana]
puṅgava ⇐ { iic. }[puṅgava] pūti ⇐ { iic. }[pūti]
puccha ⇐ { iic. }[puccha] pūya ⇐ { iic. }[pūya]
puñja ⇐ { iic. }[puñja] pūra ⇐ { iic. }[pūra]
puñjika ⇐ { iic. }[puñjika] pūraka ⇐ { iic. }[pūraka]
put.a ⇐ { iic. }[put.a] pūran.a ⇐ { iic. }[pūran.a]
put.aka ⇐ { iic. }[put.aka] pūran.ı̄ ⇐ { iic. }[pūran.a]
pun.d.arı̄ka ⇐ { iic. }[pun.d.arı̄ka] pūrayat ⇐ { iic. }[pūrayat]
pun.d.ra ⇐ { iic. }[pun.d.ra] pūrita ⇐ { iic. }[pūrita]
pun.ya ⇐ { iic. }[pun.ya] pūru ⇐ { iic. }[puru]
pun.yanagarı̄ ⇐ { iic. }[pun.yanagarı̄] pūrn.a ⇐ { iic. }[pūrn.a]
pun.yanāma ⇐ { iic. }[pun.yanāma] pūrn.imānta ⇐ { iic. }[pūrn.imānta]
pun.yabhāji ⇐ { iic. }[pun.yabhājin] pūrta ⇐ { iic. }[pūrta]
pun.yabhājinı̄ ⇐ { iic. }[pun.yabhājin] pūrva ⇐ { iic. }[pūrva]
pun.yāha ⇐ { iic. }[pun.yāha] pūrvaka ⇐ { iic. }[pūrvaka]
putra ⇐ { iic. }[putra] pūrvajanmakr.ta ⇐ { iic. }[pūrvajanmakr.ta]
putraka ⇐ { iic. }[putraka] pūrvaphalgunı̄ ⇐ { iic. }[pūrvaphalgunı̄]
putri ⇐ { iic. }[putrin] pūrvaśikha ⇐ { iic. }[pūrvaśikha]
putrin.ı̄ ⇐ { iic. }[putrin] pūrvāhn.a ⇐ { iic. }[pūrvāhn.a]
putrı̄ ⇐ { iic. }[putra] pūrvi ⇐ { iic. }[pūrvin]
punarbhava ⇐ { iic. }[punarbhava] pūrvinı̄ ⇐ { iic. }[pūrvin]
pura ⇐ { iic. }[pur] pūrvı̄ ⇐ { iic. }[puru]
puram . jana ⇐ { iic. }[purañjana] pūs.a ⇐ { iic. }[pūs.an]
puram . janı̄ ⇐ { iic. }[purañjana] pr.kta ⇐ { iic. }[pr.kta]
puram . dara ⇐ { iic. }[purandara] pr.cchaka ⇐ { iic. }[pr.cchaka]
puram . dhi ⇐ { iic. }[purandhi] pr.tha ⇐ { iic. }[pr.tha]
puram . dhri ⇐ { iic. }[purandhri] pr.thaktva ⇐ { iic. }[pr.thaktva]
purañjana ⇐ { iic. }[purañjana] pr.thivı̄ ⇐ { iic. }[pr.thivı̄]
purañjanı̄ ⇐ { iic. }[purañjana] pr.thu ⇐ { iic. }[pr.thu]
purandara ⇐ { iic. }[purandara] pr.thula ⇐ { iic. }[pr.thula]
purandhi ⇐ { iic. }[purandhi] pr.thulāśva ⇐ { iic. }[pr.thulāśva]
purandhri ⇐ { iic. }[purandhri] pr.thvı̄ ⇐ { iic. }[pr.thu]
purandhrı̄ ⇐ { iic. }[purandhri] pr.s.at ⇐ { iic. }[pr.s.at]
puramathana ⇐ { iic. }[puramathana] pr.s.ata ⇐ { iic. }[pr.s.ata]
puraskāra ⇐ { iic. }[puraskāra] pr.s.atı̄ ⇐ { iic. }[pr.s.ata]
puraskr.ta ⇐ { iic. }[puraskr.ta] pr.s.odara ⇐ { iic. }[pr.s.odara]
purān.a ⇐ { iic. }[purān.a] pr.s.t.a ⇐ { iic. }[pr.s.t.a]
purān.ı̄ ⇐ { iic. }[purān.a] pr.s.t.ha ⇐ { iic. }[pr.s.t.ha]
purı̄ ⇐ { iic. }[pur] pet.a ⇐ { iic. }[pet.a]
purı̄s.a ⇐ { iic. }[purı̄s.a] pet.aka ⇐ { iic. }[pet.aka]
puru ⇐ { iic. }[puru] pet.ı̄ ⇐ { iic. }[pet.a]
purudam . sas ⇐ { iic. }[purudam . sas] peya ⇐ { iic. }[peya]
purus.a ⇐ { iic. }[purus.a] paippalāda ⇐ { iic. }[paippalāda]
purus.apura ⇐ { iic. }[purus.apura] paila ⇐ { iic. }[paila]
purus.ottama ⇐ { iic. }[purus.ottama] paiśāca ⇐ { iic. }[paiśāca]
purūravas ⇐ { iic. }[purūravas] paiśācı̄ ⇐ { iic. }[paiśāca]
purogama ⇐ { iic. }[purogama] pogan.d.a ⇐ { iic. }[pogan.d.a]
purocana ⇐ { iic. }[purocana] potala ⇐ { iic. }[potala]
purodhas ⇐ { iic. }[purodhas] potalaka ⇐ { iic. }[potalaka]
purobhāgi ⇐ { iic. }[purobhāgin] potha ⇐ { iic. }[potha]
purobhāgin.ı̄ ⇐ { iic. }[purobhāgin] pos.a ⇐ { iic. }[pos.a]
purohita ⇐ { iic. }[purohita] pos.aka ⇐ { iic. }[pos.aka]
pula ⇐ { iic. }[pula] paugan.d.a ⇐ { iic. }[paugan.d.a]
pulaka ⇐ { iic. }[pulaka] paugan.d.ı̄ ⇐ { iic. }[paugan.d.a]
pulakita ⇐ { iic. }[pulakita] paun.d.ra ⇐ { iic. }[paun.d.ra]
pulastya ⇐ { iic. }[pulastya] pautra ⇐ { iic. }[pautra]
pulaha ⇐ { iic. }[pulaha] pautrı̄ ⇐ { iic. }[pautra]
pulinda ⇐ { iic. }[pulinda] paunaruktya ⇐ { iic. }[paunaruktya]
puloma ⇐ { iic. }[puloman] paura ⇐ { iic. }[paura]
pus.kara ⇐ { iic. }[pus.kara] paurava ⇐ { iic. }[paurava]
pus.karāvatı̄ ⇐ { iic. }[pus.karāvatı̄] pauravı̄ ⇐ { iic. }[paurava]
pus.karin.ı̄ ⇐ { iic. }[pus.karin.ı̄] paurān.a ⇐ { iic. }[paurān.a]
pus.kala ⇐ { iic. }[pus.kala] paurān.ika ⇐ { iic. }[paurān.ika]
pus.kalāvata ⇐ { iic. }[pus.kalāvata] paurus.a ⇐ { iic. }[paurus.a]
pus.kalāvatı̄ ⇐ { iic. }[pus.kalāvata] paurus.eya ⇐ { iic. }[paurus.eya]
pus.t.a ⇐ { iic. }[pus.t.a] paus.a ⇐ { iic. }[paus.a]
pus.t.i ⇐ { iic. }[pus.t.i] pra uga ⇐ { iic. }[pra uga]
pus.pa ⇐ { iic. }[pus.pa] prakat.a ⇐ { iic. }[prakat.a]
pus.paka ⇐ { iic. }[pus.paka] prakara ⇐ { iic. }[prakara]
pus.pi ⇐ { iic. }[pus.pin] prakaran.a ⇐ { iic. }[prakaran.a]
pus.pin.ı̄ ⇐ { iic. }[pus.pin] prakars.a ⇐ { iic. }[prakars.a]
pus.pita ⇐ { iic. }[pus.pita] prakāma ⇐ { iic. }[prakāma]
pus.pitāgra ⇐ { iic. }[pus.pitāgra] prakāra ⇐ { iic. }[prakāra]
pus.pinı̄ ⇐ { iic. }[pus.pin] prakārya ⇐ { iic. }[prakārya]
pus.ya ⇐ { iic. }[pus.ya] prakāśa ⇐ { iic. }[prakāśa]
pustaka ⇐ { iic. }[pustaka] prakāśaka ⇐ { iic. }[prakāśaka]
pūjana ⇐ { iic. }[pūjana] prakāśana ⇐ { iic. }[prakāśana]

36
prakāśi ⇐ { iic. }[prakāśin] prativeśika ⇐ { iic. }[prativeśika]
prakāśita ⇐ { iic. }[prakāśita] prativeśı̄ ⇐ { iic. }[prativeśin]
prakāśinı̄ ⇐ { iic. }[prakāśin] pratiśabda ⇐ { iic. }[pratiśabda]
prakāśı̄ ⇐ { iic. }[prakāśa] pratiśruta ⇐ { iic. }[pratiśruta]
prakı̄rtita ⇐ { iic. }[prakı̄rtita] pratiśruti ⇐ { iic. }[pratiśruti]
prakr.ta ⇐ { iic. }[prakr.ta] pratis.iddha ⇐ { iic. }[pratis.iddha]
prakr.ti ⇐ { iic. }[prakr.ti] pratis.edha ⇐ { iic. }[pratis.edha]
prakr.s.t.a ⇐ { iic. }[prakr.s.t.a] pratis.t.ha ⇐ { iic. }[pratis.t.ha]
prakopa ⇐ { iic. }[prakopa] pratis.t.hātantra ⇐ { iic. }[pratis.t.hātantra]
prakos.t.ha ⇐ { iic. }[prakos.t.ha] pratis.t.hāna ⇐ { iic. }[pratis.t.hāna]
prakriyākaumudı̄ ⇐ { iic. }[prakriyākaumudı̄] pratis.t.hita ⇐ { iic. }[pratis.t.hita]
praks.ipta ⇐ { iic. }[praks.ipta] pratisara ⇐ { iic. }[pratisara]
pragata ⇐ { iic. }[pragata] pratisarga ⇐ { iic. }[pratisarga]
pragati ⇐ { iic. }[pragati] pratispardhi ⇐ { iic. }[pratispardhin]
pragalbha ⇐ { iic. }[pragalbha] pratispardhinı̄ ⇐ { iic. }[pratispardhin]
pragr.hya ⇐ { iic. }[pragr.hya1 ] pratihata ⇐ { iic. }[pratihata]
praghāsa ⇐ { iic. }[praghāsa] pratihāra ⇐ { iic. }[pratihāra]
pracan.d.a ⇐ { iic. }[pracan.d.a] pratihārı̄ ⇐ { iic. }[pratihāra]
pracarita ⇐ { iic. }[pracarita] pratihr.ta ⇐ { iic. }[pratihr.ta]
pracāra ⇐ { iic. }[pracāra] pratı̄ka ⇐ { iic. }[pratı̄ka]
pracudita ⇐ { iic. }[pracudita] pratı̄cı̄ ⇐ { iic. }[pratyac]
pracura ⇐ { iic. }[pracura] pratı̄ta ⇐ { iic. }[pratı̄ta]
pracetas ⇐ { iic. }[pracetas] pratı̄tya ⇐ { iic. }[pratı̄tya]
pracchanna ⇐ { iic. }[pracchanna] pratı̄pa ⇐ { iic. }[pratı̄pa]
prajā ⇐ { iic. }[prajā] pratta ⇐ { iic. }[pratta]
prajāgara ⇐ { iic. }[prajāgara] pratna ⇐ { iic. }[pratna]
prajña ⇐ { iic. }[prajña] pratyaks.a ⇐ { iic. }[pratyaks.a]
prajñāta ⇐ { iic. }[prajñāta] pratyadhva ⇐ { iic. }[pratyadhva]
pran.ata ⇐ { iic. }[pran.ata] pratyapakāra ⇐ { iic. }[pratyapakāra]
pran.amana ⇐ { iic. }[pran.amana] pratyabhivāda ⇐ { iic. }[pratyabhivāda]
pran.aya ⇐ { iic. }[pran.aya] pratyaya ⇐ { iic. }[pratyaya]
pran.ayi ⇐ { iic. }[pran.ayin] pratyayi ⇐ { iic. }[pratyayin]
pran.ayinı̄ ⇐ { iic. }[pran.ayin] pratyayinı̄ ⇐ { iic. }[pratyayin]
pran.ava ⇐ { iic. }[pran.ava] pratyarpita ⇐ { iic. }[pratyarpita]
pran.āma ⇐ { iic. }[pran.āma] pratyavamarśa ⇐ { iic. }[pratyavamarśa]
pran.idhāna ⇐ { iic. }[pran.idhāna] pratyākhyāna ⇐ { iic. }[pratyākhyāna]
pran.etr. ⇐ { iic. }[pran.etr.] pratyādis.t.a ⇐ { iic. }[pratyādis.t.a]
pratarka ⇐ { iic. }[pratarka] pratyādeśa ⇐ { iic. }[pratyādeśa]
pratarkya ⇐ { iic. }[pratarkya] pratyāpanna ⇐ { iic. }[pratyāpanna]
pratardana ⇐ { iic. }[pratardana] pratyāyāyita ⇐ { iic. }[pratyāyāyita]
pratāpa ⇐ { iic. }[pratāpa] pratyāhāra ⇐ { iic. }[pratyāhāra]
pratāparudradeva ⇐ { iic. }[pratāparudradeva] pratyāhr.ta ⇐ { iic. }[pratyāhr.ta]
pratāpı̄ ⇐ { iic. }[pratāpa] pratyukta ⇐ { iic. }[pratyukta]
pratāraka ⇐ { iic. }[pratāraka] pratyutthāna ⇐ { iic. }[pratyutthāna]
pratikūla ⇐ { iic. }[pratikūla] pratyutpanna ⇐ { iic. }[pratyutpanna]
pratigata ⇐ { iic. }[pratigata] pratyutpannamatitva ⇐ { iic. }[pratyutpannamatitva]
pratigraha ⇐ { iic. }[pratigraha] pratyutsuka ⇐ { iic. }[pratyutsuka]
pratijñāta ⇐ { iic. }[pratijñāta] pratyūs.a ⇐ { iic. }[pratyūs.a]
pratidāna ⇐ { iic. }[pratidāna] pratyenas ⇐ { iic. }[pratyenas]
pratidina ⇐ { iic. }[pratidina] pratha ⇐ { iic. }[pratha]
pratinandita ⇐ { iic. }[pratinandita] prathana ⇐ { iic. }[prathana]
pratinayana ⇐ { iic. }[pratinayana] prathama ⇐ { iic. }[prathama]
pratiniyata ⇐ { iic. }[pratiniyata] prathita ⇐ { iic. }[prathita]
pratipaks.a ⇐ { iic. }[pratipaks.a] prada ⇐ { iic. }[prada]
pratipat ⇐ { iic. }[pratipad2 ] pradaks.in.a ⇐ { iic. }[pradaks.in.a]
pratipatti ⇐ { iic. }[pratipatti] pradaks.in.āpatha ⇐ { iic. }[pradaks.in.āpatha]
pratipanna ⇐ { iic. }[pratipanna] pradatta ⇐ { iic. }[pradatta]
pratipādaka ⇐ { iic. }[pratipādaka] pradātr. ⇐ { iic. }[pradātr.]
pratiprasava ⇐ { iic. }[pratiprasava] pradāna ⇐ { iic. }[pradāna]
pratibadhya ⇐ { iic. }[pratibadhya] pradik ⇐ { iic. }[pradiś2 ]
pratibandha ⇐ { iic. }[pratibandha] pradis.t.a ⇐ { iic. }[pradis.t.a]
pratibandhaka ⇐ { iic. }[pratibandhaka] pradı̄pa ⇐ { iic. }[pradı̄pa]
pratibodha ⇐ { iic. }[pratibodha] pradı̄pta ⇐ { iic. }[pradı̄pta]
pratibha ⇐ { iic. }[pratibha] pradeśa ⇐ { iic. }[pradeśa]
pratibhāna ⇐ { iic. }[pratibhāna] prades.t.r. ⇐ { iic. }[prades.t.r.]
pratimāna ⇐ { iic. }[pratimāna] pradauhitra ⇐ { iic. }[pradauhitra]
pratimoks.a ⇐ { iic. }[pratimoks.a] pradauhitrı̄ ⇐ { iic. }[pradauhitra]
pratiyāta ⇐ { iic. }[pratiyāta] pradyumna ⇐ { iic. }[pradyumna]
pratiyoga ⇐ { iic. }[pratiyoga] pradruta ⇐ { iic. }[pradruta]
pratirūpa ⇐ { iic. }[pratirūpa] pradves.a ⇐ { iic. }[pradves.a]
pratirūpita ⇐ { iic. }[pratirūpita] pradves.ı̄ ⇐ { iic. }[pradves.a]
pratilābha ⇐ { iic. }[pratilābha] pradhāna ⇐ { iic. }[pradhāna]
pratilekhana ⇐ { iic. }[pratilekhana] pradhāvita ⇐ { iic. }[pradhāvita]
pratiloma ⇐ { iic. }[pratiloma] pradhvasta ⇐ { iic. }[pradhvasta]
prativacana ⇐ { iic. }[prativacana] pranaptr. ⇐ { iic. }[pranaptr.]
prativāta ⇐ { iic. }[prativāta] pranaptrı̄ ⇐ { iic. }[pranaptr.]
pratividhāna ⇐ { iic. }[pratividhāna] pranas.t.a ⇐ { iic. }[pranas.t.a]
prativindhya ⇐ { iic. }[prativindhya] pranāla ⇐ { iic. }[pranāla]
prativeśa ⇐ { iic. }[prativeśa] pranālı̄ ⇐ { iic. }[pranāla]
prativeśi ⇐ { iic. }[prativeśin] pranāśana ⇐ { iic. }[pranāśana]

37
prapatti ⇐ { iic. }[prapatti] pravartaka ⇐ { iic. }[pravartaka]
prapada ⇐ { iic. }[prapada] pravartana ⇐ { iic. }[pravartana]
prapanna ⇐ { iic. }[prapanna] pravartanı̄ ⇐ { iic. }[pravartana]
prapaśyat ⇐ { iic. }[prapaśyat] pravaha ⇐ { iic. }[pravaha]
prapāt.ha ⇐ { iic. }[prapāt.ha] pravāta ⇐ { iic. }[pravāta]
prapāt.haka ⇐ { iic. }[prapāt.haka] pravāla ⇐ { iic. }[pravāla]
prapitāmaha ⇐ { iic. }[prapitāmaha] pravāsa ⇐ { iic. }[pravāsa]
prapitāmahı̄ ⇐ { iic. }[prapitāmaha] pravāha ⇐ { iic. }[pravāha]
prapautra ⇐ { iic. }[prapautra] pravāhaka ⇐ { iic. }[pravāhaka]
prapautrı̄ ⇐ { iic. }[prapautra] pravis.t.a ⇐ { iic. }[pravis.t.a]
praphulla ⇐ { iic. }[praphulla] pravı̄n.a ⇐ { iic. }[pravı̄n.a]
prabandha ⇐ { iic. }[prabandha] pravı̄ra ⇐ { iic. }[pravı̄ra]
prabuddha ⇐ { iic. }[prabuddha] pravr.tta ⇐ { iic. }[pravr.tta]
prabodha ⇐ { iic. }[prabodha] pravr.tti ⇐ { iic. }[pravr.tti]
prabodhi ⇐ { iic. }[prabodhin] pravr.ddha ⇐ { iic. }[pravr.ddha]
prabodhinı̄ ⇐ { iic. }[prabodhin] praveśa ⇐ { iic. }[praveśa]
prabha ⇐ { iic. }[prabha] praveśaka ⇐ { iic. }[praveśaka]
prabhadra ⇐ { iic. }[prabhadra] praveśya ⇐ { iic. }[praveśya]
prabhava ⇐ { iic. }[prabhava] praves.t.avya ⇐ { iic. }[praves.t.avya]
prabhākara ⇐ { iic. }[prabhākara] pravyāhr.ta ⇐ { iic. }[pravyāhr.ta]
prabhāta ⇐ { iic. }[prabhāta] pravrajya ⇐ { iic. }[pravrajya]
prabhāman.d.ala ⇐ { iic. }[prabhāman.d.ala] pravrājaka ⇐ { iic. }[pravrājaka]
prabhāva ⇐ { iic. }[prabhāva] pravrāt. ⇐ { iic. }[pravrāj]
prabhāsa ⇐ { iic. }[prabhāsa] praśama ⇐ { iic. }[praśama]
prabhinna ⇐ { iic. }[prabhinna] praśasta ⇐ { iic. }[praśasta]
prabhu ⇐ { iic. }[prabhu] praśastatva ⇐ { iic. }[praśastatva]
prabhutva ⇐ { iic. }[prabhutā] praśastavya ⇐ { iic. }[praśastavya]
prabhūta ⇐ { iic. }[prabhūta] praśasti ⇐ { iic. }[praśasta]
prabhr.ti ⇐ { iic. }[prabhr.ti] praśānta ⇐ { iic. }[praśānta]
prabheda ⇐ { iic. }[prabheda] praśna ⇐ { iic. }[praśna]
prabhras.t.a ⇐ { iic. }[prabhras.t.a] praślis.t.a ⇐ { iic. }[praślis.t.a]
pramatāmahı̄ ⇐ { iic. }[pramātāmaha] praśles.a ⇐ { iic. }[praśles.a]
pramati ⇐ { iic. }[pramati] pras.t.avya ⇐ { iic. }[pras.t.avya]
pramatta ⇐ { iic. }[pramatta] pras.t.ha ⇐ { iic. }[pras.t.ha]
pramada ⇐ { iic. }[pramada] pras.t.hı̄ ⇐ { iic. }[pras.t.ha]
pramān.a ⇐ { iic. }[pramān.a] prasaṅga ⇐ { iic. }[prasaṅga]
pramān.avis.ayatva ⇐ { iic. }[pramān.avis.ayatva] prasaṅgi ⇐ { iic. }[prasaṅgin]
pramātāmaha ⇐ { iic. }[pramātāmaha] prasanna ⇐ { iic. }[prasanna]
pramātr. ⇐ { iic. }[pramātr.] prasara ⇐ { iic. }[prasara]
pramātha ⇐ { iic. }[pramātha] prasava ⇐ { iic. }[prasava]
pramāthi ⇐ { iic. }[pramāthin] prasavya ⇐ { iic. }[prasavya]
pramāthita ⇐ { iic. }[pramāthita] prasahya ⇐ { iic. }[prasahya1 ]
pramāthinı̄ ⇐ { iic. }[pramāthin] prasāda ⇐ { iic. }[prasāda]
pramāda ⇐ { iic. }[pramāda] prasādita ⇐ { iic. }[prasādita]
pramita ⇐ { iic. }[pramita] prasāra ⇐ { iic. }[prasāra]
pramiti ⇐ { iic. }[pramiti] prasāran.a ⇐ { iic. }[prasāran.a]
pramukha ⇐ { iic. }[pramukha] prasiddha ⇐ { iic. }[prasiddha]
pramut ⇐ { iic. }[pramud2 ] prasiddhi ⇐ { iic. }[prasiddhi]
pramūd.ha ⇐ { iic. }[pramūd.ha] prasu ⇐ { iic. }[prasū2 ]
pramr.s.t.a ⇐ { iic. }[pramr.s.t.a] prasupta ⇐ { iic. }[prasupta]
prameya ⇐ { iic. }[prameya] prasū ⇐ { iic. }[prasū2 ]
pramoda ⇐ { iic. }[pramoda] prasūta ⇐ { iic. }[prasūta]
pramoha ⇐ { iic. }[pramoha] prasūti ⇐ { iic. }[prasūti]
pramohita ⇐ { iic. }[pramohita] prasena ⇐ { iic. }[prasena]
prayata ⇐ { iic. }[prayata] prastara ⇐ { iic. }[prastara]
prayatita ⇐ { iic. }[prayatita] prastāra ⇐ { iic. }[prastāra]
prayatta ⇐ { iic. }[prayatta] prastāva ⇐ { iic. }[prastāva]
prayatna ⇐ { iic. }[prayatna] prastuta ⇐ { iic. }[prastuta]
prayāga ⇐ { iic. }[prayāga] prastuti ⇐ { iic. }[prastuti]
prayān.a ⇐ { iic. }[prayān.a] prastotr. ⇐ { iic. }[prastotr.]
prayāta ⇐ { iic. }[prayāta] prastha ⇐ { iic. }[prastha]
prayātr. ⇐ { iic. }[prayātr.] prasthāna ⇐ { iic. }[prasthāna]
prayukta ⇐ { iic. }[prayukta] prasthita ⇐ { iic. }[prasthita]
prayucchat ⇐ { iic. }[prayucchat] prahara ⇐ { iic. }[prahara]
prayuta ⇐ { iic. }[prayuta] praharan.a ⇐ { iic. }[praharan.a]
prayoktr. ⇐ { iic. }[prayoktr.] praharat ⇐ { iic. }[praharat]
prayoga ⇐ { iic. }[prayoga] prahasa ⇐ { iic. }[prahasa]
prayojaka ⇐ { iic. }[prayojaka] prahasana ⇐ { iic. }[prahasana]
prayojana ⇐ { iic. }[prayojana] prahāra ⇐ { iic. }[prahāra]
prarūd.ha ⇐ { iic. }[prarūd.ha] prahāri ⇐ { iic. }[prahārin]
pralabdha ⇐ { iic. }[pralabdha] prahārinı̄ ⇐ { iic. }[prahārin]
pralamba ⇐ { iic. }[pralamba] prahita ⇐ { iic. }[prahita]
pralaya ⇐ { iic. }[pralaya] prahuta ⇐ { iic. }[prahuta]
pralāpa ⇐ { iic. }[pralāpa] prahr.ta ⇐ { iic. }[prahr.ta]
pralāpana ⇐ { iic. }[pralāpana] prahr.s.t.a ⇐ { iic. }[prahr.s.t.a]
pravaktr. ⇐ { iic. }[pravaktr.] prahelaka ⇐ { iic. }[prahelaka]
pravacana ⇐ { iic. }[pravacana] prahlāda ⇐ { iic. }[prahlāda]
pravacanı̄ya ⇐ { iic. }[pravacanı̄ya] prākāmya ⇐ { iic. }[prākāmya]
pravara ⇐ { iic. }[pravara] prākāra ⇐ { iic. }[prākāra]
pravargya ⇐ { iic. }[pravargya] prākr.ta ⇐ { iic. }[prākr.ta]

38
prāgjyotis.a ⇐ { iic. }[prāgjyotis.a] phalı̄ ⇐ { iic. }[phala]
prāgra ⇐ { iic. }[prāgra] phalgu ⇐ { iic. }[phalgu]
prācı̄ ⇐ { iic. }[prāc] phalguna ⇐ { iic. }[phalguna]
prācı̄na ⇐ { iic. }[prācı̄na] phalgunı̄ ⇐ { iic. }[phalguna]
prācya ⇐ { iic. }[prācya] phalgū ⇐ { iic. }[phalgu]
prājña ⇐ { iic. }[prājña] phalgvı̄ ⇐ { iic. }[phalgu]
prāñjali ⇐ { iic. }[prāñjali] phālguna ⇐ { iic. }[phālguna]
prāñjalı̄ ⇐ { iic. }[prāñjali] phālgunı̄ ⇐ { iic. }[phālguna]
prān.a ⇐ { iic. }[prān.a] phiraṅga ⇐ { iic. }[phiraṅga]
prān.amaya ⇐ { iic. }[prān.amaya] phulla ⇐ { iic. }[phulla]
prān.āyāma ⇐ { iic. }[prān.āyāma] phena ⇐ { iic. }[phena]
prān.i ⇐ { iic. }[prān.in] baka ⇐ { iic. }[baka]
prān.inı̄ ⇐ { iic. }[prān.in] bakāra ⇐ { iic. }[bakāra]
prātār ⇐ { iic. }[prātar] bakı̄ ⇐ { iic. }[baka]
prātipadika ⇐ { iic. }[prātipadika] bakula ⇐ { iic. }[bakula]
prātibha ⇐ { iic. }[prātibha] bagadāda ⇐ { iic. }[bagadāda]
prātiveśika ⇐ { iic. }[prātiveśika] bat.u ⇐ { iic. }[bat.u]
prātiśākhya ⇐ { iic. }[prātiśākhya] bat.uka ⇐ { iic. }[bat.uka]
prāthamya ⇐ { iic. }[prāthamya] bad.is.a ⇐ { iic. }[bad.is.a]
prādeśa ⇐ { iic. }[prādeśa] badara ⇐ { iic. }[badara]
prādhānya ⇐ { iic. }[prādhānya] badarı̄ ⇐ { iic. }[badara]
prāpan.ı̄ya ⇐ { iic. }[prāpan.ı̄ya] badarı̄nātha ⇐ { iic. }[badarı̄nātha]
prāpta ⇐ { iic. }[prāpta] baddha ⇐ { iic. }[baddha]
prāptavya ⇐ { iic. }[prāptavya] badhira ⇐ { iic. }[badhira]
prāptavyamartha ⇐ { iic. }[prāptavyamartha] bandi ⇐ { iic. }[bandin]
prāpti ⇐ { iic. }[prāpti] bandı̄ ⇐ { iic. }[bandin]
prāmān.ya ⇐ { iic. }[prāmān.ya] bandha ⇐ { iic. }[bandha]
prāya ⇐ { iic. }[prāya] bandhaka ⇐ { iic. }[bandhaka]
prārabdha ⇐ { iic. }[prārabdha] bandhakatva ⇐ { iic. }[bandhakatva]
prārthana ⇐ { iic. }[prārthana] bandhana ⇐ { iic. }[bandhana]
prārthita ⇐ { iic. }[prārthita] bandhu ⇐ { iic. }[bandhu]
prāvāha ⇐ { iic. }[prāvāha] bandhula ⇐ { iic. }[bandhula]
prāvı̄n.ya ⇐ { iic. }[prāvı̄n.ya] bandhūka ⇐ { iic. }[bandhūka]
prāvr.t. ⇐ { iic. }[prāvr.s.] bandhūli ⇐ { iic. }[bandhūka]
prāśa ⇐ { iic. }[prāśa] bandhya ⇐ { iic. }[bandhya]
prāśana ⇐ { iic. }[prāśana] babhru ⇐ { iic. }[babhru]
prāśita ⇐ { iic. }[prāśita] babhrukeśa ⇐ { iic. }[babhrukeśa]
prāsa ⇐ { iic. }[prāsa] babhrukeśı̄ ⇐ { iic. }[babhrukeśa]
prāsāda ⇐ { iic. }[prāsāda] babhruvāhana ⇐ { iic. }[babhruvāhana]
priya ⇐ { iic. }[priya] babhrū ⇐ { iic. }[babhru]
priyam . vada ⇐ { iic. }[priyam . vada] barbara ⇐ { iic. }[barbara]
priyaṅgu ⇐ { iic. }[priyaṅgu] barha ⇐ { iic. }[barha]
priyadarśi ⇐ { iic. }[priyadarśin] barhan.a ⇐ { iic. }[barhan.a]
priyavrata ⇐ { iic. }[priyavrata] barhan.ı̄ ⇐ { iic. }[barhan.a]
prı̄ta ⇐ { iic. }[prı̄ta] barhi ⇐ { iic. }[barhin]
prı̄tātma ⇐ { iic. }[prı̄tātma] barhis ⇐ { iic. }[barhis]
prı̄ti ⇐ { iic. }[prı̄ti] bala ⇐ { iic. }[bala]
prı̄timatı̄ ⇐ { iic. }[prı̄timat] balakara ⇐ { iic. }[balakara]
preks.an.a ⇐ { iic. }[preks.an.a] balava ⇐ { iic. }[balava]
preks.ita ⇐ { iic. }[preks.ita] balāka ⇐ { iic. }[balāka]
preṅkha ⇐ { iic. }[preṅkha] balāha ⇐ { iic. }[balāha]
preta ⇐ { iic. }[preta] balāhaka ⇐ { iic. }[balāhaka]
prepsu ⇐ { iic. }[prepsu] bali ⇐ { iic. }[bali]
prema ⇐ { iic. }[preman] bali ⇐ { iic. }[balin]
preyası̄ ⇐ { iic. }[preyas] balinı̄ ⇐ { iic. }[balin]
preran.a ⇐ { iic. }[preran.a] balis.t.ha ⇐ { iic. }[balis.t.ha]
pres.an.a ⇐ { iic. }[pres.an.a] bava ⇐ { iic. }[bava]
pres.ita ⇐ { iic. }[pres.ita] basava ⇐ { iic. }[basava]
pres.ya ⇐ { iic. }[pres.ya] bahu ⇐ { iic. }[bahu]
praiśa ⇐ { iic. }[praiśa] bahutara ⇐ { iic. }[bahutara]
praiśan.ika ⇐ { iic. }[praiśan.ika] bahutitha ⇐ { iic. }[bahutitha]
prokta ⇐ { iic. }[prokta] bahutva ⇐ { iic. }[bahutva]
proks.a ⇐ { iic. }[proks.a] bahuphala ⇐ { iic. }[bahuphala]
proks.an.a ⇐ { iic. }[proks.an.a] bahubı̄ja ⇐ { iic. }[bahubı̄ja]
prottuṅga ⇐ { iic. }[prottuṅga] bahubhārya ⇐ { iic. }[bahubhārya]
pros.t.ha ⇐ { iic. }[pros.t.ha] bahula ⇐ { iic. }[bahula]
pros.t.hapada ⇐ { iic. }[pros.t.hapada] bahuvrı̄hi ⇐ { iic. }[bahuvrı̄hi]
praud.ha ⇐ { iic. }[praud.ha] bahusvara ⇐ { iic. }[bahusvara]
praud.hatva ⇐ { iic. }[praud.hatva] bahvı̄ ⇐ { iic. }[bahu]
plaks.a ⇐ { iic. }[plaks.a] bād.ha ⇐ { iic. }[bād.ha]
plava ⇐ { iic. }[plava] bān.a ⇐ { iic. }[bān.a]
pluta ⇐ { iic. }[pluta] bān.i ⇐ { iic. }[bān.in]
pluti ⇐ { iic. }[pluti] bān.inı̄ ⇐ { iic. }[bān.in]
phakāra ⇐ { iic. }[phakāra] bādāma ⇐ { iic. }[bādāma]
phan.a ⇐ { iic. }[phan.a] bādha ⇐ { iic. }[bādha]
phan.i ⇐ { iic. }[phan.in] bāndhava ⇐ { iic. }[bāndhava]
phan.ı̄ndra ⇐ { iic. }[phan.ı̄ndra] bāndhavaka ⇐ { iic. }[bāndhavaka]
phan.ı̄śa ⇐ { iic. }[phan.ı̄śa] bāndhavya ⇐ { iic. }[bāndhavya]
phala ⇐ { iic. }[phala] bāla ⇐ { iic. }[bāla]
phalaka ⇐ { iic. }[phalaka] bālaka ⇐ { iic. }[bālaka]

39
bālakrı̄d.anaka ⇐ { iic. }[bālakrı̄d.anaka] bhaga ⇐ { iic. }[bhaga]
bālatva ⇐ { iic. }[bālatva] bhagavatı̄ ⇐ { iic. }[bhagavat]
bāliśa ⇐ { iic. }[bāliśa] bhagāla ⇐ { iic. }[bhagāla]
bālya ⇐ { iic. }[bālya] bhagāsya ⇐ { iic. }[bhagāsya]
bās.kala ⇐ { iic. }[bās.kala] bhagi ⇐ { iic. }[bhagin]
bās.pa ⇐ { iic. }[bās.pa] bhaginı̄ ⇐ { iic. }[bhagin]
bāhu ⇐ { iic. }[bāhu] bhaginı̄pati ⇐ { iic. }[bhaginı̄pati]
bāhuka ⇐ { iic. }[bāhuka] bhagı̄ratha ⇐ { iic. }[bhagı̄ratha]
bāhubali ⇐ { iic. }[bāhubali] bhagı̄rathi ⇐ { iic. }[bhagı̄ratha]
bāhya ⇐ { iic. }[bāhya] bhagna ⇐ { iic. }[bhagna]
bāhlı̄ka ⇐ { iic. }[bāhlı̄ka] bhaṅga ⇐ { iic. }[bhaṅga]
bid.āla ⇐ { iic. }[bid.āla] bhaṅgura ⇐ { iic. }[bhaṅgura]
bid.ālı̄ ⇐ { iic. }[bid.āla] bhajaka ⇐ { iic. }[bhajaka]
bindu ⇐ { iic. }[bindu] bhajana ⇐ { iic. }[bhajana]
bindumatı̄ ⇐ { iic. }[bindumat] bhañjaka ⇐ { iic. }[bhañjaka]
bimba ⇐ { iic. }[bimba] bhat.a ⇐ { iic. }[bhat.a]
bimbādhara ⇐ { iic. }[bimbādhara] bhat.t.a ⇐ { iic. }[bhat.t.a]
bimbisāra ⇐ { iic. }[bimbisāra] bhat.t.oji ⇐ { iic. }[bhat.t.oji]
bimbı̄bhāva ⇐ { iic. }[bimbı̄bhāva] bhan.ita ⇐ { iic. }[bhan.ita]
bila ⇐ { iic. }[bila] bhadra ⇐ { iic. }[bhadra]
bilva ⇐ { iic. }[bilva] bhadrakālı̄ ⇐ { iic. }[bhadrakālı̄]
bisa ⇐ { iic. }[bisa] bhadramukha ⇐ { iic. }[bhadramukha]
bisinı̄ ⇐ { iic. }[bisinı̄] bhaya ⇐ { iic. }[bhaya]
bı̄ja ⇐ { iic. }[bı̄ja] bhayam . kara ⇐ { iic. }[bhayaṅkara]
bı̄jaka ⇐ { iic. }[bı̄jaka] bhayaṅkara ⇐ { iic. }[bhayaṅkara]
bı̄japūraka ⇐ { iic. }[bı̄japūraka] bhayānaka ⇐ { iic. }[bhayānaka]
bı̄bhatsa ⇐ { iic. }[bı̄bhatsa] bhara ⇐ { iic. }[bhara]
bı̄bhatsu ⇐ { iic. }[bı̄bhatsu] bharan.a ⇐ { iic. }[bharan.a]
buddha ⇐ { iic. }[buddha] bharan.ı̄ ⇐ { iic. }[bharan.a]
buddhi ⇐ { iic. }[buddhi] bharat ⇐ { iic. }[bharat]
buddhimatı̄ ⇐ { iic. }[buddhimat] bharata ⇐ { iic. }[bharata]
budbuda ⇐ { iic. }[budbuda] bharadvāja ⇐ { iic. }[bharadvāja]
budha ⇐ { iic. }[budha] bharu ⇐ { iic. }[bharu]
budhna ⇐ { iic. }[budhna] bharuka ⇐ { iic. }[bharuka]
budhnya ⇐ { iic. }[budhnya] bharga ⇐ { iic. }[bharga]
bubhuks.ita ⇐ { iic. }[bubhuks.ita] bhargas ⇐ { iic. }[bharga]
bubhuks.u ⇐ { iic. }[bubhuks.u] bhartr. ⇐ { iic. }[bhartr.]
bubhutsu ⇐ { iic. }[bubhutsu] bhartr.matı̄ ⇐ { iic. }[bhartr.matı̄]
br.m. hita ⇐ { iic. }[br.m . hita] bhartsita ⇐ { iic. }[bhartsita]
br.sı̄ ⇐ { iic. }[br.sı̄] bhalla ⇐ { iic. }[bhalla]
br.hat ⇐ { iic. }[br.hat] bhallūka ⇐ { iic. }[bhallūka]
br.hatı̄ ⇐ { iic. }[br.hat] bhava ⇐ { iic. }[bhava]
br.haspati ⇐ { iic. }[br.haspati] bhavat ⇐ { iic. }[bhavat1 ]
baijaka ⇐ { iic. }[baijaka] bhavatı̄ ⇐ { iic. }[bhavat2 ]
bailva ⇐ { iic. }[bailva] bhavadı̄ya ⇐ { iic. }[bhavadı̄ya]
bais.ka ⇐ { iic. }[bais.ka] bhavana ⇐ { iic. }[bhavana]
boddhr. ⇐ { iic. }[boddhr.] bhavanı̄ya ⇐ { iic. }[bhavanı̄ya]
bodha ⇐ { iic. }[bodha] bhavantı̄ ⇐ { iic. }[bhavat1 ]
bodhaka ⇐ { iic. }[bodhaka] bhavānı̄ ⇐ { iic. }[bhavānı̄]
bodhana ⇐ { iic. }[bodhana] bhavānı̄śaṅkara ⇐ { iic. }[bhavānı̄śaṅkara]
bodhanı̄ ⇐ { iic. }[bodhana] bhavitavya ⇐ { iic. }[bhavitavya]
bodhāyana ⇐ { iic. }[bodhāyana] bhavitr. ⇐ { iic. }[bhavitr.]
bodhi ⇐ { iic. }[bodhi] bhavis.ya ⇐ { iic. }[bhavis.ya]
bodhi ⇐ { iic. }[bodhin] bhavis.yat ⇐ { iic. }[bhavis.yat]
bodhinı̄ ⇐ { iic. }[bodhin] bhavis.yantı̄ ⇐ { iic. }[bhavis.yat]
bodhisattva ⇐ { iic. }[bodhisattva] bhavya ⇐ { iic. }[bhavya]
bauddha ⇐ { iic. }[bauddha] bhasita ⇐ { iic. }[bhasita]
baudhāyana ⇐ { iic. }[baudhāyana] bhasma ⇐ { iic. }[bhasman]
brahma ⇐ { iic. }[brahman] bhāk ⇐ { iic. }[bhāj1 ]
brahmagiri ⇐ { iic. }[brahmagiri] bhāga ⇐ { iic. }[bhāga]
brahmacāri ⇐ { iic. }[brahmacārin] bhāgavata ⇐ { iic. }[bhāgavata]
brahman.ya ⇐ { iic. }[brahman.ya] bhāgineya ⇐ { iic. }[bhāgineya]
brahmavarcasa ⇐ { iic. }[brahmavarcasa] bhāgineyı̄ ⇐ { iic. }[bhāgineya]
brāhma ⇐ { iic. }[brāhma] bhāgı̄ratha ⇐ { iic. }[bhāgı̄ratha]
brāhman.a ⇐ { iic. }[brāhman.a] bhāgı̄rathı̄ ⇐ { iic. }[bhāgı̄ratha]
brāhman.ı̄ ⇐ { iic. }[brāhman.a] bhāgya ⇐ { iic. }[bhāgya1 ]
brāhman.ya ⇐ { iic. }[brāhman.ya] bhāgya ⇐ { iic. }[bhāgya2 ]
brāhmı̄ ⇐ { iic. }[brāhma] bhāja ⇐ { iic. }[bhāja]
bha ⇐ { iic. }[bha] bhājana ⇐ { iic. }[bhājana]
bhakāra ⇐ { iic. }[bhakāra] bhān.d.a ⇐ { iic. }[bhān.d.a]
bhakta ⇐ { iic. }[bhakta] bhāta ⇐ { iic. }[bhāta]
bhakti ⇐ { iic. }[bhakti] bhāti ⇐ { iic. }[bhāti]
bhaktimatı̄ ⇐ { iic. }[bhaktimat] bhādra ⇐ { iic. }[bhādra]
bhaks.a ⇐ { iic. }[bhaks.a] bhādrapada ⇐ { iic. }[bhādrapada]
bhaks.an.a ⇐ { iic. }[bhaks.an.a] bhāna ⇐ { iic. }[bhāna]
bhaks.an.ı̄ya ⇐ { iic. }[bhaks.an.ı̄ya] bhānu ⇐ { iic. }[bhānu]
bhaks.i ⇐ { iic. }[bhaks.in] bhānucandracarita ⇐ { iic. }[bhānucandracarita]
bhaks.ita ⇐ { iic. }[bhaks.ita] bhānumatı̄ ⇐ { iic. }[bhānumat]
bhaks.inı̄ ⇐ { iic. }[bhaks.in] bhāma ⇐ { iic. }[bhāma1 ]
bhaks.ya ⇐ { iic. }[bhaks.ya] bhāma ⇐ { iic. }[bhāma2 ]

40
bhāmatı̄ ⇐ { iic. }[bhāmat] bhūs.an.a ⇐ { iic. }[bhūs.an.a]
bhāmi ⇐ { iic. }[bhāmin] bhr.gu ⇐ { iic. }[bhr.gu]
bhāminı̄ ⇐ { iic. }[bhāmin] bhr.gurs.i ⇐ { iic. }[bhr.gurs.i]
bhāminı̄vilāsa ⇐ { iic. }[bhāminı̄vilāsa] bhr.ṅga ⇐ { iic. }[bhr.ṅga]
bhāra ⇐ { iic. }[bhāra] bhr.ṅgi ⇐ { iic. }[bhr.ṅgin]
bhārata ⇐ { iic. }[bhārata] bhr.t ⇐ { iic. }[bhr.t]
bhāratı̄ ⇐ { iic. }[bhārata] bhr.ta ⇐ { iic. }[bhr.ta]
bhāratı̄ya ⇐ { iic. }[bhāratı̄ya] bhr.taka ⇐ { iic. }[bhr.taka]
bhāravi ⇐ { iic. }[bhāravi] bhr.ti ⇐ { iic. }[bhr.ti]
bhārgava ⇐ { iic. }[bhārgava] bhr.tya ⇐ { iic. }[bhr.tya]
bhārya ⇐ { iic. }[bhārya] bhr.śa ⇐ { iic. }[bhr.śa]
bhāla ⇐ { iic. }[bhāla] bhr.s.t.a ⇐ { iic. }[bhr.s.t.a]
bhāva ⇐ { iic. }[bhāva] bheka ⇐ { iic. }[bheka]
bhāvana ⇐ { iic. }[bhāvana] bheda ⇐ { iic. }[bheda]
bhāvanı̄ ⇐ { iic. }[bhāvana] bhedana ⇐ { iic. }[bhedana]
bhāvita ⇐ { iic. }[bhāvita] bherı̄ ⇐ { iic. }[bherı̄]
bhāvinı̄ ⇐ { iic. }[bhāvinı̄] bhes.aja ⇐ { iic. }[bhes.aja]
bhāvya ⇐ { iic. }[bhāvya] bhaiks.a ⇐ { iic. }[bhaiks.a]
bhās.an.a ⇐ { iic. }[bhās.an.a] bhaiks.ı̄ ⇐ { iic. }[bhaiks.a]
bhās.i ⇐ { iic. }[bhās.in] bhairava ⇐ { iic. }[bhairava]
bhās.ika ⇐ { iic. }[bhās.ika] bhairavı̄ ⇐ { iic. }[bhairava]
bhās.ita ⇐ { iic. }[bhās.ita] bhais.ajya ⇐ { iic. }[bhais.ajya]
bhās.itr. ⇐ { iic. }[bhās.itr.] bhoktavya ⇐ { iic. }[bhoktavya]
bhās.inı̄ ⇐ { iic. }[bhās.in] bhoktu ⇐ { iic. }[bhoktu]
bhās.ya ⇐ { iic. }[bhās.ya] bhoga ⇐ { iic. }[bhoga1 ]
bhās ⇐ { iic. }[bhās2 ] bhoga ⇐ { iic. }[bhoga2 ]
bhāsa ⇐ { iic. }[bhāsa] bhogavatı̄ ⇐ { iic. }[bhogavatı̄]
bhāsura ⇐ { iic. }[bhāsura] bhogi ⇐ { iic. }[bhogin1 ]
bhāsuratva ⇐ { iic. }[bhāsuratva] bhogi ⇐ { iic. }[bhogin2 ]
bhāskara ⇐ { iic. }[bhāskara] bhoginı̄ ⇐ { iic. }[bhogin1 ]
bhāsvatı̄ ⇐ { iic. }[bhāsvat] bhoginı̄ ⇐ { iic. }[bhogin2 ]
bhāsvara ⇐ { iic. }[bhāsvara] bhoja ⇐ { iic. }[bhoja]
bhiks.āt.ana ⇐ { iic. }[bhiks.āt.ana] bhojana ⇐ { iic. }[bhojana]
bhiks.ārthi ⇐ { iic. }[bhiks.ārthin] bhojapura ⇐ { iic. }[bhojapura]
bhiks.ārthinı̄ ⇐ { iic. }[bhiks.ārthin] bhojapurı̄ ⇐ { iic. }[bhojapura]
bhiks.u ⇐ { iic. }[bhiks.u] bhoji ⇐ { iic. }[bhojin]
bhitti ⇐ { iic. }[bhitti] bhojinı̄ ⇐ { iic. }[bhojin]
bhindipāla ⇐ { iic. }[bhindipāla] bhojya ⇐ { iic. }[bhojya]
bhinna ⇐ { iic. }[bhinna] bhojyānna ⇐ { iic. }[bhojyānna]
bhilla ⇐ { iic. }[bhilla] bhot.a ⇐ { iic. }[bhot.a]
bhis.ak ⇐ { iic. }[bhis.aj] bhautya ⇐ { iic. }[bhautya]
bhı̄ ⇐ { iic. }[bhı̄2 ] bhauma ⇐ { iic. }[bhauma]
bhı̄ta ⇐ { iic. }[bhı̄ta] bhaumı̄ ⇐ { iic. }[bhauma]
bhı̄ti ⇐ { iic. }[bhı̄ti] bhram . śa ⇐ { iic. }[bhram . śa]
bhı̄ma ⇐ { iic. }[bhı̄ma] bhrama ⇐ { iic. }[bhrama]
bhı̄maparākrama ⇐ { iic. }[bhı̄maparākrama] bhramara ⇐ { iic. }[bhramara]
bhı̄maśaṅkara ⇐ { iic. }[bhı̄maśaṅkara] bhramarı̄ ⇐ { iic. }[bhramara]
bhı̄masena ⇐ { iic. }[bhı̄masena] bhras.t.a ⇐ { iic. }[bhras.t.a]
bhı̄ru ⇐ { iic. }[bhı̄ru] bhrātr. ⇐ { iic. }[bhrātr.]
bhı̄rū ⇐ { iic. }[bhı̄ru] bhrātr.tva ⇐ { iic. }[bhrātr.tva]
bhı̄s.ma ⇐ { iic. }[bhı̄s.ma] bhrātrı̄ya ⇐ { iic. }[bhrātrı̄ya]
bhı̄s.maka ⇐ { iic. }[bhı̄s.maka] bhrānta ⇐ { iic. }[bhrānta]
bhı̄s.mastavarāja ⇐ { iic. }[bhı̄s.mastavarāja] bhrānti ⇐ { iic. }[bhrānti]
bhı̄s.mās.t.amı̄ ⇐ { iic. }[bhı̄s.mās.t.amı̄] bhrukut.ı̄ ⇐ { iic. }[bhrukut.ı̄]
bhu ⇐ { iic. }[bhū2 ] bhrukut.ı̄mukha ⇐ { iic. }[bhrukut.ı̄mukha]
bhuk ⇐ { iic. }[bhuj3 ] bhrū ⇐ { iic. }[bhrū]
bhukta ⇐ { iic. }[bhukta] bhvādi ⇐ { iic. }[bhvādi]
bhugna ⇐ { iic. }[bhugna] makara ⇐ { iic. }[makara]
bhuja ⇐ { iic. }[bhuja] makaraketana ⇐ { iic. }[makaraketana]
bhujam . ga ⇐ { iic. }[bhujaṅga] makaranda ⇐ { iic. }[makaranda]
bhujaga ⇐ { iic. }[bhujaga] makarı̄ ⇐ { iic. }[makara]
bhujaṅga ⇐ { iic. }[bhujaṅga] makāra ⇐ { iic. }[makāra]
bhujis.ya ⇐ { iic. }[bhujis.ya] makha ⇐ { iic. }[makha]
bhujyu ⇐ { iic. }[bhujyu] magadha ⇐ { iic. }[magadha]
bhuñjāna ⇐ { iic. }[bhuñjāna] magna ⇐ { iic. }[magna]
bhuvana ⇐ { iic. }[bhuvana] magha ⇐ { iic. }[magha]
bhū ⇐ { iic. }[bhū2 ] maghava ⇐ { iic. }[maghavan]
bhūta ⇐ { iic. }[bhūta] maghonı̄ ⇐ { iic. }[maghavan]
bhūtadhāra ⇐ { iic. }[bhūtadhāra] maṅgala ⇐ { iic. }[maṅgala]
bhūti ⇐ { iic. }[bhūti] maṅgalika ⇐ { iic. }[maṅgalika]
bhūbhuk ⇐ { iic. }[bhūbhuj] maṅgalya ⇐ { iic. }[maṅgalya]
bhūma ⇐ { iic. }[bhūman] majja ⇐ { iic. }[majjan]
bhūmi ⇐ { iic. }[bhūmi] majjana ⇐ { iic. }[majjana]
bhūmija ⇐ { iic. }[bhūmija] mañjarı̄ ⇐ { iic. }[mañjarı̄]
bhūya ⇐ { iic. }[bhūya] mañjis.t.ha ⇐ { iic. }[mañjis.t.ha]
bhūyastva ⇐ { iic. }[bhūyastva] mañjı̄ra ⇐ { iic. }[mañjı̄ra]
bhūyis.t.ha ⇐ { iic. }[bhūyis.t.ha] mañju ⇐ { iic. }[mañju]
bhūri ⇐ { iic. }[bhūri] mañjuśrı̄ ⇐ { iic. }[mañjuśrı̄]
bhūriśravas ⇐ { iic. }[bhūriśravas] mat.ha ⇐ { iic. }[mat.ha]
bhūrja ⇐ { iic. }[bhūrja] man.i ⇐ { iic. }[man.i]

41
man.igrı̄va ⇐ { iic. }[man.igrı̄va] mantraus.adhivaśa ⇐ { iic. }[mantraus.adhivaśa]
man.ibhūmikākarma ⇐ { iic. }[man.ibhūmikākarma] manthara ⇐ { iic. }[manthara]
man.imatı̄ ⇐ { iic. }[man.imat] manda ⇐ { iic. }[manda]
man.irāga ⇐ { iic. }[man.irāga] mandana ⇐ { iic. }[mandana]
man.irāgākarajñāna ⇐ { iic. }[man.irāgākarajñāna] mandara ⇐ { iic. }[mandara]
man.d.a ⇐ { iic. }[man.d.a] mandākinı̄ ⇐ { iic. }[mandākinı̄]
man.d.aka ⇐ { iic. }[man.d.aka] mandādara ⇐ { iic. }[mandādara]
man.d.ana ⇐ { iic. }[man.d.ana] mandāra ⇐ { iic. }[mandāra]
man.d.apa ⇐ { iic. }[man.d.apa] mandira ⇐ { iic. }[mandira]
man.d.apaka ⇐ { iic. }[man.d.apaka] mandodarı̄ ⇐ { iic. }[mandodarı̄]
man.d.ala ⇐ { iic. }[man.d.ala] mandra ⇐ { iic. }[mandra]
man.d.u ⇐ { iic. }[man.d.u] mandhātr. ⇐ { iic. }[mandhātr.]
man.d.ūka ⇐ { iic. }[man.d.ūka] manmatha ⇐ { iic. }[manmatha]
man.d.ūkı̄ ⇐ { iic. }[man.d.ūka] manyu ⇐ { iic. }[manyu]
mata ⇐ { iic. }[mata] manvantara ⇐ { iic. }[manvantara]
mataṅga ⇐ { iic. }[mataṅga] mamatva ⇐ { iic. }[mamatva]
matāmahı̄ ⇐ { iic. }[mātāmaha] mammat.a ⇐ { iic. }[mammat.a]
mati ⇐ { iic. }[mati] maya ⇐ { iic. }[maya1 ]
matimatı̄ ⇐ { iic. }[matimat] mayu ⇐ { iic. }[mayu]
matkun.a ⇐ { iic. }[matkun.a] mayurāja ⇐ { iic. }[mayurāja]
matta ⇐ { iic. }[matta] mayūkha ⇐ { iic. }[mayūkha]
matsara ⇐ { iic. }[matsara] mayūra ⇐ { iic. }[mayūra]
matsari ⇐ { iic. }[matsarin] mayūravarma ⇐ { iic. }[mayūravarma]
matsarinı̄ ⇐ { iic. }[matsarin] mayūraśarma ⇐ { iic. }[mayūraśarma]
matsya ⇐ { iic. }[matsya] mayūrı̄ ⇐ { iic. }[mayūra]
matsyagandha ⇐ { iic. }[matsyagandha] mara ⇐ { iic. }[mara]
matsyagandhı̄ ⇐ { iic. }[matsyagandha] marakata ⇐ { iic. }[marakata]
matsyāt ⇐ { iic. }[matsyād] maran.a ⇐ { iic. }[maran.a]
mathana ⇐ { iic. }[mathana] maranda ⇐ { iic. }[maranda]
mathanı̄ ⇐ { iic. }[mathana] marica ⇐ { iic. }[marica]
mada ⇐ { iic. }[mada] marı̄ci ⇐ { iic. }[marı̄ci]
madana ⇐ { iic. }[madana] maru ⇐ { iic. }[maru]
madira ⇐ { iic. }[madira] marut ⇐ { iic. }[marut]
madı̄ya ⇐ { iic. }[madı̄ya] marutiputra ⇐ { iic. }[marutiputra]
madgu ⇐ { iic. }[madgu] markat.a ⇐ { iic. }[markat.a]
madya ⇐ { iic. }[madya] martya ⇐ { iic. }[martya]
madra ⇐ { iic. }[madra] marda ⇐ { iic. }[marda]
madvacana ⇐ { iic. }[madvacana] mardaka ⇐ { iic. }[mardaka]
madhu ⇐ { iic. }[madhu] mardana ⇐ { iic. }[mardana]
madhukarkat.ı̄ ⇐ { iic. }[madhukarkat.ı̄] mardanı̄ ⇐ { iic. }[mardana]
madhupa ⇐ { iic. }[madhupa] mardala ⇐ { iic. }[mardala]
madhuparka ⇐ { iic. }[madhuparka] mardi ⇐ { iic. }[mardin]
madhura ⇐ { iic. }[madhura] mardinı̄ ⇐ { iic. }[mardin]
madhuratva ⇐ { iic. }[madhuratva] marma ⇐ { iic. }[marman]
madhulit. ⇐ { iic. }[madhulih] marmara ⇐ { iic. }[marmara]
madhya ⇐ { iic. }[madhya] marya ⇐ { iic. }[marya]
madhyam . dina ⇐ { iic. }[madhyandina] mars.an.a ⇐ { iic. }[mars.an.a]
madhyandina ⇐ { iic. }[madhyandina] mars.an.ı̄ya ⇐ { iic. }[mars.an.ı̄ya]
madhyama ⇐ { iic. }[madhyama] mars.i ⇐ { iic. }[mars.in]
madhyamaka ⇐ { iic. }[madhyamaka] mala ⇐ { iic. }[mala]
madhyamapadalopi ⇐ { iic. }[madhyamapadalopin] malaya ⇐ { iic. }[malaya]
madhyamaprahara ⇐ { iic. }[madhyamaprahara] malayaja ⇐ { iic. }[malayaja]
madhyamı̄ya ⇐ { iic. }[madhyamı̄ya] malina ⇐ { iic. }[malina]
madhyastha ⇐ { iic. }[madhyastha] malla ⇐ { iic. }[malla]
madhva ⇐ { iic. }[madhva] malli ⇐ { iic. }[malli]
madhvı̄ ⇐ { iic. }[madhu] mallika ⇐ { iic. }[mallika]
manah.śila ⇐ { iic. }[manaśśilā] mas ⇐ { iic. }[mās]
manana ⇐ { iic. }[manana] masr.n.a ⇐ { iic. }[masr.n.a]
manarañjana ⇐ { iic. }[manarañjana] mastaka ⇐ { iic. }[mastaka]
manarañjanı̄ ⇐ { iic. }[manarañjana] mastis.ka ⇐ { iic. }[mastis.ka]
manaśśila ⇐ { iic. }[manaśśilā] mastuluṅga ⇐ { iic. }[mastuluṅga]
manas ⇐ { iic. }[manas] mahatı̄ ⇐ { iic. }[mahat]
manasāpañcamı̄ ⇐ { iic. }[manasāpañcamı̄] mahattama ⇐ { iic. }[mahattama]
manasvi ⇐ { iic. }[manasvin] maharloka ⇐ { iic. }[maharloka]
manasvinı̄ ⇐ { iic. }[manasvin] mahas ⇐ { iic. }[mahas]
manu ⇐ { iic. }[manu] mahā ⇐ { iic. }[mahat]
manuja ⇐ { iic. }[manuja] mahātapah.saptamı̄ ⇐ { iic. }[mahātapassaptamı̄]
manujı̄ ⇐ { iic. }[manuja] mahātapas ⇐ { iic. }[mahātapas]
manus.ya ⇐ { iic. }[manus.ya] mahātapassaptamı̄ ⇐ { iic. }[mahātapassaptamı̄]
manus ⇐ { iic. }[manu] mahātejas ⇐ { iic. }[mahātejas]
manojava ⇐ { iic. }[manojava] mahātmya ⇐ { iic. }[mahātmya]
manomaya ⇐ { iic. }[manomaya] mahādevı̄ ⇐ { iic. }[mahādevı̄]
mantavya ⇐ { iic. }[mantavya] mahādhana ⇐ { iic. }[mahādhana]
mantu ⇐ { iic. }[mantu] mahānavamı̄ ⇐ { iic. }[mahānavamı̄]
mantra ⇐ { iic. }[mantra] mahānasa ⇐ { iic. }[mahānasa]
mantradr.k ⇐ { iic. }[mantradr.ś] mahānası̄ ⇐ { iic. }[mahānasa]
mantravı̄rya ⇐ { iic. }[mantravı̄rya] mahāprasthānika ⇐ { iic. }[mahāprasthānika]
mantri ⇐ { iic. }[mantrin] mahāprān.a ⇐ { iic. }[mahāprān.a]
mantrita ⇐ { iic. }[mantrita] mahābalipura ⇐ { iic. }[mahābalipura]
mantrinı̄ ⇐ { iic. }[mantrin] mahābāhu ⇐ { iic. }[mahābāhu]

42
mahābhāga ⇐ { iic. }[mahābhāga] māyāyoginı̄granthi ⇐ { iic. }[māyāyoginı̄granthi]
mahāmukha ⇐ { iic. }[mahāmukha] māyāvatı̄ ⇐ { iic. }[māyāvatı̄]
mahārāja ⇐ { iic. }[mahārāja] māyāvāda ⇐ { iic. }[māyāvāda]
mahāśaya ⇐ { iic. }[mahāśaya] māyāvādi ⇐ { iic. }[māyāvādin]
mahima ⇐ { iic. }[mahiman] māyāvi ⇐ { iic. }[māyāvin]
mahis.a ⇐ { iic. }[mahis.a] māyika ⇐ { iic. }[māyika]
mahis.āsuramardinı̄ ⇐ { iic. }[mahis.āsuramardinı̄] māyu ⇐ { iic. }[māyu]
mahis.ı̄ ⇐ { iic. }[mahis.a] māra ⇐ { iic. }[māra]
mahis.t.ha ⇐ { iic. }[mahis.t.ha] māran.a ⇐ { iic. }[māran.a]
mahis.matı̄ ⇐ { iic. }[mahis.mat] mārı̄ca ⇐ { iic. }[mārı̄ca]
mahı̄ ⇐ { iic. }[mahı̄1 ] mārı̄cı̄ ⇐ { iic. }[mārı̄ca]
mahendra ⇐ { iic. }[mahendra] māruta ⇐ { iic. }[māruta]
maheśvara ⇐ { iic. }[maheśvara] māruti ⇐ { iic. }[māruti]
maheśvarı̄ ⇐ { iic. }[maheśvara] mārkan.d.eya ⇐ { iic. }[mārkan.d.eya]
mahodaya ⇐ { iic. }[mahodaya] mārga ⇐ { iic. }[mārga]
mahaujas ⇐ { iic. }[mahaujas] mārgaśı̄rs.a ⇐ { iic. }[mārgaśı̄rs.a]
mām. sa ⇐ { iic. }[mām . sa] mārgi ⇐ { iic. }[mārgin]
māgadha ⇐ { iic. }[māgadha] mārginı̄ ⇐ { iic. }[mārgin]
māgadhı̄ ⇐ { iic. }[māgadha] mārjana ⇐ { iic. }[mārjana]
māgha ⇐ { iic. }[māgha] mārjanı̄ ⇐ { iic. }[mārjana]
māghı̄ ⇐ { iic. }[māgha] mārjāra ⇐ { iic. }[mārjāra]
mān.d.avya ⇐ { iic. }[mān.d.avya] mārjāraka ⇐ { iic. }[mārjāraka]
mān.d.ūka ⇐ { iic. }[mān.d.ūka] mārjārı̄ ⇐ { iic. }[mārjāra]
mān.d.ūkı̄ ⇐ { iic. }[mān.d.ūka] mārtan.d.a ⇐ { iic. }[mārtan.d.a]
mān.d.ūkeya ⇐ { iic. }[mān.d.ūkeya] mārtān.d.a ⇐ { iic. }[mārtān.d.a]
mātaṅga ⇐ { iic. }[mātaṅga] mārttikāvata ⇐ { iic. }[mārttikāvata]
mātaṅgı̄ ⇐ { iic. }[mātaṅga] mārdava ⇐ { iic. }[mārdava]
mātariśva ⇐ { iic. }[mātariśvan] mārmika ⇐ { iic. }[mārmika]
mātali ⇐ { iic. }[mātali] māla ⇐ { iic. }[māla]
mātāmaha ⇐ { iic. }[mātāmaha] mālaya ⇐ { iic. }[mālaya]
mātula ⇐ { iic. }[mātula] mālava ⇐ { iic. }[mālava]
mātulānı̄ ⇐ { iic. }[mātula] mālavaka ⇐ { iic. }[mālavaka]
mātulı̄ ⇐ { iic. }[mātula] mālavikāgnimitra ⇐ { iic. }[mālavikāgnimitra]
mātuluṅga ⇐ { iic. }[mātuluṅga] mālavya ⇐ { iic. }[mālavya]
mātuleya ⇐ { iic. }[mātuleya] māli ⇐ { iic. }[mālin]
mātuleyı̄ ⇐ { iic. }[mātuleya] mālinı̄ ⇐ { iic. }[mālin]
mātr. ⇐ { iic. }[mātr.] mālya ⇐ { iic. }[mālya]
mātr.ka ⇐ { iic. }[mātr.ka] mālyagun.a ⇐ { iic. }[mālyagun.a]
mātr.svasrı̄ya ⇐ { iic. }[mātr.svasrı̄ya] mās.a ⇐ { iic. }[mās.a]
mātra ⇐ { iic. }[mātra] māsa ⇐ { iic. }[māsa]
mātrāchandas ⇐ { iic. }[mātrāchandas] māhātmya ⇐ { iic. }[māhātmya]
mātrālāghava ⇐ { iic. }[mātrālāghava] māheśvarı̄ ⇐ { iic. }[māheśvarı̄]
mātrāsparśa ⇐ { iic. }[mātrāsparśa] mita ⇐ { iic. }[mita1 ]
mātsarya ⇐ { iic. }[mātsarya] mita ⇐ { iic. }[mita2 ]
māda ⇐ { iic. }[māda] mitam . paca ⇐ { iic. }[mitampaca]
mādana ⇐ { iic. }[mādana] mitampaca ⇐ { iic. }[mitampaca]
mādrı̄ ⇐ { iic. }[mādrı̄] miti ⇐ { iic. }[miti]
mādhava ⇐ { iic. }[mādhava] mitra ⇐ { iic. }[mitra]
mādhavı̄ ⇐ { iic. }[mādhava] mitrāvarun.a ⇐ { iic. }[mitrāvarun.a]
mādhavya ⇐ { iic. }[mādhavya] mithi ⇐ { iic. }[mithi]
mādhurya ⇐ { iic. }[mādhurya] mithila ⇐ { iic. }[mithila]
mādhyam . dina ⇐ { iic. }[mādhyandina] mithuna ⇐ { iic. }[mithuna]
mādhyam . dinı̄ ⇐ { iic. }[mādhyandina] milana ⇐ { iic. }[milana]
mādhyam . dinı̄ya ⇐ { iic. }[mādhyandinı̄ya] milita ⇐ { iic. }[milita]
mādhyandina ⇐ { iic. }[mādhyandina] milinda ⇐ { iic. }[milinda]
mādhyandinı̄ ⇐ { iic. }[mādhyandina] miśra ⇐ { iic. }[miśra]
mādhyandinı̄ya ⇐ { iic. }[mādhyandinı̄ya] mihira ⇐ { iic. }[mihira]
mādhyama ⇐ { iic. }[mādhyama] mı̄na ⇐ { iic. }[mı̄na]
mādhyamika ⇐ { iic. }[mādhyamika] mı̄nāks.ı̄ ⇐ { iic. }[mı̄nāks.ı̄]
mādhva ⇐ { iic. }[mādhva] mı̄mām . saka ⇐ { iic. }[mı̄mām . saka]
māna ⇐ { iic. }[māna1 ] mı̄mām . sāsūtrabhās.ya ⇐ { iic. }[mı̄mām
. sāsūtrabhās.ya]
māna ⇐ { iic. }[māna2 ] mı̄mām . si ⇐ { iic. }[mı̄mām . sin]
mānava ⇐ { iic. }[mānava] mı̄mām . sita ⇐ { iic. }[mı̄mām . sita]
mānavı̄ ⇐ { iic. }[mānava] mı̄mām . sinı̄ ⇐ { iic. }[mı̄mām . sin]
mānasa ⇐ { iic. }[mānasa] mı̄mām . sya ⇐ { iic. }[mı̄mām . sya]
mānası̄ ⇐ { iic. }[mānasa] mı̄ra ⇐ { iic. }[mı̄ra]
māni ⇐ { iic. }[mānin] muk ⇐ { iic. }[muc2 ]
mānitva ⇐ { iic. }[mānitva] mukut.a ⇐ { iic. }[mukut.a]
māninı̄ ⇐ { iic. }[mānin] mukula ⇐ { iic. }[mukula]
mānı̄s.i ⇐ { iic. }[mānı̄s.in] mukta ⇐ { iic. }[mukta]
mānı̄s.inı̄ ⇐ { iic. }[mānı̄s.in] muktakeśa ⇐ { iic. }[muktakeśa]
mānus.a ⇐ { iic. }[mānus.a] muktakeśı̄ ⇐ { iic. }[muktakeśa]
mānus.ı̄ ⇐ { iic. }[mānus.a] muktākāra ⇐ { iic. }[muktākāra]
māndhātr. ⇐ { iic. }[māndhātr.] mukti ⇐ { iic. }[mukti]
mānya ⇐ { iic. }[mānya] mukha ⇐ { iic. }[mukha]
māya ⇐ { iic. }[māya] mukhara ⇐ { iic. }[mukhara]
māyāmr.ga ⇐ { iic. }[māyāmr.ga] mukhı̄ ⇐ { iic. }[mukha]
māyāyoga ⇐ { iic. }[māyāyoga] mukhebhaga ⇐ { iic. }[mukhebhaga]
māyāyogi ⇐ { iic. }[māyāyogin] mukhya ⇐ { iic. }[mukhya]
māyāyoginı̄ ⇐ { iic. }[māyāyogin] mugdha ⇐ { iic. }[mugdha]

43
mugdhabuddhi ⇐ { iic. }[mugdhabuddhi] medasvinı̄ ⇐ { iic. }[medasvin]
mugdhāks.ı̄ ⇐ { iic. }[mugdhāks.ı̄] medi ⇐ { iic. }[medin]
mucalinda ⇐ { iic. }[mucalinda] medinı̄ ⇐ { iic. }[medin]
mucukunda ⇐ { iic. }[mucukunda] medura ⇐ { iic. }[medura]
muñja ⇐ { iic. }[muñja] medha ⇐ { iic. }[medha]
mun.d.a ⇐ { iic. }[mun.d.a] medhya ⇐ { iic. }[medhya]
mun.d.aka ⇐ { iic. }[mun.d.aka] meya ⇐ { iic. }[meya]
mun.d.ita ⇐ { iic. }[mun.d.ita] meru ⇐ { iic. }[meru]
mut ⇐ { iic. }[mud2 ] mela ⇐ { iic. }[mela]
muda ⇐ { iic. }[mud2 ] melaka ⇐ { iic. }[melaka]
mudita ⇐ { iic. }[mudita] melana ⇐ { iic. }[melana]
mudı̄ ⇐ { iic. }[mud2 ] mes.a ⇐ { iic. }[mes.a]
mudga ⇐ { iic. }[mudga] mes.akukkut.alāvakayuddha ⇐ { iic.
mudgara ⇐ { iic. }[mudgara] }[mes.akukkut.alāvakayuddha]
mudgala ⇐ { iic. }[mudgala] mes.akukkut.alāvakayuddhavidhi ⇐ { iic.
muni ⇐ { iic. }[muni] }[mes.akukkut.alāvakayuddhavidhi]
munı̄ ⇐ { iic. }[muni] mes.ı̄ ⇐ { iic. }[mes.a]
mumuks.u ⇐ { iic. }[mumuks.u] maitra ⇐ { iic. }[maitra]
mumuks.utva ⇐ { iic. }[mumuks.utva] maitrāyan.a ⇐ { iic. }[maitrāyan.a]
mumūrs.u ⇐ { iic. }[mumūrs.u] maitrāyan.ı̄ ⇐ { iic. }[maitrāyan.a]
mura ⇐ { iic. }[mura] maitrāvarun.a ⇐ { iic. }[maitrāvarun.a]
mus.ita ⇐ { iic. }[mus.ita] maitrāvarun.ı̄ ⇐ { iic. }[maitrāvarun.a]
mus.ka ⇐ { iic. }[mus.ka] maitri ⇐ { iic. }[maitri]
mus.t.i ⇐ { iic. }[mus.t.i] maitrı̄ ⇐ { iic. }[maitrı̄]
mus.t.ika ⇐ { iic. }[mus.t.ika] maitreya ⇐ { iic. }[maitreya]
mus.t.ikākathana ⇐ { iic. }[mus.t.ikākathana] maitreyı̄ ⇐ { iic. }[maitreya]
musala ⇐ { iic. }[musala] maithuna ⇐ { iic. }[maithuna]
muhūrta ⇐ { iic. }[muhūrta] maināka ⇐ { iic. }[maināka]
mūka ⇐ { iic. }[mūka] maireya ⇐ { iic. }[maireya]
mūd.ha ⇐ { iic. }[mūd.ha] maireyaka ⇐ { iic. }[maireyaka]
mūd.hatva ⇐ { iic. }[mūd.hatva] moks.a ⇐ { iic. }[moks.a]
mūtra ⇐ { iic. }[mūtra] moks.an.a ⇐ { iic. }[moks.an.a]
mūrkha ⇐ { iic. }[mūrkha] moks.ada ⇐ { iic. }[moks.ada]
mūrkhatva ⇐ { iic. }[mūrkhatva] moks.amūlara ⇐ { iic. }[moks.amūlara]
mūrchana ⇐ { iic. }[mūrchana] moks.ita ⇐ { iic. }[moks.ita]
mūrchita ⇐ { iic. }[mūrchita] mogha ⇐ { iic. }[mogha]
mūrta ⇐ { iic. }[mūrta] moda ⇐ { iic. }[moda]
mūrti ⇐ { iic. }[mūrti] modaka ⇐ { iic. }[modaka]
mūrtimatı̄ ⇐ { iic. }[mūrtimat] modana ⇐ { iic. }[modana]
mūrtiśāstra ⇐ { iic. }[mūrtiśāstra] modi ⇐ { iic. }[modin]
mūrdha ⇐ { iic. }[mūrdhan] moha ⇐ { iic. }[moha]
mūrdhaga ⇐ { iic. }[mūrdhaga] mohana ⇐ { iic. }[mohana]
mūrdhaja ⇐ { iic. }[mūrdhaja] mohanı̄ ⇐ { iic. }[mohana]
mūrdhanya ⇐ { iic. }[mūrdhanya] mohi ⇐ { iic. }[mohin]
mūla ⇐ { iic. }[mūla] mohita ⇐ { iic. }[mohita]
mūlaka ⇐ { iic. }[mūlaka] mohinı̄ ⇐ { iic. }[mohin]
mūlabarhan.ı̄ ⇐ { iic. }[mūlabarhan.ı̄] mauktika ⇐ { iic. }[mauktika]
mūlya ⇐ { iic. }[mūlya] mauna ⇐ { iic. }[mauna]
mūs.a ⇐ { iic. }[mūs.a] mauni ⇐ { iic. }[maunin]
mūs.ika ⇐ { iic. }[mūs.ika] maurya ⇐ { iic. }[maurya]
mr.kan.d.a ⇐ { iic. }[mr.kan.d.a] maurva ⇐ { iic. }[maurva]
mr.ga ⇐ { iic. }[mr.ga] maurvı̄ ⇐ { iic. }[maurva]
mr.garāja ⇐ { iic. }[mr.garāja] mauli ⇐ { iic. }[mauli]
mr.gāks.ı̄ ⇐ { iic. }[mr.gāks.ı̄] mausala ⇐ { iic. }[mausala]
mr.gı̄ ⇐ { iic. }[mr.ga] mradima ⇐ { iic. }[mradiman]
mr.n.āla ⇐ { iic. }[mr.n.āla] mlāna ⇐ { iic. }[mlāna]
mr.t ⇐ { iic. }[mr.d2 ] mlis.t.a ⇐ { iic. }[mlis.t.a]
mr.ta ⇐ { iic. }[mr.ta] mleccha ⇐ { iic. }[mleccha]
mr.tasam . jı̄vanı̄ ⇐ { iic. }[mr.tasañjı̄vanı̄] mlecchita ⇐ { iic. }[mlecchita]
mr.tasañjı̄vanı̄ ⇐ { iic. }[mr.tasañjı̄vanı̄] yaka ⇐ { iic. }[yakan]
mr.ttikāvatı̄ ⇐ { iic. }[mr.ttikāvatı̄] yakāra ⇐ { iic. }[yakāra]
mr.tyu ⇐ { iic. }[mr.tyu] yakr.t ⇐ { iic. }[yakr.t]
mr.tyum . jaya ⇐ { iic. }[mr.tyuñjaya] yaks.a ⇐ { iic. }[yaks.a]
mr.tyuñjaya ⇐ { iic. }[mr.tyuñjaya] yaks.ı̄ ⇐ { iic. }[yaks.a]
mr.daṅga ⇐ { iic. }[mr.daṅga] yajana ⇐ { iic. }[yajana]
mr.du ⇐ { iic. }[mr.du] yajamāna ⇐ { iic. }[yajamāna]
mr.dula ⇐ { iic. }[mr.dula] yajamānı̄ ⇐ { iic. }[yajamāna]
mr.dhas ⇐ { iic. }[mr.dhas] yajus ⇐ { iic. }[yajus]
mr.dhra ⇐ { iic. }[mr.dhra] yajña ⇐ { iic. }[yajña]
mr.nmaya ⇐ { iic. }[mr.nmaya] yajñabhāga ⇐ { iic. }[yajñabhāga]
mr.nmayı̄ ⇐ { iic. }[mr.nmaya] yajñasena ⇐ { iic. }[yajñasena]
mr.s.ātva ⇐ { iic. }[mr.s.ātva] yajñiya ⇐ { iic. }[yajñiya]
mekhali ⇐ { iic. }[mekhalin] yat ⇐ { iic. }[yad]
mekhalinı̄ ⇐ { iic. }[mekhalin] yata ⇐ { iic. }[yata]
megha ⇐ { iic. }[megha] yati ⇐ { iic. }[yati2 ]
med.hı̄ ⇐ { iic. }[methi] yatna ⇐ { iic. }[yatna]
methi ⇐ { iic. }[methi] yathā ⇐ { iic. }[yathā]
methı̄ ⇐ { iic. }[methi] yathārtha ⇐ { iic. }[yathārtha]
medas ⇐ { iic. }[medas] yathārthānubhava ⇐ { iic. }[yathārthānubhava]
medasvi ⇐ { iic. }[medasvin] yathālaks.an.a ⇐ { iic. }[yathālaks.an.a]

44
yadu ⇐ { iic. }[yadu] yodhinı̄ ⇐ { iic. }[yodhin]
yadr.ccha ⇐ { iic. }[yadr.ccha] yodhya ⇐ { iic. }[yodhya]
yadr.cchāśabda ⇐ { iic. }[yadr.cchāśabda] yoni ⇐ { iic. }[yoni]
yantra ⇐ { iic. }[yantra] yonı̄ ⇐ { iic. }[yoni]
yama ⇐ { iic. }[yama1 ] yos.it ⇐ { iic. }[yos.it]
yama ⇐ { iic. }[yama2 ] yaugapadya ⇐ { iic. }[yaugapadya]
yamaka ⇐ { iic. }[yamaka] yauvana ⇐ { iic. }[yauvana]
yamaja ⇐ { iic. }[yamaja] rakta ⇐ { iic. }[rakta]
yamadhānı̄ ⇐ { iic. }[yamadhānı̄] raktabı̄ja ⇐ { iic. }[raktabı̄ja]
yamı̄ ⇐ { iic. }[yama2 ] raks.a ⇐ { iic. }[raks.a]
yayāti ⇐ { iic. }[yayāti] raks.aka ⇐ { iic. }[raks.aka]
yava ⇐ { iic. }[yava] raks.an.a ⇐ { iic. }[raks.an.a]
yavana ⇐ { iic. }[yavana] raks.as ⇐ { iic. }[raks.as]
yavanı̄ ⇐ { iic. }[yavana] raks.ita ⇐ { iic. }[raks.ita]
yaśas ⇐ { iic. }[yaśas] raks.itr. ⇐ { iic. }[raks.itr.]
yaśasvi ⇐ { iic. }[yaśasvin] raghu ⇐ { iic. }[raghu]
yaśasvinı̄ ⇐ { iic. }[yaśasvin] raghvı̄ ⇐ { iic. }[raghu]
yaśodhara ⇐ { iic. }[yaśodhara] raṅga ⇐ { iic. }[raṅga]
yas.t.i ⇐ { iic. }[yas.t.i] racana ⇐ { iic. }[racana]
yāga ⇐ { iic. }[yāga] racita ⇐ { iic. }[racita]
yācaka ⇐ { iic. }[yācaka] rajaka ⇐ { iic. }[rajaka]
yājana ⇐ { iic. }[yājana] rajani ⇐ { iic. }[rajani]
yājña ⇐ { iic. }[yājña] rajanı̄ ⇐ { iic. }[rajani]
yājñavalkya ⇐ { iic. }[yājñavalkya] rajas ⇐ { iic. }[rajas]
yājñasenı̄ ⇐ { iic. }[yājñasenı̄] rajasvala ⇐ { iic. }[rajasvala]
yāta ⇐ { iic. }[yāta] rajju ⇐ { iic. }[rajju]
yātu ⇐ { iic. }[yātu] rañjana ⇐ { iic. }[rañjana]
yātr. ⇐ { iic. }[yātr.1 ] rañjita ⇐ { iic. }[rañjita]
yātr. ⇐ { iic. }[yātr.2 ] ran.a ⇐ { iic. }[ran.a]
yādava ⇐ { iic. }[yādava] rata ⇐ { iic. }[rata]
yādr.śa ⇐ { iic. }[yādr.śa] rati ⇐ { iic. }[rati]
yādr.śı̄ ⇐ { iic. }[yādr.śa] ratna ⇐ { iic. }[ratna]
yāna ⇐ { iic. }[yāna] ratnāvalı̄ ⇐ { iic. }[ratnāvalı̄]
yāma ⇐ { iic. }[yāma] ratha ⇐ { iic. }[ratha]
yāmi ⇐ { iic. }[yāmin] rathi ⇐ { iic. }[rathin]
yāminı̄ ⇐ { iic. }[yāmin] rathı̄ ⇐ { iic. }[rathı̄]
yāmuna ⇐ { iic. }[yāmuna] rathya ⇐ { iic. }[rathya]
yāmunı̄ ⇐ { iic. }[yāmuna] rada ⇐ { iic. }[rada]
yāvatı̄ ⇐ { iic. }[yāvat] radana ⇐ { iic. }[radana]
yāska ⇐ { iic. }[yāska] randhra ⇐ { iic. }[randhra]
yuk ⇐ { iic. }[yuj2 ] rapas ⇐ { iic. }[rapas]
yukta ⇐ { iic. }[yukta] rabhas ⇐ { iic. }[rabhas]
yuktamada ⇐ { iic. }[yuktamada] rabhasa ⇐ { iic. }[rabhasa]
yukti ⇐ { iic. }[yukti] rama ⇐ { iic. }[rama]
yuga ⇐ { iic. }[yuga] raman.a ⇐ { iic. }[raman.a]
yugapat ⇐ { iic. }[yugapad] raman.ı̄ ⇐ { iic. }[raman.a]
yugala ⇐ { iic. }[yugala] raman.ı̄ya ⇐ { iic. }[raman.ı̄ya]
yugma ⇐ { iic. }[yugma] raman.ı̄yadarśana ⇐ { iic. }[raman.ı̄yadarśana]
yujya ⇐ { iic. }[yujya] ramita ⇐ { iic. }[ramita]
yuñjāna ⇐ { iic. }[yuñjāna] rambha ⇐ { iic. }[rambha]
yut ⇐ { iic. }[yudh2 ] ramya ⇐ { iic. }[ramya]
yuta ⇐ { iic. }[yuta1 ] ramyaka ⇐ { iic. }[ramyaka]
yuta ⇐ { iic. }[yuta2 ] ramyatva ⇐ { iic. }[ramyatva]
yutaka ⇐ { iic. }[yutaka] rayi ⇐ { iic. }[rayi]
yuddha ⇐ { iic. }[yuddha] rava ⇐ { iic. }[rava]
yudhis.t.hira ⇐ { iic. }[yudhis.t.hira] ravas ⇐ { iic. }[rava]
yuyu ⇐ { iic. }[yuyu] ravi ⇐ { iic. }[ravi]
yuyutsu ⇐ { iic. }[yuyutsu] raśmi ⇐ { iic. }[raśmi]
yuyudhāna ⇐ { iic. }[yuyudhāna] rasa ⇐ { iic. }[rasa]
yuva ⇐ { iic. }[yuvan] rasakara ⇐ { iic. }[rasakara]
yuvati ⇐ { iic. }[yuvan] rasavatı̄ ⇐ { iic. }[rasavat]
yuvatı̄ ⇐ { iic. }[yuvan] rasāla ⇐ { iic. }[rasāla]
yuvanāśva ⇐ { iic. }[yuvanāśva] rasika ⇐ { iic. }[rasika]
yuvarāja ⇐ { iic. }[yuvarāja] rasendra ⇐ { iic. }[rasendra]
yūtha ⇐ { iic. }[yūtha] rasona ⇐ { iic. }[rasona]
yūnı̄ ⇐ { iic. }[yuvan] rahas ⇐ { iic. }[rahas]
yūpa ⇐ { iic. }[yūpa] rahasya ⇐ { iic. }[rahasya]
yūs.a ⇐ { iic. }[yūs.a] rahita ⇐ { iic. }[rahita]
yoktavya ⇐ { iic. }[yoktavya] rāks.asa ⇐ { iic. }[rāks.asa]
yoga ⇐ { iic. }[yoga] rāks.ası̄ ⇐ { iic. }[rāks.asa]
yogācāri ⇐ { iic. }[yogācārin] rāga ⇐ { iic. }[rāga]
yogācārinı̄ ⇐ { iic. }[yogācārin] rāgi ⇐ { iic. }[rāgin]
yogi ⇐ { iic. }[yogin] rāgin.ı̄ ⇐ { iic. }[rāgin]
yoginı̄ ⇐ { iic. }[yogin] rāghava ⇐ { iic. }[rāghava]
yogya ⇐ { iic. }[yogya] rāja ⇐ { iic. }[rājan]
yojana ⇐ { iic. }[yojana] rājaka ⇐ { iic. }[rājaka]
yoddhr. ⇐ { iic. }[yoddhr.] rājakarma ⇐ { iic. }[rājakarma]
yodha ⇐ { iic. }[yodha] rājat ⇐ { iic. }[rājat]
yodhana ⇐ { iic. }[yodhana] rājatas ⇐ { iic. }[rājatas]
yodhi ⇐ { iic. }[yodhin] rājanya ⇐ { iic. }[rājanya]

45
rājaputrı̄ya ⇐ { iic. }[rājaputrı̄ya] repha ⇐ { iic. }[repha]
rājarāja ⇐ { iic. }[rājarāja] revata ⇐ { iic. }[revata]
rājasa ⇐ { iic. }[rājasa] revatı̄ ⇐ { iic. }[revat]
rājasika ⇐ { iic. }[rājasika] revanta ⇐ { iic. }[revanta]
rājasūya ⇐ { iic. }[rājasūya] raivata ⇐ { iic. }[raivata]
rāji ⇐ { iic. }[rāji] roga ⇐ { iic. }[roga]
rājika ⇐ { iic. }[rājika] rogi ⇐ { iic. }[rogin]
rājñı̄ ⇐ { iic. }[rājan] roginı̄ ⇐ { iic. }[rogin]
rājya ⇐ { iic. }[rājya] rocana ⇐ { iic. }[rocana]
rāt. ⇐ { iic. }[rāj2 ] rocis ⇐ { iic. }[rocis]
rān.ı̄ ⇐ { iic. }[rān.ā] rot. ⇐ { iic. }[ros.]
rāta ⇐ { iic. }[rāta] rot.ı̄ ⇐ { iic. }[rot.ı̄]
rāti ⇐ { iic. }[rāti] rodana ⇐ { iic. }[rodana]
rātri ⇐ { iic. }[rātri] rodha ⇐ { iic. }[rodha1 ]
rātrika ⇐ { iic. }[rātrika] rodha ⇐ { iic. }[rodha2 ]
rātrı̄ ⇐ { iic. }[rātri] rodhra ⇐ { iic. }[rodhra]
rāddha ⇐ { iic. }[rāddha] ropa ⇐ { iic. }[ropa]
rāddhi ⇐ { iic. }[rāddhi] ropan.a ⇐ { iic. }[ropan.a]
rādhas ⇐ { iic. }[rādhas] ropita ⇐ { iic. }[ropita]
rādheya ⇐ { iic. }[rādheya] roma ⇐ { iic. }[roma]
rāma ⇐ { iic. }[rāma] roma ⇐ { iic. }[roman]
rāman.a ⇐ { iic. }[rāman.a] romaka ⇐ { iic. }[romaka]
rāmanavamı̄ ⇐ { iic. }[rāmanavamı̄] ros.a ⇐ { iic. }[ros.a]
rāmaliṅgeśvara ⇐ { iic. }[rāmaliṅgeśvara] ros.an.a ⇐ { iic. }[ros.an.a]
rāmāyan.a ⇐ { iic. }[rāmāyan.a] rohin.ı̄ ⇐ { iic. }[rohita]
rāla ⇐ { iic. }[rāla] rohita ⇐ { iic. }[rohita]
rāva ⇐ { iic. }[rāva] rauks.ya ⇐ { iic. }[rauks.ya]
rāvan.a ⇐ { iic. }[rāvan.a] raucya ⇐ { iic. }[raucya]
rāśi ⇐ { iic. }[rāśi] raudra ⇐ { iic. }[raudra]
rās.t.ra ⇐ { iic. }[rās.t.ra] raupya ⇐ { iic. }[raupya]
rās.t.rapa ⇐ { iic. }[rās.t.rapa] raumaka ⇐ { iic. }[raumaka]
rāsa ⇐ { iic. }[rāsa] lakāra ⇐ { iic. }[lakāra]
rāsabha ⇐ { iic. }[rāsabha] lakut.a ⇐ { iic. }[lakut.a]
rāsabhı̄ ⇐ { iic. }[rāsabha] lakut.i ⇐ { iic. }[lakut.in]
rāhu ⇐ { iic. }[rāhu] lakut.inı̄ ⇐ { iic. }[lakut.in]
rāhula ⇐ { iic. }[rāhula] lakuli ⇐ { iic. }[lakulin]
rikta ⇐ { iic. }[rikta] laks.a ⇐ { iic. }[laks.a]
ripu ⇐ { iic. }[ripu] laks.an.a ⇐ { iic. }[laks.an.a]
riram . su ⇐ { iic. }[riram . su] laks.i ⇐ { iic. }[laks.in]
ris.t.a ⇐ { iic. }[ris.t.a] laks.ita ⇐ { iic. }[laks.ita]
rı̄ti ⇐ { iic. }[rı̄ti] laks.ma ⇐ { iic. }[laks.man]
ruk ⇐ { iic. }[ruc2 ] laks.man.a ⇐ { iic. }[laks.man.a]
ruk ⇐ { iic. }[ruj2 ] laks.mı̄ ⇐ { iic. }[laks.mı̄]
rukma ⇐ { iic. }[rukma] laks.ya ⇐ { iic. }[laks.ya]
rukmi ⇐ { iic. }[rukmin] lagud.a ⇐ { iic. }[lagud.a]
rukmin.ı̄ ⇐ { iic. }[rukmin] lagna ⇐ { iic. }[lagna]
rucaka ⇐ { iic. }[rucaka] laghima ⇐ { iic. }[laghiman]
ruci ⇐ { iic. }[ruci] laghu ⇐ { iic. }[laghu]
rucira ⇐ { iic. }[rucira] laghukaumudı̄ ⇐ { iic. }[laghukaumudı̄]
rucya ⇐ { iic. }[rucya] laghucetas ⇐ { iic. }[laghucetas]
rut. ⇐ { iic. }[rus.2 ] laghvı̄ ⇐ { iic. }[laghu]
rut. ⇐ { iic. }[ruh2 ] laṅghanı̄ya ⇐ { iic. }[laṅghanı̄ya]
rut ⇐ { iic. }[rud2 ] laṅghita ⇐ { iic. }[laṅghita]
rudat ⇐ { iic. }[rudat] laṅghya ⇐ { iic. }[laṅghya]
rudatı̄ ⇐ { iic. }[rudat] lajjākara ⇐ { iic. }[lajjākara]
rudita ⇐ { iic. }[rudita] lajjālu ⇐ { iic. }[lajjālu]
ruddha ⇐ { iic. }[ruddha] lajjita ⇐ { iic. }[lajjita]
rudra ⇐ { iic. }[rudra] labdha ⇐ { iic. }[labdha]
rudrābhis.eka ⇐ { iic. }[rudrābhis.eka] labdhanāma ⇐ { iic. }[labdhanāman]
rudhira ⇐ { iic. }[rudhira] labdhapranāśana ⇐ { iic. }[labdhapranāśana]
rundhat ⇐ { iic. }[rundhat] labdhabhoga ⇐ { iic. }[labdhabhoga]
ruru ⇐ { iic. }[ruru] labhamāna ⇐ { iic. }[labhamāna]
rus.a ⇐ { iic. }[rus.a] lampha ⇐ { iic. }[lampha]
rus.ita ⇐ { iic. }[rus.ita] lamphana ⇐ { iic. }[lamphana]
rus.t.a ⇐ { iic. }[rus.t.a] lamba ⇐ { iic. }[lamba]
rūks.a ⇐ { iic. }[rūks.a] lambaka ⇐ { iic. }[lambaka]
rūd.ha ⇐ { iic. }[rūd.ha] lambamāna ⇐ { iic. }[lambamāna]
rūd.hi ⇐ { iic. }[rūd.hi] lambita ⇐ { iic. }[lambita]
rūpa ⇐ { iic. }[rūpa] lambhana ⇐ { iic. }[lambhana]
rūpaka ⇐ { iic. }[rūpaka] laya ⇐ { iic. }[laya]
rūpavatı̄ ⇐ { iic. }[rūpavat] lalāt.a ⇐ { iic. }[lalāt.a]
rūpavattara ⇐ { iic. }[rūpavattara] lalita ⇐ { iic. }[lalita]
rūpi ⇐ { iic. }[rūpin] lava ⇐ { iic. }[lava]
rūpinı̄ ⇐ { iic. }[rūpin] lavaṅga ⇐ { iic. }[lavaṅga]
rūpya ⇐ { iic. }[rūpya] lavan.a ⇐ { iic. }[lavan.a]
rūpyaka ⇐ { iic. }[rūpyaka] lavya ⇐ { iic. }[lavya]
ren.u ⇐ { iic. }[ren.u] laśuna ⇐ { iic. }[laśuna]
ren.uka ⇐ { iic. }[ren.uka] las.an.a ⇐ { iic. }[las.an.a]
retana ⇐ { iic. }[retas] las.ita ⇐ { iic. }[las.ita]
retas ⇐ { iic. }[retas] lasa ⇐ { iic. }[lasa]

46
lahari ⇐ { iic. }[lahari] vajrolı̄ ⇐ { iic. }[vajrolı̄]
laharı̄ ⇐ { iic. }[lahari] vañcita ⇐ { iic. }[vañcita]
lāghava ⇐ { iic. }[lāghava] vat.a ⇐ { iic. }[vat.a]
lāṅgala ⇐ { iic. }[lāṅgala] vad.aba ⇐ { iic. }[vad.aba]
lāṅgūla ⇐ { iic. }[lāṅgūla] vad.avāmukha ⇐ { iic. }[vad.avāmukha]
lāṅgūli ⇐ { iic. }[lāṅgūlin] van.ik ⇐ { iic. }[van.ij]
lāṅgūlinı̄ ⇐ { iic. }[lāṅgūlin] van.ija ⇐ { iic. }[van.ija]
lāñchana ⇐ { iic. }[lāñchana] van.d.a ⇐ { iic. }[van.d.a]
lāñchita ⇐ { iic. }[lāñchita] vatsa ⇐ { iic. }[vatsa]
lāt.a ⇐ { iic. }[lāt.a] vatsara ⇐ { iic. }[vatsara]
lāpa ⇐ { iic. }[lāpa] vatsala ⇐ { iic. }[vatsala]
lābha ⇐ { iic. }[lābha] vada ⇐ { iic. }[vada]
lālasa ⇐ { iic. }[lālasa] vadana ⇐ { iic. }[vadana]
lālita ⇐ { iic. }[lālita] vadānya ⇐ { iic. }[vadānya]
lāvaka ⇐ { iic. }[lāvaka] vadya ⇐ { iic. }[vadya]
lāvan.ya ⇐ { iic. }[lāvan.ya] vadha ⇐ { iic. }[vadha]
likhita ⇐ { iic. }[likhita] vadhi ⇐ { iic. }[vadhin]
liṅga ⇐ { iic. }[liṅga] vadhinı̄ ⇐ { iic. }[vadhin]
liṅgarāja ⇐ { iic. }[liṅgarāja] vadhū ⇐ { iic. }[vadhū]
lipi ⇐ { iic. }[lipi] vadhya ⇐ { iic. }[vadhya]
lipta ⇐ { iic. }[lipta] vadhri ⇐ { iic. }[vadhri]
lipsita ⇐ { iic. }[lipsita] vana ⇐ { iic. }[vana]
lipsitavya ⇐ { iic. }[lipsitavya] vanavāsi ⇐ { iic. }[vanavāsin]
livi ⇐ { iic. }[livi] vanavāsinı̄ ⇐ { iic. }[vanavāsin]
lı̄lāvatı̄ ⇐ { iic. }[lı̄lāvatı̄] vanaspati ⇐ { iic. }[vanaspati]
lun.t.haka ⇐ { iic. }[lun.t.haka] vanda ⇐ { iic. }[vanda]
lun.t.hana ⇐ { iic. }[lun.t.hana] vandana ⇐ { iic. }[vandana]
lun.t.hi ⇐ { iic. }[lun.t.hi] vandāru ⇐ { iic. }[vandāru]
lun.t.hita ⇐ { iic. }[lun.t.hita] vapus.matı̄ ⇐ { iic. }[vapus.mat]
lubdha ⇐ { iic. }[lubdha] vapus ⇐ { iic. }[vapus]
lubdhaka ⇐ { iic. }[lubdhaka] vamana ⇐ { iic. }[vamana]
lūna ⇐ { iic. }[lūna] vamitavya ⇐ { iic. }[vamitavya]
lekha ⇐ { iic. }[lekha] vayasya ⇐ { iic. }[vayasya]
lekhaka ⇐ { iic. }[lekhaka] vayuna ⇐ { iic. }[vayuna]
lekhana ⇐ { iic. }[lekhana] vara ⇐ { iic. }[vara1 ]
lekhanı̄ ⇐ { iic. }[lekhana] vara ⇐ { iic. }[vara2 ]
lepa ⇐ { iic. }[lepa] varaka ⇐ { iic. }[varaka1 ]
lepana ⇐ { iic. }[lepana] varaka ⇐ { iic. }[varaka2 ]
leśa ⇐ { iic. }[leśa] varan.a ⇐ { iic. }[varan.a]
loka ⇐ { iic. }[loka] varan.āsı̄ ⇐ { iic. }[varan.āsı̄]
lokasundarı̄ ⇐ { iic. }[lokasundarı̄] varada ⇐ { iic. }[varada]
loga ⇐ { iic. }[loga] varadarāja ⇐ { iic. }[varadarāja]
locana ⇐ { iic. }[locana] varadāna ⇐ { iic. }[varadāna]
lopa ⇐ { iic. }[lopa] varanārı̄ ⇐ { iic. }[varanārı̄]
lopi ⇐ { iic. }[lopin] varāha ⇐ { iic. }[varāha]
lopinı̄ ⇐ { iic. }[lopin] varāhı̄ ⇐ { iic. }[varāha]
lobha ⇐ { iic. }[lobha] varis.t.ha ⇐ { iic. }[varis.t.ha]
loma ⇐ { iic. }[loman] varun.a ⇐ { iic. }[varun.a]
lola ⇐ { iic. }[lola] varen.ya ⇐ { iic. }[varen.ya]
loha ⇐ { iic. }[loha] varga ⇐ { iic. }[varga]
lohita ⇐ { iic. }[lohita] vargi ⇐ { iic. }[vargin]
laukika ⇐ { iic. }[laukika] varginı̄ ⇐ { iic. }[vargin]
laukikı̄ ⇐ { iic. }[laukika] vargı̄ya ⇐ { iic. }[vargı̄ya]
laugāks.i ⇐ { iic. }[laugāks.i] vargya ⇐ { iic. }[vargya]
laulya ⇐ { iic. }[laulya] varca ⇐ { iic. }[varcas]
vam . śa ⇐ { iic. }[vam . śa] varcas ⇐ { iic. }[varcas]
vakāra ⇐ { iic. }[vakāra] varcasa ⇐ { iic. }[varcas]
vaktavya ⇐ { iic. }[vaktavya] varja ⇐ { iic. }[varja]
vaktr. ⇐ { iic. }[vaktr.] varjaka ⇐ { iic. }[varjaka]
vaktra ⇐ { iic. }[vaktra] varjana ⇐ { iic. }[varjana]
vakra ⇐ { iic. }[vakra] varjita ⇐ { iic. }[varjita]
vakratun.d.a ⇐ { iic. }[vakratun.d.a] varjya ⇐ { iic. }[varjya]
vaks.as ⇐ { iic. }[vaks.as] varn.a ⇐ { iic. }[varn.a]
vaks.u ⇐ { iic. }[vaks.u] varn.asam . kara ⇐ { iic. }[varn.asaṅkara]
vaks.oja ⇐ { iic. }[vaks.oja] varn.asaṅkara ⇐ { iic. }[varn.asaṅkara]
vaṅga ⇐ { iic. }[vaṅga] varn.i ⇐ { iic. }[varn.in]
vacaknu ⇐ { iic. }[vacaknu] varn.ika ⇐ { iic. }[varn.ika]
vacana ⇐ { iic. }[vacana] varn.ita ⇐ { iic. }[varn.ita]
vacanı̄ya ⇐ { iic. }[vacanı̄ya] varn.inı̄ ⇐ { iic. }[varn.in]
vacas ⇐ { iic. }[vacas] varta ⇐ { iic. }[varta]
vajra ⇐ { iic. }[vajra] vartana ⇐ { iic. }[vartana]
vajrakarma ⇐ { iic. }[vajrakarma] vartamāna ⇐ { iic. }[vartamāna]
vajratejas ⇐ { iic. }[vajratejas] varti ⇐ { iic. }[vartin]
vajranābha ⇐ { iic. }[vajranābha] vartita ⇐ { iic. }[vartita]
vajrabhās.a ⇐ { iic. }[vajrabhās.a] vartinı̄ ⇐ { iic. }[vartin]
vajraratna ⇐ { iic. }[vajraratna] vartma ⇐ { iic. }[vartman]
vajrarāja ⇐ { iic. }[vajrarāja] vardha ⇐ { iic. }[vardha]
vajrasattva ⇐ { iic. }[vajrasattva] vardhana ⇐ { iic. }[vardhana]
vajrasandhi ⇐ { iic. }[vajrasandhi] vardhanı̄ ⇐ { iic. }[vardhana]
vajrasūcı̄ ⇐ { iic. }[vajrasūcı̄] vardhamāna ⇐ { iic. }[vardhamāna]

47
vardhi ⇐ { iic. }[vardhin] vādana ⇐ { iic. }[vādana]
vardhita ⇐ { iic. }[vardhita] vādi ⇐ { iic. }[vādin]
vardhinı̄ ⇐ { iic. }[vardhin] vādinı̄ ⇐ { iic. }[vādin]
varma ⇐ { iic. }[varman] vādya ⇐ { iic. }[vādya]
vars.a ⇐ { iic. }[vars.a] vādyamāna ⇐ { iic. }[vādyamāna]
vars.akun.d.alı̄ ⇐ { iic. }[vars.akun.d.alı̄] vāna ⇐ { iic. }[vāna1 ]
vars.avara ⇐ { iic. }[vars.avara] vāna ⇐ { iic. }[vāna2 ]
vars.uka ⇐ { iic. }[vars.uka] vānara ⇐ { iic. }[vānara]
vala ⇐ { iic. }[vala] vānarı̄ ⇐ { iic. }[vānara]
valaya ⇐ { iic. }[valaya] vānta ⇐ { iic. }[vānta]
vali ⇐ { iic. }[vali] vāpa ⇐ { iic. }[vāpa1 ]
valı̄ ⇐ { iic. }[vali] vāpa ⇐ { iic. }[vāpa2 ]
valka ⇐ { iic. }[valka] vāpana ⇐ { iic. }[vāpana]
valkala ⇐ { iic. }[valkala] vāpı̄ ⇐ { iic. }[vāpı̄]
valgu ⇐ { iic. }[valgu] vāma ⇐ { iic. }[vāma1 ]
valguka ⇐ { iic. }[valguka] vāma ⇐ { iic. }[vāma2 ]
valmı̄ka ⇐ { iic. }[valmı̄ka] vāma ⇐ { iic. }[vāma3 ]
vallabha ⇐ { iic. }[vallabha] vāmana ⇐ { iic. }[vāmana]
vallı̄ ⇐ { iic. }[vallı̄] vāmācāri ⇐ { iic. }[vāmācārin]
vaśa ⇐ { iic. }[vaśa] vāmācārinı̄ ⇐ { iic. }[vāmācārin]
vaśaga ⇐ { iic. }[vaśaga] vāmı̄ ⇐ { iic. }[vāma2 ]
vaśi ⇐ { iic. }[vaśin] vāmoru ⇐ { iic. }[vāmoru]
vaśitva ⇐ { iic. }[vaśitva] vāmorū ⇐ { iic. }[vāmoru]
vaśinı̄ ⇐ { iic. }[vaśin] vāyava ⇐ { iic. }[vāyava]
vaśı̄karan.a ⇐ { iic. }[vaśı̄karan.a] vāyavı̄ ⇐ { iic. }[vāyava]
vaśı̄kr.ta ⇐ { iic. }[vaśı̄kr.ta] vāyavı̄ya ⇐ { iic. }[vāyavı̄ya]
vaśya ⇐ { iic. }[vaśya] vāyasa ⇐ { iic. }[vāyasa]
vasati ⇐ { iic. }[vasati] vāyası̄ ⇐ { iic. }[vāyasa]
vasana ⇐ { iic. }[vasana1 ] vāyu ⇐ { iic. }[vāyu]
vasana ⇐ { iic. }[vasana2 ] vār ⇐ { iic. }[vār]
vasanta ⇐ { iic. }[vasanta] vāra ⇐ { iic. }[vāra]
vasis.t.ha ⇐ { iic. }[vasis.t.ha] vāran.a ⇐ { iic. }[vāran.a]
vasu ⇐ { iic. }[vasu] vāran.avata ⇐ { iic. }[vāran.avata]
vasum . dhara ⇐ { iic. }[vasundhara] vāran.ı̄ ⇐ { iic. }[vāran.a]
vasundhara ⇐ { iic. }[vasundhara] vārāha ⇐ { iic. }[vārāha]
vasti ⇐ { iic. }[vasti] vārāhı̄ ⇐ { iic. }[vārāha]
vastı̄ ⇐ { iic. }[vasti] vāri ⇐ { iic. }[vāri]
vastu ⇐ { iic. }[vastu] vārija ⇐ { iic. }[vārija]
vastra ⇐ { iic. }[vastra] vārun.a ⇐ { iic. }[vārun.a]
vaha ⇐ { iic. }[vaha] vārun.ı̄ ⇐ { iic. }[vārun.a]
vahat ⇐ { iic. }[vahat] vārtta ⇐ { iic. }[vārtta]
vahatu ⇐ { iic. }[vahatu] vārttika ⇐ { iic. }[vārttika]
vahana ⇐ { iic. }[vahana] vārddhakya ⇐ { iic. }[vārddhakya]
vahi ⇐ { iic. }[vahin] vārdhanı̄ ⇐ { iic. }[vārdhanı̄]
vahinı̄ ⇐ { iic. }[vahin] vārs.ika ⇐ { iic. }[vārs.ika]
vahni ⇐ { iic. }[vahni] vāla ⇐ { iic. }[vāla]
vāk ⇐ { iic. }[vāc] vāli ⇐ { iic. }[vālin]
vāka ⇐ { iic. }[vāka] vāluka ⇐ { iic. }[vāluka]
vākovākya ⇐ { iic. }[vākovākya] vālmı̄ki ⇐ { iic. }[vālmı̄ki]
vākya ⇐ { iic. }[vākya] vālmı̄kı̄ya ⇐ { iic. }[vālmı̄kı̄ya]
vākyapadı̄ya ⇐ { iic. }[vākyapadı̄ya] vāvadūka ⇐ { iic. }[vāvadūka]
vāgmi ⇐ { iic. }[vāgmin] vāsa ⇐ { iic. }[vāsa1 ]
vāgvardhinı̄ ⇐ { iic. }[vāgvardhinı̄] vāsa ⇐ { iic. }[vāsa2 ]
vāgvi ⇐ { iic. }[vāgvin] vāsa ⇐ { iic. }[vāsa3 ]
vāgvit ⇐ { iic. }[vāgvid] vāsaka ⇐ { iic. }[vāsaka]
vācaka ⇐ { iic. }[vācaka] vāsana ⇐ { iic. }[vāsana]
vācaknavı̄ ⇐ { iic. }[vācaknavı̄] vāsava ⇐ { iic. }[vāsava]
vācana ⇐ { iic. }[vācana] vāsavı̄ ⇐ { iic. }[vāsava]
vācaspati ⇐ { iic. }[vācaspati] vāsas ⇐ { iic. }[vāsas]
vācaspatya ⇐ { iic. }[vācaspatya] vāsi ⇐ { iic. }[vāsin1 ]
vācya ⇐ { iic. }[vācya] vāsi ⇐ { iic. }[vāsin2 ]
vāja ⇐ { iic. }[vāja] vāsinı̄ ⇐ { iic. }[vāsin1 ]
vājasaneya ⇐ { iic. }[vājasaneya] vāsinı̄ ⇐ { iic. }[vāsin2 ]
vājasaneyi ⇐ { iic. }[vājasaneyin] vāsis.t.ha ⇐ { iic. }[vāsis.t.ha]
vāji ⇐ { iic. }[vājin] vāsu ⇐ { iic. }[vāsu]
vājinı̄ ⇐ { iic. }[vājin] vāsuki ⇐ { iic. }[vāsuki]
vāñchita ⇐ { iic. }[vāñchita] vāsudeva ⇐ { iic. }[vāsudeva]
vād.aba ⇐ { iic. }[vād.aba] vāsupūjya ⇐ { iic. }[vāsupūjya]
vān.a ⇐ { iic. }[vān.a] vāstu ⇐ { iic. }[vāstu]
vān.ijya ⇐ { iic. }[vān.ijya] vāstuja ⇐ { iic. }[vāstuja]
vān.ı̄ ⇐ { iic. }[vān.ı̄] vāstos.pati ⇐ { iic. }[vāstos.pati]
vāta ⇐ { iic. }[vāta] vāsya ⇐ { iic. }[vāsya1 ]
vātāpi ⇐ { iic. }[vātāpi] vāsya ⇐ { iic. }[vāsya2 ]
vātāyana ⇐ { iic. }[vātāyana] vāha ⇐ { iic. }[vāha]
vātula ⇐ { iic. }[vātula] vāhana ⇐ { iic. }[vāhana]
vātūla ⇐ { iic. }[vātula] vāhi ⇐ { iic. }[vāhin]
vātsya ⇐ { iic. }[vātsya] vāhika ⇐ { iic. }[vāhika]
vātsyāyana ⇐ { iic. }[vātsyāyana] vāhinı̄ ⇐ { iic. }[vāhin]
vāda ⇐ { iic. }[vāda] vim. śat ⇐ { iic. }[vim . śati]
vādaka ⇐ { iic. }[vādaka] vim. śatitama ⇐ { iic. }[vim . śatitama]

48
vikat.a ⇐ { iic. }[vikat.a] vitāna ⇐ { iic. }[vitāna]
vikartana ⇐ { iic. }[vikartana] vitāla ⇐ { iic. }[vitāla]
vikalpa ⇐ { iic. }[vikalpa] vitr.s.n.a ⇐ { iic. }[vitr.s.n.a]
vikasita ⇐ { iic. }[vikasita] vitta ⇐ { iic. }[vitta]
vikāra ⇐ { iic. }[vikāra] vidagdha ⇐ { iic. }[vidagdha]
vikāran.a ⇐ { iic. }[vikāran.a1 ] vidarbha ⇐ { iic. }[vidarbha]
vikāran.a ⇐ { iic. }[vikāran.a2 ] vidāra ⇐ { iic. }[vidāra]
vikāri ⇐ { iic. }[vikārin] vidāran.a ⇐ { iic. }[vidāran.a]
vikārinı̄ ⇐ { iic. }[vikārin] vidik ⇐ { iic. }[vidiś]
vikārya ⇐ { iic. }[vikārya] vidita ⇐ { iic. }[vidita]
vikāsa ⇐ { iic. }[vikāsa] vidura ⇐ { iic. }[vidura]
vikāsi ⇐ { iic. }[vikāsin] vidus.ı̄ ⇐ { iic. }[vidvas]
vikāsinı̄ ⇐ { iic. }[vikāsin] vidūra ⇐ { iic. }[vidūra]
vikuks.i ⇐ { iic. }[vikuks.i] vidūraja ⇐ { iic. }[vidūraja]
vikun.t.ha ⇐ { iic. }[vikun.t.ha] vidūs.aka ⇐ { iic. }[vidūs.aka]
vikun.t.hita ⇐ { iic. }[vikun.t.hita] videśa ⇐ { iic. }[videśa]
vikr.ta ⇐ { iic. }[vikr.ta] videśı̄ ⇐ { iic. }[videśa]
vikr.ti ⇐ { iic. }[vikr.ti] videha ⇐ { iic. }[videha]
vikka ⇐ { iic. }[vikka] videhi ⇐ { iic. }[videhin]
vikrama ⇐ { iic. }[vikrama] videhinı̄ ⇐ { iic. }[videhin]
vikraya ⇐ { iic. }[vikraya] viddha ⇐ { iic. }[viddha]
vikrayaka ⇐ { iic. }[vikrayaka] vidyamāna ⇐ { iic. }[vidyamāna]
vikrayi ⇐ { iic. }[vikrayin] vidyā ⇐ { iic. }[vidyā]
vikrayinı̄ ⇐ { iic. }[vikrayin] vidyās.ad.aks.arı̄ ⇐ { iic. }[vidyās.ad.aks.arı̄]
vikrayya ⇐ { iic. }[vikrayya] vidyut ⇐ { iic. }[vidyut2 ]
vikrānta ⇐ { iic. }[vikrānta] vidyota ⇐ { iic. }[vidyota]
vikrı̄ta ⇐ { iic. }[vikrı̄ta] vidvit. ⇐ { iic. }[vidvis.2 ]
vikretavya ⇐ { iic. }[vikretavya] vidvis.at ⇐ { iic. }[vidvis.at]
vikretr. ⇐ { iic. }[vikretr.] vidvis.t.a ⇐ { iic. }[vidvis.t.a]
viklava ⇐ { iic. }[viklava] vidves.a ⇐ { iic. }[vidves.a]
vikhānasa ⇐ { iic. }[vikhānasa] vidha ⇐ { iic. }[vidhā2 ]
vigata ⇐ { iic. }[vigata] vidharma ⇐ { iic. }[vidharma]
vigatāmbara ⇐ { iic. }[vigatāmbara] vidhātr. ⇐ { iic. }[vidhātr.]
vigalita ⇐ { iic. }[vigalita] vidhāna ⇐ { iic. }[vidhāna]
vigād.ha ⇐ { iic. }[vigād.ha] vidhi ⇐ { iic. }[vidhi]
vigr.hya ⇐ { iic. }[vigr.hya] vidhura ⇐ { iic. }[vidhura]
vigna ⇐ { iic. }[vigna] vidhūta ⇐ { iic. }[vidhūta]
vigraha ⇐ { iic. }[vigraha] vidheya ⇐ { iic. }[vidheya]
vighāta ⇐ { iic. }[vighāta] vinata ⇐ { iic. }[vinata]
vighna ⇐ { iic. }[vighna] vinati ⇐ { iic. }[vinata]
vighnakara ⇐ { iic. }[vighnakara] vinada ⇐ { iic. }[vinada]
vicaks.an.a ⇐ { iic. }[vicaks.an.a] vinaya ⇐ { iic. }[vinaya]
vicars.an.i ⇐ { iic. }[vicars.an.i] vinābhava ⇐ { iic. }[vinābhava]
vicāra ⇐ { iic. }[vicāra] vināyaka ⇐ { iic. }[vināyaka]
vicāran.a ⇐ { iic. }[vicāran.a] vināśa ⇐ { iic. }[vināśa]
vicārya ⇐ { iic. }[vicārya] vināśi ⇐ { iic. }[vināśin]
vicitta ⇐ { iic. }[vicitta] vinipāta ⇐ { iic. }[vinipāta]
vicitra ⇐ { iic. }[vicitra] vinimaya ⇐ { iic. }[vinimaya]
vicitravı̄rya ⇐ { iic. }[vicitravı̄rya] viniyukta ⇐ { iic. }[viniyukta]
vicitraśākayūs.a ⇐ { iic. }[vicitraśākayūs.a] viniyoga ⇐ { iic. }[viniyoga]
vicitrita ⇐ { iic. }[vicitrita] vinirdis.t.a ⇐ { iic. }[vinirdis.t.a]
vices.t.ita ⇐ { iic. }[vices.t.ita] vinirdeśya ⇐ { iic. }[vinirdeśya]
vicchindat ⇐ { iic. }[vicchindat] vinirmita ⇐ { iic. }[vinirmita]
vicchinna ⇐ { iic. }[vicchinna] viniścaya ⇐ { iic. }[viniścaya]
viccheda ⇐ { iic. }[viccheda] vinı̄ta ⇐ { iic. }[vinı̄ta]
vijana ⇐ { iic. }[vijana] vinunna ⇐ { iic. }[vinunna]
vijaya ⇐ { iic. }[vijaya] vinoda ⇐ { iic. }[vinoda]
vijayadaśamı̄ ⇐ { iic. }[vijayadaśamı̄] vinodita ⇐ { iic. }[vinodita]
vijayanta ⇐ { iic. }[vijayanta] vindu ⇐ { iic. }[vindu1 ]
vijayapura ⇐ { iic. }[vijayapura] vindhya ⇐ { iic. }[vindhya]
vijayi ⇐ { iic. }[vijayin] vindhyāvalı̄ ⇐ { iic. }[vindhyāvalı̄]
vijayinı̄ ⇐ { iic. }[vijayin] vipaks.a ⇐ { iic. }[vipaks.a]
vijigı̄s.u ⇐ { iic. }[vijigı̄s.u] vipaks.atva ⇐ { iic. }[vipaks.atva]
vijetr. ⇐ { iic. }[vijetr.] vipan.a ⇐ { iic. }[vipan.a]
vijña ⇐ { iic. }[vijña] vipan.i ⇐ { iic. }[vipan.a]
vijñāna ⇐ { iic. }[vijñāna] vipan.ı̄ ⇐ { iic. }[vipan.a]
vijñānamaya ⇐ { iic. }[vijñānamaya] vipat ⇐ { iic. }[vipad2 ]
vijñāpana ⇐ { iic. }[vijñāpana] vipatti ⇐ { iic. }[vipatti]
vijñeya ⇐ { iic. }[vijñeya] vipanna ⇐ { iic. }[vipanna]
vit. ⇐ { iic. }[viś2 ] viparı̄ta ⇐ { iic. }[viparı̄ta]
vit. ⇐ { iic. }[vis.2 ] viparı̄tagati ⇐ { iic. }[viparı̄tagati]
vit.apa ⇐ { iic. }[vit.apa] viparyaya ⇐ { iic. }[viparyaya]
vit.t.hala ⇐ { iic. }[vit.t.hala] vipaścit ⇐ { iic. }[vipaścit]
vid.ambana ⇐ { iic. }[vid.ambana] vipaśyana ⇐ { iic. }[vipaśyana]
vid.ambi ⇐ { iic. }[vid.ambin] vipāka ⇐ { iic. }[vipāka]
vid.ambinı̄ ⇐ { iic. }[vid.ambin] vipāt. ⇐ { iic. }[vipāś]
vit ⇐ { iic. }[vid3 ] vipāt.ha ⇐ { iic. }[vipāt.ha]
vitatha ⇐ { iic. }[vitatha] vipāśa ⇐ { iic. }[vipāśa]
vitarka ⇐ { iic. }[vitarka] vipina ⇐ { iic. }[vipina]
vitala ⇐ { iic. }[vitala] vipula ⇐ { iic. }[vipula]

49
vipra ⇐ { iic. }[vipra] vilāsinı̄ ⇐ { iic. }[vilāsin]
vipratis.edha ⇐ { iic. }[vipratis.edha] vilipta ⇐ { iic. }[vilipta]
viprayukta ⇐ { iic. }[viprayukta] vilepa ⇐ { iic. }[vilepa]
vipralabdha ⇐ { iic. }[vipralabdha] vilepana ⇐ { iic. }[vilepana]
vipralambhana ⇐ { iic. }[vipralambhana] viloka ⇐ { iic. }[viloka]
vipluta ⇐ { iic. }[vipluta] vilokita ⇐ { iic. }[vilokita]
viphala ⇐ { iic. }[viphala] vilocana ⇐ { iic. }[vilocana]
vibodha ⇐ { iic. }[vibodha1 ] viloma ⇐ { iic. }[viloma]
vibodha ⇐ { iic. }[vibodha2 ] vivaks.ita ⇐ { iic. }[vivaks.ita]
vibhakta ⇐ { iic. }[vibhakta] vivaks.u ⇐ { iic. }[vivaks.u]
vibhakti ⇐ { iic. }[vibhakti] vivara ⇐ { iic. }[vivara]
vibhaṅga ⇐ { iic. }[vibhaṅga] vivaran.a ⇐ { iic. }[vivaran.a]
vibhava ⇐ { iic. }[vibhava] vivarta ⇐ { iic. }[vivarta]
vibhāk ⇐ { iic. }[vibhāj2 ] vivartana ⇐ { iic. }[vivartana]
vibhāga ⇐ { iic. }[vibhāga] vivaha ⇐ { iic. }[vivāha]
vibhājita ⇐ { iic. }[vibhājita] vivāda ⇐ { iic. }[vivāda]
vibhāva ⇐ { iic. }[vibhāva] vivāra ⇐ { iic. }[vivāra]
vibhı̄taka ⇐ { iic. }[vibhı̄taka] vivāsa ⇐ { iic. }[vivāsa]
vibhı̄s.an.a ⇐ { iic. }[vibhı̄s.an.a] vivāha ⇐ { iic. }[vivāha]
vibhu ⇐ { iic. }[vibhū2 ] vivikta ⇐ { iic. }[vivikta]
vibhū ⇐ { iic. }[vibhū2 ] viviktatva ⇐ { iic. }[viviktatva]
vibhūti ⇐ { iic. }[vibhūti] vividha ⇐ { iic. }[vividha]
vibhūs.an.a ⇐ { iic. }[vibhūs.an.a] vivr.jita ⇐ { iic. }[vivr.jita]
vibhūs.ita ⇐ { iic. }[vibhūs.ita] vivr.ta ⇐ { iic. }[vivr.ta]
vibhrama ⇐ { iic. }[vibhrama] vivr.tta ⇐ { iic. }[vivr.tta]
vibhva ⇐ { iic. }[vibhvan] vivr.ddha ⇐ { iic. }[vivr.ddha]
vibhvı̄ ⇐ { iic. }[vibhū2 ] viveka ⇐ { iic. }[viveka]
vimati ⇐ { iic. }[vimati] viveki ⇐ { iic. }[vivekin]
vimanas ⇐ { iic. }[vimanas] vivekinı̄ ⇐ { iic. }[vivekin]
vimarda ⇐ { iic. }[vimarda] viśama ⇐ { iic. }[viśama]
vimardaka ⇐ { iic. }[vimardaka] viśalya ⇐ { iic. }[viśalya]
vimardana ⇐ { iic. }[vimardana] viśalyakaran.ı̄ ⇐ { iic. }[viśalyakaran.ı̄]
vimala ⇐ { iic. }[vimala] viśākha ⇐ { iic. }[viśākha]
vimātr. ⇐ { iic. }[vimātr.] viśārada ⇐ { iic. }[viśārada]
vimātr.ja ⇐ { iic. }[vimātr.ja] viśāla ⇐ { iic. }[viśāla]
vimāna ⇐ { iic. }[vimāna1 ] viśis.t.a ⇐ { iic. }[viśis.t.a]
vimāna ⇐ { iic. }[vimāna2 ] viśı̄rn.a ⇐ { iic. }[viśı̄rn.a]
vimānya ⇐ { iic. }[vimānya] viśuddha ⇐ { iic. }[viśuddha]
vimārga ⇐ { iic. }[vimārga] viśes.a ⇐ { iic. }[viśes.a]
vimukta ⇐ { iic. }[vimukta] viśes.aka ⇐ { iic. }[viśes.aka]
vimukti ⇐ { iic. }[vimukti] viśes.an.a ⇐ { iic. }[viśes.an.a]
vimukha ⇐ { iic. }[vimukha] viśes.i ⇐ { iic. }[viśes.in]
vimūd.ha ⇐ { iic. }[vimūd.ha] viśes.ya ⇐ { iic. }[viśes.ya]
vimr.s.a ⇐ { iic. }[vimr.s.a] viśodhi ⇐ { iic. }[viśodhin]
vimr.s.t.a ⇐ { iic. }[vimr.s.t.a] viśodhitva ⇐ { iic. }[viśodhitva]
vimoks.a ⇐ { iic. }[vimoks.a] viśodhinı̄ ⇐ { iic. }[viśodhin]
vimoks.an.a ⇐ { iic. }[vimoks.an.a] viśrama ⇐ { iic. }[viśrama]
vimoha ⇐ { iic. }[vimoha] viśrambha ⇐ { iic. }[viśrambha]
vimohita ⇐ { iic. }[vimohita] viśrambhan.a ⇐ { iic. }[viśrambhan.a]
viyat ⇐ { iic. }[viyat] viśrambhan.ı̄ya ⇐ { iic. }[viśrambhan.ı̄ya]
viyoga ⇐ { iic. }[viyoga] viśrambhi ⇐ { iic. }[viśrambhin]
virakta ⇐ { iic. }[virakta] viśrambhin.ı̄ ⇐ { iic. }[viśrambhin]
viracita ⇐ { iic. }[viracita] viśravas ⇐ { iic. }[viśravas]
virata ⇐ { iic. }[virata] viśrānta ⇐ { iic. }[viśrānta]
virama ⇐ { iic. }[virama] viśrānti ⇐ { iic. }[viśrānti]
viramita ⇐ { iic. }[viramita] viśrāma ⇐ { iic. }[viśrāma]
virala ⇐ { iic. }[virala] viśruta ⇐ { iic. }[viśruta]
virasa ⇐ { iic. }[virasa] viślis.t.a ⇐ { iic. }[viślis.t.a]
viraha ⇐ { iic. }[viraha] viśva ⇐ { iic. }[viśva]
virahita ⇐ { iic. }[virahita] viśvambhara ⇐ { iic. }[viśvambhara]
virāk ⇐ { iic. }[virāj2 ] viśvarūpa ⇐ { iic. }[viśvarūpa]
virāga ⇐ { iic. }[virāga] viśvānara ⇐ { iic. }[viśvānara]
virāt. ⇐ { iic. }[virāj2 ] viśvāmitra ⇐ { iic. }[viśvāmitra]
virāt.a ⇐ { iic. }[virāt.a] viśvāmitrı̄ ⇐ { iic. }[viśvāmitra]
virāma ⇐ { iic. }[virāma] viśvāsa ⇐ { iic. }[viśvāsa]
virāva ⇐ { iic. }[virāva] viśvāsya ⇐ { iic. }[viśvāsya]
virūpa ⇐ { iic. }[virūpa] viśvedeva ⇐ { iic. }[viśvedeva]
virūpāks.ı̄ ⇐ { iic. }[virūpāks.a] vis.a ⇐ { iic. }[vis.a1 ]
virocana ⇐ { iic. }[virocana] vis.aya ⇐ { iic. }[vis.aya]
virodha ⇐ { iic. }[virodha] vis.ayi ⇐ { iic. }[vis.ayin]
virodhana ⇐ { iic. }[virodhana] vis.ayinı̄ ⇐ { iic. }[vis.ayin]
virodhi ⇐ { iic. }[virodhin] vis.ān.a ⇐ { iic. }[vis.ān.a]
virodhita ⇐ { iic. }[virodhita] vis.āda ⇐ { iic. }[vis.āda]
vilapita ⇐ { iic. }[vilapita] vis.ādana ⇐ { iic. }[vis.ādana]
vilambi ⇐ { iic. }[vilambin] vis.uva ⇐ { iic. }[vis.uvat]
vilambita ⇐ { iic. }[vilambita] vis.ūcı̄ ⇐ { iic. }[vis.vac]
vilambinı̄ ⇐ { iic. }[vilambin] vis.t.a ⇐ { iic. }[vis.t.a]
vilāpa ⇐ { iic. }[vilāpa] vis.t.apa ⇐ { iic. }[vis.t.apa]
vilāsa ⇐ { iic. }[vilāsa] vis.t.abdha ⇐ { iic. }[vis.t.abdha]
vilāsi ⇐ { iic. }[vilāsin] vis.t.ambhita ⇐ { iic. }[vis.t.ambhita]

50
vis.t.i ⇐ { iic. }[vis.t.i] vr.ścana ⇐ { iic. }[vr.ścana]
vis.n.u ⇐ { iic. }[vis.n.u] vr.ścika ⇐ { iic. }[vr.ścika]
vis.n.uśarma ⇐ { iic. }[vis.n.uśarman] vr.s.a ⇐ { iic. }[vr.s.a]
vis.n.usahasranāma ⇐ { iic. }[vis.n.usahasranāman] vr.s.an.a ⇐ { iic. }[vr.s.an.a]
vis.n.usahasranāmastotra ⇐ { iic. }[vis.n.usahasranāmastotra] vr.s.aparva ⇐ { iic. }[vr.s.aparvan]
visam . jña ⇐ { iic. }[visañjña] vr.s.abhavāhana ⇐ { iic. }[vr.s.abhavāhana]
visañjña ⇐ { iic. }[visañjña] vr.s.ala ⇐ { iic. }[vr.s.ala]
visarga ⇐ { iic. }[visarga] vr.s.alı̄ ⇐ { iic. }[vr.s.ala]
visarjanı̄ya ⇐ { iic. }[visarjanı̄ya] vr.s.alı̄sevana ⇐ { iic. }[vr.s.alı̄sevana]
visāri ⇐ { iic. }[visārin] vr.s.asena ⇐ { iic. }[vr.s.asena]
visārin.ı̄ ⇐ { iic. }[visārin] vr.s.ākapāyı̄ ⇐ { iic. }[vr.s.ākapi]
visr.s.t.i ⇐ { iic. }[visr.s.t.i] vr.s.t.a ⇐ { iic. }[vr.s.t.a]
vistara ⇐ { iic. }[vistara] vr.s.t.i ⇐ { iic. }[vr.s.t.i]
vistāra ⇐ { iic. }[vistāra] vr.s.n.i ⇐ { iic. }[vr.s.n.i]
vistāri ⇐ { iic. }[vistārin] vega ⇐ { iic. }[vega]
vistārita ⇐ { iic. }[vistārita] veṅka ⇐ { iic. }[veṅka]
vistārinı̄ ⇐ { iic. }[vistārin] veṅkat.a ⇐ { iic. }[veṅkat.a]
vistı̄rn.a ⇐ { iic. }[vistı̄rn.a] vet. ⇐ { iic. }[vet.]
vispas.t.a ⇐ { iic. }[vispas.t.a] ven.i ⇐ { iic. }[ven.i]
visphurita ⇐ { iic. }[visphurita] ven.ı̄ ⇐ { iic. }[ven.i]
vismaya ⇐ { iic. }[vismaya] ven.ı̄sam . hāra ⇐ { iic. }[ven.ı̄sam. hāra]
vismayi ⇐ { iic. }[vismayin] ven.u ⇐ { iic. }[ven.u]
vismayinı̄ ⇐ { iic. }[vismayin] vetasa ⇐ { iic. }[vetasa]
vismāran.a ⇐ { iic. }[vismāran.a] vetāla ⇐ { iic. }[vetāla]
vismita ⇐ { iic. }[vismita] vettr. ⇐ { iic. }[vettr.]
vismr.ta ⇐ { iic. }[vismr.ta] vetra ⇐ { iic. }[vetra]
vihaga ⇐ { iic. }[vihaga] vetravatı̄ ⇐ { iic. }[vetravatı̄]
vihasita ⇐ { iic. }[vihasita] veda ⇐ { iic. }[veda]
vihāra ⇐ { iic. }[vihāra] vedana ⇐ { iic. }[vedana]
vihita ⇐ { iic. }[vihita] vedayitavya ⇐ { iic. }[vedayitavya]
vihı̄na ⇐ { iic. }[vihı̄na] vedas ⇐ { iic. }[vedas1 ]
vihı̄nayoni ⇐ { iic. }[vihı̄nayoni] vedas ⇐ { iic. }[vedas2 ]
vihr.ta ⇐ { iic. }[vihr.ta] vedānta ⇐ { iic. }[vedānta]
vihvala ⇐ { iic. }[vihvala] vedi ⇐ { iic. }[vedi]
vihvalita ⇐ { iic. }[vihvalita] veditavya ⇐ { iic. }[veditavya]
vı̄ks.an.a ⇐ { iic. }[vı̄ks.an.a] vedya ⇐ { iic. }[vedya]
vı̄ks.ita ⇐ { iic. }[vı̄ks.ita] vedha ⇐ { iic. }[vedha]
vı̄ci ⇐ { iic. }[vı̄ci] vedhana ⇐ { iic. }[vedhana]
vı̄t.ı̄ ⇐ { iic. }[vı̄t.ı̄] vedhanı̄ ⇐ { iic. }[vedhana]
vı̄n.ād.amaruvādya ⇐ { iic. }[vı̄n.ād.amaruvādya] vedhas ⇐ { iic. }[vedhas]
vı̄ta ⇐ { iic. }[vı̄ta1 ] vena ⇐ { iic. }[vena]
vı̄ta ⇐ { iic. }[vı̄ta2 ] venı̄ ⇐ { iic. }[vena]
vı̄ta ⇐ { iic. }[vı̄ta3 ] vepa ⇐ { iic. }[vepa]
vı̄tabhı̄ti ⇐ { iic. }[vı̄tabhı̄ti] vepita ⇐ { iic. }[vepita]
vı̄tamanyu ⇐ { iic. }[vı̄tamanyu] vera ⇐ { iic. }[vera]
vı̄ti ⇐ { iic. }[vı̄ti] veśa ⇐ { iic. }[veśa]
vı̄tihotra ⇐ { iic. }[vı̄tihotra] veśma ⇐ { iic. }[veśman]
vı̄thi ⇐ { iic. }[vı̄thi] ves.a ⇐ { iic. }[ves.a]
vı̄ra ⇐ { iic. }[vı̄ra] ves.t.a ⇐ { iic. }[ves.t.a]
vı̄rasena ⇐ { iic. }[vı̄rasena] vesara ⇐ { iic. }[vesara]
vı̄rut ⇐ { iic. }[vı̄rudh] vaikartana ⇐ { iic. }[vaikartana]
vı̄rya ⇐ { iic. }[vı̄rya] vaikun.t.ha ⇐ { iic. }[vaikun.t.ha]
vr.ka ⇐ { iic. }[vr.ka] vaikun.t.hacaturdaśı̄ ⇐ { iic. }[vaikun.t.hacaturdaśı̄]
vr.kı̄ ⇐ { iic. }[vr.ka] vaikun.t.hacaturmūrti ⇐ { iic. }[vaikun.t.hacaturmūrti]
vr.kodara ⇐ { iic. }[vr.kodara] vaikun.t.haikādaśı̄ ⇐ { iic. }[vaikun.t.haikādaśı̄]
vr.kn.a ⇐ { iic. }[vr.kn.a] vaikharı̄ ⇐ { iic. }[vaikharı̄]
vr.ks.a ⇐ { iic. }[vr.ks.a] vaikhānasa ⇐ { iic. }[vaikhānasa]
vr.ks.aka ⇐ { iic. }[vr.ks.aka] vaikhānası̄ ⇐ { iic. }[vaikhānasa]
vr.ks.āropan.a ⇐ { iic. }[vr.ks.āropan.a] vaijayanta ⇐ { iic. }[vaijayanta]
vr.ji ⇐ { iic. }[vr.ji] vaijayantı̄ ⇐ { iic. }[vaijayanta]
vr.t ⇐ { iic. }[vr.dh2 ] vaijayika ⇐ { iic. }[vaijayika]
vr.ta ⇐ { iic. }[vr.ta1 ] vaijayikı̄ ⇐ { iic. }[vaijayika]
vr.ta ⇐ { iic. }[vr.ta2 ] vaijñānika ⇐ { iic. }[vaijñānika]
vr.tta ⇐ { iic. }[vr.tta] vaitālika ⇐ { iic. }[vaitālika]
vr.ttaratnakara ⇐ { iic. }[vr.ttaratnakara] vaidūrya ⇐ { iic. }[vaidūrya]
vr.tti ⇐ { iic. }[vr.tti] vaideha ⇐ { iic. }[vaideha]
vr.ttitva ⇐ { iic. }[vr.ttitva] vaidehı̄ ⇐ { iic. }[vaideha]
vr.tra ⇐ { iic. }[vr.tra] vaidya ⇐ { iic. }[vaidya]
vr.ddha ⇐ { iic. }[vr.ddha] vaidharmya ⇐ { iic. }[vaidharmya]
vr.ddhaka ⇐ { iic. }[vr.ddhaka] vaidhātra ⇐ { iic. }[vaidhātra]
vr.ddhaks.atra ⇐ { iic. }[vr.ddhaks.atra] vaidhātrı̄ ⇐ { iic. }[vaidhātra]
vr.ddhatva ⇐ { iic. }[vr.ddhatva] vainateya ⇐ { iic. }[vainateya]
vr.ddhi ⇐ { iic. }[vr.ddhi] vainayika ⇐ { iic. }[vainayika]
vr.ddhimatı̄ ⇐ { iic. }[vr.ddhimat] vainayikı̄ ⇐ { iic. }[vainayika]
vr.nda ⇐ { iic. }[vr.nda] vaimanasya ⇐ { iic. }[vaimanasya]
vr.ndāraka ⇐ { iic. }[vr.ndāraka] vaimātra ⇐ { iic. }[vaimātra]
vr.ndāvatı̄ ⇐ { iic. }[vr.ndāvatı̄] vaimātrı̄ ⇐ { iic. }[vaimātra]
vr.ndāvana ⇐ { iic. }[vr.ndāvana] vaiyākaran.a ⇐ { iic. }[vaiyākaran.a]
vr.ścat ⇐ { iic. }[vr.ścat] vaira ⇐ { iic. }[vaira1 ]
vr.ścadvana ⇐ { iic. }[vr.ścadvana] vairāgi ⇐ { iic. }[vairāgin]

51
vairāginı̄ ⇐ { iic. }[vairāgin] vyāpta ⇐ { iic. }[vyāpta]
vairāgya ⇐ { iic. }[vairāgya] vyāpti ⇐ { iic. }[vyāpti]
vairi ⇐ { iic. }[vairin] vyāma ⇐ { iic. }[vyāma]
vairinı̄ ⇐ { iic. }[vairin] vyāyata ⇐ { iic. }[vyāyata]
vairūpya ⇐ { iic. }[vairūpya] vyāyāma ⇐ { iic. }[vyāyāma]
vairocana ⇐ { iic. }[vairocana] vyāyāmaka ⇐ { iic. }[vyāyāmaka]
vaila ⇐ { iic. }[vaila] vyāyāmikı̄ ⇐ { iic. }[vyāyāmaka]
vailı̄ ⇐ { iic. }[vaila] vyāla ⇐ { iic. }[vyāla]
vaivasvata ⇐ { iic. }[vaivasvata] vyālı̄ ⇐ { iic. }[vyāla]
vaivasvatı̄ ⇐ { iic. }[vaivasvata] vyāvahārika ⇐ { iic. }[vyāvahārika]
vaiśampāyana ⇐ { iic. }[vaiśampāyana] vyāvahārikı̄ ⇐ { iic. }[vyāvahārika]
vaiśalı̄ ⇐ { iic. }[vaiśalı̄] vyāvr.tta ⇐ { iic. }[vyāvr.tta]
vaiśākha ⇐ { iic. }[vaiśākha] vyāvr.ttaśiras ⇐ { iic. }[vyāvr.ttaśiras]
vaiśes.ika ⇐ { iic. }[vaiśes.ika] vyāvr.tti ⇐ { iic. }[vyāvr.tti]
vaiśya ⇐ { iic. }[vaiśya] vyāsa ⇐ { iic. }[vyāsa]
vaiśravan.a ⇐ { iic. }[vaiśravan.a] vyāsaṅga ⇐ { iic. }[vyāsaṅga]
vaiśvadeva ⇐ { iic. }[vaiśvadeva] vyāhr.ta ⇐ { iic. }[vyāhr.ta]
vaiśvānara ⇐ { iic. }[vaiśvānara] vyāhr.ti ⇐ { iic. }[vyāhr.ti]
vais.n.ava ⇐ { iic. }[vais.n.ava] vyutthāna ⇐ { iic. }[vyutthāna]
vais.n.avı̄ ⇐ { iic. }[vais.n.ava] vyutthita ⇐ { iic. }[vyutthita]
vyakta ⇐ { iic. }[vyakta] vyutpatti ⇐ { iic. }[vyutpatti]
vyakti ⇐ { iic. }[vyakti] vyutpanna ⇐ { iic. }[vyutpanna]
vyagra ⇐ { iic. }[vyagra] vyudita ⇐ { iic. }[vyudita]
vyaṅgya ⇐ { iic. }[vyaṅgya] vyūd.ha ⇐ { iic. }[vyūd.ha]
vyajana ⇐ { iic. }[vyajana] vyūha ⇐ { iic. }[vyūha]
vyañjana ⇐ { iic. }[vyañjana] vyoma ⇐ { iic. }[vyoman]
vyatirikta ⇐ { iic. }[vyatirikta] vraja ⇐ { iic. }[vraja]
vyatireka ⇐ { iic. }[vyatireka] vran.a ⇐ { iic. }[vran.a]
vyatirekālaṅkāra ⇐ { iic. }[vyatirekālaṅkāra] vran.ita ⇐ { iic. }[vran.ita]
vyatı̄ta ⇐ { iic. }[vyatı̄ta] vrata ⇐ { iic. }[vrata]
vyatı̄takāla ⇐ { iic. }[vyatı̄takāla] vratabandha ⇐ { iic. }[vratabandha]
vyatyaya ⇐ { iic. }[vyatyaya] vrati ⇐ { iic. }[vratin]
vyatyasta ⇐ { iic. }[vyatyasta] vratinı̄ ⇐ { iic. }[vratin]
vyatyāsa ⇐ { iic. }[vyatyāsa] vrātya ⇐ { iic. }[vrātya]
vyadha ⇐ { iic. }[vyadha] vrı̄d.ita ⇐ { iic. }[vrı̄d.ita]
vyapagata ⇐ { iic. }[vyapagata] vrı̄hi ⇐ { iic. }[vrı̄hi]
vyapadeśa ⇐ { iic. }[vyapadeśa] śam . kara ⇐ { iic. }[śaṅkara]
vyapadeśi ⇐ { iic. }[vyapadeśin] śam . yu ⇐ { iic. }[śam . yu]
vyapadeśinı̄ ⇐ { iic. }[vyapadeśin] śam . sa ⇐ { iic. }[śam . sa]
vyapadeśya ⇐ { iic. }[vyapadeśya] śam . si ⇐ { iic. }[śam . sin]
vyapeks.ita ⇐ { iic. }[vyapeks.ita] śam . sita ⇐ { iic. }[śam . sita]
vyabhicāra ⇐ { iic. }[vyabhicāra] śam . sinı̄ ⇐ { iic. }[śam . sin]
vyabhicāri ⇐ { iic. }[vyabhicārin] śaka ⇐ { iic. }[śaka]
vyabhicārinı̄ ⇐ { iic. }[vyabhicārin] śaka ⇐ { iic. }[śakan]
vyabhicāribhāva ⇐ { iic. }[vyabhicāribhāva] śakat.a ⇐ { iic. }[śakat.a]
vyabhra ⇐ { iic. }[vyabhra] śakat.i ⇐ { iic. }[śakat.in]
vyaya ⇐ { iic. }[vyaya] śakat.inı̄ ⇐ { iic. }[śakat.in]
vyartha ⇐ { iic. }[vyartha] śakala ⇐ { iic. }[śakala]
vyalı̄ka ⇐ { iic. }[vyalı̄ka] śakāyanya ⇐ { iic. }[śakāyanya]
vyavasāya ⇐ { iic. }[vyavasāya] śakāra ⇐ { iic. }[śakāra]
vyavasāyi ⇐ { iic. }[vyavasāyin] śakuna ⇐ { iic. }[śakuna]
vyavasāyinı̄ ⇐ { iic. }[vyavasāyin] śakuni ⇐ { iic. }[śakuni]
vyavasita ⇐ { iic. }[vyavasita] śakr.t ⇐ { iic. }[śakr.t]
vyavasthāna ⇐ { iic. }[vyavasthāna] śakta ⇐ { iic. }[śakta]
vyavasthita ⇐ { iic. }[vyavasthita] śakti ⇐ { iic. }[śakti]
vyavahāra ⇐ { iic. }[vyavahāra] śaktimatı̄ ⇐ { iic. }[śaktimat]
vyavahāraka ⇐ { iic. }[vyavahāraka] śakya ⇐ { iic. }[śakya]
vyavahita ⇐ { iic. }[vyavahita] śakra ⇐ { iic. }[śakra]
vyavahr.ta ⇐ { iic. }[vyavahr.ta] śaṅkara ⇐ { iic. }[śaṅkara]
vyasana ⇐ { iic. }[vyasana] śaṅki ⇐ { iic. }[śaṅkin]
vyasta ⇐ { iic. }[vyasta] śaṅkita ⇐ { iic. }[śaṅkita]
vyākaran.a ⇐ { iic. }[vyākaran.a] śaṅkitavya ⇐ { iic. }[śaṅkitavya]
vyākula ⇐ { iic. }[vyākula] śaṅkinı̄ ⇐ { iic. }[śaṅkin]
vyākulatva ⇐ { iic. }[vyākulatva] śaṅku ⇐ { iic. }[śaṅku]
vyākr.ta ⇐ { iic. }[vyākr.ta] śaṅkha ⇐ { iic. }[śaṅkha]
vyākhyāta ⇐ { iic. }[vyākhyāta] śacı̄ ⇐ { iic. }[śacı̄]
vyākhyāna ⇐ { iic. }[vyākhyāna] śat.ha ⇐ { iic. }[śat.ha]
vyāghra ⇐ { iic. }[vyāghra] śan.a ⇐ { iic. }[śan.a]
vyāghrı̄ ⇐ { iic. }[vyāghra] śata ⇐ { iic. }[śata]
vyādha ⇐ { iic. }[vyādha] śataka ⇐ { iic. }[śataka]
vyādhapataṅga ⇐ { iic. }[vyādhapataṅga] śatadru ⇐ { iic. }[śatadru]
vyādhi ⇐ { iic. }[vyādhi] śatapatha ⇐ { iic. }[śatapatha]
vyādhita ⇐ { iic. }[vyādhita] śatabhis.ak ⇐ { iic. }[śatabhis.aj]
vyāna ⇐ { iic. }[vyāna] śataśr.ṅga ⇐ { iic. }[śataśr.ṅga]
vyāpanna ⇐ { iic. }[vyāpanna] śatānı̄ka ⇐ { iic. }[śatānı̄ka]
vyāpādana ⇐ { iic. }[vyāpādana] śatāvadhāni ⇐ { iic. }[śatāvadhānin]
vyāpādita ⇐ { iic. }[vyāpādita] śatāvadhāninı̄ ⇐ { iic. }[śatāvadhānin]
vyāpāra ⇐ { iic. }[vyāpāra] śatı̄ ⇐ { iic. }[śata]
vyāpi ⇐ { iic. }[vyāpin] śatru ⇐ { iic. }[śatru]
vyāpinı̄ ⇐ { iic. }[vyāpin] śatrum . jaya ⇐ { iic. }[śatruñjaya]

52
śatrughna ⇐ { iic. }[śatrughna] śānti ⇐ { iic. }[śānti]
śatruñjaya ⇐ { iic. }[śatruñjaya] śāntva ⇐ { iic. }[śāntva]
śani ⇐ { iic. }[śani] śāpa ⇐ { iic. }[śāpa]
śapa ⇐ { iic. }[śapa] śāpita ⇐ { iic. }[śāpita]
śapatha ⇐ { iic. }[śapatha] śāya ⇐ { iic. }[śāya]
śapita ⇐ { iic. }[śapita] śāyaka ⇐ { iic. }[śāyaka]
śapta ⇐ { iic. }[śapta] śāyi ⇐ { iic. }[śāyin]
śabara ⇐ { iic. }[śabara] śāra ⇐ { iic. }[śāra]
śabarı̄ ⇐ { iic. }[śabara] śārada ⇐ { iic. }[śārada]
śabala ⇐ { iic. }[śabala] śāradvata ⇐ { iic. }[śāradvata]
śabalı̄ ⇐ { iic. }[śabala] śārṅga ⇐ { iic. }[śārṅga]
śabda ⇐ { iic. }[śabda] śārṅgı̄ ⇐ { iic. }[śārṅga]
śabdana ⇐ { iic. }[śabdana] śārdūla ⇐ { iic. }[śārdūla]
śama ⇐ { iic. }[śama] śārdūlı̄ ⇐ { iic. }[śārdūla]
śamana ⇐ { iic. }[śamana] śāryāta ⇐ { iic. }[śāryāta]
śami ⇐ { iic. }[śami] śāryātı̄ ⇐ { iic. }[śāryāta]
śamika ⇐ { iic. }[śamika] śāla ⇐ { iic. }[śāla]
śamita ⇐ { iic. }[śamita] śāli ⇐ { iic. }[śāli]
śamitr. ⇐ { iic. }[śamitr.] śāli ⇐ { iic. }[śālin]
śamı̄ ⇐ { iic. }[śamı̄] śālinı̄ ⇐ { iic. }[śālin]
śambara ⇐ { iic. }[śambara] śālmala ⇐ { iic. }[śālmala]
śambu ⇐ { iic. }[śambu] śālmali ⇐ { iic. }[śālmala]
śambuka ⇐ { iic. }[śambu] śālmalı̄ ⇐ { iic. }[śālmala]
śambūka ⇐ { iic. }[śambūka] śālva ⇐ { iic. }[śālva]
śambhu ⇐ { iic. }[śambhu] śāva ⇐ { iic. }[śāva1 ]
śaya ⇐ { iic. }[śaya] śāva ⇐ { iic. }[śāva2 ]
śayana ⇐ { iic. }[śayana] śāvaka ⇐ { iic. }[śāvaka]
śayanı̄ya ⇐ { iic. }[śayanı̄ya] śāśvata ⇐ { iic. }[śāśvata]
śayita ⇐ { iic. }[śayita] śāśvatı̄ ⇐ { iic. }[śāśvata]
śayitavya ⇐ { iic. }[śayitavya] śāsaka ⇐ { iic. }[śāsaka]
śara ⇐ { iic. }[śara] śāsana ⇐ { iic. }[śāsana]
śaran.a ⇐ { iic. }[śaran.a] śāstr. ⇐ { iic. }[śāstr.]
śaran.ya ⇐ { iic. }[śaran.ya] śāstra ⇐ { iic. }[śāstra]
śarat ⇐ { iic. }[śarad] śāstrı̄ya ⇐ { iic. }[śāstrı̄ya]
śarabha ⇐ { iic. }[śarabha] śim . śumāra ⇐ { iic. }[śim . śumāra]
śarāva ⇐ { iic. }[śarāva] śiks.an.a ⇐ { iic. }[śiks.an.a]
śarı̄ra ⇐ { iic. }[śarı̄ra] śiks.ita ⇐ { iic. }[śiks.ita]
śarı̄raka ⇐ { iic. }[śarı̄raka] śikhan.d.a ⇐ { iic. }[śikhan.d.a]
śarı̄ri ⇐ { iic. }[śarı̄rin] śikhan.d.aka ⇐ { iic. }[śikhan.d.aka]
śarı̄rin.ı̄ ⇐ { iic. }[śarı̄rin] śikhan.d.i ⇐ { iic. }[śikhan.d.in]
śaru ⇐ { iic. }[śaru] śikhan.d.inı̄ ⇐ { iic. }[śikhan.d.in]
śarma ⇐ { iic. }[śarman] śikhara ⇐ { iic. }[śikhara]
śarmi ⇐ { iic. }[śarmin] śikhi ⇐ { iic. }[śikhin]
śaryāti ⇐ { iic. }[śaryāti] śikhinı̄ ⇐ { iic. }[śikhin]
śarva ⇐ { iic. }[śarva] śita ⇐ { iic. }[śita]
śala ⇐ { iic. }[śala] śithila ⇐ { iic. }[śithila]
śalabha ⇐ { iic. }[śalabha] śithilita ⇐ { iic. }[śithilita]
śalātura ⇐ { iic. }[śalātura] śibi ⇐ { iic. }[śibi]
śalya ⇐ { iic. }[śalya] śiras ⇐ { iic. }[śiras]
śalyaka ⇐ { iic. }[śalyaka] śila ⇐ { iic. }[śila]
śallaka ⇐ { iic. }[śallaka] śilācārika ⇐ { iic. }[śilācārika]
śava ⇐ { iic. }[śava] śilpa ⇐ { iic. }[śilpa]
śaśa ⇐ { iic. }[śaśa] śilpi ⇐ { iic. }[śilpin]
śaśaka ⇐ { iic. }[śaśaka] śilpinı̄ ⇐ { iic. }[śilpin]
śaśāda ⇐ { iic. }[śaśāda] śiva ⇐ { iic. }[śiva]
śaśi ⇐ { iic. }[śaśin] śivatva ⇐ { iic. }[śivatva]
śas.pa ⇐ { iic. }[śas.pa] śiśira ⇐ { iic. }[śiśira]
śasana ⇐ { iic. }[śasana] śiśirita ⇐ { iic. }[śiśirita]
śasta ⇐ { iic. }[śasta1 ] śiśu ⇐ { iic. }[śiśu]
śasta ⇐ { iic. }[śasta2 ] śiśutva ⇐ { iic. }[śiśutva]
śasta ⇐ { iic. }[śasta3 ] śiśna ⇐ { iic. }[śiśna]
śastra ⇐ { iic. }[śastra] śis.t.a ⇐ { iic. }[śis.t.a1 ]
śastrakarma ⇐ { iic. }[śastrakarma] śis.t.a ⇐ { iic. }[śis.t.a2 ]
śasya ⇐ { iic. }[śasya] śis.t.ācāra ⇐ { iic. }[śis.t.ācāra]
śām . tanu ⇐ { iic. }[śāntanu] śis.t.i ⇐ { iic. }[śis.t.i]
śāka ⇐ { iic. }[śāka1 ] śis.ya ⇐ { iic. }[śis.ya]
śāka ⇐ { iic. }[śāka2 ] śı̄kara ⇐ { iic. }[śı̄kara]
śākam . bharı̄ ⇐ { iic. }[śākambharı̄] śı̄ghra ⇐ { iic. }[śı̄ghra]
śākat.ika ⇐ { iic. }[śākat.ika] śı̄ghratara ⇐ { iic. }[śı̄ghratara]
śākambharı̄ ⇐ { iic. }[śākambharı̄] śı̄ta ⇐ { iic. }[śı̄ta]
śākala ⇐ { iic. }[śākala] śı̄taka ⇐ { iic. }[śı̄taka]
śākalya ⇐ { iic. }[śākalya] śı̄tala ⇐ { iic. }[śı̄tala]
śākta ⇐ { iic. }[śākta] śı̄rn.a ⇐ { iic. }[śı̄rn.a]
śākya ⇐ { iic. }[śākya] śı̄rn.atva ⇐ { iic. }[śı̄rn.atva]
śākhi ⇐ { iic. }[śākhin] śı̄rs.a ⇐ { iic. }[śı̄rs.a]
śāt.a ⇐ { iic. }[śāt.a] śı̄rs.āvaśes.a ⇐ { iic. }[śı̄rs.āvaśes.a]
śāt.ı̄ ⇐ { iic. }[śāt.a] śı̄la ⇐ { iic. }[śı̄la]
śāt.hya ⇐ { iic. }[śāt.hya] śı̄lavatı̄ ⇐ { iic. }[śı̄lavat]
śānta ⇐ { iic. }[śānta] śuka ⇐ { iic. }[śuka]
śāntanu ⇐ { iic. }[śāntanu] śukanāsı̄ ⇐ { iic. }[śukanāsı̄]

53
śukasaptati ⇐ { iic. }[śukasaptati] śaun.d.a ⇐ { iic. }[śaun.d.a]
śukasārikāpralāpana ⇐ { iic. }[śukasārikāpralāpana] śaudra ⇐ { iic. }[śaudra]
śukı̄ ⇐ { iic. }[śuka] śaunah.śepa ⇐ { iic. }[śaunaśśepa]
śukti ⇐ { iic. }[śukti] śaunaka ⇐ { iic. }[śaunaka]
śuktimatı̄ ⇐ { iic. }[śuktimat] śaunaśśepa ⇐ { iic. }[śaunaśśepa]
śukra ⇐ { iic. }[śukra] śaurya ⇐ { iic. }[śaurya]
śukla ⇐ { iic. }[śukla] śmaśāna ⇐ { iic. }[śmaśāna]
śuṅga ⇐ { iic. }[śuṅga] śmaśru ⇐ { iic. }[śmaśru]
śuci ⇐ { iic. }[śuci] śmaśrula ⇐ { iic. }[śmaśrula]
śun.t.hı̄ ⇐ { iic. }[śun.t.hı̄] śyāma ⇐ { iic. }[śyāma]
śutudrı̄ ⇐ { iic. }[śutudrı̄] śyāmaka ⇐ { iic. }[śyāmaka]
śuddha ⇐ { iic. }[śuddha] śyāmakarn.a ⇐ { iic. }[śyāmakarn.a]
śuddhi ⇐ { iic. }[śuddhi] śyāmakarn.āśva ⇐ { iic. }[śyāmakarn.āśva]
śuddhodana ⇐ { iic. }[śuddhodana] śyāmatva ⇐ { iic. }[śyāmatva]
śuna ⇐ { iic. }[śuna] śyāmala ⇐ { iic. }[śyāmala]
śunah.śepa ⇐ { iic. }[śunaśśepa] śyālı̄ ⇐ { iic. }[syāla]
śunaśśepa ⇐ { iic. }[śunaśśepa] śyena ⇐ { iic. }[śyena]
śunas ⇐ { iic. }[śvan1 ] śyenı̄ ⇐ { iic. }[śyena]
śunahotra ⇐ { iic. }[śunahotra] śraddheya ⇐ { iic. }[śraddheya]
śunı̄ ⇐ { iic. }[śvan1 ] śrama ⇐ { iic. }[śrama]
śunolāṅgūla ⇐ { iic. }[śunolāṅgūla] śraman.a ⇐ { iic. }[śraman.a]
śubha ⇐ { iic. }[śubha] śraman.ı̄ ⇐ { iic. }[śraman.a]
śubhacintaka ⇐ { iic. }[śubhacintaka] śravan.a ⇐ { iic. }[śravan.a1 ]
śubhanāma ⇐ { iic. }[śubhanāma] śravan.a ⇐ { iic. }[śravan.a2 ]
śubhalaks.an.a ⇐ { iic. }[śubhalaks.an.a] śravas ⇐ { iic. }[śravas]
śubhasūcanı̄ ⇐ { iic. }[śubhasūcanı̄] śravi ⇐ { iic. }[śravin]
śubhra ⇐ { iic. }[śubhra] śravinı̄ ⇐ { iic. }[śravin]
śubhratas ⇐ { iic. }[śubhratas] śravis.t.ha ⇐ { iic. }[śravis.t.ha]
śumbha ⇐ { iic. }[śumbha] śravya ⇐ { iic. }[śravya]
śulka ⇐ { iic. }[śulka] śrāddha ⇐ { iic. }[śrāddha]
śulba ⇐ { iic. }[śulba] śrānta ⇐ { iic. }[śrānta]
śuśrūs.an.a ⇐ { iic. }[śuśrūs.an.a] śrāvaka ⇐ { iic. }[śrāvaka]
śuśrūs.u ⇐ { iic. }[śuśrūs.u] śrāvan.a ⇐ { iic. }[śrāvan.a1 ]
śus.ka ⇐ { iic. }[śus.ka] śrāvan.a ⇐ { iic. }[śrāvan.a2 ]
śus.n.a ⇐ { iic. }[śus.n.a] śrāvan.ı̄ ⇐ { iic. }[śrāvan.a2 ]
śus.mi ⇐ { iic. }[śus.min] śrāvasta ⇐ { iic. }[śrāvasta]
śus.minı̄ ⇐ { iic. }[śus.min] śrāvastı̄ ⇐ { iic. }[śrāvasta]
śūdra ⇐ { iic. }[śūdra] śrita ⇐ { iic. }[śrita]
śūdraka ⇐ { iic. }[śūdraka] śrı̄ ⇐ { iic. }[śrı̄]
śūna ⇐ { iic. }[śūna] śrı̄pañcamı̄ ⇐ { iic. }[śrı̄pañcamı̄]
śūnya ⇐ { iic. }[śūnya] śrı̄matı̄ ⇐ { iic. }[śrı̄mat]
śūnyatva ⇐ { iic. }[śūnyatva] śrı̄raṅga ⇐ { iic. }[śrı̄raṅga]
śūnyavādi ⇐ { iic. }[śūnyavādin] śrı̄rāmanavamı̄ ⇐ { iic. }[śrı̄rāmanavamı̄]
śūnyavādinı̄ ⇐ { iic. }[śūnyavādin] śrı̄la ⇐ { iic. }[śrı̄la]
śūra ⇐ { iic. }[śūra] śrı̄vāstu ⇐ { iic. }[śrı̄vāstu]
śūrasena ⇐ { iic. }[śūrasena] śruta ⇐ { iic. }[śruta]
śūrpa ⇐ { iic. }[śūrpa] śrutapañcamı̄ ⇐ { iic. }[śrutapañcamı̄]
śūla ⇐ { iic. }[śūla] śruti ⇐ { iic. }[śruti]
śr.gālı̄ ⇐ { iic. }[sr.gāla] śren.i ⇐ { iic. }[śren.i]
śr.ṅga ⇐ { iic. }[śr.ṅga] śreyası̄ ⇐ { iic. }[śreyas]
śr.ṅgaka ⇐ { iic. }[śr.ṅgaka] śreyām . sanātha ⇐ { iic. }[śreyām
. sanātha]
śr.ṅgāra ⇐ { iic. }[śr.ṅgāra] śres.t.ha ⇐ { iic. }[śres.t.ha]
śr.ṅgi ⇐ { iic. }[śr.ṅgin] śres.t.hatama ⇐ { iic. }[śres.t.hatama]
śr.ṅginı̄ ⇐ { iic. }[śr.ṅgin] śres.t.hatara ⇐ { iic. }[śres.t.hatara]
śr.ṅgeri ⇐ { iic. }[śr.ṅgeri] śres.t.hi ⇐ { iic. }[śres.t.hin]
śekhara ⇐ { iic. }[śekhara] śres.t.hya ⇐ { iic. }[śres.t.hya]
śekharāpı̄d.ayojana ⇐ { iic. }[śekharāpı̄d.ayojana] śron.ı̄ ⇐ { iic. }[śron.ı̄]
śepāna ⇐ { iic. }[śepāna] śrotavya ⇐ { iic. }[śrotavya]
śepha ⇐ { iic. }[śepha] śrotr. ⇐ { iic. }[śrotr.]
śeva ⇐ { iic. }[śeva] śrotra ⇐ { iic. }[śrotra]
śes.a ⇐ { iic. }[śes.a] śrotriya ⇐ { iic. }[śrotriya]
śaikya ⇐ { iic. }[śaikya] śrauta ⇐ { iic. }[śrauta]
śaitya ⇐ { iic. }[śaitya] ślaks.n.a ⇐ { iic. }[ślaks.n.a]
śaibya ⇐ { iic. }[śaibya] ślis.t.a ⇐ { iic. }[ślis.t.a]
śaila ⇐ { iic. }[śaila] śles.a ⇐ { iic. }[śles.a]
śailaputrı̄ ⇐ { iic. }[śailaputrı̄] śles.ma ⇐ { iic. }[śles.man]
śailamaya ⇐ { iic. }[śailamaya] śloka ⇐ { iic. }[śloka]
śailamayı̄ ⇐ { iic. }[śailamaya] ślokatva ⇐ { iic. }[ślokatva]
śailūs.a ⇐ { iic. }[śailūs.a] śvaśura ⇐ { iic. }[śvaśura]
śailūs.ı̄ ⇐ { iic. }[śailūs.a] śvaśrū ⇐ { iic. }[śvaśrū]
śaiva ⇐ { iic. }[śaiva] śvāpada ⇐ { iic. }[śvāpada]
śoka ⇐ { iic. }[śoka] śveta ⇐ { iic. }[śveta]
śon.a ⇐ { iic. }[śon.a] śvetaki ⇐ { iic. }[śvetaki]
śon.ita ⇐ { iic. }[śon.ita] śvetāmbara ⇐ { iic. }[śvetāmbara]
śodhana ⇐ { iic. }[śodhana] s.akāra ⇐ { iic. }[s.akāra]
śodhanı̄ya ⇐ { iic. }[śodhanı̄ya] s.at. ⇐ { iic. }[s.as.]
śobhana ⇐ { iic. }[śobhana] s.at.ka ⇐ { iic. }[s.at.ka]
śobhi ⇐ { iic. }[śobhin] s.at.pada ⇐ { iic. }[s.at.pada]
śobhinı̄ ⇐ { iic. }[śobhin] s.at.sampat ⇐ { iic. }[s.at.sampad]
śauca ⇐ { iic. }[śauca] s.ad.aṅga ⇐ { iic. }[s.ad.aṅga]

54
s.ad.āyatana ⇐ { iic. }[s.ad.āyatana] . nidheya ⇐ { iic. }[sannidheya]
sam
s.ad.darśana ⇐ { iic. }[s.ad.darśana] . nibarhan.a ⇐ { iic. }[sannibarhan.a]
sam
s.an.mukha ⇐ { iic. }[s.an.mukha] . nirodha ⇐ { iic. }[sannirodha]
sam
s.as.t.i ⇐ { iic. }[s.as.t.i] . niveśa ⇐ { iic. }[sanniveśa]
sam
s.as.t.ika ⇐ { iic. }[s.as.t.ika] . nihita ⇐ { iic. }[sannihita]
sam
s.as.t.yabdı̄ ⇐ { iic. }[s.as.t.yabda] . nyasana ⇐ { iic. }[sannyasana]
sam
s.as.t.ha ⇐ { iic. }[s.as.t.ha] . nyāsa ⇐ { iic. }[sannyāsa]
sam
s.as.t.hı̄ ⇐ { iic. }[s.as.t.ha] . nyāsi ⇐ { iic. }[sannyāsin]
sam
s.id.ga ⇐ { iic. }[s.id.ga] . pat ⇐ { iic. }[sampad2 ]
sam
s.od.aśa ⇐ { iic. }[s.od.aśa] . patti ⇐ { iic. }[sampatti]
sam
s.od.aśı̄ ⇐ { iic. }[s.od.aśa] . panna ⇐ { iic. }[sampanna]
sam
s.t.hı̄vana ⇐ { iic. }[s.t.hı̄vana] . paripūrn.a ⇐ { iic. }[samparipūrn.a]
sam
sam . kat.a ⇐ { iic. }[saṅkat.a] . paripūrn.avidya ⇐ { iic. }[samparipūrn.avidya]
sam
sam . kara ⇐ { iic. }[saṅkara] . parka ⇐ { iic. }[samparka]
sam
sam . kars.an.a ⇐ { iic. }[saṅkars.an.a] . pāt.hya ⇐ { iic. }[sampāt.hya]
sam
sam . kalana ⇐ { iic. }[saṅkalana] . pāta ⇐ { iic. }[sampāta]
sam
sam . kalpa ⇐ { iic. }[saṅkalpa] . pāti ⇐ { iic. }[sampātin]
sam
sam . kı̄rn.a ⇐ { iic. }[saṅkı̄rn.a] . pādita ⇐ { iic. }[sampādita]
sam
sam . kı̄rtana ⇐ { iic. }[saṅkı̄rtana] . put.a ⇐ { iic. }[samput.a]
sam
sam . kula ⇐ { iic. }[saṅkula] . pūrn.a ⇐ { iic. }[sampūrn.a]
sam
sam . keta ⇐ { iic. }[saṅketa] . prajñāta ⇐ { iic. }[samprajñāta]
sam
sam . koca ⇐ { iic. }[saṅkoca] . pratipatti ⇐ { iic. }[sampratipatti]
sam
sam . krānta ⇐ { iic. }[saṅkrānta] . pratipanna ⇐ { iic. }[sampratipanna]
sam
sam . krānti ⇐ { iic. }[saṅkrānti] . pratı̄ta ⇐ { iic. }[sampratı̄ta]
sam
sam . ks.aya ⇐ { iic. }[saṅks.aya] . pratyaya ⇐ { iic. }[sampratyaya]
sam
sam . ks.ipta ⇐ { iic. }[saṅks.ipta] . pradāna ⇐ { iic. }[sampradāna]
sam
sam . ks.epa ⇐ { iic. }[saṅks.epa] . pradāya ⇐ { iic. }[sampradāya]
sam
sam . khya ⇐ { iic. }[saṅkhya] . prayukta ⇐ { iic. }[samprayukta]
sam
sam . khyāta ⇐ { iic. }[saṅkhyāta] . pravihr.ta ⇐ { iic. }[sampravihr.ta]
sam
sam . gan.aka ⇐ { iic. }[saṅgan.aka] . prasāran.a ⇐ { iic. }[samprasāran.a]
sam
sam . gata ⇐ { iic. }[saṅgata] . prāpta ⇐ { iic. }[samprāpta]
sam
sam . gati ⇐ { iic. }[saṅgati] . prāpti ⇐ { iic. }[samprāpti]
sam
sam . gama ⇐ { iic. }[saṅgama] . prı̄ta ⇐ { iic. }[samprı̄ta]
sam
sam . gara ⇐ { iic. }[saṅgara] . prı̄ti ⇐ { iic. }[samprı̄ti]
sam
sam . gı̄ta ⇐ { iic. }[saṅgı̄ta] . baddha ⇐ { iic. }[sambaddha]
sam
sam . graha ⇐ { iic. }[saṅgraha] . bandha ⇐ { iic. }[sambandha]
sam
sam . grahan.a ⇐ { iic. }[saṅgrahan.a] . buddha ⇐ { iic. }[sambuddha]
sam
sam . grahi ⇐ { iic. }[saṅgrahin] . buddhi ⇐ { iic. }[sambuddhi]
sam
sam . grāma ⇐ { iic. }[saṅgrāma] . bodha ⇐ { iic. }[sambodha]
sam
sam . gha ⇐ { iic. }[saṅgha] . bodhana ⇐ { iic. }[sambodhana]
sam
sam . ghati ⇐ { iic. }[saṅghati] . bodhi ⇐ { iic. }[sambodhi]
sam
sam . ghāt.i ⇐ { iic. }[saṅghāt.i] . bhava ⇐ { iic. }[sambhava]
sam
sam . ghāta ⇐ { iic. }[saṅghāta] . bhāvya ⇐ { iic. }[sambhāvya]
sam
sam . caya ⇐ { iic. }[sañcaya] . bhās.a ⇐ { iic. }[sambhās.a]
sam
sam . cāra ⇐ { iic. }[sañcāra] . bhās.an.a ⇐ { iic. }[sambhās.an.a]
sam
sam . cāri ⇐ { iic. }[sañcārin] . bhu ⇐ { iic. }[sambhu]
sam
sam . cārin.ı̄ ⇐ { iic. }[sañcārin] . bhūta ⇐ { iic. }[sambhūta]
sam
sam . cita ⇐ { iic. }[sañcita] . bhūti ⇐ { iic. }[sambhūti]
sam
sam . cintayāna ⇐ { iic. }[sañcintayāna] . bhr.ta ⇐ { iic. }[sambhr.ta]
sam
sam . cintya ⇐ { iic. }[sañcintya] . bhoga ⇐ { iic. }[sambhoga]
sam
sam . jaya ⇐ { iic. }[sañjaya] . bhrama ⇐ { iic. }[sambhrama]
sam
sam . jı̄va ⇐ { iic. }[sañjı̄va] . bhrānta ⇐ { iic. }[sambhrānta]
sam
sam . jı̄vaka ⇐ { iic. }[sañjı̄vaka] . māna ⇐ { iic. }[sammāna]
sam
sam . jı̄vakaran.ı̄ ⇐ { iic. }[sañjı̄vakaran.ı̄] . mārjana ⇐ { iic. }[sammārjana]
sam
sam . jı̄vana ⇐ { iic. }[sañjı̄vana] . mārjanı̄ ⇐ { iic. }[sammārjana]
sam
sam . jı̄vanı̄ ⇐ { iic. }[sañjı̄vana] . mita ⇐ { iic. }[sammita]
sam
sam . jñāta ⇐ { iic. }[sañjñāta] . miti ⇐ { iic. }[sammiti]
sam
sam . jñāna ⇐ { iic. }[sañjñāna] . melana ⇐ { iic. }[sammelana]
sam
sam . jñi ⇐ { iic. }[sañjñin] . yata ⇐ { iic. }[sam
sam . yata]
sam . jñita ⇐ { iic. }[sañjñita] . yama ⇐ { iic. }[sam
sam . yama]
sam . tata ⇐ { iic. }[santata] . yami ⇐ { iic. }[sam
sam . yamin]
sam . tati ⇐ { iic. }[santati] . yaminı̄ ⇐ { iic. }[sam
sam . yamin]
sam . tāna ⇐ { iic. }[santāna] . yukta ⇐ { iic. }[sam
sam . yukta]
sam . tus.t.a ⇐ { iic. }[santus.t.a] . yoga ⇐ { iic. }[sam
sam . yoga]
sam . tos.a ⇐ { iic. }[santos.a] . rabdha ⇐ { iic. }[sam
sam . rabdha]
sam . das.t.a ⇐ { iic. }[sandas.t.a] . rambha ⇐ { iic. }[sam
sam . rambha]
sam . dāya ⇐ { iic. }[sandāya] . lāpa ⇐ { iic. }[sam
sam . lāpa]
sam . dāyi ⇐ { iic. }[sandāyin] . vatsara ⇐ { iic. }[sam
sam . vatsara]
sam . dāyinı̄ ⇐ { iic. }[sandāyin] . vara ⇐ { iic. }[sam
sam . vara]
sam . digdha ⇐ { iic. }[sandigdha] . varan.a ⇐ { iic. }[sam
sam . varan.a]
sam . dı̄pana ⇐ { iic. }[sandı̄pana] . varta ⇐ { iic. }[sam
sam . varta]
sam . dı̄pta ⇐ { iic. }[sandı̄pta] . vardhana ⇐ { iic. }[sam
sam . vardhana]
sam . des.a ⇐ { iic. }[sandes.a] . vardhita ⇐ { iic. }[sam
sam . vardhita]
sam . deha ⇐ { iic. }[sandeha] . vāda ⇐ { iic. }[sam
sam . vāda]
sam . dhāna ⇐ { iic. }[sandhāna] . vādana ⇐ { iic. }[sam
sam . vādana]
sam . dhānı̄ ⇐ { iic. }[sandhāna] . vāra ⇐ { iic. }[sam
sam . vāra]
sam . dhi ⇐ { iic. }[sandhi] . vāsa ⇐ { iic. }[sam
sam . vāsa]
sam . nikars.a ⇐ { iic. }[sannikars.a] . vāha ⇐ { iic. }[sam
sam . vāha]
sam . nidhāna ⇐ { iic. }[sannidhāna] . vit ⇐ { iic. }[sam
sam . vid2 ]
sam . nidhi ⇐ { iic. }[sannidhi] . vidita ⇐ { iic. }[sam
sam . vidita]

55
sam. vr.ta ⇐ { iic. }[sam . vr.ta] saṅgı̄ta ⇐ { iic. }[saṅgı̄ta]
sam. vr.ti ⇐ { iic. }[sam . vr.ti] saṅgraha ⇐ { iic. }[saṅgraha]
sam. vr.tta ⇐ { iic. }[sam . vr.tta] saṅgrahan.a ⇐ { iic. }[saṅgrahan.a]
sam. vr.ddha ⇐ { iic. }[sam . vr.ddha] saṅgrahi ⇐ { iic. }[saṅgrahin]
sam. vega ⇐ { iic. }[sam . vega] saṅgrahinı̄ ⇐ { iic. }[saṅgrahin]
sam. vegi ⇐ { iic. }[sam . vegin] saṅgrāma ⇐ { iic. }[saṅgrāma]
sam. veginı̄ ⇐ { iic. }[sam . vegin] saṅgha ⇐ { iic. }[saṅgha]
sam. śakti ⇐ { iic. }[sam . śakti] saṅghati ⇐ { iic. }[saṅghati]
sam. śaya ⇐ { iic. }[sam . śaya] saṅghāt.i ⇐ { iic. }[saṅghāt.i]
sam. śayita ⇐ { iic. }[sam . śayita] saṅghāta ⇐ { iic. }[saṅghāta]
sam. śuddha ⇐ { iic. }[sam . śuddha] saciva ⇐ { iic. }[saciva]
sam. śodhaka ⇐ { iic. }[sam . śodhaka] sacivatva ⇐ { iic. }[sacivatva]
sam. śodhana ⇐ { iic. }[sam . śodhana] sacivı̄ ⇐ { iic. }[saciva]
sam. śraya ⇐ { iic. }[sam . śraya] sacchūdra ⇐ { iic. }[sacchūdra]
sam. śrita ⇐ { iic. }[sam . śrita] sajı̄va ⇐ { iic. }[sajı̄va]
sam. śles.a ⇐ { iic. }[sam . śles.a] sajja ⇐ { iic. }[sajja]
sam. sat ⇐ { iic. }[sam . sad2 ] sajjana ⇐ { iic. }[sajjana]
sam. sarga ⇐ { iic. }[sam . sarga] sañcaya ⇐ { iic. }[sañcaya]
sam. sāra ⇐ { iic. }[sam . sāra] sañcāra ⇐ { iic. }[sañcāra]
sam. skāra ⇐ { iic. }[sam . skāra] sañcāri ⇐ { iic. }[sañcārin]
sam. skr.ta ⇐ { iic. }[sam . skr.ta] sañcārin.ı̄ ⇐ { iic. }[sañcārin]
sam. skr.ti ⇐ { iic. }[sam . skr.ti] sañcita ⇐ { iic. }[sañcita]
sam. stuta ⇐ { iic. }[sam . stuta] sañcintayāna ⇐ { iic. }[sañcintayāna]
sam. stha ⇐ { iic. }[sam . stha] sañcintya ⇐ { iic. }[sañcintya]
sam. sthāna ⇐ { iic. }[sam . sthāna] sañjaya ⇐ { iic. }[sañjaya]
sam. sthita ⇐ { iic. }[sam . sthita] sañjı̄va ⇐ { iic. }[sañjı̄va]
sam. sparśa ⇐ { iic. }[sam . sparśa] sañjı̄vaka ⇐ { iic. }[sañjı̄vaka]
sam. spr.s.t.a ⇐ { iic. }[sam . spr.s.t.a] sañjı̄vakaran.ı̄ ⇐ { iic. }[sañjı̄vakaran.ı̄]
sam. hata ⇐ { iic. }[sam . hata] sañjı̄vana ⇐ { iic. }[sañjı̄vana]
sam. hāra ⇐ { iic. }[sam . hāra] sañjı̄vanı̄ ⇐ { iic. }[sañjı̄vana]
sam. hita ⇐ { iic. }[sam . hita] sañjñāta ⇐ { iic. }[sañjñāta]
sam. hitāpāt.ha ⇐ { iic. }[sam . hitāpāt.ha] sañjñāna ⇐ { iic. }[sañjñāna]
sam. hr.s.t.a ⇐ { iic. }[sam . hr.s.t.a] sañjñi ⇐ { iic. }[sañjñin]
sam. hr.s.t.i ⇐ { iic. }[sam . hr.s.t.in] sañjñita ⇐ { iic. }[sañjñita]
sam. hr.s.t.inı̄ ⇐ { iic. }[sam . hr.s.t.in] sat ⇐ { iic. }[sat]
sam. hrāda ⇐ { iic. }[sam . hrāda] satata ⇐ { iic. }[satata]
sam. hrādayat ⇐ { iic. }[sam . hrādayat] satı̄ ⇐ { iic. }[satı̄]
sakarun.a ⇐ { iic. }[sakarun.a] satı̄ ⇐ { iic. }[sat]
sakarmaka ⇐ { iic. }[sakarmaka] satkāra ⇐ { iic. }[satkāra]
sakala ⇐ { iic. }[sakala] satkārya ⇐ { iic. }[satkārya]
sakāra ⇐ { iic. }[sakāra] satkr.ta ⇐ { iic. }[satkr.ta]
sakāśa ⇐ { iic. }[sakāśa] sattama ⇐ { iic. }[sattama]
sakr.t ⇐ { iic. }[sakr.t] sattra ⇐ { iic. }[sattra]
sakopa ⇐ { iic. }[sakopa] sattri ⇐ { iic. }[sattrin]
sakta ⇐ { iic. }[sakta] sattrinı̄ ⇐ { iic. }[sattrin]
sakti ⇐ { iic. }[sakti] sattva ⇐ { iic. }[sattva]
sakthı̄ ⇐ { iic. }[sakthan] satpaks.a ⇐ { iic. }[satpaks.a]
sakha ⇐ { iic. }[sakhi] satya ⇐ { iic. }[satya]
sakhı̄ ⇐ { iic. }[sakhi] satyaka ⇐ { iic. }[satyaka]
sakhya ⇐ { iic. }[sakhya] satyavatı̄ ⇐ { iic. }[satyavat]
sagandha ⇐ { iic. }[sagandha] satyavrata ⇐ { iic. }[satyavrata]
sagara ⇐ { iic. }[sagara] satyasam . dha ⇐ { iic. }[satyasandha]
sagun.a ⇐ { iic. }[sagun.a] satyasandha ⇐ { iic. }[satyasandha]
sagotra ⇐ { iic. }[sagotra] satrā ⇐ { iic. }[satrā]
sagdhi ⇐ { iic. }[sagdhi] satvara ⇐ { iic. }[satvara]
saṅkat.a ⇐ { iic. }[saṅkat.a] sadana ⇐ { iic. }[sadana]
saṅkara ⇐ { iic. }[saṅkara] sadaya ⇐ { iic. }[sadaya]
saṅkars.an.a ⇐ { iic. }[saṅkars.an.a] sadas ⇐ { iic. }[sadas]
saṅkalana ⇐ { iic. }[saṅkalana] sadaspati ⇐ { iic. }[sadaspati]
saṅkalpa ⇐ { iic. }[saṅkalpa] sadācāra ⇐ { iic. }[sadācāra]
saṅkı̄rn.a ⇐ { iic. }[saṅkı̄rn.a] sadr.śa ⇐ { iic. }[sadr.śa]
saṅkı̄rtana ⇐ { iic. }[saṅkı̄rtana] sadr.śı̄ ⇐ { iic. }[sadr.śa]
saṅkula ⇐ { iic. }[saṅkula] sadr.s.ya ⇐ { iic. }[sadr.s.ya]
saṅketa ⇐ { iic. }[saṅketa] sadbhāva ⇐ { iic. }[sadbhāva]
saṅkoca ⇐ { iic. }[saṅkoca] sadma ⇐ { iic. }[sadman]
saṅkrānta ⇐ { iic. }[saṅkrānta] sadha ⇐ { iic. }[sadha]
saṅkrānti ⇐ { iic. }[saṅkrānti] sadhana ⇐ { iic. }[sadhana]
saṅks.aya ⇐ { iic. }[saṅks.aya] sadharma ⇐ { iic. }[sadharma]
saṅks.ipta ⇐ { iic. }[saṅks.ipta] sana ⇐ { iic. }[sana]
saṅks.epa ⇐ { iic. }[saṅks.epa] sanaka ⇐ { iic. }[sanaka]
saṅkhya ⇐ { iic. }[saṅkhya] sanandana ⇐ { iic. }[sanandana]
saṅkhyāta ⇐ { iic. }[saṅkhyāta] sanaya ⇐ { iic. }[sanaya]
saṅga ⇐ { iic. }[saṅga] sanātana ⇐ { iic. }[sanātana]
saṅgan.aka ⇐ { iic. }[saṅgan.aka] sanātanı̄ ⇐ { iic. }[sanātana]
saṅgata ⇐ { iic. }[saṅgata] sanādyanta ⇐ { iic. }[sanādyanta]
saṅgati ⇐ { iic. }[saṅgati] santata ⇐ { iic. }[santata]
saṅgama ⇐ { iic. }[saṅgama] santati ⇐ { iic. }[santati]
saṅgara ⇐ { iic. }[saṅgara] santāna ⇐ { iic. }[santāna]
saṅgi ⇐ { iic. }[saṅgin] santus.t.a ⇐ { iic. }[santus.t.a]
saṅginı̄ ⇐ { iic. }[saṅgin] santos.a ⇐ { iic. }[santos.a]

56
sandas.t.a ⇐ { iic. }[sandas.t.a] samāmnāya ⇐ { iic. }[samāmnāya]
sandāya ⇐ { iic. }[sandāya] samāropa ⇐ { iic. }[samāropa]
sandāyi ⇐ { iic. }[sandāyin] samāropan.a ⇐ { iic. }[samāropan.a]
sandāyinı̄ ⇐ { iic. }[sandāyin] samāśrita ⇐ { iic. }[samāśrita]
sandigdha ⇐ { iic. }[sandigdha] samāsa ⇐ { iic. }[samāsa]
sandı̄pana ⇐ { iic. }[sandı̄pana] samāhāra ⇐ { iic. }[samāhāra]
sandı̄pta ⇐ { iic. }[sandı̄pta] samāhita ⇐ { iic. }[samāhita]
sandes.a ⇐ { iic. }[sandes.a] samit ⇐ { iic. }[samiti]
sandeha ⇐ { iic. }[sandeha] samit ⇐ { iic. }[samidh]
sandhāna ⇐ { iic. }[sandhāna] samita ⇐ { iic. }[samita]
sandhānı̄ ⇐ { iic. }[sandhāna] samiti ⇐ { iic. }[samiti]
sandhi ⇐ { iic. }[sandhi] samitim . jaya ⇐ { iic. }[samitiñjaya]
sanna ⇐ { iic. }[sanna] samitiñjaya ⇐ { iic. }[samitiñjaya]
sannikars.a ⇐ { iic. }[sannikars.a] samı̄cı̄ ⇐ { iic. }[samyac]
sannidhāna ⇐ { iic. }[sannidhāna] samı̄cı̄na ⇐ { iic. }[samı̄cı̄na]
sannidhi ⇐ { iic. }[sannidhi] samı̄pa ⇐ { iic. }[samı̄pa]
sannidheya ⇐ { iic. }[sannidheya] samı̄pastha ⇐ { iic. }[samı̄pastha]
sannibarhan.a ⇐ { iic. }[sannibarhan.a] samucita ⇐ { iic. }[samucita]
sannirodha ⇐ { iic. }[sannirodha] samuccaya ⇐ { iic. }[samuccaya]
sanniveśa ⇐ { iic. }[sanniveśa] samutthita ⇐ { iic. }[samutthita]
sannihita ⇐ { iic. }[sannihita] samutpanna ⇐ { iic. }[samutpanna]
sannyasana ⇐ { iic. }[sannyasana] samutpāda ⇐ { iic. }[samutpāda]
sannyāsa ⇐ { iic. }[sannyāsa] samutsarga ⇐ { iic. }[samutsarga]
sannyāsi ⇐ { iic. }[sannyāsin] samutsedha ⇐ { iic. }[samutsedha]
sannyāsinı̄ ⇐ { iic. }[sannyāsin] samudācāra ⇐ { iic. }[samudācāra]
sapatna ⇐ { iic. }[sapatnı̄] samudāya ⇐ { iic. }[samudāya]
sapatnı̄ ⇐ { iic. }[sapatnı̄] samudita ⇐ { iic. }[samudita]
sapin.d.a ⇐ { iic. }[sapin.d.a] samuddhāra ⇐ { iic. }[samuddhāra]
sapin.d.ana ⇐ { iic. }[sapin.d.ana] samuddhr.ta ⇐ { iic. }[samuddhr.ta]
sapin.d.ı̄karan.a ⇐ { iic. }[sapin.d.ı̄karan.a] samudbhava ⇐ { iic. }[samudbhava]
sapta ⇐ { iic. }[sapta] samudra ⇐ { iic. }[samudra]
saptati ⇐ { iic. }[saptati] samunnata ⇐ { iic. }[samunnata]
saptapada ⇐ { iic. }[saptapada] samunnati ⇐ { iic. }[samunnati]
saptapadı̄ ⇐ { iic. }[saptapada] samunnaddha ⇐ { iic. }[samunnaddha]
saptama ⇐ { iic. }[saptama] samupagata ⇐ { iic. }[samupagata]
saptamı̄ ⇐ { iic. }[saptama] samupeta ⇐ { iic. }[samupeta]
saptāha ⇐ { iic. }[saptāha] samr.ddha ⇐ { iic. }[samr.ddha]
saphala ⇐ { iic. }[saphala] samr.ddhi ⇐ { iic. }[samr.ddhi]
saphalya ⇐ { iic. }[saphalya] sameta ⇐ { iic. }[sameta]
sabı̄ja ⇐ { iic. }[sabı̄ja] samedhita ⇐ { iic. }[samedhita]
sabhika ⇐ { iic. }[sabhika] sampat ⇐ { iic. }[sampad2 ]
sabhya ⇐ { iic. }[sabhya] sampatti ⇐ { iic. }[sampatti]
sama ⇐ { iic. }[sama] sampanna ⇐ { iic. }[sampanna]
samaks.a ⇐ { iic. }[samaks.a] samparipūrn.a ⇐ { iic. }[samparipūrn.a]
samagra ⇐ { iic. }[samagra] samparipūrn.avidya ⇐ { iic. }[samparipūrn.avidya]
samacitta ⇐ { iic. }[samacitta] samparka ⇐ { iic. }[samparka]
samacittatva ⇐ { iic. }[samacittatva] sampāt.hya ⇐ { iic. }[sampāt.hya]
samañjasa ⇐ { iic. }[samañjasa] sampāta ⇐ { iic. }[sampāta]
samatva ⇐ { iic. }[samatva] sampāti ⇐ { iic. }[sampātin]
samaduh.khasukha ⇐ { iic. }[samaduh.khasukha] sampādita ⇐ { iic. }[sampādita]
samanantara ⇐ { iic. }[samanantara] samput.a ⇐ { iic. }[samput.a]
samanta ⇐ { iic. }[samanta] sampūrn.a ⇐ { iic. }[sampūrn.a]
samanvita ⇐ { iic. }[samanvita] samprajñāta ⇐ { iic. }[samprajñāta]
samabhāva ⇐ { iic. }[samabhāva] sampratipatti ⇐ { iic. }[sampratipatti]
samaya ⇐ { iic. }[samaya] sampratipanna ⇐ { iic. }[sampratipanna]
samara ⇐ { iic. }[samara] sampratı̄ta ⇐ { iic. }[sampratı̄ta]
samartha ⇐ { iic. }[samartha] sampratyaya ⇐ { iic. }[sampratyaya]
samarthatara ⇐ { iic. }[samarthatara] sampradāna ⇐ { iic. }[sampradāna]
samarpan.a ⇐ { iic. }[samarpan.a] sampradāya ⇐ { iic. }[sampradāya]
samarpita ⇐ { iic. }[samarpita] samprayukta ⇐ { iic. }[samprayukta]
samalam . kr.ta ⇐ { iic. }[samalaṅkr.ta] sampravihr.ta ⇐ { iic. }[sampravihr.ta]
samalaṅkr.ta ⇐ { iic. }[samalaṅkr.ta] samprasāran.a ⇐ { iic. }[samprasāran.a]
samavatta ⇐ { iic. }[samavatta] samprāpta ⇐ { iic. }[samprāpta]
samavāya ⇐ { iic. }[samavāya] samprāpti ⇐ { iic. }[samprāpti]
samaveta ⇐ { iic. }[samaveta] samprı̄ta ⇐ { iic. }[samprı̄ta]
samas.t.i ⇐ { iic. }[samas.t.i] samprı̄ti ⇐ { iic. }[samprı̄ti]
samasta ⇐ { iic. }[samasta] sambaddha ⇐ { iic. }[sambaddha]
samasya ⇐ { iic. }[samasya] sambandha ⇐ { iic. }[sambandha]
samāgata ⇐ { iic. }[samāgata] sambuddha ⇐ { iic. }[sambuddha]
samāgama ⇐ { iic. }[samāgama] sambuddhi ⇐ { iic. }[sambuddhi]
samācāra ⇐ { iic. }[samācāra] sambodha ⇐ { iic. }[sambodha]
samāja ⇐ { iic. }[samāja] sambodhana ⇐ { iic. }[sambodhana]
samādhāna ⇐ { iic. }[samādhāna] sambodhi ⇐ { iic. }[sambodhi]
samādhi ⇐ { iic. }[samādhi] sambhava ⇐ { iic. }[sambhava]
samāna ⇐ { iic. }[samāna1 ] sambhāvya ⇐ { iic. }[sambhāvya]
samāna ⇐ { iic. }[samāna2 ] sambhās.a ⇐ { iic. }[sambhās.a]
samāpanna ⇐ { iic. }[samāpanna] sambhās.an.a ⇐ { iic. }[sambhās.an.a]
samāpta ⇐ { iic. }[samāpta] sambhu ⇐ { iic. }[sambhu]
samāpti ⇐ { iic. }[samāpti] sambhūta ⇐ { iic. }[sambhūta]
samāmnāta ⇐ { iic. }[samāmnāta] sambhūti ⇐ { iic. }[sambhūti]

57
sambhr.ta ⇐ { iic. }[sambhr.ta] savya ⇐ { iic. }[savya]
sambhoga ⇐ { iic. }[sambhoga] savyasāci ⇐ { iic. }[savyasācin]
sambhrama ⇐ { iic. }[sambhrama] saśabda ⇐ { iic. }[saśabda]
sambhrānta ⇐ { iic. }[sambhrānta] sastrı̄ka ⇐ { iic. }[sastrı̄ka]
sammāna ⇐ { iic. }[sammāna] sasmita ⇐ { iic. }[sasmita]
sammārjana ⇐ { iic. }[sammārjana] sasya ⇐ { iic. }[sasya]
sammārjanı̄ ⇐ { iic. }[sammārjana] sasvara ⇐ { iic. }[sasvara]
sammita ⇐ { iic. }[sammita] sahakāra ⇐ { iic. }[sahakāra2 ]
sammiti ⇐ { iic. }[sammiti] sahaja ⇐ { iic. }[sahaja]
sammelana ⇐ { iic. }[sammelana] sahajı̄ya ⇐ { iic. }[sahajı̄ya]
samyaktva ⇐ { iic. }[samyaktva] sahana ⇐ { iic. }[sahana]
samyaksamādhi ⇐ { iic. }[samyaksamādhi] sahas ⇐ { iic. }[sahas]
samyagvidya ⇐ { iic. }[samyagvidya] sahasa ⇐ { iic. }[sahasa]
samrāt. ⇐ { iic. }[samrāj] sahasya ⇐ { iic. }[sahasya]
samrād.āsandı̄ ⇐ { iic. }[samrād.āsandı̄] sahasra ⇐ { iic. }[sahasra]
sara ⇐ { iic. }[sara] sahasranāma ⇐ { iic. }[sahasranāman]
saraka ⇐ { iic. }[saraka] sahasraliṅgı̄ ⇐ { iic. }[sahasraliṅgı̄]
saran.a ⇐ { iic. }[saran.a] sahāya ⇐ { iic. }[sahāya]
saran.i ⇐ { iic. }[saran.a] sahita ⇐ { iic. }[sahita]
saran.yu ⇐ { iic. }[saran.yu] sahr.daya ⇐ { iic. }[sahr.daya]
saran.yū ⇐ { iic. }[saran.yu] sahodara ⇐ { iic. }[sahodara]
saratha ⇐ { iic. }[saratha] sahodarı̄ ⇐ { iic. }[sahodara]
sarayu ⇐ { iic. }[sarayu] sahya ⇐ { iic. }[sahya]
sarayū ⇐ { iic. }[sarayu] sām. khya ⇐ { iic. }[sāṅkhya]
sarala ⇐ { iic. }[sarala] sām. dı̄pani ⇐ { iic. }[sāndı̄pani]
saras ⇐ { iic. }[saras] sām. prata ⇐ { iic. }[sāmprata]
sarasa ⇐ { iic. }[sarasa] sām. yogika ⇐ { iic. }[sām . yogika]
sarasvatı̄ ⇐ { iic. }[sarasvat] sāks.i ⇐ { iic. }[sāks.in]
sarājaka ⇐ { iic. }[sarājaka] sāgara ⇐ { iic. }[sāgara]
sarit ⇐ { iic. }[sarit] sāṅkhya ⇐ { iic. }[sāṅkhya]
sarūpa ⇐ { iic. }[sarūpa] sāci ⇐ { iic. }[sācin]
sarorut. ⇐ { iic. }[saroruh] sācinı̄ ⇐ { iic. }[sācin]
saroruha ⇐ { iic. }[saroruh] sāñcı̄ ⇐ { iic. }[sāñcı̄]
saros.a ⇐ { iic. }[saros.a] sād.ha ⇐ { iic. }[sād.ha]
sarga ⇐ { iic. }[sarga] sāta ⇐ { iic. }[sāta]
sarpa ⇐ { iic. }[sarpa] sātavāhana ⇐ { iic. }[sātavāhana]
sarpan.a ⇐ { iic. }[sarpan.a] sāttvika ⇐ { iic. }[sāttvika]
sarpasattri ⇐ { iic. }[sarpasattrin] sātma ⇐ { iic. }[sātma]
sarpasattrinı̄ ⇐ { iic. }[sarpasattrin] sātmya ⇐ { iic. }[sātmya]
sarpi ⇐ { iic. }[sarpin] sātya ⇐ { iic. }[sātya]
sarpinı̄ ⇐ { iic. }[sarpin] sātyaki ⇐ { iic. }[sātyaki]
sarpis ⇐ { iic. }[sarpis] sātvata ⇐ { iic. }[sātvata]
sarva ⇐ { iic. }[sarva] sātvatı̄ ⇐ { iic. }[sātvata]
sarvaka ⇐ { iic. }[sarvaka] sāda ⇐ { iic. }[sāda]
sarvakarmaphalatyāga ⇐ { iic. }[sarvakarmaphalatyāga] sādi ⇐ { iic. }[sādin]
sarvakarmaphalatyāgi ⇐ { iic. }[sarvakarmaphalatyāgin] sādita ⇐ { iic. }[sādita]
sarvakarmaphalatyāginı̄ ⇐ { iic. }[sarvakarmaphalatyāgin] sādr.śya ⇐ { iic. }[sādr.śya]
sarvaga ⇐ { iic. }[sarvaga] sādya ⇐ { iic. }[sādya]
sarvatanu ⇐ { iic. }[sarvatanu] sādhaka ⇐ { iic. }[sādhaka]
sarvatanū ⇐ { iic. }[sarvatanu] sādhakatama ⇐ { iic. }[sādhakatama]
sarvatantra ⇐ { iic. }[sarvatantra] sādhana ⇐ { iic. }[sādhana]
sarvatomukha ⇐ { iic. }[sarvatomukha] sādharmya ⇐ { iic. }[sādharmya]
sarvadamana ⇐ { iic. }[sarvadamana] sādhāra ⇐ { iic. }[sādhāra]
sarvadarśana ⇐ { iic. }[sarvadarśana] sādhāran.a ⇐ { iic. }[sādhāran.a]
sarvadarśanasiddhānta ⇐ { iic. }[sarvadarśanasiddhānta] sādhu ⇐ { iic. }[sādhu]
sarvanāma ⇐ { iic. }[sarvanāman] sādhya ⇐ { iic. }[sādhya]
sarvaprabhugun.a ⇐ { iic. }[sarvaprabhugun.a] sādhvı̄ ⇐ { iic. }[sādhu]
sarvavedas ⇐ { iic. }[sarvavedas] sāntara ⇐ { iic. }[sāntara]
sarvavedasa ⇐ { iic. }[sarvavedas] sāntva ⇐ { iic. }[sāntva]
sarvāṅgāsana ⇐ { iic. }[sarvāṅgāsana] sāndı̄pani ⇐ { iic. }[sāndı̄pani]
sarvāṅgı̄ ⇐ { iic. }[sarvāṅga] sāndra ⇐ { iic. }[sāndra]
sarvādi ⇐ { iic. }[sarvādi] sāpatna ⇐ { iic. }[sāpatna]
sars.apa ⇐ { iic. }[sars.apa] sāpatnı̄ ⇐ { iic. }[sāpatna]
salajja ⇐ { iic. }[salajja] sābhinaya ⇐ { iic. }[sābhinaya]
salila ⇐ { iic. }[salila] sāma ⇐ { iic. }[sāman1 ]
salı̄la ⇐ { iic. }[salı̄la] sāma ⇐ { iic. }[sāman2 ]
saloka ⇐ { iic. }[saloka] sāmanta ⇐ { iic. }[sāmanta]
sallakı̄ ⇐ { iic. }[sallakı̄] sāmarthya ⇐ { iic. }[sāmarthya]
sava ⇐ { iic. }[sava1 ] sāmānādhikaran.ya ⇐ { iic. }[sāmānādhikaran.ya]
sava ⇐ { iic. }[sava2 ] sāmānya ⇐ { iic. }[sāmānya]
savana ⇐ { iic. }[savana1 ] sāmı̄pya ⇐ { iic. }[sāmı̄pya]
savana ⇐ { iic. }[savana2 ] sāmudra ⇐ { iic. }[sāmudra]
savarn.a ⇐ { iic. }[savarn.a] sāmprata ⇐ { iic. }[sāmprata]
savarn.ana ⇐ { iic. }[savarn.ana] sāmba ⇐ { iic. }[sāmba]
savikalpa ⇐ { iic. }[savikalpa] sāmya ⇐ { iic. }[sāmya]
savicāra ⇐ { iic. }[savicāra] sāmyatva ⇐ { iic. }[sāmyatva]
savitarka ⇐ { iic. }[savitarka] sāmrājya ⇐ { iic. }[sāmrājya]
savitr. ⇐ { iic. }[savitr.] sāya ⇐ { iic. }[sāya]
savinaya ⇐ { iic. }[savinaya] sāyan.a ⇐ { iic. }[sāyan.a]
savis.a ⇐ { iic. }[savis.a] sāyana ⇐ { iic. }[sāyana]

58
sāyāhna ⇐ { iic. }[sāyāhan] sujāta ⇐ { iic. }[sujāta]
sāyujya ⇐ { iic. }[sāyujya] sujāti ⇐ { iic. }[sujāti]
sāra ⇐ { iic. }[sāra] sujita ⇐ { iic. }[sujita]
sāraṅga ⇐ { iic. }[sāraṅga] sujyotis ⇐ { iic. }[sujyotis]
sāraṅgı̄ ⇐ { iic. }[sāraṅga] suta ⇐ { iic. }[suta1 ]
sārathi ⇐ { iic. }[sārathi] suta ⇐ { iic. }[suta2 ]
sārathya ⇐ { iic. }[sārathya] sutala ⇐ { iic. }[sutala]
sārasa ⇐ { iic. }[sārasa] sutr.p ⇐ { iic. }[sutr.p]
sārası̄ ⇐ { iic. }[sārasa] sutya ⇐ { iic. }[sutya]
sārika ⇐ { iic. }[sārika] sutrāma ⇐ { iic. }[sutrāman]
sārūpya ⇐ { iic. }[sārūpya] sudat ⇐ { iic. }[sudat]
sārtha ⇐ { iic. }[sārtha] sudatı̄ ⇐ { iic. }[sudat]
sārthaka ⇐ { iic. }[sārthaka] sudarśana ⇐ { iic. }[sudarśana]
sārdha ⇐ { iic. }[sārdha] sudas ⇐ { iic. }[sudas]
sārnātha ⇐ { iic. }[sārnātha] sudāma ⇐ { iic. }[sudāma]
sārva ⇐ { iic. }[sārva] sudina ⇐ { iic. }[sudina]
sārvadhātuka ⇐ { iic. }[sārvadhātuka] sudeva ⇐ { iic. }[sudeva]
sārs.t.i ⇐ { iic. }[sārs.t.i] sudeśa ⇐ { iic. }[sudeśa]
sārs.t.ya ⇐ { iic. }[sārs.t.ya] sudes.n.a ⇐ { iic. }[sudes.n.a]
sālokya ⇐ { iic. }[sālokya] suddhyupāsya ⇐ { iic. }[suddhyupāsya]
sālokyādicatus.t.aya ⇐ { iic. }[sālokyādicatus.t.aya] sudhana ⇐ { iic. }[sudhana]
sāvadhāna ⇐ { iic. }[sāvadhāna] sudhanva ⇐ { iic. }[sudhanvan]
sāvayava ⇐ { iic. }[sāvayava] sudhi ⇐ { iic. }[sudhı̄]
sāvarn.a ⇐ { iic. }[sāvarn.a] sudhı̄ ⇐ { iic. }[sudhı̄]
sāvarn.ya ⇐ { iic. }[sāvarn.ya] sunanda ⇐ { iic. }[sunanda]
sāvitrı̄ ⇐ { iic. }[sāvitrı̄] suniścita ⇐ { iic. }[suniścita]
sāhasa ⇐ { iic. }[sāhasa] sunı̄ta ⇐ { iic. }[sunı̄ta]
sāhasra ⇐ { iic. }[sāhasra] sunı̄ti ⇐ { iic. }[sunı̄ti]
sāhāyaka ⇐ { iic. }[sāhāyaka] sunı̄tha ⇐ { iic. }[sunı̄tha]
sāhāyya ⇐ { iic. }[sāhāyya] sunda ⇐ { iic. }[sunda]
sāhitya ⇐ { iic. }[sāhitya] sundara ⇐ { iic. }[sundara]
sim . ha ⇐ { iic. }[sim . ha] sundaramūrti ⇐ { iic. }[sundaramūrti]
sim . hala ⇐ { iic. }[sim . hala] sundarı̄ ⇐ { iic. }[sundara]
sim . hı̄ ⇐ { iic. }[sim. ha] sunva ⇐ { iic. }[sunva]
sikatila ⇐ { iic. }[sikatila] supakva ⇐ { iic. }[supakva]
sikta ⇐ { iic. }[sikta] supanta ⇐ { iic. }[supanta]
sita ⇐ { iic. }[sita1 ] suparn.a ⇐ { iic. }[suparn.a]
sita ⇐ { iic. }[sita2 ] supārśva ⇐ { iic. }[supārśva]
siddha ⇐ { iic. }[siddha1 ] supta ⇐ { iic. }[supta]
siddha ⇐ { iic. }[siddha2 ] supti ⇐ { iic. }[supti]
siddhāntakaumudı̄ ⇐ { iic. }[siddhāntakaumudı̄] supratı̄ka ⇐ { iic. }[supratı̄ka]
siddhārtha ⇐ { iic. }[siddhārtha] suprabhāta ⇐ { iic. }[suprabhāta]
siddhi ⇐ { iic. }[siddhi] supravr.ddha ⇐ { iic. }[supravr.ddha]
siddhimatı̄ ⇐ { iic. }[siddhimat] subala ⇐ { iic. }[subala]
sidhya ⇐ { iic. }[sidhya] subāhu ⇐ { iic. }[subāhu]
sindūra ⇐ { iic. }[sindūra] subodha ⇐ { iic. }[subodha]
sindūrita ⇐ { iic. }[sindūrita] subodhinı̄ ⇐ { iic. }[subodhinı̄]
sindhu ⇐ { iic. }[sindhu] subrahman.ya ⇐ { iic. }[subrahman.ya]
sisr.ks.u ⇐ { iic. }[sisr.ks.u] subhaga ⇐ { iic. }[subhaga]
sı̄ma ⇐ { iic. }[sı̄man] subhadra ⇐ { iic. }[subhadra]
sı̄manta ⇐ { iic. }[sı̄manta] subhava ⇐ { iic. }[subhava]
sı̄ra ⇐ { iic. }[sı̄ra] subhās.a ⇐ { iic. }[subhās.a]
sı̄ri ⇐ { iic. }[sı̄rin] subhās.ita ⇐ { iic. }[subhās.ita]
sı̄vana ⇐ { iic. }[sı̄vana] subhru ⇐ { iic. }[subhru]
sı̄vanı̄ ⇐ { iic. }[sı̄vana] subhrū ⇐ { iic. }[subhru]
sukumāra ⇐ { iic. }[sukumāra] sumati ⇐ { iic. }[sumati]
sukumārı̄ ⇐ { iic. }[sukumāra] sumanas ⇐ { iic. }[sumanas]
sukr.ta ⇐ { iic. }[sukr.ta] sumantra ⇐ { iic. }[sumantra]
suketu ⇐ { iic. }[suketu] sumāli ⇐ { iic. }[sumāli]
sukeśa ⇐ { iic. }[sukeśa] sumitra ⇐ { iic. }[sumitra]
sukeśı̄ ⇐ { iic. }[sukeśa] sumukha ⇐ { iic. }[sumukha]
sukha ⇐ { iic. }[sukha] sumukhı̄ ⇐ { iic. }[sumukha]
sukhakara ⇐ { iic. }[sukhakara] sumeru ⇐ { iic. }[sumeru]
sukhatara ⇐ { iic. }[sukhatara] sumna ⇐ { iic. }[sumna]
sukhāvatı̄ ⇐ { iic. }[sukhāvat] suyodhana ⇐ { iic. }[suyodhana]
sukhi ⇐ { iic. }[sukhin] sura ⇐ { iic. }[sura]
sukhita ⇐ { iic. }[sukhita] surata ⇐ { iic. }[surata]
sukhinı̄ ⇐ { iic. }[sukhin] suratha ⇐ { iic. }[suratha]
sugandha ⇐ { iic. }[sugandha] suradvit. ⇐ { iic. }[suradvis.]
sugandhi ⇐ { iic. }[sugandhi] surabhi ⇐ { iic. }[surabhi]
sugama ⇐ { iic. }[sugama] surabhı̄ ⇐ { iic. }[surabhi]
sugātra ⇐ { iic. }[sugātra] surasa ⇐ { iic. }[surasa]
sugātrı̄ ⇐ { iic. }[sugātra] surātri ⇐ { iic. }[surātri]
sugun.i ⇐ { iic. }[sugun.in] surāpa ⇐ { iic. }[surāpa]
sugun.inı̄ ⇐ { iic. }[sugun.in] suruk ⇐ { iic. }[suruc]
sugrı̄va ⇐ { iic. }[sugrı̄va] suruci ⇐ { iic. }[suruci]
sucaks.us ⇐ { iic. }[sucaks.us] surūpa ⇐ { iic. }[surūpa]
sucarita ⇐ { iic. }[sucarita] sulabha ⇐ { iic. }[sulabha]
sujana ⇐ { iic. }[sujana] sulocana ⇐ { iic. }[sulocana]
sujanatva ⇐ { iic. }[sujanatva] suvarcas ⇐ { iic. }[suvarcas]

59
suvarn.a ⇐ { iic. }[suvarn.a] saukhya ⇐ { iic. }[saukhya]
suvarn.akaran.ı̄ ⇐ { iic. }[suvarn.akaran.ı̄] saujanya ⇐ { iic. }[saujanya]
suvāstu ⇐ { iic. }[suvāstu] sauti ⇐ { iic. }[sauti]
suvicāra ⇐ { iic. }[suvicāra] sautrāman.a ⇐ { iic. }[sautrāman.a]
suvidha ⇐ { iic. }[suvidha] sautrāman.ı̄ ⇐ { iic. }[sautrāman.a]
suvidhi ⇐ { iic. }[suvidhi] saudāsa ⇐ { iic. }[saudāsa]
suvı̄ra ⇐ { iic. }[suvı̄ra] saudha ⇐ { iic. }[saudha]
suvrata ⇐ { iic. }[suvrata] saundarya ⇐ { iic. }[saundarya]
suśı̄tala ⇐ { iic. }[suśı̄tala] saundaryalaharı̄ ⇐ { iic. }[saundaryalaharı̄]
suśruta ⇐ { iic. }[suśruta] sauptika ⇐ { iic. }[sauptika]
suśron.ı̄ ⇐ { iic. }[suśron.ı̄] saubala ⇐ { iic. }[saubala]
sus.upta ⇐ { iic. }[sus.upta] saubha ⇐ { iic. }[saubha]
sus.upti ⇐ { iic. }[sus.upti] saubhaga ⇐ { iic. }[saubhaga]
sus.umna ⇐ { iic. }[sus.umna] saubhagatva ⇐ { iic. }[saubhagatva]
susamāhita ⇐ { iic. }[susamāhita] saubhari ⇐ { iic. }[saubhari]
sustha ⇐ { iic. }[sustha] saubhāgya ⇐ { iic. }[saubhāgya]
susnigdha ⇐ { iic. }[susnigdha] saubhāgyavatı̄ ⇐ { iic. }[saubhāgyavat]
susmita ⇐ { iic. }[susmita] saumitra ⇐ { iic. }[saumitra]
susvara ⇐ { iic. }[susvara] saumitri ⇐ { iic. }[saumitra]
suhr.t ⇐ { iic. }[suhr.d] saumya ⇐ { iic. }[saumya]
suhotra ⇐ { iic. }[suhotra] saura ⇐ { iic. }[saura]
sūkara ⇐ { iic. }[sūkara] saurabha ⇐ { iic. }[saurabha]
sūkarı̄ ⇐ { iic. }[sūkara] sauramāna ⇐ { iic. }[sauramāna]
sūkta ⇐ { iic. }[sūkta] sauvastika ⇐ { iic. }[sauvastika]
sūks.ma ⇐ { iic. }[sūks.ma] sauvı̄ra ⇐ { iic. }[sauvı̄ra]
sūcaka ⇐ { iic. }[sūcaka] sauvı̄raka ⇐ { iic. }[sauvı̄raka]
sūcana ⇐ { iic. }[sūcana] saus.t.hava ⇐ { iic. }[saus.t.hava]
sūcanı̄ ⇐ { iic. }[sūcana] sauhr.dya ⇐ { iic. }[sauhr.dya]
sūci ⇐ { iic. }[sūci] skanda ⇐ { iic. }[skanda]
sūcı̄ ⇐ { iic. }[sūci] skandha ⇐ { iic. }[skandha]
sūcı̄vānakarma ⇐ { iic. }[sūcı̄vānakarman] stana ⇐ { iic. }[stana]
sūta ⇐ { iic. }[sūta1 ] stanayitnu ⇐ { iic. }[stanayitnu]
sūta ⇐ { iic. }[sūta2 ] stanita ⇐ { iic. }[stanita]
sūtaka ⇐ { iic. }[sūtaka] stabaka ⇐ { iic. }[stabaka]
sūti ⇐ { iic. }[sūti] stabdha ⇐ { iic. }[stabdha]
sūtra ⇐ { iic. }[sūtra] stabdhadr.s.t.i ⇐ { iic. }[stabdhadr.s.t.i]
sūda ⇐ { iic. }[sūda] stamba ⇐ { iic. }[stamba]
sūdana ⇐ { iic. }[sūdana] stambha ⇐ { iic. }[stambha]
sūnu ⇐ { iic. }[sūnu] stambhana ⇐ { iic. }[stambhana]
sūpa ⇐ { iic. }[sūpa] stambhita ⇐ { iic. }[stambhita]
sūra ⇐ { iic. }[sūra] stava ⇐ { iic. }[stava]
sūri ⇐ { iic. }[sūri] stavana ⇐ { iic. }[stavana]
sūrmı̄ ⇐ { iic. }[sūrmı̄] stı̄rn.a ⇐ { iic. }[stı̄rn.a]
sūrya ⇐ { iic. }[sūrya] stuta ⇐ { iic. }[stuta]
sr.k ⇐ { iic. }[sr.j2 ] stuti ⇐ { iic. }[stuti]
sr.kva ⇐ { iic. }[sr.kva] stūpa ⇐ { iic. }[stūpa]
sr.kvin.ı̄ ⇐ { iic. }[sr.kva] stūyamāna ⇐ { iic. }[stūyamāna]
sr.gāla ⇐ { iic. }[sr.gāla] stena ⇐ { iic. }[stena]
sr.gālı̄ ⇐ { iic. }[sr.gāla] steya ⇐ { iic. }[steya]
sr.ñjaya ⇐ { iic. }[sr.ñjaya] steyi ⇐ { iic. }[steyin]
sr.s.t.a ⇐ { iic. }[sr.s.t.a] stoka ⇐ { iic. }[stoka]
sr.s.t.i ⇐ { iic. }[sr.s.t.a] stotra ⇐ { iic. }[stotra]
seka ⇐ { iic. }[seka] stobha ⇐ { iic. }[stobha]
secana ⇐ { iic. }[secana] stoma ⇐ { iic. }[stoma]
set. ⇐ { iic. }[set.] styāna ⇐ { iic. }[styāna]
setu ⇐ { iic. }[setu] strı̄ ⇐ { iic. }[strı̄]
senāgraga ⇐ { iic. }[senāgraga] strı̄ka ⇐ { iic. }[strı̄ka]
sendra ⇐ { iic. }[sendra] strı̄tva ⇐ { iic. }[strı̄tva]
sevaka ⇐ { iic. }[sevaka] sthaga ⇐ { iic. }[sthaga]
sevana ⇐ { iic. }[sevana] sthagita ⇐ { iic. }[sthagita]
sevanı̄ya ⇐ { iic. }[sevanı̄ya] sthapati ⇐ { iic. }[sthapati]
sevi ⇐ { iic. }[sevin] sthala ⇐ { iic. }[sthala]
sevita ⇐ { iic. }[sevita] sthalapadminı̄ ⇐ { iic. }[sthalapadminı̄]
sevinı̄ ⇐ { iic. }[sevin] sthalı̄ ⇐ { iic. }[sthala]
sainika ⇐ { iic. }[sainika] sthavira ⇐ { iic. }[sthavira]
saindhava ⇐ { iic. }[saindhava] sthān.u ⇐ { iic. }[sthān.u]
saindhavaka ⇐ { iic. }[saindhavaka] sthāna ⇐ { iic. }[sthāna]
sainya ⇐ { iic. }[sainya] sthāni ⇐ { iic. }[sthānin]
sod.ha ⇐ { iic. }[sod.ha] sthāninı̄ ⇐ { iic. }[sthānin]
sopāna ⇐ { iic. }[sopāna] sthāpatya ⇐ { iic. }[sthāpatya]
sobhari ⇐ { iic. }[sobhari] sthāpana ⇐ { iic. }[sthāpana]
soma ⇐ { iic. }[soma] sthāpita ⇐ { iic. }[sthāpita]
somanātha ⇐ { iic. }[somanātha] sthāpya ⇐ { iic. }[sthāpya]
somanāthapura ⇐ { iic. }[somanāthapura] sthāma ⇐ { iic. }[sthāman]
somaśravas ⇐ { iic. }[somaśravas] sthāyi ⇐ { iic. }[sthāyin]
somaskanda ⇐ { iic. }[somaskanda] sthāyinı̄ ⇐ { iic. }[sthāyin]
somya ⇐ { iic. }[somya] sthālı̄ ⇐ { iic. }[sthālı̄]
solaṅka ⇐ { iic. }[solaṅka] sthāvara ⇐ { iic. }[sthāvara]
solaṅkı̄ ⇐ { iic. }[solaṅka] sthāvira ⇐ { iic. }[sthāvira]
sos.n.ı̄s.a ⇐ { iic. }[sos.n.ı̄s.a] sthita ⇐ { iic. }[sthita]

60
sthiti ⇐ { iic. }[sthiti] svayambhu ⇐ { iic. }[svayambhu]
sthira ⇐ { iic. }[sthira] svayambhuva ⇐ { iic. }[svayambhu]
sthiramati ⇐ { iic. }[sthiramati] svara ⇐ { iic. }[svara]
sthūn.ākarn.a ⇐ { iic. }[sthūn.ākarn.a] svarāk ⇐ { iic. }[svarāj]
sthūn.ākarn.ı̄ ⇐ { iic. }[sthūn.ākarn.a] svarāt. ⇐ { iic. }[svarāj]
sthūn.ārāja ⇐ { iic. }[sthūn.ārāja] svarita ⇐ { iic. }[svarita]
sthūla ⇐ { iic. }[sthūla] svarūpa ⇐ { iic. }[svarūpa]
sthairya ⇐ { iic. }[sthairya] svarocis ⇐ { iic. }[svarocis]
snāta ⇐ { iic. }[snāta] svarga ⇐ { iic. }[svarga]
snātaka ⇐ { iic. }[snātaka] svargaloka ⇐ { iic. }[svarga]
snāna ⇐ { iic. }[snāna] svarn.a ⇐ { iic. }[svarn.a]
snānadron.ı̄ ⇐ { iic. }[snānadron.ı̄] svarn.amaya ⇐ { iic. }[svarn.amaya]
snāyu ⇐ { iic. }[snāyu] svalam . kr.ta ⇐ { iic. }[svalaṅkr.ta]
snigdha ⇐ { iic. }[snigdha] svalaṅkr.ta ⇐ { iic. }[svalaṅkr.ta]
sneha ⇐ { iic. }[sneha] svalpa ⇐ { iic. }[svalpa]
spak ⇐ { iic. }[spaś] svasr. ⇐ { iic. }[svasr.]
spanda ⇐ { iic. }[spanda] svasti ⇐ { iic. }[svasti]
sparśa ⇐ { iic. }[sparśa] svastika ⇐ { iic. }[svastika]
spas.t.a ⇐ { iic. }[spas.t.a] svastha ⇐ { iic. }[svastha]
spr.k ⇐ { iic. }[spr.ś2 ] svasrı̄ya ⇐ { iic. }[svasrı̄ya]
spr.śat ⇐ { iic. }[spr.śat] svasvāmı̄bhāva ⇐ { iic. }[svasvāmı̄bhāva]
spr.śya ⇐ { iic. }[spr.śya] svāgata ⇐ { iic. }[svāgata]
spr.s.t.a ⇐ { iic. }[spr.s.t.a] svāgama ⇐ { iic. }[svāgama]
spr.s.t.amaithuna ⇐ { iic. }[spr.s.t.amaithuna] svātantrya ⇐ { iic. }[svātantrya]
spr.han.ı̄ya ⇐ { iic. }[spr.han.ı̄ya] svāti ⇐ { iic. }[svāti]
sphāyat ⇐ { iic. }[sphāyat] svātma ⇐ { iic. }[svātman]
sphālana ⇐ { iic. }[sphālana] svātmavijñāna ⇐ { iic. }[svātmavijñāna]
sphı̄ta ⇐ { iic. }[sphı̄ta] svātmārāma ⇐ { iic. }[svātmārāma]
sphut.a ⇐ { iic. }[sphut.a] svāda ⇐ { iic. }[svāda]
sphut.ikaman.i ⇐ { iic. }[sphut.ikaman.i] svādu ⇐ { iic. }[svādu]
sphot.a ⇐ { iic. }[sphot.a] svādurasa ⇐ { iic. }[svādurasa]
smaya ⇐ { iic. }[smaya] svādhis.t.hāna ⇐ { iic. }[svādhis.t.hāna]
smara ⇐ { iic. }[smara] svādhyāya ⇐ { iic. }[svādhyāya]
smaran.a ⇐ { iic. }[smaran.a] svānus.t.hāna ⇐ { iic. }[svānus.t.hāna]
smartavya ⇐ { iic. }[smartavya] svāpa ⇐ { iic. }[svāpa]
smāra ⇐ { iic. }[smāra] svāmi ⇐ { iic. }[svāmin]
smārita ⇐ { iic. }[smārita] svāminı̄ ⇐ { iic. }[svāmin]
smārta ⇐ { iic. }[smārta] svāmı̄bhāva ⇐ { iic. }[svāmı̄bhāva]
smita ⇐ { iic. }[smita] svāyam . bhuva ⇐ { iic. }[svāyambhuva]
smr.ta ⇐ { iic. }[smr.ta] svāyambhuva ⇐ { iic. }[svāyambhuva]
smr.ti ⇐ { iic. }[smr.ti] svārocis.a ⇐ { iic. }[svārocis.a]
syanda ⇐ { iic. }[syanda] svārtha ⇐ { iic. }[svārtha]
syandana ⇐ { iic. }[syandana] svāsthya ⇐ { iic. }[svāsthya]
syamantaka ⇐ { iic. }[syamantaka] svāhāra ⇐ { iic. }[svāhāra]
syāla ⇐ { iic. }[syāla] svı̄ya ⇐ { iic. }[svı̄ya]
syālı̄ ⇐ { iic. }[syāla] svecchācārin.ı̄ ⇐ { iic. }[svecchācārin.ı̄]
syūta ⇐ { iic. }[syūta] sveda ⇐ { iic. }[sveda]
srak ⇐ { iic. }[sraj] svaira ⇐ { iic. }[svaira]
sragvi ⇐ { iic. }[sragvin] ham . sa ⇐ { iic. }[ham . sa]
sragvinı̄ ⇐ { iic. }[sragvin] ham . sagāminı̄ ⇐ { iic. }[ham . sagāminı̄]
srava ⇐ { iic. }[srava] ham . savatı̄ ⇐ { iic. }[ham . savatı̄]
sravan.a ⇐ { iic. }[sravan.a] hakāra ⇐ { iic. }[hakāra]
sravantı̄ ⇐ { iic. }[sravantı̄] hat.ha ⇐ { iic. }[hat.ha]
sravas ⇐ { iic. }[sravas] hata ⇐ { iic. }[hata]
sras.t.r. ⇐ { iic. }[sras.t.r.] hataprabha ⇐ { iic. }[hataprabha]
srāva ⇐ { iic. }[srāva] hati ⇐ { iic. }[hati]
sruk ⇐ { iic. }[sruc] hatya ⇐ { iic. }[hatya]
sruta ⇐ { iic. }[sruta] hanu ⇐ { iic. }[hanu]
sruva ⇐ { iic. }[sruva] hantavya ⇐ { iic. }[hantavya]
srota ⇐ { iic. }[srota] hantu ⇐ { iic. }[hantu]
srotas ⇐ { iic. }[srotas] hantr. ⇐ { iic. }[hantr.]
sva ⇐ { iic. }[sva] haya ⇐ { iic. }[haya]
svaka ⇐ { iic. }[svaka] hayagrı̄va ⇐ { iic. }[hayagrı̄va]
svakasvaka ⇐ { iic. }[svakasvaka] hara ⇐ { iic. }[hara]
svakāryārthi ⇐ { iic. }[svakāryārthin] haran.a ⇐ { iic. }[haran.a]
svakı̄ya ⇐ { iic. }[svakı̄ya] hari ⇐ { iic. }[hari1 ]
svaccha ⇐ { iic. }[svaccha] harin.a ⇐ { iic. }[harin.a]
svajāti ⇐ { iic. }[svajāti] harin.ı̄ ⇐ { iic. }[harin.a]
svajātı̄ya ⇐ { iic. }[svajātı̄ya] harita ⇐ { iic. }[harita]
svatantra ⇐ { iic. }[svatantra] haritāla ⇐ { iic. }[haritāla]
svadeśa ⇐ { iic. }[svadeśa] haridvāra ⇐ { iic. }[haridvāra]
svadeśi ⇐ { iic. }[svadeśi] hariścandra ⇐ { iic. }[hariścandra]
svana ⇐ { iic. }[svana] harı̄tı̄ ⇐ { iic. }[harı̄tı̄]
svapat ⇐ { iic. }[svapat] hartr. ⇐ { iic. }[hartr.]
svapatı̄ ⇐ { iic. }[svapat] harmya ⇐ { iic. }[harmya]
svapna ⇐ { iic. }[svapna] haryaśva ⇐ { iic. }[haryaśva]
svabhāva ⇐ { iic. }[svabhāva] hars.a ⇐ { iic. }[hars.a]
svabhāvika ⇐ { iic. }[svabhāvika] hars.an.a ⇐ { iic. }[hars.an.a]
svayam . bhu ⇐ { iic. }[svayambhu] hala ⇐ { iic. }[hala]
svayam . bhuva ⇐ { iic. }[svayambhu] halanta ⇐ { iic. }[halanta]

61
halāyudha ⇐ { iic. }[halāyudha] hlāda ⇐ { iic. }[hlāda]
halāhala ⇐ { iic. }[halāhala] hlādaka ⇐ { iic. }[hlādaka]
halya ⇐ { iic. }[halya] hlādi ⇐ { iic. }[hlādin]
hava ⇐ { iic. }[hava] hlādita ⇐ { iic. }[hlādita]
havana ⇐ { iic. }[havana] hlādinı̄ ⇐ { iic. }[hlādin]
havanı̄ ⇐ { iic. }[havana]
havis ⇐ { iic. }[havis]
havya ⇐ { iic. }[havya]
hasa ⇐ { iic. }[hasa]
3 In fine composi
hasat ⇐ { iic. }[hasat] Nous listons ici les formes utilisables uniquement comme
hasanmukha ⇐ { iic. }[hasanmukha] partie droite d’un mot composé.
hasita ⇐ { iic. }[hasita]
hasta ⇐ { iic. }[hasta]
hasti ⇐ { iic. }[hastin]
hastināpūra ⇐ { iic. }[hastināpūra]
hastinı̄ ⇐ { iic. }[hastin]
hāni ⇐ { iic. }[hāni]
hāyana ⇐ { iic. }[hāyana]
hāyanı̄ ⇐ { iic. }[hāyana]
hāra ⇐ { iic. }[hāra1 ]
hāra ⇐ { iic. }[hāra2 ]
hāri ⇐ { iic. }[hārin]
hārinı̄ ⇐ { iic. }[hārin]
hārda ⇐ { iic. }[hārda]
hārya ⇐ { iic. }[hārya]
hāsa ⇐ { iic. }[hāsa]
hāsya ⇐ { iic. }[hāsya]
him . sita ⇐ { iic. }[him . sita]
him . sya ⇐ { iic. }[him . sya]
him . sra ⇐ { iic. }[him . sra]
hiṅgu ⇐ { iic. }[hiṅgu]
hiṅgula ⇐ { iic. }[hiṅgula]
hiṅgulaka ⇐ { iic. }[hiṅgulaka]
hid.imba ⇐ { iic. }[hid.imba]
hita ⇐ { iic. }[hita1 ]
hita ⇐ { iic. }[hita2 ]
hindu ⇐ { iic. }[hindu]
hima ⇐ { iic. }[hima]
hiran.maya ⇐ { iic. }[hiran.maya]
hiran.ya ⇐ { iic. }[hiran.ya]
hı̄na ⇐ { iic. }[hı̄na]
hı̄natva ⇐ { iic. }[hı̄natva]
huta ⇐ { iic. }[huta]
huhu ⇐ { iic. }[huhu]
hr.cchaya ⇐ { iic. }[hr.cchaya]
hr.cchayavardhana ⇐ { iic. }[hr.cchayavardhana]
hr.n.āna ⇐ { iic. }[hr.n.āna]
hr.ta ⇐ { iic. }[hr.ta]
hr.daya ⇐ { iic. }[hr.daya]
hr.distha ⇐ { iic. }[hr.distha]
hr.dya ⇐ { iic. }[hr.dya]
hr.s.ita ⇐ { iic. }[hr.s.ita]
hr.s.ı̄ka ⇐ { iic. }[hr.s.ı̄ka]
heti ⇐ { iic. }[heti]
hetu ⇐ { iic. }[hetu]
hetuka ⇐ { iic. }[hetuka]
hetukı̄ ⇐ { iic. }[hetuka]
hema ⇐ { iic. }[heman]
hemanta ⇐ { iic. }[hemanta]
heya ⇐ { iic. }[heya]
herika ⇐ { iic. }[herika]
hevajra ⇐ { iic. }[hevajra]
hehaya ⇐ { iic. }[hehaya]
haituka ⇐ { iic. }[haituka]
haitukı̄ ⇐ { iic. }[haituka]
haima ⇐ { iic. }[haima]
haimavata ⇐ { iic. }[haimavata]
haimavatı̄ ⇐ { iic. }[haimavata]
haihaya ⇐ { iic. }[haihaya]
hotr. ⇐ { iic. }[hotr.]
hotra ⇐ { iic. }[hotra]
hotravāhana ⇐ { iic. }[hotravāhana]
homa ⇐ { iic. }[homa]
hrada ⇐ { iic. }[hrada]
hrasva ⇐ { iic. }[hrasva]
hrāda ⇐ { iic. }[hrāda]
hrāduni ⇐ { iic. }[hrāduni]
hrı̄ ⇐ { iic. }[hrı̄2 ]
hrı̄ta ⇐ { iic. }[hrı̄ta]
hrı̄matı̄ ⇐ { iic. }[hrı̄mat]

62
at ⇐ { nom. sg. m. | voc. sg. m. | nom. sg. f. | voc. sg. ı̄ce ⇐ { dat. sg. m. }[ı̄c]
f. }[ad2 ] ı̄cos ⇐ { loc. du. m. | g. du. m. }[ı̄c]
atsu ⇐ { loc. pl. m. | loc. pl. f. }[ad2 ] ı̄cau ⇐ { acc. du. m. | nom. du. m. | voc. du. m. }[ı̄c]
adam ⇐ { acc. sg. m. | acc. sg. f. }[ad2 ] upama ⇐ { voc. sg. m. | voc. sg. n. }[upama]
adas ⇐ { acc. pl. m. | nom. pl. m. | voc. pl. m. | g. sg. upamam ⇐ { acc. sg. m. | acc. sg. n. | nom. sg. n. | voc.
m. | abl. sg. m. | acc. pl. f. | nom. pl. f. | voc. pl. f. | g. sg. sg. n. }[upama]
f. | abl. sg. f. }[ad2 ] upamayos ⇐ { loc. du. m. | g. du. m. | loc. du. n. | g.
adā ⇐ { i. sg. m. | i. sg. f. }[ad2 ] du. n. }[upama]
adām ⇐ { g. pl. m. | g. pl. f. }[ad2 ] upamas ⇐ { nom. sg. m. }[upama]
adi ⇐ { loc. sg. m. | loc. sg. f. }[ad2 ] upamasya ⇐ { g. sg. m. | g. sg. n. }[upama]
ade ⇐ { dat. sg. m. | dat. sg. f. }[ad2 ] upamāt ⇐ { abl. sg. m. | abl. sg. n. }[upama]
ados ⇐ { loc. du. m. | g. du. m. | loc. du. f. | g. du. f. upamān ⇐ { acc. pl. m. }[upama]
}[ad2 ] upamānām ⇐ { g. pl. m. | g. pl. n. }[upama]
adau ⇐ { acc. du. m. | nom. du. m. | voc. du. m. | acc. upamāni ⇐ { acc. pl. n. | nom. pl. n. | voc. pl. n. }[upama]
du. f. | nom. du. f. | voc. du. f. }[ad2 ] upamābhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. |
adbhis ⇐ { i. pl. m. | i. pl. f. }[ad2 ] abl. du. n. | dat. du. n. | i. du. n. }[upama]
adbhyas ⇐ { abl. pl. m. | dat. pl. m. | abl. pl. f. | dat. upamāya ⇐ { dat. sg. m. | dat. sg. n. }[upama]
pl. f. }[ad2 ] upamās ⇐ { nom. pl. m. | voc. pl. m. }[upama]
adbhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. | abl. upame ⇐ { loc. sg. m. | acc. du. n. | nom. du. n. | voc.
du. f. | dat. du. f. | i. du. f. }[ad2 ] du. n. | loc. sg. n. }[upama]
āda ⇐ { voc. sg. m. }[āda] upamena ⇐ { i. sg. m. | i. sg. n. }[upama]
ādam ⇐ { acc. sg. m. }[āda] upamebhyas ⇐ { abl. pl. m. | dat. pl. m. | abl. pl. n. |
ādayā ⇐ { i. sg. f. }[āda] dat. pl. n. }[upama]
ādayos ⇐ { loc. du. m. | g. du. m. | loc. du. f. | g. du. upames.u ⇐ { loc. pl. m. | loc. pl. n. }[upama]
f. }[āda] upamais ⇐ { i. pl. m. | i. pl. n. }[upama]
ādas ⇐ { nom. sg. m. }[āda] upamau ⇐ { acc. du. m. | nom. du. m. | voc. du. m.
ādasya ⇐ { g. sg. m. }[āda] }[upama]
ādā ⇐ { nom. sg. f. }[āda] us.as ⇐ { acc. pl. m. | g. sg. m. | abl. sg. m. }[vas3 ]
ādāt ⇐ { abl. sg. m. }[āda] us.ā ⇐ { i. sg. m. }[vas3 ]
ādān ⇐ { acc. pl. m. }[āda] us.ām ⇐ { g. pl. m. }[vas3 ]
ādānām ⇐ { g. pl. m. | g. pl. f. }[āda] us.i ⇐ { loc. sg. m. }[vas3 ]
ādābhis ⇐ { i. pl. f. }[āda] us.e ⇐ { dat. sg. m. }[vas3 ]
ādābhyas ⇐ { abl. pl. f. | dat. pl. f. }[āda] us.os ⇐ { loc. du. m. | g. du. m. }[vas3 ]
ādābhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. | abl. ūrk ⇐ { nom. sg. f. | voc. sg. f. }[ūrj2 ]
du. f. | dat. du. f. | i. du. f. }[āda]
ūrks.u ⇐ { loc. pl. f. }[ūrj2 ]
ādām ⇐ { acc. sg. f. }[āda]
ūrgbhis ⇐ { i. pl. f. }[ūrj2 ]
ādāya ⇐ { dat. sg. m. }[āda]
ūrgbhyas ⇐ { abl. pl. f. | dat. pl. f. }[ūrj2 ]
ādāyām ⇐ { loc. sg. f. }[āda]
ūrgbhyām ⇐ { abl. du. f. | dat. du. f. | i. du. f. }[ūrj2 ]
ādāyās ⇐ { g. sg. f. | abl. sg. f. }[āda]
ūrjam ⇐ { acc. sg. f. }[ūrj2 ]
ādāyai ⇐ { dat. sg. f. }[āda]
ūrjas ⇐ { acc. pl. f. | nom. pl. f. | voc. pl. f. | g. sg. f. |
ādās ⇐ { nom. pl. m. | voc. pl. m. | acc. pl. f. | nom. pl.
abl. sg. f. }[ūrj2 ]
f. | voc. pl. f. }[āda]
ūrjā ⇐ { i. sg. f. }[ūrj2 ]
ādāsu ⇐ { loc. pl. f. }[āda]
ūrjām ⇐ { g. pl. f. }[ūrj2 ]
āde ⇐ { loc. sg. m. | acc. du. f. | nom. du. f. | voc. du.
f. | voc. sg. f. }[āda] ūrji ⇐ { loc. sg. f. }[ūrj2 ]
ādena ⇐ { i. sg. m. }[āda] ūrje ⇐ { dat. sg. f. }[ūrj2 ]
ādebhyas ⇐ { abl. pl. m. | dat. pl. m. }[āda] ūrjos ⇐ { loc. du. f. | g. du. f. }[ūrj2 ]
ādes.u ⇐ { loc. pl. m. }[āda] ūrjau ⇐ { acc. du. f. | nom. du. f. | voc. du. f. }[ūrj2 ]
ādais ⇐ { i. pl. m. }[āda] khāda ⇐ { voc. sg. m. | voc. sg. n. }[khāda]
ādau ⇐ { acc. du. m. | nom. du. m. | voc. du. m. }[āda] khādam ⇐ { acc. sg. m. | acc. sg. n. | nom. sg. n. | voc.
āyanya ⇐ { voc. sg. m. }[āyanya] sg. n. }[khāda]
āyanyam ⇐ { acc. sg. m. }[āyanya] khādayos ⇐ { loc. du. m. | g. du. m. | loc. du. n. | g. du.
āyanyayos ⇐ { loc. du. m. | g. du. m. }[āyanya] n. }[khāda]
āyanyas ⇐ { nom. sg. m. }[āyanya] khādas ⇐ { nom. sg. m. }[khāda]
āyanyasya ⇐ { g. sg. m. }[āyanya] khādasya ⇐ { g. sg. m. | g. sg. n. }[khāda]
āyanyāt ⇐ { abl. sg. m. }[āyanya] khādāt ⇐ { abl. sg. m. | abl. sg. n. }[khāda]
āyanyān ⇐ { acc. pl. m. }[āyanya] khādān ⇐ { acc. pl. m. }[khāda]
āyanyānām ⇐ { g. pl. m. }[āyanya] khādānām ⇐ { g. pl. m. | g. pl. n. }[khāda]
āyanyābhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. khādāni ⇐ { acc. pl. n. | nom. pl. n. | voc. pl. n. }[khāda]
}[āyanya] khādābhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. |
āyanyāya ⇐ { dat. sg. m. }[āyanya] abl. du. n. | dat. du. n. | i. du. n. }[khāda]
āyanyās ⇐ { nom. pl. m. | voc. pl. m. }[āyanya] khādāya ⇐ { dat. sg. m. | dat. sg. n. }[khāda]
āyanye ⇐ { loc. sg. m. }[āyanya] khādās ⇐ { nom. pl. m. | voc. pl. m. }[khāda]
āyanyena ⇐ { i. sg. m. }[āyanya] khāde ⇐ { loc. sg. m. | acc. du. n. | nom. du. n. | voc.
āyanyebhyas ⇐ { abl. pl. m. | dat. pl. m. }[āyanya] du. n. | loc. sg. n. }[khāda]
āyanyes.u ⇐ { loc. pl. m. }[āyanya] khādena ⇐ { i. sg. m. | i. sg. n. }[khāda]
āyanyais ⇐ { i. pl. m. }[āyanya] khādebhyas ⇐ { abl. pl. m. | dat. pl. m. | abl. pl. n. |
āyanyau ⇐ { acc. du. m. | nom. du. m. | voc. du. m. dat. pl. n. }[khāda]
}[āyanya] khādes.u ⇐ { loc. pl. m. | loc. pl. n. }[khāda]
ı̄k ⇐ { nom. sg. m. | voc. sg. m. }[ı̄c] khādais ⇐ { i. pl. m. | i. pl. n. }[khāda]
ı̄ks.u ⇐ { loc. pl. m. }[ı̄c] khādau ⇐ { acc. du. m. | nom. du. m. | voc. du. m.
ı̄gbhis ⇐ { i. pl. m. }[ı̄c] }[khāda]
ı̄gbhyas ⇐ { abl. pl. m. | dat. pl. m. }[ı̄c] ga ⇐ { voc. sg. m. }[ga]
ı̄gbhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. }[ı̄c] ganām ⇐ { g. pl. m. }[gā3 ]
ı̄cam ⇐ { acc. sg. m. }[ı̄c] gandhayas ⇐ { nom. pl. m. | voc. pl. m. }[gandhi]
ı̄cas ⇐ { acc. pl. m. | nom. pl. m. | voc. pl. m. | g. sg. gandhaye ⇐ { dat. sg. m. }[gandhi]
m. | abl. sg. m. }[ı̄c] gandhi ⇐ { acc. sg. n. | nom. sg. n. | voc. sg. n. }[gandhi]
ı̄cā ⇐ { i. sg. m. }[ı̄c] gandhinas ⇐ { g. sg. n. | abl. sg. n. }[gandhi]
ı̄cām ⇐ { g. pl. m. }[ı̄c] gandhinā ⇐ { i. sg. m. | i. sg. n. }[gandhi]
ı̄ci ⇐ { loc. sg. m. }[ı̄c] gandhini ⇐ { loc. sg. n. }[gandhi]

63
gandhinı̄ ⇐ { acc. du. n. | nom. du. n. | voc. du. n. ghnān ⇐ { acc. pl. m. }[ghna]
}[gandhi] ghnānām ⇐ { g. pl. m. }[ghna]
gandhine ⇐ { dat. sg. n. }[gandhi] ghnābhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m.
gandhinos ⇐ { loc. du. n. | g. du. n. }[gandhi] }[ghna]
gandhibhis ⇐ { i. pl. m. | i. pl. n. }[gandhi] ghnāya ⇐ { dat. sg. m. }[ghna]
gandhibhyas ⇐ { abl. pl. m. | dat. pl. m. | abl. pl. n. | ghnās ⇐ { nom. pl. m. | voc. pl. m. }[ghna]
dat. pl. n. }[gandhi] ghni ⇐ { loc. sg. m. }[han2 ]
gandhibhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. | ghniyam ⇐ { acc. sg. f. }[ghna]
abl. du. n. | dat. du. n. | i. du. n. }[gandhi] ghniyas ⇐ { acc. pl. f. | nom. pl. f. | voc. pl. f. | g. sg.
gandhim ⇐ { acc. sg. m. }[gandhi] f. | abl. sg. f. }[ghna]
gandhis.u ⇐ { loc. pl. m. | loc. pl. n. }[gandhi] ghniyā ⇐ { i. sg. f. }[ghna]
gandhis ⇐ { nom. sg. m. }[gandhi] ghniyām ⇐ { g. pl. f. | loc. sg. f. }[ghna]
gandhı̄ ⇐ { acc. du. m. | nom. du. m. | voc. du. m. ghniyās ⇐ { g. sg. f. | abl. sg. f. }[ghna]
}[gandhi] ghniyi ⇐ { loc. sg. f. }[ghna]
gandhı̄n ⇐ { acc. pl. m. }[gandhi] ghniye ⇐ { dat. sg. f. }[ghna]
gandhı̄nām ⇐ { g. pl. m. | g. pl. n. }[gandhi] ghniyai ⇐ { dat. sg. f. }[ghna]
gandhı̄ni ⇐ { acc. pl. n. | nom. pl. n. | voc. pl. n. }[gandhi] ghniyos ⇐ { loc. du. f. | g. du. f. }[ghna]
gandhe ⇐ { voc. sg. m. }[gandhi] ghniyau ⇐ { acc. du. f. | nom. du. f. | voc. du. f. }[ghna]
gandhes ⇐ { g. sg. m. | abl. sg. m. }[gandhi] ghnı̄nām ⇐ { g. pl. f. }[ghna]
gandhau ⇐ { loc. sg. m. }[gandhi] ghnı̄bhis ⇐ { i. pl. f. }[ghna]
gandhyos ⇐ { loc. du. m. | g. du. m. }[gandhi] ghnı̄bhyas ⇐ { abl. pl. f. | dat. pl. f. }[ghna]
gam ⇐ { acc. sg. m. }[ga] ghnı̄bhyām ⇐ { abl. du. f. | dat. du. f. | i. du. f. }[ghna]
gayā ⇐ { i. sg. f. }[ga] ghnı̄s.u ⇐ { loc. pl. f. }[ghna]
gayā ⇐ { i. sg. f. }[gā3 ] ghnı̄s ⇐ { nom. sg. f. | voc. sg. f. }[ghna]
gayos ⇐ { loc. du. m. | g. du. m. | loc. du. f. | g. du. f. ghne ⇐ { loc. sg. m. }[ghna]
}[ga] ghne ⇐ { dat. sg. m. }[han2 ]
gayos ⇐ { loc. du. f. | g. du. f. }[gā3 ] ghnena ⇐ { i. sg. m. }[ghna]
gas ⇐ { nom. sg. m. }[ga] ghnebhyas ⇐ { abl. pl. m. | dat. pl. m. }[ghna]
gas ⇐ { g. sg. m. | abl. sg. m. }[gā3 ] ghnes.u ⇐ { loc. pl. m. }[ghna]
gasya ⇐ { g. sg. m. }[ga] ghnais ⇐ { i. pl. m. }[ghna]
gā ⇐ { i. sg. m. | nom. sg. f. }[gā3 ] ghnau ⇐ { acc. du. m. | nom. du. m. | voc. du. m. }[ghna]
gā ⇐ { nom. sg. f. }[ga] ghnya ⇐ { voc. sg. m. }[ghnya]
gāt ⇐ { abl. sg. m. }[ga] ghnyam ⇐ { acc. sg. m. }[ghnya]
gān ⇐ { acc. pl. m. }[ga] ghnyayā ⇐ { i. sg. f. }[ghnya]
gānām ⇐ { g. pl. f. }[gā3 ] ghnyayos ⇐ { loc. du. m. | g. du. m. | loc. du. f. | g. du.
gānām ⇐ { g. pl. m. | g. pl. f. }[ga] f. }[ghnya]
gābhis ⇐ { i. pl. m. | i. pl. f. }[gā3 ] ghnyas ⇐ { nom. sg. m. }[ghnya]
gābhis ⇐ { i. pl. f. }[ga] ghnyasya ⇐ { g. sg. m. }[ghnya]
gābhyas ⇐ { abl. pl. m. | dat. pl. m. | abl. pl. f. | dat. ghnyā ⇐ { nom. sg. f. }[ghnya]
pl. f. }[gā3 ] ghnyāt ⇐ { abl. sg. m. }[ghnya]
gābhyas ⇐ { abl. pl. f. | dat. pl. f. }[ga] ghnyān ⇐ { acc. pl. m. }[ghnya]
gābhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. | abl. ghnyānām ⇐ { g. pl. m. | g. pl. f. }[ghnya]
du. f. | dat. du. f. | i. du. f. }[gā3 ] ghnyābhis ⇐ { i. pl. f. }[ghnya]
gābhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. | abl. ghnyābhyas ⇐ { abl. pl. f. | dat. pl. f. }[ghnya]
du. f. | dat. du. f. | i. du. f. }[ga] ghnyābhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. |
gām ⇐ { g. pl. m. | acc. sg. m. | acc. sg. f. }[gā3 ] abl. du. f. | dat. du. f. | i. du. f. }[ghnya]
gām ⇐ { acc. sg. f. }[ga] ghnyām ⇐ { acc. sg. f. }[ghnya]
gāya ⇐ { dat. sg. m. }[ga] ghnyāya ⇐ { dat. sg. m. }[ghnya]
gāyām ⇐ { loc. sg. f. }[gā3 ] ghnyāyām ⇐ { loc. sg. f. }[ghnya]
gāyām ⇐ { loc. sg. f. }[ga] ghnyāyās ⇐ { g. sg. f. | abl. sg. f. }[ghnya]
gāyās ⇐ { g. sg. f. | abl. sg. f. }[gā3 ] ghnyāyai ⇐ { dat. sg. f. }[ghnya]
gāyās ⇐ { g. sg. f. | abl. sg. f. }[ga] ghnyās ⇐ { nom. pl. m. | voc. pl. m. | acc. pl. f. | nom.
gāyai ⇐ { dat. sg. f. }[gā3 ] pl. f. | voc. pl. f. }[ghnya]
gāyai ⇐ { dat. sg. f. }[ga] ghnyāsu ⇐ { loc. pl. f. }[ghnya]
gās ⇐ { acc. pl. m. | nom. pl. m. | voc. pl. m. | nom. sg. ghnye ⇐ { loc. sg. m. | acc. du. f. | nom. du. f. | voc.
m. | voc. sg. m. | acc. pl. f. | nom. pl. f. | voc. pl. f. }[gā3 ] du. f. | voc. sg. f. }[ghnya]
gās ⇐ { nom. pl. m. | voc. pl. m. | acc. pl. f. | nom. pl. ghnyena ⇐ { i. sg. m. }[ghnya]
f. | voc. pl. f. }[ga] ghnyebhyas ⇐ { abl. pl. m. | dat. pl. m. }[ghnya]
gāsu ⇐ { loc. pl. m. | loc. pl. f. }[gā3 ] ghnyes.u ⇐ { loc. pl. m. }[ghnya]
gāsu ⇐ { loc. pl. f. }[ga] ghnyais ⇐ { i. pl. m. }[ghnya]
gi ⇐ { loc. sg. m. }[gā3 ] ghnyau ⇐ { acc. du. m. | nom. du. m. | voc. du. m.
ge ⇐ { loc. sg. m. | acc. du. f. | nom. du. f. | voc. du. f. }[ghnya]
| voc. sg. f. }[ga] cit ⇐ { nom. sg. m. | voc. sg. m. | acc. sg. n. | nom. sg.
ge ⇐ { dat. sg. m. | acc. du. f. | nom. du. f. | voc. du. n. | voc. sg. n. | nom. sg. f. | voc. sg. f. }[cit3 ]
f. | voc. sg. f. }[gā3 ] citam ⇐ { acc. sg. m. | acc. sg. f. }[cit3 ]
gena ⇐ { i. sg. m. }[ga] citas ⇐ { acc. pl. m. | nom. pl. m. | voc. pl. m. | g. sg.
gebhyas ⇐ { abl. pl. m. | dat. pl. m. }[ga] m. | abl. sg. m. | g. sg. n. | abl. sg. n. | acc. pl. f. | nom.
ges.u ⇐ { loc. pl. m. }[ga] pl. f. | voc. pl. f. | g. sg. f. | abl. sg. f. }[cit3 ]
gais ⇐ { i. pl. m. }[ga] citā ⇐ { i. sg. m. | i. sg. n. | i. sg. f. }[cit3 ]
gos ⇐ { loc. du. m. | g. du. m. }[gā3 ] citām ⇐ { g. pl. m. | g. pl. n. | g. pl. f. }[cit3 ]
gau ⇐ { acc. du. m. | nom. du. m. | voc. du. m. }[ga] citi ⇐ { loc. sg. m. | acc. pl. n. | nom. pl. n. | voc. pl.
gau ⇐ { acc. du. m. | nom. du. m. | voc. du. m. }[gā3 ] n. | loc. sg. n. | loc. sg. f. }[cit3 ]
ghna ⇐ { voc. sg. m. }[ghna] citı̄ ⇐ { acc. du. n. | nom. du. n. | voc. du. n. }[cit3 ]
ghnam ⇐ { acc. sg. m. }[ghna] cite ⇐ { dat. sg. m. | dat. sg. n. | dat. sg. f. }[cit3 ]
ghnayos ⇐ { loc. du. m. | g. du. m. }[ghna] citos ⇐ { loc. du. m. | g. du. m. | loc. du. n. | g. du. n.
ghnas ⇐ { nom. sg. m. }[ghna] | loc. du. f. | g. du. f. }[cit3 ]
ghnas ⇐ { g. sg. m. | abl. sg. m. }[han2 ] citau ⇐ { acc. du. m. | nom. du. m. | voc. du. m. | acc.
ghnasya ⇐ { g. sg. m. }[ghna] du. f. | nom. du. f. | voc. du. f. }[cit3 ]
ghnā ⇐ { i. sg. m. }[han2 ] citsu ⇐ { loc. pl. m. | loc. pl. n. | loc. pl. f. }[cit3 ]
ghnāt ⇐ { abl. sg. m. }[ghna] cidbhis ⇐ { i. pl. m. | i. pl. n. | i. pl. f. }[cit3 ]

64
cidbhyas ⇐ { abl. pl. m. | dat. pl. m. | abl. pl. n. | dat. dāt ⇐ { abl. sg. m. }[da]
pl. n. | abl. pl. f. | dat. pl. f. }[cit3 ] dān ⇐ { acc. pl. m. }[da]
cidbhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. | abl. dānām ⇐ { g. pl. m. | g. pl. f. }[da]
du. n. | dat. du. n. | i. du. n. | abl. du. f. | dat. du. f. | i. dābhis ⇐ { i. pl. f. }[da]
du. f. }[cit3 ] dābhyas ⇐ { abl. pl. f. | dat. pl. f. }[da]
ja ⇐ { voc. sg. m. }[ja] dābhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. | abl.
jam ⇐ { acc. sg. m. }[ja] du. f. | dat. du. f. | i. du. f. }[da]
jayā ⇐ { i. sg. f. }[ja] dām ⇐ { acc. sg. f. }[da]
jayos ⇐ { loc. du. m. | g. du. m. | loc. du. f. | g. du. f. dāya ⇐ { dat. sg. m. }[da]
}[ja] dāyām ⇐ { loc. sg. f. }[da]
jas ⇐ { nom. sg. m. }[ja] dāyās ⇐ { g. sg. f. | abl. sg. f. }[da]
jasya ⇐ { g. sg. m. }[ja] dāyai ⇐ { dat. sg. f. }[da]
jā ⇐ { nom. sg. f. }[ja] dās ⇐ { nom. pl. m. | voc. pl. m. | acc. pl. f. | nom. pl.
jāt ⇐ { abl. sg. m. }[ja] f. | voc. pl. f. }[da]
jān ⇐ { acc. pl. m. }[ja] dāsu ⇐ { loc. pl. f. }[da]
jānām ⇐ { g. pl. m. | g. pl. f. }[ja] de ⇐ { loc. sg. m. | acc. du. f. | nom. du. f. | voc. du. f.
jābhis ⇐ { i. pl. f. }[ja] | voc. sg. f. }[da]
jābhyas ⇐ { abl. pl. f. | dat. pl. f. }[ja] dena ⇐ { i. sg. m. }[da]
jābhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. | abl. debhyas ⇐ { abl. pl. m. | dat. pl. m. }[da]
du. f. | dat. du. f. | i. du. f. }[ja] des.u ⇐ { loc. pl. m. }[da]
jām ⇐ { acc. sg. f. }[ja] dais ⇐ { i. pl. m. }[da]
jāya ⇐ { dat. sg. m. }[ja] dau ⇐ { acc. du. m. | nom. du. m. | voc. du. m. }[da]
jāyām ⇐ { loc. sg. f. }[ja] dhayas ⇐ { nom. pl. m. | voc. pl. m. }[dhi]
jāyās ⇐ { g. sg. f. | abl. sg. f. }[ja] dhaye ⇐ { dat. sg. m. }[dhi]
jāyai ⇐ { dat. sg. f. }[ja] dhinā ⇐ { i. sg. m. }[dhi]
jās ⇐ { nom. pl. m. | voc. pl. m. | acc. pl. f. | nom. pl. dhibhis ⇐ { i. pl. m. }[dhi]
f. | voc. pl. f. }[ja] dhibhyas ⇐ { abl. pl. m. | dat. pl. m. }[dhi]
jāsu ⇐ { loc. pl. f. }[ja] dhibhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. }[dhi]
jiyam ⇐ { acc. sg. m. }[jı̄] dhim ⇐ { acc. sg. m. }[dhi]
jiyas ⇐ { acc. pl. m. | nom. pl. m. | voc. pl. m. | g. sg. dhis.u ⇐ { loc. pl. m. }[dhi]
m. | abl. sg. m. }[jı̄] dhis ⇐ { nom. sg. m. }[dhi]
jiyā ⇐ { i. sg. m. }[jı̄] dhı̄ ⇐ { acc. du. m. | nom. du. m. | voc. du. m. }[dhi]
jiyām ⇐ { g. pl. m. | loc. sg. m. }[jı̄] dhı̄n ⇐ { acc. pl. m. }[dhi]
jiyās ⇐ { g. sg. m. | abl. sg. m. }[jı̄] dhı̄nām ⇐ { g. pl. m. }[dhi]
jiyi ⇐ { loc. sg. m. }[jı̄] dhe ⇐ { voc. sg. m. }[dhi]
jiye ⇐ { dat. sg. m. }[jı̄] dhes ⇐ { g. sg. m. | abl. sg. m. }[dhi]
jiyai ⇐ { dat. sg. m. }[jı̄] dhau ⇐ { loc. sg. m. }[dhi]
jiyos ⇐ { loc. du. m. | g. du. m. }[jı̄] dhmas ⇐ { acc. pl. m. | g. sg. m. | abl. sg. m. }[dhmā]
jiyau ⇐ { acc. du. m. | nom. du. m. | voc. du. m. }[jı̄] dhmā ⇐ { i. sg. m. }[dhmā]
jı̄nām ⇐ { g. pl. m. }[jı̄] dhmābhis ⇐ { i. pl. m. }[dhmā]
jı̄bhis ⇐ { i. pl. m. }[jı̄] dhmābhyas ⇐ { abl. pl. m. | dat. pl. m. }[dhmā]
jı̄bhyas ⇐ { abl. pl. m. | dat. pl. m. }[jı̄] dhmābhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m.
jı̄bhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. }[jı̄] }[dhmā]
jı̄s.u ⇐ { loc. pl. m. }[jı̄] dhmām ⇐ { g. pl. m. | acc. sg. m. }[dhmā]
jı̄s ⇐ { nom. sg. m. | voc. sg. m. }[jı̄] dhmās ⇐ { nom. pl. m. | voc. pl. m. | nom. sg. m. | voc.
je ⇐ { loc. sg. m. | acc. du. f. | nom. du. f. | voc. du. f. sg. m. }[dhmā]
| voc. sg. f. }[ja] dhmāsu ⇐ { loc. pl. m. }[dhmā]
jena ⇐ { i. sg. m. }[ja] dhmi ⇐ { loc. sg. m. }[dhmā]
jebhyas ⇐ { abl. pl. m. | dat. pl. m. }[ja] dhmai ⇐ { dat. sg. m. }[dhmā]
jes.u ⇐ { loc. pl. m. }[ja] dhmau ⇐ { acc. du. m. | nom. du. m. | voc. du. m.
jais ⇐ { i. pl. m. }[ja] }[dhmā]
jau ⇐ { acc. du. m. | nom. du. m. | voc. du. m. }[ja] dhmaus ⇐ { loc. du. m. | g. du. m. }[dhmā]
tr.p ⇐ { nom. sg. m. | voc. sg. m. | nom. sg. f. | voc. sg. dhyos ⇐ { loc. du. m. | g. du. m. }[dhi]
f. }[tr.p2 ] niyam ⇐ { acc. sg. m. | acc. sg. f. }[nı̄2 ]
tr.pam ⇐ { acc. sg. m. | acc. sg. f. }[tr.p2 ] niyas ⇐ { acc. pl. m. | nom. pl. m. | voc. pl. m. | g. sg.
tr.pas ⇐ { acc. pl. m. | nom. pl. m. | voc. pl. m. | g. sg. m. | abl. sg. m. | acc. pl. f. | nom. pl. f. | voc. pl. f. | g. sg.
m. | abl. sg. m. | acc. pl. f. | nom. pl. f. | voc. pl. f. | g. sg. f. | abl. sg. f. }[nı̄2 ]
f. | abl. sg. f. }[tr.p2 ] niyā ⇐ { i. sg. m. | i. sg. f. }[nı̄2 ]
tr.pā ⇐ { i. sg. m. | i. sg. f. }[tr.p2 ] niyām ⇐ { g. pl. m. | loc. sg. m. | g. pl. f. | loc. sg. f.
tr.pām ⇐ { g. pl. m. | g. pl. f. }[tr.p2 ] }[nı̄2 ]
tr.pi ⇐ { loc. sg. m. | loc. sg. f. }[tr.p2 ] niyās ⇐ { g. sg. m. | abl. sg. m. | g. sg. f. | abl. sg. f.
tr.pe ⇐ { dat. sg. m. | dat. sg. f. }[tr.p2 ] }[nı̄2 ]
tr.pos ⇐ { loc. du. m. | g. du. m. | loc. du. f. | g. du. f. niyi ⇐ { loc. sg. m. | loc. sg. f. }[nı̄2 ]
}[tr.p2 ] niye ⇐ { dat. sg. m. | dat. sg. f. }[nı̄2 ]
tr.pau ⇐ { acc. du. m. | nom. du. m. | voc. du. m. | acc. niyai ⇐ { dat. sg. m. | dat. sg. f. }[nı̄2 ]
du. f. | nom. du. f. | voc. du. f. }[tr.p2 ] niyos ⇐ { loc. du. m. | g. du. m. | loc. du. f. | g. du. f.
tr.psu ⇐ { loc. pl. m. | loc. pl. f. }[tr.p2 ] }[nı̄2 ]
tr.bbhis ⇐ { i. pl. m. | i. pl. f. }[tr.p2 ] niyau ⇐ { acc. du. m. | nom. du. m. | voc. du. m. | acc.
tr.bbhyas ⇐ { abl. pl. m. | dat. pl. m. | abl. pl. f. | dat. du. f. | nom. du. f. | voc. du. f. }[nı̄2 ]
pl. f. }[tr.p2 ] nı̄nām ⇐ { g. pl. m. | g. pl. f. }[nı̄2 ]
tr.bbhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. | abl. nı̄bhis ⇐ { i. pl. m. | i. pl. f. }[nı̄2 ]
du. f. | dat. du. f. | i. du. f. }[tr.p2 ] nı̄bhyas ⇐ { abl. pl. m. | dat. pl. m. | abl. pl. f. | dat.
da ⇐ { voc. sg. m. }[da] pl. f. }[nı̄2 ]
dam ⇐ { acc. sg. m. }[da] nı̄bhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. | abl.
dayā ⇐ { i. sg. f. }[da] du. f. | dat. du. f. | i. du. f. }[nı̄2 ]
dayos ⇐ { loc. du. m. | g. du. m. | loc. du. f. | g. du. f. nı̄s.u ⇐ { loc. pl. m. | loc. pl. f. }[nı̄2 ]
}[da] nı̄s ⇐ { nom. sg. m. | voc. sg. m. | nom. sg. f. | voc. sg.
das ⇐ { nom. sg. m. }[da] f. }[nı̄2 ]
dasya ⇐ { g. sg. m. }[da] pa ⇐ { voc. sg. m. }[pa1 ]
dā ⇐ { nom. sg. f. }[da] pa ⇐ { voc. sg. m. }[pa2 ]

65
pam ⇐ { acc. sg. m. }[pa1 ] puvam ⇐ { acc. sg. m. | acc. sg. f. }[pū2 ]
pam ⇐ { acc. sg. m. }[pa2 ] puvas ⇐ { acc. pl. m. | nom. pl. m. | voc. pl. m. | g. sg.
payā ⇐ { i. sg. f. }[pa1 ] m. | abl. sg. m. | acc. pl. f. | nom. pl. f. | voc. pl. f. | g. sg.
payā ⇐ { i. sg. f. }[pa2 ] f. | abl. sg. f. }[pū2 ]
payā ⇐ { i. sg. f. }[pā3 ] puvā ⇐ { i. sg. m. | i. sg. f. }[pū2 ]
payā ⇐ { i. sg. f. }[pā4 ] puvām ⇐ { g. pl. m. | loc. sg. m. | g. pl. f. | loc. sg. f.
payos ⇐ { loc. du. m. | g. du. m. | loc. du. f. | g. du. f. }[pū2 ]
}[pa1 ] puvās ⇐ { g. sg. m. | abl. sg. m. | g. sg. f. | abl. sg. f.
payos ⇐ { loc. du. m. | g. du. m. | loc. du. f. | g. du. f. }[pū2 ]
}[pa2 ] puvi ⇐ { loc. sg. m. | loc. sg. f. }[pū2 ]
payos ⇐ { loc. du. f. | g. du. f. }[pā3 ] puve ⇐ { dat. sg. m. | dat. sg. f. }[pū2 ]
payos ⇐ { loc. du. f. | g. du. f. }[pā4 ] puvai ⇐ { dat. sg. m. | dat. sg. f. }[pū2 ]
pas ⇐ { nom. sg. m. }[pa1 ] puvos ⇐ { loc. du. m. | g. du. m. | loc. du. f. | g. du. f.
pas ⇐ { nom. sg. m. }[pa2 ] }[pū2 ]
pas ⇐ { acc. pl. m. | g. sg. m. | abl. sg. m. }[pā3 ] puvau ⇐ { acc. du. m. | nom. du. m. | voc. du. m. | acc.
pas ⇐ { acc. pl. m. | g. sg. m. | abl. sg. m. }[pā4 ] du. f. | nom. du. f. | voc. du. f. }[pū2 ]
pasya ⇐ { g. sg. m. }[pa1 ] pūnām ⇐ { g. pl. m. | g. pl. f. }[pū2 ]
pasya ⇐ { g. sg. m. }[pa2 ] pūbhis ⇐ { i. pl. m. | i. pl. f. }[pū2 ]
pā ⇐ { i. sg. m. | nom. sg. f. }[pā3 ] pūbhyas ⇐ { abl. pl. m. | dat. pl. m. | abl. pl. f. | dat.
pā ⇐ { i. sg. m. | nom. sg. f. }[pā4 ] pl. f. }[pū2 ]
pā ⇐ { nom. sg. f. }[pa1 ]
pūbhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. | abl.
pā ⇐ { nom. sg. f. }[pa2 ]
du. f. | dat. du. f. | i. du. f. }[pū2 ]
pāt ⇐ { abl. sg. m. }[pa1 ]
pūs.u ⇐ { loc. pl. m. | loc. pl. f. }[pū2 ]
pāt ⇐ { abl. sg. m. }[pa2 ]
pūs ⇐ { nom. sg. m. | voc. sg. m. | nom. sg. f. | voc. sg.
pān ⇐ { acc. pl. m. }[pa1 ]
f. }[pū2 ]
pān ⇐ { acc. pl. m. }[pa2 ]
pe ⇐ { loc. sg. m. | acc. du. f. | nom. du. f. | voc. du.
pānām ⇐ { g. pl. f. }[pā3 ]
f. | voc. sg. f. }[pa1 ]
pānām ⇐ { g. pl. f. }[pā4 ]
pānām ⇐ { g. pl. m. | g. pl. f. }[pa1 ] pe ⇐ { loc. sg. m. | acc. du. f. | nom. du. f. | voc. du.
f. | voc. sg. f. }[pa2 ]
pānām ⇐ { g. pl. m. | g. pl. f. }[pa2 ]
pābhis ⇐ { i. pl. m. | i. pl. f. }[pā3 ] pe ⇐ { acc. du. f. | nom. du. f. | voc. du. f. | voc. sg. f.
pābhis ⇐ { i. pl. m. | i. pl. f. }[pā4 ] }[pā3 ]
pābhis ⇐ { i. pl. f. }[pa1 ] pe ⇐ { acc. du. f. | nom. du. f. | voc. du. f. | voc. sg. f.
pābhis ⇐ { i. pl. f. }[pa2 ] }[pā4 ]
pābhyas ⇐ { abl. pl. m. | dat. pl. m. | abl. pl. f. | dat. pena ⇐ { i. sg. m. }[pa1 ]
pl. f. }[pā3 ] pena ⇐ { i. sg. m. }[pa2 ]
pābhyas ⇐ { abl. pl. m. | dat. pl. m. | abl. pl. f. | dat. pebhyas ⇐ { abl. pl. m. | dat. pl. m. }[pa1 ]
pl. f. }[pā4 ] pebhyas ⇐ { abl. pl. m. | dat. pl. m. }[pa2 ]
pābhyas ⇐ { abl. pl. f. | dat. pl. f. }[pa1 ] pes.u ⇐ { loc. pl. m. }[pa1 ]
pābhyas ⇐ { abl. pl. f. | dat. pl. f. }[pa2 ] pes.u ⇐ { loc. pl. m. }[pa2 ]
pābhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. | abl. pai ⇐ { dat. sg. m. }[pā3 ]
du. f. | dat. du. f. | i. du. f. }[pā3 ] pai ⇐ { dat. sg. m. }[pā4 ]
pābhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. | abl. pais ⇐ { i. pl. m. }[pa1 ]
du. f. | dat. du. f. | i. du. f. }[pā4 ] pais ⇐ { i. pl. m. }[pa2 ]
pābhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. | abl. pau ⇐ { acc. du. m. | nom. du. m. | voc. du. m. }[pa1 ]
du. f. | dat. du. f. | i. du. f. }[pa1 ] pau ⇐ { acc. du. m. | nom. du. m. | voc. du. m. }[pa2 ]
pābhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. | abl. pau ⇐ { acc. du. m. | nom. du. m. | voc. du. m. }[pā3 ]
du. f. | dat. du. f. | i. du. f. }[pa2 ] pau ⇐ { acc. du. m. | nom. du. m. | voc. du. m. }[pā4 ]
pām ⇐ { g. pl. m. | acc. sg. m. | acc. sg. f. }[pā3 ] paus ⇐ { loc. du. m. | g. du. m. }[pā3 ]
pām ⇐ { g. pl. m. | acc. sg. m. | acc. sg. f. }[pā4 ] paus ⇐ { loc. du. m. | g. du. m. }[pā4 ]
pām ⇐ { acc. sg. f. }[pa1 ] br.ham ⇐ { acc. sg. f. }[br.h3 ]
pām ⇐ { acc. sg. f. }[pa2 ] br.has ⇐ { acc. pl. f. | nom. pl. f. | voc. pl. f. | g. sg. f.
pāya ⇐ { dat. sg. m. }[pa1 ] | abl. sg. f. }[br.h3 ]
pāya ⇐ { dat. sg. m. }[pa2 ] br.hā ⇐ { i. sg. f. }[br.h3 ]
pāyām ⇐ { loc. sg. f. }[pā3 ] br.hām ⇐ { g. pl. f. }[br.h3 ]
pāyām ⇐ { loc. sg. f. }[pā4 ] br.hi ⇐ { loc. sg. f. }[br.h3 ]
pāyām ⇐ { loc. sg. f. }[pa1 ]
br.he ⇐ { dat. sg. f. }[br.h3 ]
pāyām ⇐ { loc. sg. f. }[pa2 ]
br.hos ⇐ { loc. du. f. | g. du. f. }[br.h3 ]
pāyās ⇐ { g. sg. f. | abl. sg. f. }[pā3 ]
br.hau ⇐ { acc. du. f. | nom. du. f. | voc. du. f. }[br.h3 ]
pāyās ⇐ { g. sg. f. | abl. sg. f. }[pā4 ]
pāyās ⇐ { g. sg. f. | abl. sg. f. }[pa1 ] bhit ⇐ { nom. sg. m. | voc. sg. m. | acc. sg. n. | nom.
pāyās ⇐ { g. sg. f. | abl. sg. f. }[pa2 ] sg. n. | voc. sg. n. | nom. sg. f. | voc. sg. f. }[bhid2 ]
pāyai ⇐ { dat. sg. f. }[pā3 ] bhitsu ⇐ { loc. pl. m. | loc. pl. n. | loc. pl. f. }[bhid2 ]
pāyai ⇐ { dat. sg. f. }[pā4 ] bhidam ⇐ { acc. sg. m. | acc. sg. f. }[bhid2 ]
pāyai ⇐ { dat. sg. f. }[pa1 ] bhidas ⇐ { acc. pl. m. | nom. pl. m. | voc. pl. m. | g. sg.
pāyai ⇐ { dat. sg. f. }[pa2 ] m. | abl. sg. m. | g. sg. n. | abl. sg. n. | acc. pl. f. | nom.
pās ⇐ { nom. pl. m. | voc. pl. m. | nom. sg. m. | voc. pl. f. | voc. pl. f. | g. sg. f. | abl. sg. f. }[bhid2 ]
sg. m. | acc. pl. f. | nom. pl. f. | voc. pl. f. }[pā3 ] bhidā ⇐ { i. sg. m. | i. sg. n. | i. sg. f. }[bhid2 ]
pās ⇐ { nom. pl. m. | voc. pl. m. | nom. sg. m. | voc. bhidām ⇐ { g. pl. m. | g. pl. n. | g. pl. f. }[bhid2 ]
sg. m. | acc. pl. f. | nom. pl. f. | voc. pl. f. }[pā4 ] bhidi ⇐ { loc. sg. m. | acc. pl. n. | nom. pl. n. | voc. pl.
pās ⇐ { nom. pl. m. | voc. pl. m. | acc. pl. f. | nom. pl. n. | loc. sg. n. | loc. sg. f. }[bhid2 ]
f. | voc. pl. f. }[pa1 ] bhidı̄ ⇐ { acc. du. n. | nom. du. n. | voc. du. n. }[bhid2 ]
pās ⇐ { nom. pl. m. | voc. pl. m. | acc. pl. f. | nom. pl. bhide ⇐ { dat. sg. m. | dat. sg. n. | dat. sg. f. }[bhid2 ]
f. | voc. pl. f. }[pa2 ] bhidos ⇐ { loc. du. m. | g. du. m. | loc. du. n. | g. du.
pāsu ⇐ { loc. pl. m. | loc. pl. f. }[pā3 ] n. | loc. du. f. | g. du. f. }[bhid2 ]
pāsu ⇐ { loc. pl. m. | loc. pl. f. }[pā4 ] bhidau ⇐ { acc. du. m. | nom. du. m. | voc. du. m. |
pāsu ⇐ { loc. pl. f. }[pa1 ] acc. du. f. | nom. du. f. | voc. du. f. }[bhid2 ]
pāsu ⇐ { loc. pl. f. }[pa2 ] bhidbhis ⇐ { i. pl. m. | i. pl. n. | i. pl. f. }[bhid2 ]
pi ⇐ { loc. sg. m. }[pā3 ] bhidbhyas ⇐ { abl. pl. m. | dat. pl. m. | abl. pl. n. | dat.
pi ⇐ { loc. sg. m. }[pā4 ] pl. n. | abl. pl. f. | dat. pl. f. }[bhid2 ]

66
bhidbhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. | yajos ⇐ { loc. du. m. | g. du. m. | loc. du. f. | g. du. f.
abl. du. n. | dat. du. n. | i. du. n. | abl. du. f. | dat. du. f. }[yaj2 ]
| i. du. f. }[bhid2 ] yajau ⇐ { acc. du. m. | nom. du. m. | voc. du. m. | acc.
bhr.t. ⇐ { nom. sg. f. | voc. sg. f. }[br.h3 ] du. f. | nom. du. f. | voc. du. f. }[yaj2 ]
bhr.t.su ⇐ { loc. pl. f. }[br.h3 ] yam ⇐ { acc. sg. m. }[ya2 ]
bhr.d.bhis ⇐ { i. pl. f. }[br.h3 ] yayā ⇐ { i. sg. f. }[ya2 ]
bhr.d.bhyas ⇐ { abl. pl. f. | dat. pl. f. }[br.h3 ] yayos ⇐ { loc. du. m. | g. du. m. | loc. du. f. | g. du. f.
bhr.d.bhyām ⇐ { abl. du. f. | dat. du. f. | i. du. f. }[br.h3 ] }[ya2 ]
maya ⇐ { voc. sg. m. | voc. sg. n. }[maya2 ] yas ⇐ { nom. sg. m. }[ya2 ]
mayam ⇐ { acc. sg. m. | acc. sg. n. | nom. sg. n. | voc. yasmāt ⇐ { abl. sg. m. }[ya2 ]
sg. n. }[maya2 ] yasmin ⇐ { loc. sg. m. }[ya2 ]
mayayos ⇐ { loc. du. m. | g. du. m. | loc. du. n. | g. du. yasmai ⇐ { dat. sg. m. }[ya2 ]
n. }[maya2 ] yasya ⇐ { g. sg. m. }[ya2 ]
mayas ⇐ { nom. sg. m. }[maya2 ] yā ⇐ { nom. sg. f. }[ya2 ]
mayasya ⇐ { g. sg. m. | g. sg. n. }[maya2 ] yān ⇐ { acc. pl. m. }[ya2 ]
mayāt ⇐ { abl. sg. m. | abl. sg. n. }[maya2 ] yānām ⇐ { g. pl. f. }[ya2 ]
mayān ⇐ { acc. pl. m. }[maya2 ] yābhis ⇐ { i. pl. f. }[ya2 ]
mayānām ⇐ { g. pl. m. | g. pl. n. }[maya2 ] yābhyas ⇐ { abl. pl. f. | dat. pl. f. }[ya2 ]
mayāni ⇐ { acc. pl. n. | nom. pl. n. | voc. pl. n. }[maya2 ] yābhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. | abl.
mayābhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. | du. f. | dat. du. f. | i. du. f. }[ya2 ]
abl. du. n. | dat. du. n. | i. du. n. }[maya2 ] yām ⇐ { acc. sg. f. }[ya2 ]
mayāya ⇐ { dat. sg. m. | dat. sg. n. }[maya2 ] yāyām ⇐ { loc. sg. f. }[ya2 ]
mayās ⇐ { nom. pl. m. | voc. pl. m. }[maya2 ] yāyās ⇐ { g. sg. f. | abl. sg. f. }[ya2 ]
mayi ⇐ { voc. sg. f. }[maya2 ] yāyai ⇐ { dat. sg. f. }[ya2 ]
mayı̄ ⇐ { nom. sg. f. }[maya2 ] yās ⇐ { acc. pl. f. | nom. pl. f. | voc. pl. f. }[ya2 ]
mayı̄nām ⇐ { g. pl. f. }[maya2 ] yāsu ⇐ { loc. pl. f. }[ya2 ]
mayı̄bhis ⇐ { i. pl. f. }[maya2 ] ye ⇐ { nom. pl. m. | acc. du. f. | nom. du. f. | voc. du.
mayı̄bhyas ⇐ { abl. pl. f. | dat. pl. f. }[maya2 ] f. | voc. sg. f. }[ya2 ]
mayı̄bhyām ⇐ { abl. du. f. | dat. du. f. | i. du. f. }[maya2 ] yena ⇐ { i. sg. m. }[ya2 ]
mayı̄m ⇐ { acc. sg. f. }[maya2 ] yebhyas ⇐ { abl. pl. m. | dat. pl. m. }[ya2 ]
mayı̄s.u ⇐ { loc. pl. f. }[maya2 ] yes.ām ⇐ { g. pl. m. }[ya2 ]
mayı̄s ⇐ { acc. pl. f. }[maya2 ] yes.u ⇐ { loc. pl. m. }[ya2 ]
yais ⇐ { i. pl. m. }[ya2 ]
maye ⇐ { loc. sg. m. | acc. du. n. | nom. du. n. | voc.
yau ⇐ { acc. du. m. | nom. du. m. }[ya2 ]
du. n. | loc. sg. n. }[maya2 ]
ran.ām ⇐ { g. pl. m. }[rā2 ]
mayena ⇐ { i. sg. m. | i. sg. n. }[maya2 ]
rayā ⇐ { i. sg. f. }[rā2 ]
mayebhyas ⇐ { abl. pl. m. | dat. pl. m. | abl. pl. n. | dat.
rayos ⇐ { loc. du. f. | g. du. f. }[rā2 ]
pl. n. }[maya2 ]
ras ⇐ { g. sg. m. | abl. sg. m. }[rā2 ]
mayes.u ⇐ { loc. pl. m. | loc. pl. n. }[maya2 ]
rā ⇐ { i. sg. m. | nom. sg. f. }[rā2 ]
mayais ⇐ { i. pl. m. | i. pl. n. }[maya2 ]
rān.ām ⇐ { g. pl. f. }[rā2 ]
mayau ⇐ { acc. du. m. | nom. du. m. | voc. du. m.
rābhis ⇐ { i. pl. m. | i. pl. f. }[rā2 ]
}[maya2 ]
rābhyas ⇐ { abl. pl. m. | dat. pl. m. | abl. pl. f. | dat.
mayyas ⇐ { nom. pl. f. | voc. pl. f. }[maya2 ]
pl. f. }[rā2 ]
mayyā ⇐ { i. sg. f. }[maya2 ]
rābhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. | abl.
mayyām ⇐ { loc. sg. f. }[maya2 ] du. f. | dat. du. f. | i. du. f. }[rā2 ]
mayyās ⇐ { g. sg. f. | abl. sg. f. }[maya2 ] rām ⇐ { g. pl. m. | acc. sg. m. | acc. sg. f. }[rā2 ]
mayyai ⇐ { dat. sg. f. }[maya2 ] rāya ⇐ { voc. sg. m. }[rāya]
mayyos ⇐ { loc. du. f. | g. du. f. }[maya2 ] rāyam ⇐ { acc. sg. m. }[rāya]
mayyau ⇐ { acc. du. f. | nom. du. f. | voc. du. f. }[maya2 ] rāyayos ⇐ { loc. du. m. | g. du. m. }[rāya]
mut. ⇐ { nom. sg. m. | voc. sg. m. }[mus.2 ] rāyas ⇐ { nom. sg. m. }[rāya]
mut.su ⇐ { loc. pl. m. }[mus.2 ] rāyasya ⇐ { g. sg. m. }[rāya]
mud.bhis ⇐ { i. pl. m. }[mus.2 ] rāyān.ām ⇐ { g. pl. m. }[rāya]
mud.bhyas ⇐ { abl. pl. m. | dat. pl. m. }[mus.2 ] rāyāt ⇐ { abl. sg. m. }[rāya]
mud.bhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. rāyān ⇐ { acc. pl. m. }[rāya]
}[mus.2 ] rāyābhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. }[rāya]
mus.am ⇐ { acc. sg. m. }[mus.2 ] rāyām ⇐ { loc. sg. f. }[rā2 ]
mus.as ⇐ { acc. pl. m. | nom. pl. m. | voc. pl. m. | g. sg. rāyāya ⇐ { dat. sg. m. }[rāya]
m. | abl. sg. m. }[mus.2 ] rāyās ⇐ { nom. pl. m. | voc. pl. m. }[rāya]
mus.ā ⇐ { i. sg. m. }[mus.2 ] rāyās ⇐ { g. sg. f. | abl. sg. f. }[rā2 ]
mus.ām ⇐ { g. pl. m. }[mus.2 ] rāye ⇐ { loc. sg. m. }[rāya]
mus.i ⇐ { loc. sg. m. }[mus.2 ] rāyen.a ⇐ { i. sg. m. }[rāya]
mus.e ⇐ { dat. sg. m. }[mus.2 ] rāyebhyas ⇐ { abl. pl. m. | dat. pl. m. }[rāya]
mus.os ⇐ { loc. du. m. | g. du. m. }[mus.2 ] rāyes.u ⇐ { loc. pl. m. }[rāya]
mus.au ⇐ { acc. du. m. | nom. du. m. | voc. du. m. }[mus.2 ] rāyai ⇐ { dat. sg. f. }[rā2 ]
yak ⇐ { nom. sg. m. | voc. sg. m. | nom. sg. f. | voc. sg. rāyais ⇐ { i. pl. m. }[rāya]
f. }[yaj2 ] rāyau ⇐ { acc. du. m. | nom. du. m. | voc. du. m. }[rāya]
yaks.u ⇐ { loc. pl. m. | loc. pl. f. }[yaj2 ] rās ⇐ { acc. pl. m. | nom. pl. m. | voc. pl. m. | nom. sg.
yagbhis ⇐ { i. pl. m. | i. pl. f. }[yaj2 ] m. | voc. sg. m. | acc. pl. f. | nom. pl. f. | voc. pl. f. }[rā2 ]
yagbhyas ⇐ { abl. pl. m. | dat. pl. m. | abl. pl. f. | dat. rāsu ⇐ { loc. pl. m. | loc. pl. f. }[rā2 ]
pl. f. }[yaj2 ] ri ⇐ { loc. sg. m. }[rā2 ]
yagbhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. | abl. ruha ⇐ { voc. sg. m. | voc. sg. n. }[ruha]
du. f. | dat. du. f. | i. du. f. }[yaj2 ] ruham ⇐ { acc. sg. m. | acc. sg. n. | nom. sg. n. | voc.
yajam ⇐ { acc. sg. m. | acc. sg. f. }[yaj2 ] sg. n. }[ruha]
yajas ⇐ { acc. pl. m. | nom. pl. m. | voc. pl. m. | g. sg. ruhayā ⇐ { i. sg. f. }[ruha]
m. | abl. sg. m. | acc. pl. f. | nom. pl. f. | voc. pl. f. | g. sg. ruhayos ⇐ { loc. du. m. | g. du. m. | loc. du. n. | g. du.
f. | abl. sg. f. }[yaj2 ] n. | loc. du. f. | g. du. f. }[ruha]
yajā ⇐ { i. sg. m. | i. sg. f. }[yaj2 ] ruhas ⇐ { nom. sg. m. }[ruha]
yajām ⇐ { g. pl. m. | g. pl. f. }[yaj2 ] ruhasya ⇐ { g. sg. m. | g. sg. n. }[ruha]
yaji ⇐ { loc. sg. m. | loc. sg. f. }[yaj2 ] ruhā ⇐ { nom. sg. f. }[ruha]
yaje ⇐ { dat. sg. m. | dat. sg. f. }[yaj2 ] ruhān.ām ⇐ { g. pl. m. | g. pl. n. | g. pl. f. }[ruha]

67
ruhān.i ⇐ { acc. pl. n. | nom. pl. n. | voc. pl. n. }[ruha] vindasya ⇐ { g. sg. m. }[vinda]
ruhāt ⇐ { abl. sg. m. | abl. sg. n. }[ruha] vindā ⇐ { nom. sg. f. }[vinda]
ruhān ⇐ { acc. pl. m. }[ruha] vindāt ⇐ { abl. sg. m. }[vinda]
ruhābhis ⇐ { i. pl. f. }[ruha] vindān ⇐ { acc. pl. m. }[vinda]
ruhābhyas ⇐ { abl. pl. f. | dat. pl. f. }[ruha] vindānām ⇐ { g. pl. m. | g. pl. f. }[vinda]
ruhābhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. | vindābhis ⇐ { i. pl. f. }[vinda]
abl. du. n. | dat. du. n. | i. du. n. | abl. du. f. | dat. du. f. vindābhyas ⇐ { abl. pl. f. | dat. pl. f. }[vinda]
| i. du. f. }[ruha] vindābhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. |
ruhām ⇐ { acc. sg. f. }[ruha] abl. du. f. | dat. du. f. | i. du. f. }[vinda]
ruhāya ⇐ { dat. sg. m. | dat. sg. n. }[ruha] vindām ⇐ { acc. sg. f. }[vinda]
ruhāyām ⇐ { loc. sg. f. }[ruha] vindāya ⇐ { dat. sg. m. }[vinda]
ruhāyās ⇐ { g. sg. f. | abl. sg. f. }[ruha] vindāyām ⇐ { loc. sg. f. }[vinda]
ruhāyai ⇐ { dat. sg. f. }[ruha] vindāyās ⇐ { g. sg. f. | abl. sg. f. }[vinda]
ruhās ⇐ { nom. pl. m. | voc. pl. m. | acc. pl. f. | nom. vindāyai ⇐ { dat. sg. f. }[vinda]
pl. f. | voc. pl. f. }[ruha] vindās ⇐ { nom. pl. m. | voc. pl. m. | acc. pl. f. | nom.
ruhāsu ⇐ { loc. pl. f. }[ruha] pl. f. | voc. pl. f. }[vinda]
ruhe ⇐ { loc. sg. m. | acc. du. n. | nom. du. n. | voc. vindāsu ⇐ { loc. pl. f. }[vinda]
du. n. | loc. sg. n. | acc. du. f. | nom. du. f. | voc. du. f. | vindunā ⇐ { i. sg. m. }[vindu2 ]
voc. sg. f. }[ruha] vindubhis ⇐ { i. pl. m. }[vindu2 ]
ruhen.a ⇐ { i. sg. m. | i. sg. n. }[ruha] vindubhyas ⇐ { abl. pl. m. | dat. pl. m. }[vindu2 ]
ruhebhyas ⇐ { abl. pl. m. | dat. pl. m. | abl. pl. n. | dat. vindubhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m.
pl. n. }[ruha] }[vindu2 ]
ruhes.u ⇐ { loc. pl. m. | loc. pl. n. }[ruha] vindum ⇐ { acc. sg. m. }[vindu2 ]
ruhais ⇐ { i. pl. m. | i. pl. n. }[ruha] vindus.u ⇐ { loc. pl. m. }[vindu2 ]
ruhau ⇐ { acc. du. m. | nom. du. m. | voc. du. m. }[ruha] vindus ⇐ { nom. sg. m. }[vindu2 ]
re ⇐ { dat. sg. m. | acc. du. f. | nom. du. f. | voc. du. vindū ⇐ { acc. du. m. | nom. du. m. | voc. du. m. }[vindu2 ]
f. | voc. sg. f. }[rā2 ] vindūn ⇐ { acc. pl. m. }[vindu2 ]
ros ⇐ { loc. du. m. | g. du. m. }[rā2 ] vindūnām ⇐ { g. pl. m. }[vindu2 ]
rau ⇐ { acc. du. m. | nom. du. m. | voc. du. m. }[rā2 ] vinde ⇐ { loc. sg. m. | acc. du. f. | nom. du. f. | voc. du.
lāva ⇐ { voc. sg. m. }[lāva] f. | voc. sg. f. }[vinda]
lāvam ⇐ { acc. sg. m. }[lāva] vindena ⇐ { i. sg. m. }[vinda]
lāvayos ⇐ { loc. du. m. | g. du. m. }[lāva]
vindebhyas ⇐ { abl. pl. m. | dat. pl. m. }[vinda]
lāvas ⇐ { nom. sg. m. }[lāva]
vindes.u ⇐ { loc. pl. m. }[vinda]
lāvasya ⇐ { g. sg. m. }[lāva]
vindais ⇐ { i. pl. m. }[vinda]
lāvāt ⇐ { abl. sg. m. }[lāva]
vindo ⇐ { voc. sg. m. }[vindu2 ]
lāvān ⇐ { acc. pl. m. }[lāva]
vindos ⇐ { g. sg. m. | abl. sg. m. }[vindu2 ]
lāvānām ⇐ { g. pl. m. }[lāva]
vindau ⇐ { acc. du. m. | nom. du. m. | voc. du. m.
lāvābhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. }[lāva]
}[vinda]
lāvāya ⇐ { dat. sg. m. }[lāva]
vindau ⇐ { loc. sg. m. }[vindu2 ]
lāvās ⇐ { nom. pl. m. | voc. pl. m. }[lāva]
vindvos ⇐ { loc. du. m. | g. du. m. }[vindu2 ]
lāvi ⇐ { voc. sg. f. }[lāva]
ścandra ⇐ { voc. sg. m. | voc. sg. n. }[ścandra]
lāvı̄ ⇐ { nom. sg. f. }[lāva]
lāvı̄nām ⇐ { g. pl. f. }[lāva] ścandram ⇐ { acc. sg. m. | acc. sg. n. | nom. sg. n. | voc.
sg. n. }[ścandra]
lāvı̄bhis ⇐ { i. pl. f. }[lāva]
lāvı̄bhyas ⇐ { abl. pl. f. | dat. pl. f. }[lāva] ścandrayos ⇐ { loc. du. m. | g. du. m. | loc. du. n. | g.
lāvı̄bhyām ⇐ { abl. du. f. | dat. du. f. | i. du. f. }[lāva] du. n. }[ścandra]
lāvı̄m ⇐ { acc. sg. f. }[lāva] ścandras ⇐ { nom. sg. m. }[ścandra]
lāvı̄s.u ⇐ { loc. pl. f. }[lāva] ścandrasya ⇐ { g. sg. m. | g. sg. n. }[ścandra]
lāvı̄s ⇐ { acc. pl. f. }[lāva] ścandrān.ām ⇐ { g. pl. m. | g. pl. n. }[ścandra]
lāve ⇐ { loc. sg. m. }[lāva] ścandrān.i ⇐ { acc. pl. n. | nom. pl. n. | voc. pl. n.
lāvena ⇐ { i. sg. m. }[lāva] }[ścandra]
lāvebhyas ⇐ { abl. pl. m. | dat. pl. m. }[lāva] ścandrāt ⇐ { abl. sg. m. | abl. sg. n. }[ścandra]
lāves.u ⇐ { loc. pl. m. }[lāva] ścandrān ⇐ { acc. pl. m. }[ścandra]
lāvais ⇐ { i. pl. m. }[lāva] ścandrābhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. |
lāvau ⇐ { acc. du. m. | nom. du. m. | voc. du. m. }[lāva] abl. du. n. | dat. du. n. | i. du. n. }[ścandra]
lāvyas ⇐ { nom. pl. f. | voc. pl. f. }[lāva] ścandrāya ⇐ { dat. sg. m. | dat. sg. n. }[ścandra]
lāvyā ⇐ { i. sg. f. }[lāva] ścandrās ⇐ { nom. pl. m. | voc. pl. m. }[ścandra]
lāvyām ⇐ { loc. sg. f. }[lāva] ścandre ⇐ { loc. sg. m. | acc. du. n. | nom. du. n. | voc.
lāvyās ⇐ { g. sg. f. | abl. sg. f. }[lāva] du. n. | loc. sg. n. }[ścandra]
lāvyai ⇐ { dat. sg. f. }[lāva] ścandren.a ⇐ { i. sg. m. | i. sg. n. }[ścandra]
lāvyos ⇐ { loc. du. f. | g. du. f. }[lāva] ścandrebhyas ⇐ { abl. pl. m. | dat. pl. m. | abl. pl. n. |
lāvyau ⇐ { acc. du. f. | nom. du. f. | voc. du. f. }[lāva] dat. pl. n. }[ścandra]
vatsu ⇐ { loc. pl. m. }[vas3 ] ścandres.u ⇐ { loc. pl. m. | loc. pl. n. }[ścandra]
vadbhis ⇐ { i. pl. m. }[vas3 ] ścandrais ⇐ { i. pl. m. | i. pl. n. }[ścandra]
vadbhyas ⇐ { abl. pl. m. | dat. pl. m. }[vas3 ] ścandrau ⇐ { acc. du. m. | nom. du. m. | voc. du. m.
vadbhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. }[vas3 ] }[ścandra]
van ⇐ { voc. sg. m. }[vas3 ] śvan ⇐ { voc. sg. m. }[śvan2 ]
vām. sam ⇐ { acc. sg. m. }[vas3 ] śvanas ⇐ { acc. pl. m. | g. sg. m. | abl. sg. m. }[śvan2 ]
vām. sas ⇐ { nom. pl. m. | voc. pl. m. }[vas3 ] śvanā ⇐ { i. sg. m. }[śvan2 ]
vām. sau ⇐ { acc. du. m. | nom. du. m. | voc. du. m. śvanām ⇐ { g. pl. m. }[śvan2 ]
}[vas3 ] śvani ⇐ { loc. sg. m. }[śvan2 ]
vān ⇐ { nom. sg. m. }[vas3 ] śvane ⇐ { dat. sg. m. }[śvan2 ]
vinda ⇐ { voc. sg. m. }[vinda] śvanos ⇐ { loc. du. m. | g. du. m. }[śvan2 ]
vindam ⇐ { acc. sg. m. }[vinda] śvabhis ⇐ { i. pl. m. }[śvan2 ]
vindayā ⇐ { i. sg. f. }[vinda] śvabhyas ⇐ { abl. pl. m. | dat. pl. m. }[śvan2 ]
vindayos ⇐ { loc. du. m. | g. du. m. | loc. du. f. | g. du. śvabhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. }[śvan2 ]
f. }[vinda] śvasu ⇐ { loc. pl. m. }[śvan2 ]
vindavas ⇐ { nom. pl. m. | voc. pl. m. }[vindu2 ] śvā ⇐ { nom. sg. m. }[śvan2 ]
vindave ⇐ { dat. sg. m. }[vindu2 ] śvānam ⇐ { acc. sg. m. }[śvan2 ]
vindas ⇐ { nom. sg. m. }[vinda] śvānas ⇐ { nom. pl. m. | voc. pl. m. }[śvan2 ]

68
śvānau ⇐ { acc. du. m. | nom. du. m. | voc. du. m. suvām ⇐ { g. pl. m. | loc. sg. m. | g. pl. f. | loc. sg. f.
}[śvan2 ] }[sū2 ]
sat. ⇐ { nom. sg. m. | voc. sg. m. | nom. sg. f. | voc. sg. suvās ⇐ { g. sg. m. | abl. sg. m. | g. sg. f. | abl. sg. f.
f. }[sah2 ] }[sū2 ]
sat.su ⇐ { loc. pl. m. | loc. pl. f. }[sah2 ] suvi ⇐ { loc. sg. m. | loc. sg. f. }[sū2 ]
sad.bhis ⇐ { i. pl. m. | i. pl. f. }[sah2 ] suve ⇐ { dat. sg. m. | dat. sg. f. }[sū2 ]
sad.bhyas ⇐ { abl. pl. m. | dat. pl. m. | abl. pl. f. | dat. suvai ⇐ { dat. sg. m. | dat. sg. f. }[sū2 ]
pl. f. }[sah2 ] suvos ⇐ { loc. du. m. | g. du. m. | loc. du. f. | g. du. f.
sad.bhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. | abl. }[sū2 ]
du. f. | dat. du. f. | i. du. f. }[sah2 ] suvau ⇐ { acc. du. m. | nom. du. m. | voc. du. m. | acc.
sat ⇐ { nom. sg. m. | voc. sg. m. | acc. sg. n. | nom. sg. du. f. | nom. du. f. | voc. du. f. }[sū2 ]
n. | voc. sg. n. | nom. sg. f. | voc. sg. f. }[sad2 ] sūnām ⇐ { g. pl. m. | g. pl. f. }[sū2 ]
satsu ⇐ { loc. pl. m. | loc. pl. n. | loc. pl. f. }[sad2 ] sūbhis ⇐ { i. pl. m. | i. pl. f. }[sū2 ]
sadam ⇐ { acc. sg. m. | acc. sg. f. }[sad2 ] sūbhyas ⇐ { abl. pl. m. | dat. pl. m. | abl. pl. f. | dat.
sadas ⇐ { acc. pl. m. | nom. pl. m. | voc. pl. m. | g. sg. pl. f. }[sū2 ]
m. | abl. sg. m. | g. sg. n. | abl. sg. n. | acc. pl. f. | nom. sūbhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. | abl.
pl. f. | voc. pl. f. | g. sg. f. | abl. sg. f. }[sad2 ] du. f. | dat. du. f. | i. du. f. }[sū2 ]
sadā ⇐ { i. sg. m. | i. sg. n. | i. sg. f. }[sad2 ] sūs.u ⇐ { loc. pl. m. | loc. pl. f. }[sū2 ]
sadām ⇐ { g. pl. m. | g. pl. n. | g. pl. f. }[sad2 ] sūs ⇐ { nom. sg. m. | voc. sg. m. | nom. sg. f. | voc. sg.
sadi ⇐ { loc. sg. m. | acc. pl. n. | nom. pl. n. | voc. pl. f. }[sū2 ]
n. | loc. sg. n. | loc. sg. f. }[sad2 ] stha ⇐ { voc. sg. m. }[stha]
sadı̄ ⇐ { acc. du. n. | nom. du. n. | voc. du. n. }[sad2 ] stham ⇐ { acc. sg. m. }[stha]
sade ⇐ { dat. sg. m. | dat. sg. n. | dat. sg. f. }[sad2 ] sthayos ⇐ { loc. du. m. | g. du. m. }[stha]
sados ⇐ { loc. du. m. | g. du. m. | loc. du. n. | g. du. n. sthas ⇐ { nom. sg. m. }[stha]
| loc. du. f. | g. du. f. }[sad2 ] sthasya ⇐ { g. sg. m. }[stha]
sadau ⇐ { acc. du. m. | nom. du. m. | voc. du. m. | acc. sthāt ⇐ { abl. sg. m. }[stha]
du. f. | nom. du. f. | voc. du. f. }[sad2 ] sthān ⇐ { acc. pl. m. }[stha]
sadbhis ⇐ { i. pl. m. | i. pl. n. | i. pl. f. }[sad2 ] sthānām ⇐ { g. pl. m. }[stha]
sadbhyas ⇐ { abl. pl. m. | dat. pl. m. | abl. pl. n. | dat. sthābhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. }[stha]
pl. n. | abl. pl. f. | dat. pl. f. }[sad2 ] sthāya ⇐ { dat. sg. m. }[stha]
sadbhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. | abl. sthās ⇐ { nom. pl. m. | voc. pl. m. }[stha]
du. n. | dat. du. n. | i. du. n. | abl. du. f. | dat. du. f. | i. sthe ⇐ { loc. sg. m. }[stha]
du. f. }[sad2 ] sthena ⇐ { i. sg. m. }[stha]
saha ⇐ { voc. sg. m. }[saha2 ] sthebhyas ⇐ { abl. pl. m. | dat. pl. m. }[stha]
saham ⇐ { acc. sg. m. }[saha2 ] sthes.u ⇐ { loc. pl. m. }[stha]
saham ⇐ { acc. sg. m. | acc. sg. f. }[sah2 ] sthais ⇐ { i. pl. m. }[stha]
sahayā ⇐ { i. sg. f. }[saha2 ] sthau ⇐ { acc. du. m. | nom. du. m. | voc. du. m. }[stha]
sahayos ⇐ { loc. du. m. | g. du. m. | loc. du. f. | g. du. haghnas ⇐ { acc. pl. m. }[han2 ]
f. }[saha2 ] haghnām ⇐ { g. pl. m. }[han2 ]
sahas ⇐ { nom. sg. m. }[saha2 ] haghnos ⇐ { loc. du. m. | g. du. m. }[han2 ]
sahas ⇐ { acc. pl. m. | nom. pl. m. | voc. pl. m. | g. sg. han.am ⇐ { acc. sg. m. }[han2 ]
m. | abl. sg. m. | acc. pl. f. | nom. pl. f. | voc. pl. f. | g. sg. han.i ⇐ { loc. sg. m. }[han2 ]
f. | abl. sg. f. }[sah2 ] han ⇐ { voc. sg. m. }[han2 ]
sahasya ⇐ { g. sg. m. }[saha2 ] hana ⇐ { voc. sg. m. }[han2 ]
sahā ⇐ { nom. sg. f. }[saha2 ] hanam ⇐ { acc. sg. m. }[han2 ]
sahā ⇐ { i. sg. m. | i. sg. f. }[sah2 ] hanayos ⇐ { loc. du. m. | g. du. m. }[han2 ]
sahāt ⇐ { abl. sg. m. }[saha2 ] hanas ⇐ { nom. sg. m. }[han2 ]
sahān ⇐ { acc. pl. m. }[saha2 ] hanasya ⇐ { g. sg. m. }[han2 ]
sahānām ⇐ { g. pl. m. | g. pl. f. }[saha2 ] hanāt ⇐ { abl. sg. m. }[han2 ]
sahābhis ⇐ { i. pl. f. }[saha2 ] hanān ⇐ { acc. pl. m. }[han2 ]
sahābhyas ⇐ { abl. pl. f. | dat. pl. f. }[saha2 ] hanānām ⇐ { g. pl. m. }[han2 ]
sahābhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. | hanābhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m.
abl. du. f. | dat. du. f. | i. du. f. }[saha2 ] }[han2 ]
sahām ⇐ { acc. sg. f. }[saha2 ] hanāya ⇐ { dat. sg. m. }[han2 ]
sahām ⇐ { g. pl. m. | g. pl. f. }[sah2 ] hanās ⇐ { nom. pl. m. | voc. pl. m. }[han2 ]
sahāya ⇐ { dat. sg. m. }[saha2 ] hane ⇐ { loc. sg. m. }[han2 ]
sahāyām ⇐ { loc. sg. f. }[saha2 ] hanena ⇐ { i. sg. m. }[han2 ]
sahāyās ⇐ { g. sg. f. | abl. sg. f. }[saha2 ] hanebhyas ⇐ { abl. pl. m. | dat. pl. m. }[han2 ]
sahāyai ⇐ { dat. sg. f. }[saha2 ] hanes.u ⇐ { loc. pl. m. }[han2 ]
sahās ⇐ { nom. pl. m. | voc. pl. m. | acc. pl. f. | nom. hanais ⇐ { i. pl. m. }[han2 ]
pl. f. | voc. pl. f. }[saha2 ] hanau ⇐ { acc. du. m. | nom. du. m. | voc. du. m. }[han2 ]
sahāsu ⇐ { loc. pl. f. }[saha2 ] habhis ⇐ { i. pl. m. }[han2 ]
sahi ⇐ { loc. sg. m. | loc. sg. f. }[sah2 ] habhyas ⇐ { abl. pl. m. | dat. pl. m. }[han2 ]
sahe ⇐ { loc. sg. m. | acc. du. f. | nom. du. f. | voc. du. habhyām ⇐ { abl. du. m. | dat. du. m. | i. du. m. }[han2 ]
f. | voc. sg. f. }[saha2 ] hasu ⇐ { loc. pl. m. }[han2 ]
sahe ⇐ { dat. sg. m. | dat. sg. f. }[sah2 ] hā ⇐ { nom. sg. m. }[han2 ]
sahena ⇐ { i. sg. m. }[saha2 ] hān.as ⇐ { nom. pl. m. | voc. pl. m. }[han2 ]
sahebhyas ⇐ { abl. pl. m. | dat. pl. m. }[saha2 ] hān.au ⇐ { acc. du. m. | nom. du. m. | voc. du. m. }[han2 ]
sahes.u ⇐ { loc. pl. m. }[saha2 ]
sahais ⇐ { i. pl. m. }[saha2 ]
sahos ⇐ { loc. du. m. | g. du. m. | loc. du. f. | g. du. f.
}[sah2 ]
4 In initio verbi
sahau ⇐ { acc. du. m. | nom. du. m. | voc. du. m. }[saha2 ] Nous listons ici les formes utilisables comme forme
sahau ⇐ { acc. du. m. | nom. du. m. | voc. du. m. | acc. périphrastique devant un verbe auxiliaire.
du. f. | nom. du. f. | voc. du. f. }[sah2 ]
suvam ⇐ { acc. sg. m. | acc. sg. f. }[sū2 ]
suvas ⇐ { acc. pl. m. | nom. pl. m. | voc. pl. m. | g. sg.
m. | abl. sg. m. | acc. pl. f. | nom. pl. f. | voc. pl. f. | g. sg.
f. | abl. sg. f. }[sū2 ]
suvā ⇐ { i. sg. m. | i. sg. f. }[sū2 ]

69
am. śakı̄ ⇐ { iiv. }[am . śaka] acyutapreks.ı̄ ⇐ { iiv. }[acyutapreks.a]
am. śayām ⇐ { per. pft. }[am . ś] acyutı̄ ⇐ { iiv. }[acyuta]
am. śı̄ ⇐ { iiv. }[am . śa] ajagavı̄ ⇐ { iiv. }[ajagava]
am. śū ⇐ { iiv. }[am . śu] ajanı̄ ⇐ { iiv. }[ajana]
am. sı̄ ⇐ { iiv. }[am . sa] ajapājapı̄ ⇐ { iiv. }[ajapājapa]
am. hı̄ ⇐ { iiv. }[am . has] ajapı̄ ⇐ { iiv. }[ajapa]
akathitı̄ ⇐ { iiv. }[akathita] ajayı̄ ⇐ { iiv. }[ajaya]
akanis.t.hı̄ ⇐ { iiv. }[akanis.t.ha] ajarı̄ ⇐ { iiv. }[ajara]
akampyı̄ ⇐ { iiv. }[akampya] ajasrı̄ ⇐ { iiv. }[ajasra]
akarmakı̄ ⇐ { iiv. }[akarmaka] ajātı̄ ⇐ { iiv. }[ajāta]
akāmı̄ ⇐ { iiv. }[akāma] ajitı̄ ⇐ { iiv. }[ajita]
akāran.ı̄ ⇐ { iiv. }[akāran.a] ajirāyām ⇐ { per. pft. }[ajira2 ]
akārı̄ ⇐ { iiv. }[akāra] ajirı̄ ⇐ { iiv. }[ajira1 ]
akāryı̄ ⇐ { iiv. }[akārya] ajı̄ ⇐ { iiv. }[aja1 ]
akālı̄ ⇐ { iiv. }[akāla] ajı̄ ⇐ { iiv. }[aja2 ]
akim . canı̄ ⇐ { iiv. }[akiñcana] ajı̄gartı̄ ⇐ { iiv. }[ajı̄garta]
akiñcanı̄ ⇐ { iiv. }[akiñcana] ajñātakulı̄ ⇐ { iiv. }[ajñātakula]
akut.ilı̄ ⇐ { iiv. }[akut.ila] ajñātı̄ ⇐ { iiv. }[ajñāta]
akūpārı̄ ⇐ { iiv. }[akūpāra] ajñı̄ ⇐ { iiv. }[ajña]
akr.tı̄ ⇐ { iiv. }[akr.ta] añcayyām ⇐ { ca. per. pft. }[añc1 ]
akeśı̄ ⇐ { iiv. }[akeśa] añcalı̄ ⇐ { iiv. }[añcala]
aktı̄ ⇐ { iiv. }[akta] añcitı̄ ⇐ { iiv. }[añcita]
aktū ⇐ { iiv. }[aktu] añjayyām ⇐ { ca. per. pft. }[añj]
akriyamān.ı̄ ⇐ { iiv. }[akriyamān.a] añjalikı̄ ⇐ { iiv. }[añjalika]
akrūrı̄ ⇐ { iiv. }[akrūra] añjalı̄ ⇐ { iiv. }[añjali]
aklis.t.ı̄ ⇐ { iiv. }[aklis.t.a] añjası̄ ⇐ { iiv. }[añjas]
aks.atı̄ ⇐ { iiv. }[aks.ata] añjı̄ ⇐ { iiv. }[añjas]
aks.amı̄ ⇐ { iiv. }[aks.ama] at.t.ı̄ ⇐ { iiv. }[at.t.a]
aks.arı̄ ⇐ { iiv. }[aks.ara] an.akı̄ ⇐ { iiv. }[an.aka]
aks.ārı̄ ⇐ { iiv. }[aks.āra] an.ū ⇐ { iiv. }[an.u]
aks.ı̄ ⇐ { iiv. }[aks.a] an.d.akos.ı̄ ⇐ { iiv. }[an.d.akos.a]
aks.obhyı̄ ⇐ { iiv. }[aks.obhya] an.d.ajı̄ ⇐ { iiv. }[an.d.aja]
akhan.d.ı̄ ⇐ { iiv. }[akhan.d.a] atanū ⇐ { iiv. }[atanu]
akhilı̄ ⇐ { iiv. }[akhila] atandritı̄ ⇐ { iiv. }[atandrita]
agan.yı̄ ⇐ { iiv. }[agan.ya] atalı̄ ⇐ { iiv. }[atala]
agatāsū ⇐ { iiv. }[agatāsu] atası̄ ⇐ { iiv. }[atasa]
agadı̄ ⇐ { iiv. }[agada] atikāyı̄ ⇐ { iiv. }[atikāya]
agamyı̄ ⇐ { iiv. }[agamya] atikramı̄ ⇐ { iiv. }[atikrama]
agastı̄ ⇐ { iiv. }[agasti] atithigvı̄ ⇐ { iiv. }[atithigva]
agastyı̄ ⇐ { iiv. }[agasti] atithis.atkārı̄ ⇐ { iiv. }[atithis.atkāra]
agādhı̄ ⇐ { iiv. }[agādha] atithı̄ ⇐ { iiv. }[atithi]
agārı̄ ⇐ { iiv. }[agāra] atidurvr.ttı̄ ⇐ { iiv. }[atidurvr.tta]
agı̄ ⇐ { iiv. }[aga] atidūrı̄ ⇐ { iiv. }[atidūra]
agun.ı̄ ⇐ { iiv. }[agun.a] atipāpı̄ ⇐ { iiv. }[atipāpa]
agurū ⇐ { iiv. }[aguru] atibalı̄ ⇐ { iiv. }[atibala]
agocarı̄ ⇐ { iiv. }[agocara] atibodhisattvı̄ ⇐ { iiv. }[atibodhisattva]
agnis.omı̄ ⇐ { iiv. }[agnis.oma] atibhārı̄ ⇐ { iiv. }[atibhāra]
agnis.t.omı̄ ⇐ { iiv. }[agnis.t.oma] atimadhurı̄ ⇐ { iiv. }[atimadhura]
agnı̄ ⇐ { iiv. }[agni] atimātrı̄ ⇐ { iiv. }[atimātra]
agrajı̄ ⇐ { iiv. }[agraja] atimānus.ı̄ ⇐ { iiv. }[atimānus.a]
agrahāyan.ı̄ ⇐ { iiv. }[agrahāyan.a] atiyogı̄ ⇐ { iiv. }[atiyoga]
agrahı̄ ⇐ { iiv. }[agraha] atirathı̄ ⇐ { iiv. }[atiratha]
agryı̄ ⇐ { iiv. }[agrya] atirātrı̄ ⇐ { iiv. }[atirātra]
aghāyām ⇐ { per. pft. }[agha2 ] atilāghavı̄ ⇐ { iiv. }[atilāghava]
aghı̄ ⇐ { iiv. }[agha1 ] ativādı̄ ⇐ { iiv. }[ativāda]
aghorı̄ ⇐ { iiv. }[aghora] ativr.ddhaprapitāmahı̄ ⇐ { iiv. }[ativr.ddhaprapitāmaha]
aghos.ı̄ ⇐ { iiv. }[aghos.a] ativr.ddhapramātāmahı̄ ⇐ { iiv. }[ativr.ddhapramātāmaha]
aghnyı̄ ⇐ { iiv. }[aghnya] atiśayı̄ ⇐ { iiv. }[atiśaya]
aṅkayām ⇐ { per. pft. }[aṅk] atiśramı̄ ⇐ { iiv. }[atiśrama]
aṅkitı̄ ⇐ { iiv. }[aṅkita] atisam . cayı̄ ⇐ { iiv. }[atisañcaya]
aṅkı̄ ⇐ { iiv. }[aṅka] atisam . tus.t.ı̄ ⇐ { iiv. }[atisantus.t.a]
aṅkurı̄ ⇐ { iiv. }[aṅkura] atisañcayı̄ ⇐ { iiv. }[atisañcaya]
aṅkuśı̄ ⇐ { iiv. }[aṅkuśa] atisantus.t.ı̄ ⇐ { iiv. }[atisantus.t.a]
aṅkyı̄ ⇐ { iiv. }[aṅkya] atisargı̄ ⇐ { iiv. }[atisarga]
aṅkhayām ⇐ { per. pft. }[aṅkh] atı̄tı̄ ⇐ { iiv. }[atı̄ta]
aṅgārakı̄ ⇐ { iiv. }[aṅgāraka] atı̄ndriyı̄ ⇐ { iiv. }[atı̄ndriya]
aṅgārı̄ ⇐ { iiv. }[aṅgāra] atulı̄ ⇐ { iiv. }[atula]
aṅgirı̄ ⇐ { iiv. }[aṅgiras] atulyı̄ ⇐ { iiv. }[atulya]
aṅgı̄ ⇐ { iiv. }[aṅga1 ] atr.ptı̄ ⇐ { iiv. }[atr.pta]
aṅgurı̄yı̄ ⇐ { iiv. }[aṅgurı̄ya] attı̄ ⇐ { iiv. }[atti]
aṅgulı̄ ⇐ { iiv. }[aṅgula] atyantı̄ ⇐ { iiv. }[atyanta]
aṅgulı̄yı̄ ⇐ { iiv. }[aṅgulı̄ya] atyājyı̄ ⇐ { iiv. }[atyājya]
aṅgulı̄ves.t.ı̄ ⇐ { iiv. }[aṅgulı̄ves.t.a] atyugrı̄ ⇐ { iiv. }[atyugra]
aṅgus.t.hı̄ ⇐ { iiv. }[aṅgus.t.ha] atrastı̄ ⇐ { iiv. }[atrasta]
aṅghrı̄ ⇐ { iiv. }[aṅghri] atrı̄ ⇐ { iiv. }[atra2 ]
acarı̄ ⇐ { iiv. }[acara] atrı̄ ⇐ { iiv. }[atri]
acalı̄ ⇐ { iiv. }[acala] adattı̄ ⇐ { iiv. }[adatta]
acintyı̄ ⇐ { iiv. }[acintya] adı̄nı̄ ⇐ { iiv. }[adı̄na]
acirı̄ ⇐ { iiv. }[acira] adurmaṅgalı̄ ⇐ { iiv. }[adurmaṅgala]
acchı̄ ⇐ { iiv. }[accha] adus.t.ı̄ ⇐ { iiv. }[adus.t.a]

70
adr.s.t.ı̄ ⇐ { iiv. }[adr.s.t.a] anāthı̄ ⇐ { iiv. }[anātha]
adevı̄ ⇐ { iiv. }[adeva] anādarı̄ ⇐ { iiv. }[anādara]
adeśı̄ ⇐ { iiv. }[adeśa] anādı̄ ⇐ { iiv. }[anādi]
adbhutarūpı̄ ⇐ { iiv. }[adbhutarūpa] anādhr.s.yı̄ ⇐ { iiv. }[anādhr.s.ya]
adbhutı̄ ⇐ { iiv. }[adbhuta] anāmakı̄ ⇐ { iiv. }[anāmaka]
adyatanı̄ ⇐ { iiv. }[adyatana] anāmayitnū ⇐ { iiv. }[anāmayitnu]
adrı̄ ⇐ { iiv. }[adri] anāmayı̄ ⇐ { iiv. }[anāmaya]
adrohı̄ ⇐ { iiv. }[adroha] anāmis.ı̄ ⇐ { iiv. }[anāmis.a]
advayı̄ ⇐ { iiv. }[advaya] anāyattı̄ ⇐ { iiv. }[anāyatta]
advitı̄yı̄ ⇐ { iiv. }[advitı̄ya] anāyudhı̄ ⇐ { iiv. }[anāyudha]
adhanı̄ ⇐ { iiv. }[adhana] anāyus.yı̄ ⇐ { iiv. }[anāyus.ya]
adhanyı̄ ⇐ { iiv. }[adhanya] anāryı̄ ⇐ { iiv. }[anārya]
adhamı̄ ⇐ { iiv. }[adhama] anāhatı̄ ⇐ { iiv. }[anāhata]
adharmı̄ ⇐ { iiv. }[adharma] anityı̄ ⇐ { iiv. }[anitya]
adhaścaran.āvapātı̄ ⇐ { iiv. }[adhaścaran.āvapāta] anidrı̄ ⇐ { iiv. }[anidra]
adhikārı̄ ⇐ { iiv. }[adhikāra] aninditı̄ ⇐ { iiv. }[anindita]
adhikı̄ ⇐ { iiv. }[adhika] aniyamı̄ ⇐ { iiv. }[aniyama]
adhikr.tı̄ ⇐ { iiv. }[adhikr.ta] aniravasitı̄ ⇐ { iiv. }[aniravasita]
adhigatı̄ ⇐ { iiv. }[adhigata] aniruktı̄ ⇐ { iiv. }[anirukta]
adhigatyı̄ ⇐ { iiv. }[adhigatya] aniruddhı̄ ⇐ { iiv. }[aniruddha]
adhigamyı̄ ⇐ { iiv. }[adhigamya] anirdis.t.ı̄ ⇐ { iiv. }[anirdis.t.a]
adhijyı̄ ⇐ { iiv. }[adhijya] anirvacanı̄yı̄ ⇐ { iiv. }[anirvacanı̄ya]
adhidevı̄ ⇐ { iiv. }[adhideva] anirvin.n.ı̄ ⇐ { iiv. }[anirvin.n.a]
adhidaivikı̄ ⇐ { iiv. }[adhidaivika] anilı̄ ⇐ { iiv. }[anila]
adhipatı̄ ⇐ { iiv. }[adhipati] aniviśamānı̄ ⇐ { iiv. }[aniviśamāna]
adhipı̄ ⇐ { iiv. }[adhipati] aniveśanı̄ ⇐ { iiv. }[aniveśana]
adhibhaudikı̄ ⇐ { iiv. }[adhibhaudika] aniśı̄ ⇐ { iiv. }[aniśa]
adhiyajñı̄ ⇐ { iiv. }[adhiyajña] anis.t.ı̄ ⇐ { iiv. }[anis.t.a]
adhirathı̄ ⇐ { iiv. }[adhiratha] anı̄ ⇐ { iiv. }[anas]
adhivāsı̄ ⇐ { iiv. }[adhivāsa] anı̄tijñı̄ ⇐ { iiv. }[anı̄tijña]
adhı̄tı̄ ⇐ { iiv. }[adhı̄ta] anı̄śı̄ ⇐ { iiv. }[anı̄śa]
adhı̄nı̄ ⇐ { iiv. }[adhı̄na] anukārı̄ ⇐ { iiv. }[anukāra]
adhı̄rı̄ ⇐ { iiv. }[adhı̄ra] anukı̄rn.ı̄ ⇐ { iiv. }[anukı̄rn.a]
adhoks.ajı̄ ⇐ { iiv. }[adhoks.aja] anukūlı̄ ⇐ { iiv. }[anukūla]
adhyātmikı̄ ⇐ { iiv. }[adhyātmika] anukramı̄ ⇐ { iiv. }[anukrama]
adhyāpakı̄ ⇐ { iiv. }[adhyāpaka] anukrāntı̄ ⇐ { iiv. }[anukrānta]
adhyāyı̄ ⇐ { iiv. }[adhyāya] anugatı̄ ⇐ { iiv. }[anugata]
adhyāropı̄ ⇐ { iiv. }[adhyāropa] anugı̄ ⇐ { iiv. }[anuga]
adhyāsı̄ ⇐ { iiv. }[adhyāsa] anugr.hı̄tı̄ ⇐ { iiv. }[anugr.hı̄ta]
adhyāhārı̄ ⇐ { iiv. }[adhyāhāra] anugrahı̄ ⇐ { iiv. }[anugraha]
adhruvı̄ ⇐ { iiv. }[adhruva] anucaritı̄ ⇐ { iiv. }[anucarita]
adhvagı̄ ⇐ { iiv. }[adhvaga] anucarı̄ ⇐ { iiv. }[anucara]
adhvanyı̄ ⇐ { iiv. }[adhvanya] anujātı̄ ⇐ { iiv. }[anujāta]
adhvaragı̄ ⇐ { iiv. }[adhvaraga] anujı̄ ⇐ { iiv. }[anuja]
adhvarasthı̄ ⇐ { iiv. }[adhvarastha] anujyes.t.hı̄ ⇐ { iiv. }[anujyes.t.ha]
adhvarı̄ ⇐ { iiv. }[adhvara] anutāpı̄ ⇐ { iiv. }[anutāpa]
adhvaryām ⇐ { per. pft. }[adhvar] anuttamı̄ ⇐ { iiv. }[anuttama]
adhvaryū ⇐ { iiv. }[adhvaryu] anuttarı̄ ⇐ { iiv. }[anuttara]
anaks.arı̄ ⇐ { iiv. }[anaks.ara] anuttı̄ ⇐ { iiv. }[anutta1 ]
anaghı̄ ⇐ { iiv. }[anagha] anuttı̄ ⇐ { iiv. }[anutta2 ]
anaṅgı̄ ⇐ { iiv. }[anaṅga] anudāttı̄ ⇐ { iiv. }[anudātta]
anadhikārı̄ ⇐ { iiv. }[anadhikāra] anuditı̄ ⇐ { iiv. }[anudita1 ]
anadhigataśāstrı̄ ⇐ { iiv. }[anadhigataśāstra] anuditı̄ ⇐ { iiv. }[anudita2 ]
anadhigatı̄ ⇐ { iiv. }[anadhigata] anudyogı̄ ⇐ { iiv. }[anudyoga]
anadhyāyı̄ ⇐ { iiv. }[anadhyayana] anunayı̄ ⇐ { iiv. }[anunaya]
anantarı̄ ⇐ { iiv. }[anantara] anunāsikı̄ ⇐ { iiv. }[anunāsika]
anantı̄ ⇐ { iiv. }[ananta] anupalabdhı̄ ⇐ { iiv. }[anupalabdha]
anandı̄ ⇐ { iiv. }[ananda] anupūrvı̄ ⇐ { iiv. }[anupūrva]
anapeks.itı̄ ⇐ { iiv. }[anapeks.ita] anubaddhı̄ ⇐ { iiv. }[anubaddha]
anapeks.ı̄ ⇐ { iiv. }[anapeks.a] anubandhı̄ ⇐ { iiv. }[anubandha]
anabhihitı̄ ⇐ { iiv. }[anabhihita] anubodhı̄ ⇐ { iiv. }[anubodha]
anamı̄vı̄ ⇐ { iiv. }[anamı̄va] anubhavı̄ ⇐ { iiv. }[anubhava]
anaran.yı̄ ⇐ { iiv. }[anaran.ya] anubhāvı̄ ⇐ { iiv. }[anubhāva]
anarghyı̄ ⇐ { iiv. }[anarghya] anumantritı̄ ⇐ { iiv. }[anumantrita]
anarthakı̄ ⇐ { iiv. }[anarthaka] anumitı̄ ⇐ { iiv. }[anumita]
anarthı̄ ⇐ { iiv. }[anartha] anumeyı̄ ⇐ { iiv. }[anumeya]
anarhı̄ ⇐ { iiv. }[anarha] anuyogı̄ ⇐ { iiv. }[anuyoga]
analı̄ ⇐ { iiv. }[anala] anuraktı̄ ⇐ { iiv. }[anurakta]
analpı̄ ⇐ { iiv. }[analpa] anurāgı̄ ⇐ { iiv. }[anurāga]
anavataptı̄ ⇐ { iiv. }[anavatapta] anurādhı̄ ⇐ { iiv. }[anurādha]
anavadyı̄ ⇐ { iiv. }[anavadya] anurūpı̄ ⇐ { iiv. }[anurūpa]
anavamı̄ ⇐ { iiv. }[anavama] anurodhı̄ ⇐ { iiv. }[anurodha]
anavasarı̄ ⇐ { iiv. }[anavasara] anulomı̄ ⇐ { iiv. }[anuloma]
anaveks.ı̄ ⇐ { iiv. }[anaveks.a] anulban.ı̄ ⇐ { iiv. }[anulban.a]
anaśanı̄ ⇐ { iiv. }[anaśana] anuvākı̄ ⇐ { iiv. }[anuvāka]
anaśrū ⇐ { iiv. }[anaśru] anuvādı̄ ⇐ { iiv. }[anuvāda]
anas.t.ı̄ ⇐ { iiv. }[anas.t.a] anuvr.ttı̄ ⇐ { iiv. }[anuvr.tta]
anasūyı̄ ⇐ { iiv. }[anasūya] anuvratı̄ ⇐ { iiv. }[anuvrata]
anāgatı̄ ⇐ { iiv. }[anāgata] anuśayı̄ ⇐ { iiv. }[anuśaya]
anāgı̄ ⇐ { iiv. }[anāgas] anuśokı̄ ⇐ { iiv. }[anuśoka]

71
anuśocitı̄ ⇐ { iiv. }[anuśocita] aparihārı̄ ⇐ { iiv. }[aparihāra]
anus.aktı̄ ⇐ { iiv. }[anus.akta] aparihāryı̄ ⇐ { iiv. }[aparihārya]
anus.t.hitı̄ ⇐ { iiv. }[anus.t.hita] aparı̄kcitı̄ ⇐ { iiv. }[aparı̄kcita]
anus.t.heyı̄ ⇐ { iiv. }[anus.t.heya] aparoks.ı̄ ⇐ { iiv. }[aparoks.a]
anusarı̄ ⇐ { iiv. }[anusara] aparyāptı̄ ⇐ { iiv. }[aparyāpta]
anusārı̄ ⇐ { iiv. }[anusāra] apavargı̄ ⇐ { iiv. }[apavarga]
anusmr.tı̄ ⇐ { iiv. }[anusmr.ta] apavādı̄ ⇐ { iiv. }[apavāda]
anusvārı̄ ⇐ { iiv. }[anusvāra] apavitrı̄ ⇐ { iiv. }[apavitra]
anuhrādı̄ ⇐ { iiv. }[anuhrāda] apavratı̄ ⇐ { iiv. }[apavrata]
anū ⇐ { iiv. }[anu2 ] apaśabdı̄ ⇐ { iiv. }[apaśabda]
anūktı̄ ⇐ { iiv. }[anūkta] apaścimı̄ ⇐ { iiv. }[apaścima]
anūcānı̄ ⇐ { iiv. }[anūcāna] apasadı̄ ⇐ { iiv. }[apasada]
anūpı̄ ⇐ { iiv. }[anūpa] apasr.tı̄ ⇐ { iiv. }[apasr.ta]
anr.n.ı̄ ⇐ { iiv. }[anr.n.a] apastambı̄ ⇐ { iiv. }[apastamba]
anr.tı̄ ⇐ { iiv. }[anr.ta] apasmārı̄ ⇐ { iiv. }[apasmāra]
anr.śam . sı̄ ⇐ { iiv. }[anr.śam . sa] apahr.tı̄ ⇐ { iiv. }[apahr.ta]
anekāntı̄ ⇐ { iiv. }[anekānta] apākaris.n.ū ⇐ { iiv. }[apākaris.n.u]
anedyı̄ ⇐ { iiv. }[anedya] apāṅgı̄ ⇐ { iiv. }[apāṅga]
anenı̄ ⇐ { iiv. }[anenas] apānı̄ ⇐ { iiv. }[apāna]
anehı̄ ⇐ { iiv. }[anehas] apāyı̄ ⇐ { iiv. }[apāya]
anom . kr.tı̄ ⇐ { iiv. }[anoṅkr.ta] apārı̄ ⇐ { iiv. }[apāra]
anoṅkr.tı̄ ⇐ { iiv. }[anoṅkr.ta] apı̄ ⇐ { iiv. }[apas2 ]
antah.sthı̄ ⇐ { iiv. }[antasstha] apunarbhavı̄ ⇐ { iiv. }[apunarbhava]
antakarı̄ ⇐ { iiv. }[antakara] apūrvı̄ ⇐ { iiv. }[apūrva]
antakı̄ ⇐ { iiv. }[antaka] apeks.itı̄ ⇐ { iiv. }[apeks.ita]
antamı̄ ⇐ { iiv. }[antama] apetı̄ ⇐ { iiv. }[apeta]
antarayı̄ ⇐ { iiv. }[antaraya] apogan.d.ı̄ ⇐ { iiv. }[apogan.d.a]
antarāyı̄ ⇐ { iiv. }[antarāya] apohı̄ ⇐ { iiv. }[apoha]
antariks.agı̄ ⇐ { iiv. }[antariks.aga] apaurus.eyı̄ ⇐ { iiv. }[apaurus.eya]
antaritı̄ ⇐ { iiv. }[antarita] apyayı̄ ⇐ { iiv. }[apyaya]
antarvedı̄ ⇐ { iiv. }[antarvedi] aprakat.ı̄ ⇐ { iiv. }[aprakat.a]
antassthı̄ ⇐ { iiv. }[antasstha] aprakr.tı̄ ⇐ { iiv. }[aprakr.ta]
antitarı̄ ⇐ { iiv. }[antitara] apragalbhı̄ ⇐ { iiv. }[apragalbha]
antimı̄ ⇐ { iiv. }[antima] aprajı̄ ⇐ { iiv. }[apraja]
antı̄ ⇐ { iiv. }[anta] aprajñātı̄ ⇐ { iiv. }[aprajñāta]
antyajātı̄ ⇐ { iiv. }[antyajāti] apratarkyı̄ ⇐ { iiv. }[apratarkya]
antyı̄ ⇐ { iiv. }[antya] apratimı̄ ⇐ { iiv. }[apratima]
andhakı̄ ⇐ { iiv. }[andhaka] apratı̄ ⇐ { iiv. }[aprati]
andhayām ⇐ { per. pft. }[andh] apratı̄tı̄ ⇐ { iiv. }[apratı̄ta]
andhı̄ ⇐ { iiv. }[andha] aprattı̄ ⇐ { iiv. }[apratta]
andhı̄ ⇐ { iiv. }[andhas] apratyaks.ı̄ ⇐ { iiv. }[apratyaks.a]
andhrı̄ ⇐ { iiv. }[andhra] apratyayı̄ ⇐ { iiv. }[apratyaya]
annamayı̄ ⇐ { iiv. }[annamaya] aprayuktı̄ ⇐ { iiv. }[aprayukta]
anyatamı̄ ⇐ { iiv. }[anyatama] aprastutı̄ ⇐ { iiv. }[aprastuta]
anyatarı̄ ⇐ { iiv. }[anyatara] aprāptı̄ ⇐ { iiv. }[aprāpta]
anyamanaskı̄ ⇐ { iiv. }[anyamanaska] aprāmān.yı̄ ⇐ { iiv. }[aprāmān.ya]
anyāyı̄ ⇐ { iiv. }[anyāya] apriyı̄ ⇐ { iiv. }[apriya]
anyonyı̄ ⇐ { iiv. }[anyonya] apsarı̄ ⇐ { iiv. }[apsaras]
anvayı̄ ⇐ { iiv. }[anvaya] abalı̄ ⇐ { iiv. }[abala]
anvarthı̄ ⇐ { iiv. }[anvartha] abodhı̄ ⇐ { iiv. }[abodha]
anvāhāryapacanı̄ ⇐ { iiv. }[anvāhāryapacana] abjı̄ ⇐ { iiv. }[abja]
anvāhāryı̄ ⇐ { iiv. }[anvāhārya] abdakı̄ ⇐ { iiv. }[abdaka]
anvitı̄ ⇐ { iiv. }[anvita] abdı̄ ⇐ { iiv. }[abda]
anvis.t.ı̄ ⇐ { iiv. }[anvis.t.a] abhaks.yı̄ ⇐ { iiv. }[abhaks.ya]
apakārı̄ ⇐ { iiv. }[apakāra] abhaṅgı̄ ⇐ { iiv. }[abhaṅga]
apakr.s.t.ı̄ ⇐ { iiv. }[apakr.s.t.a] abhadrı̄ ⇐ { iiv. }[abhadra]
apagarı̄ ⇐ { iiv. }[apagara] abhayı̄ ⇐ { iiv. }[abhaya]
apacaritı̄ ⇐ { iiv. }[apacarita] abhāvı̄ ⇐ { iiv. }[abhāva]
apacārı̄ ⇐ { iiv. }[apacāra] abhigarı̄ ⇐ { iiv. }[abhigara]
apan.d.itı̄ ⇐ { iiv. }[apan.d.ita] abhiguptı̄ ⇐ { iiv. }[abhigupta]
apathı̄ ⇐ { iiv. }[apatha] abhicārı̄ ⇐ { iiv. }[abhicāra]
apadeśı̄ ⇐ { iiv. }[apadeśa] abhijātı̄ ⇐ { iiv. }[abhijāta]
apanı̄tı̄ ⇐ { iiv. }[apanı̄ta] abhijitı̄ ⇐ { iiv. }[abhijita]
apabhram . śitı̄ ⇐ { iiv. }[apabhram . śita] abhijñı̄ ⇐ { iiv. }[abhijña]
apabhram . śı̄ ⇐ { iiv. }[apabhram . śa] abhidrohı̄ ⇐ { iiv. }[abhidroha]
apabhras.t.ı̄ ⇐ { iiv. }[apabhras.t.a] abhidharmı̄ ⇐ { iiv. }[abhidharma]
apamānı̄ ⇐ { iiv. }[apamāna] abhidheyı̄ ⇐ { iiv. }[abhidheya]
apayaśı̄ ⇐ { iiv. }[apayaśas] abhinandanı̄ ⇐ { iiv. }[abhinandana]
aparaśikhı̄ ⇐ { iiv. }[aparaśikha] abhinandı̄ ⇐ { iiv. }[abhinanda]
aparasaparı̄ ⇐ { iiv. }[aparasapara] abhinayı̄ ⇐ { iiv. }[abhinaya]
aparāṅmukhı̄ ⇐ { iiv. }[aparāṅmukha] abhinavı̄ ⇐ { iiv. }[abhinava]
aparājitı̄ ⇐ { iiv. }[aparājita] abhinivis.t.ı̄ ⇐ { iiv. }[abhinivis.t.a]
aparāddhı̄ ⇐ { iiv. }[aparāddha] abhiniveśakleśı̄ ⇐ { iiv. }[abhiniveśakleśa]
aparādhı̄ ⇐ { iiv. }[aparādha] abhiniveśı̄ ⇐ { iiv. }[abhiniveśa]
aparāhn.ı̄ ⇐ { iiv. }[aparāhn.a] abhinnı̄ ⇐ { iiv. }[abhinna]
aparigrahı̄ ⇐ { iiv. }[aparigraha] abhipūrn.ı̄ ⇐ { iiv. }[abhipūrn.a]
aparicchedı̄ ⇐ { iiv. }[apariccheda] abhiprāyı̄ ⇐ { iiv. }[abhiprāya]
aparijātı̄ ⇐ { iiv. }[aparijāta] abhibhavı̄ ⇐ { iiv. }[abhibhava]
aparin.ı̄yı̄ ⇐ { iiv. }[aparin.ı̄ya] abhibhūtı̄ ⇐ { iiv. }[abhibhūta]
aparimitı̄ ⇐ { iiv. }[aparimita] abhibhūtyojı̄ ⇐ { iiv. }[abhibhūtyojas]

72
abhimatı̄ ⇐ { iiv. }[abhimata] ayonı̄ ⇐ { iiv. }[ayoni]
abhimanyū ⇐ { iiv. }[abhimanyu] aran.ı̄ ⇐ { iiv. }[aran.a]
abhimardı̄ ⇐ { iiv. }[abhimarda] aratnı̄ ⇐ { iiv. }[aratni]
abhimātı̄ ⇐ { iiv. }[abhimāti] arapı̄ ⇐ { iiv. }[arapas]
abhimānı̄ ⇐ { iiv. }[abhimāna] aravindı̄ ⇐ { iiv. }[aravinda]
abhimukhı̄ ⇐ { iiv. }[abhimukha] arası̄ ⇐ { iiv. }[arasa]
abhiraks.itı̄ ⇐ { iiv. }[abhiraks.ita] arājakı̄ ⇐ { iiv. }[arājaka]
abhiratı̄ ⇐ { iiv. }[abhirata] arātı̄ ⇐ { iiv. }[arāti]
abhirāmı̄ ⇐ { iiv. }[abhirāma] arim . damı̄ ⇐ { iiv. }[arindama]
abhirūpı̄ ⇐ { iiv. }[abhirūpa] aritrı̄ ⇐ { iiv. }[aritra]
abhilas.itı̄ ⇐ { iiv. }[abhilas.ita] arindamı̄ ⇐ { iiv. }[arindama]
abhilās.ı̄ ⇐ { iiv. }[abhilās.a] aris.t.anemı̄ ⇐ { iiv. }[aris.t.anemi]
abhilikhitı̄ ⇐ { iiv. }[abhilikhita] aris.t.ı̄ ⇐ { iiv. }[aris.t.a]
abhivādı̄ ⇐ { iiv. }[abhivāda] arı̄ ⇐ { iiv. }[ara]
abhivādyı̄ ⇐ { iiv. }[abhivādya] arı̄ ⇐ { iiv. }[ari]
abhivyaktı̄ ⇐ { iiv. }[abhivyakta] arum . tudı̄ ⇐ { iiv. }[aruntuda]
abhiśaptı̄ ⇐ { iiv. }[abhiśapta] arujı̄ ⇐ { iiv. }[aruja]
abhiśāpı̄ ⇐ { iiv. }[abhiśāpa] arun.ı̄ ⇐ { iiv. }[arun.a]
abhiśirı̄ ⇐ { iiv. }[abhiśiras] aruntudı̄ ⇐ { iiv. }[aruntuda]
abhis.iktı̄ ⇐ { iiv. }[abhis.ikta] arus.ı̄ ⇐ { iiv. }[arus.a]
abhis.ekı̄ ⇐ { iiv. }[abhis.eka] arū ⇐ { iiv. }[aru]
abhis.ecanı̄yı̄ ⇐ { iiv. }[abhis.ecanı̄ya] arogı̄ ⇐ { iiv. }[aroga]
abhisam . bandhı̄ ⇐ { iiv. }[abhisambandha] arogyı̄ ⇐ { iiv. }[arogya]
abhisambandhı̄ ⇐ { iiv. }[abhisambandha] arkı̄ ⇐ { iiv. }[arka]
abhihitı̄ ⇐ { iiv. }[abhihita] argalitı̄ ⇐ { iiv. }[argalita]
abhı̄tı̄ ⇐ { iiv. }[abhı̄ta1 ] argalı̄ ⇐ { iiv. }[argala]
abhı̄tı̄ ⇐ { iiv. }[abhı̄ta2 ] arghı̄ ⇐ { iiv. }[argha]
abhı̄psū ⇐ { iiv. }[abhı̄psu] arghyı̄ ⇐ { iiv. }[arghya]
abhı̄s.t.ı̄ ⇐ { iiv. }[abhı̄s.t.a] arcakı̄ ⇐ { iiv. }[arcaka]
abhūtı̄ ⇐ { iiv. }[abhūta] arcanı̄ ⇐ { iiv. }[arcana]
abhedı̄ ⇐ { iiv. }[abheda] arcanı̄yı̄ ⇐ { iiv. }[arcanı̄ya]
abhojyānnı̄ ⇐ { iiv. }[abhojyānna] arcayyām ⇐ { ca. per. pft. }[r.c1 ]
abhyaktı̄ ⇐ { iiv. }[abhyakta] arcitı̄ ⇐ { iiv. }[arcita]
abhyadhikı̄ ⇐ { iiv. }[abhyadhika] arcı̄ ⇐ { iiv. }[arci]
abhyantarı̄ ⇐ { iiv. }[abhyantara] arjayyām ⇐ { ca. per. pft. }[arj]
abhyarthitı̄ ⇐ { iiv. }[abhyarthita] arjitı̄ ⇐ { iiv. }[arjita]
abhyavahāryı̄ ⇐ { iiv. }[abhyavahārya] arjunı̄ ⇐ { iiv. }[arjuna]
abhyātmı̄ ⇐ { iiv. }[abhyātma] arn.avı̄ ⇐ { iiv. }[arn.ava]
abhyāśı̄ ⇐ { iiv. }[abhyāśa] arn.ı̄ ⇐ { iiv. }[arn.a]
abhyāsı̄ ⇐ { iiv. }[abhyāsa] arthanı̄yı̄ ⇐ { iiv. }[arthanı̄ya]
abhyudayı̄ ⇐ { iiv. }[abhyudaya] arthayām ⇐ { per. pft. }[arth]
abhyuditı̄ ⇐ { iiv. }[abhyudita] arthitı̄ ⇐ { iiv. }[arthita]
abhyupetı̄ ⇐ { iiv. }[abhyupeta] arthı̄ ⇐ { iiv. }[artha]
abhritı̄ ⇐ { iiv. }[abhrita] arthyı̄ ⇐ { iiv. }[arthya]
amadı̄ ⇐ { iiv. }[amada] ardanı̄ ⇐ { iiv. }[ardana]
amanı̄bhāvı̄ ⇐ { iiv. }[amanı̄bhāva] arditı̄ ⇐ { iiv. }[ardita]
amantū ⇐ { iiv. }[amantu] ardhanārı̄śvarı̄ ⇐ { iiv. }[ardhanārı̄śvara]
amarı̄ ⇐ { iiv. }[amara] ardhayyām ⇐ { ca. per. pft. }[r.dh]
amaropamı̄ ⇐ { iiv. }[amaropama] ardharcı̄ ⇐ { iiv. }[ardharca]
amartyı̄ ⇐ { iiv. }[amartya] ardhikı̄ ⇐ { iiv. }[ardhika]
amars.an.ı̄ ⇐ { iiv. }[amars.an.a] ardhı̄ ⇐ { iiv. }[ardha]
amars.ı̄ ⇐ { iiv. }[amars.a] arpayyām ⇐ { ca. per. pft. }[r.]
amalı̄ ⇐ { iiv. }[amala] arpitı̄ ⇐ { iiv. }[arpita]
amātyı̄ ⇐ { iiv. }[amātya] arbudı̄ ⇐ { iiv. }[arbuda]
amānus.ı̄ ⇐ { iiv. }[amānus.a] armı̄ ⇐ { iiv. }[arma]
amitābhı̄ ⇐ { iiv. }[amitābha] aryı̄ ⇐ { iiv. }[arya]
amitı̄ ⇐ { iiv. }[amita] arśası̄ ⇐ { iiv. }[arśasa]
amitaujı̄ ⇐ { iiv. }[amitaujas] arśı̄ ⇐ { iiv. }[arśas]
amitrakhādı̄ ⇐ { iiv. }[amitrakhāda] arhayyām ⇐ { ca. per. pft. }[arh]
amitrayām ⇐ { per. pft. }[amitr] arhı̄ ⇐ { iiv. }[arha]
amitrı̄ ⇐ { iiv. }[amitra] alakı̄ ⇐ { iiv. }[alaka]
amithunı̄ ⇐ { iiv. }[amithuna] alaktı̄ ⇐ { iiv. }[alakta]
amı̄mām . syı̄ ⇐ { iiv. }[amı̄mām
. sya] alaks.an.ı̄ ⇐ { iiv. }[alaks.an.a]
amı̄vı̄ ⇐ { iiv. }[amı̄va] alaks.itı̄ ⇐ { iiv. }[alaks.ita]
amūlı̄ ⇐ { iiv. }[amūla] alaṅghanı̄yı̄ ⇐ { iiv. }[alaṅghanı̄ya]
amr.tı̄ ⇐ { iiv. }[amr.ta] alaṅghitı̄ ⇐ { iiv. }[alaṅghita]
amoghasiddhı̄ ⇐ { iiv. }[amoghasiddhi] alabhamānı̄ ⇐ { iiv. }[alabhamāna]
amoghı̄ ⇐ { iiv. }[amogha] alavan.ı̄ ⇐ { iiv. }[alavan.a]
ambarı̄s.ı̄ ⇐ { iiv. }[ambarı̄s.a] alası̄ ⇐ { iiv. }[alasa]
ambas.t.hı̄ ⇐ { iiv. }[ambas.t.ha] alābhı̄ ⇐ { iiv. }[alābha]
ambujı̄ ⇐ { iiv. }[ambuja] alikı̄ ⇐ { iiv. }[alika]
ambhı̄ ⇐ { iiv. }[ambhas] aliṅgı̄ ⇐ { iiv. }[aliṅga]
amlı̄ ⇐ { iiv. }[amla] alindakı̄ ⇐ { iiv. }[alindaka]
ayasmayı̄ ⇐ { iiv. }[ayasmaya] alindı̄ ⇐ { iiv. }[alinda]
ayı̄ ⇐ { iiv. }[aya] alı̄ ⇐ { iiv. }[ali]
ayuktı̄ ⇐ { iiv. }[ayukta] alı̄kı̄ ⇐ { iiv. }[alı̄ka]
ayutı̄ ⇐ { iiv. }[ayuta] alobhı̄ ⇐ { iiv. }[alobha]
ayodhyı̄ ⇐ { iiv. }[ayodhya] alaukikı̄ ⇐ { iiv. }[alaukika]
ayonijı̄ ⇐ { iiv. }[ayonija] alpakı̄ ⇐ { iiv. }[alpaka]
ayonisambhavı̄ ⇐ { iiv. }[ayonisambhava] alpavı̄ryı̄ ⇐ { iiv. }[alpavı̄rya]

73
alpı̄ ⇐ { iiv. }[alpa] aśis.t.ı̄ ⇐ { iiv. }[aśis.t.a]
avakāśikı̄ ⇐ { iiv. }[avakāśika] aśucı̄ ⇐ { iiv. }[aśuci]
avakāśı̄ ⇐ { iiv. }[avakāśa] aśubhı̄ ⇐ { iiv. }[aśubha]
avakāśyı̄ ⇐ { iiv. }[avakāśya] aśevı̄ ⇐ { iiv. }[aśeva]
avakı̄rn.ı̄ ⇐ { iiv. }[avakı̄rn.a] aśes.ı̄ ⇐ { iiv. }[aśes.a]
avaks.epı̄ ⇐ { iiv. }[avaks.epa] aśokı̄ ⇐ { iiv. }[aśoka]
avagan.itı̄ ⇐ { iiv. }[avagan.ita] aśrapı̄ ⇐ { iiv. }[aśrapa]
avagatı̄ ⇐ { iiv. }[avagata] aśrutı̄ ⇐ { iiv. }[aśruta]
avagantavyı̄ ⇐ { iiv. }[avagantavya] aśvatarı̄ ⇐ { iiv. }[aśvatara]
avagrahı̄ ⇐ { iiv. }[avagraha] aśvatthı̄ ⇐ { iiv. }[aśvattha]
avacayı̄ ⇐ { iiv. }[avacaya] aśvasenı̄ ⇐ { iiv. }[aśvasena]
avacchinnı̄ ⇐ { iiv. }[avacchinna] aśvı̄ ⇐ { iiv. }[aśva]
avacchedakı̄ ⇐ { iiv. }[avacchedaka] aśvyı̄ ⇐ { iiv. }[aśvya]
avacchedı̄ ⇐ { iiv. }[avaccheda] as.ād.hı̄ ⇐ { iiv. }[as.ād.ha]
avataptı̄ ⇐ { iiv. }[avatapta] as.t.akı̄ ⇐ { iiv. }[as.t.aka]
avatārı̄ ⇐ { iiv. }[avatāra] as.t.amı̄ ⇐ { iiv. }[as.t.ama]
avattı̄ ⇐ { iiv. }[avatta] as.t.avidhı̄ ⇐ { iiv. }[as.t.avidha]
avadātı̄ ⇐ { iiv. }[avadāta] as.t.āṅgı̄ ⇐ { iiv. }[as.t.āṅga]
avadyı̄ ⇐ { iiv. }[avadya] asam . gatı̄ ⇐ { iiv. }[asaṅgata]
avadhı̄ ⇐ { iiv. }[avadhi] asam . tus.t.ı̄ ⇐ { iiv. }[asantus.t.a]
avadhı̄ran.ı̄ ⇐ { iiv. }[avadhı̄ran.a] asam . digdhı̄ ⇐ { iiv. }[asandigdha]
avadhı̄ritı̄ ⇐ { iiv. }[avadhı̄rita] asam . prajñātı̄ ⇐ { iiv. }[asamprajñāta]
avadhūtı̄ ⇐ { iiv. }[avadhūta] asam . baddhı̄ ⇐ { iiv. }[asambaddha]
avadhyı̄ ⇐ { iiv. }[avadhya] asam . bandhı̄ ⇐ { iiv. }[asambandha]
avanatı̄ ⇐ { iiv. }[avanata] asam . bhāvyı̄ ⇐ { iiv. }[asambhāvya]
avantı̄ ⇐ { iiv. }[avanti] asam . hatı̄ ⇐ { iiv. }[asam . hata]
avapātı̄ ⇐ { iiv. }[avapāta] asaṅgatı̄ ⇐ { iiv. }[asaṅgata]
avamanyakı̄ ⇐ { iiv. }[avamanyaka] asacchūdrı̄ ⇐ { iiv. }[asacchūdra]
avamarśı̄ ⇐ { iiv. }[avamarśa] asatyasam . dhı̄ ⇐ { iiv. }[asatyasandha]
avamānı̄ ⇐ { iiv. }[avamāna] asatyasandhı̄ ⇐ { iiv. }[asatyasandha]
avamı̄ ⇐ { iiv. }[avama] asatyı̄ ⇐ { iiv. }[asatya]
avayavı̄ ⇐ { iiv. }[avayava] asadvādı̄ ⇐ { iiv. }[asadvāda]
avarajı̄ ⇐ { iiv. }[avaraja] asantus.t.ı̄ ⇐ { iiv. }[asantus.t.a]
avarodhı̄ ⇐ { iiv. }[avarodha] asandigdhı̄ ⇐ { iiv. }[asandigdha]
avarohı̄ ⇐ { iiv. }[avaroha] asapin.d.ı̄ ⇐ { iiv. }[asapin.d.a]
avalambitavyı̄ ⇐ { iiv. }[avalambitavya] asabhyı̄ ⇐ { iiv. }[asabhya]
avalambitı̄ ⇐ { iiv. }[avalambita] asamañjası̄ ⇐ { iiv. }[asamañjasa]
avalambı̄ ⇐ { iiv. }[avalamba] asamañjı̄ ⇐ { iiv. }[asamañjasa]
avaliptı̄ ⇐ { iiv. }[avalipta] asamarthı̄ ⇐ { iiv. }[asamartha]
avalepı̄ ⇐ { iiv. }[avalepa] asamı̄ ⇐ { iiv. }[asama]
avalokitı̄ ⇐ { iiv. }[avalokita] asamprajñātı̄ ⇐ { iiv. }[asamprajñāta]
avalokı̄ ⇐ { iiv. }[avaloka] asambaddhı̄ ⇐ { iiv. }[asambaddha]
avaśis.t.ı̄ ⇐ { iiv. }[avaśis.t.a] asambandhı̄ ⇐ { iiv. }[asambandha]
avaśı̄ ⇐ { iiv. }[avaśa] asambhāvyı̄ ⇐ { iiv. }[asambhāvya]
avaśyı̄ ⇐ { iiv. }[avaśya] asahı̄ ⇐ { iiv. }[asaha]
avasarı̄ ⇐ { iiv. }[avasara] asādhāran.ı̄ ⇐ { iiv. }[asādhāran.a]
avasāyı̄ ⇐ { iiv. }[avasāya] asādhyı̄ ⇐ { iiv. }[asādhya]
avasiktı̄ ⇐ { iiv. }[avasikta] asitı̄ ⇐ { iiv. }[asita]
avasthitı̄ ⇐ { iiv. }[avasthita] asiddhı̄ ⇐ { iiv. }[asiddha]
avahitı̄ ⇐ { iiv. }[avahita] ası̄ ⇐ { iiv. }[asi]
avācyı̄ ⇐ { iiv. }[avācya] asunvı̄ ⇐ { iiv. }[asunva]
avikāryı̄ ⇐ { iiv. }[avikārya] asurı̄ ⇐ { iiv. }[asura]
avicchinnı̄ ⇐ { iiv. }[avicchinna] asuryı̄ ⇐ { iiv. }[asurya]
avijñı̄ ⇐ { iiv. }[avijña] asū ⇐ { iiv. }[asu]
avijñeyı̄ ⇐ { iiv. }[avijñeya] asūyām ⇐ { per. pft. }[asū]
avidyı̄ ⇐ { iiv. }[avidya] asūyı̄ ⇐ { iiv. }[asūya]
avinayı̄ ⇐ { iiv. }[avinaya] asūryı̄ ⇐ { iiv. }[asūrya]
avinı̄tı̄ ⇐ { iiv. }[avinı̄ta] astamaunı̄ ⇐ { iiv. }[astamauna]
aviplutı̄ ⇐ { iiv. }[avipluta] astı̄ ⇐ { iiv. }[asta]
avibhaktı̄ ⇐ { iiv. }[avibhakta] asthāvarı̄ ⇐ { iiv. }[asthāvara]
avivekı̄ ⇐ { iiv. }[aviveka] asparśı̄ ⇐ { iiv. }[asparśa]
aviśaṅkı̄ ⇐ { iiv. }[aviśaṅka] aspr.śyı̄ ⇐ { iiv. }[aspr.śya]
avis.ayı̄ ⇐ { iiv. }[avis.aya] aspr.s.t.ı̄ ⇐ { iiv. }[aspr.s.t.a]
avı̄ ⇐ { iiv. }[avi] asmadı̄yı̄ ⇐ { iiv. }[asmadı̄ya]
avr.kı̄ ⇐ { iiv. }[avr.ka] asrapı̄ ⇐ { iiv. }[asrapa]
aveks.yı̄ ⇐ { iiv. }[aveks.ya] asvasthı̄ ⇐ { iiv. }[asvastha]
avyaktı̄ ⇐ { iiv. }[avyakta] asvedı̄ ⇐ { iiv. }[asveda]
avyagrı̄ ⇐ { iiv. }[avyagra] ahatı̄ ⇐ { iiv. }[ahata]
avyapadeśyı̄ ⇐ { iiv. }[avyapadeśya] ahastı̄ ⇐ { iiv. }[ahasta]
avyayı̄ ⇐ { iiv. }[avyaya] ahāryı̄ ⇐ { iiv. }[ahārya]
avyayı̄bhāvı̄ ⇐ { iiv. }[avyayı̄bhāva] ahitı̄ ⇐ { iiv. }[ahita]
avyākr.tı̄ ⇐ { iiv. }[avyākr.ta] ahirbudhnyı̄ ⇐ { iiv. }[ahirbudhnya]
avyutpannı̄ ⇐ { iiv. }[avyutpanna] ahihatı̄ ⇐ { iiv. }[ahihata]
aśakyı̄ ⇐ { iiv. }[aśakya] ahı̄ ⇐ { iiv. }[ahi]
aśaṅkı̄ ⇐ { iiv. }[aśaṅka] ahr.n.ānı̄ ⇐ { iiv. }[ahr.n.āna]
aśanı̄ ⇐ { iiv. }[aśana] ākarı̄ ⇐ { iiv. }[ākara]
aśaran.ı̄ ⇐ { iiv. }[aśaran.a] ākarn.ayām ⇐ { per. pft. }[ākarn.]
aśitı̄ ⇐ { iiv. }[aśita] ākarn.ı̄ ⇐ { iiv. }[ākarn.a]
aśiraskı̄ ⇐ { iiv. }[aśiraska] ākars.akı̄ ⇐ { iiv. }[ākars.aka]
aśirı̄ ⇐ { iiv. }[aśiras] ākars.ı̄ ⇐ { iiv. }[ākars.a]

74
ākāṅks.ı̄ ⇐ { iiv. }[ākāṅks.a] ānı̄tı̄ ⇐ { iiv. }[ānı̄ta]
ākāṅks.yı̄ ⇐ { iiv. }[ākāṅks.ya] ānr.śam . syı̄ ⇐ { iiv. }[ānr.śam
. sya]
ākārı̄ ⇐ { iiv. }[ākāra1 ] āndhrı̄ ⇐ { iiv. }[āndhra]
ākārı̄ ⇐ { iiv. }[ākāra2 ] āpan.ı̄ ⇐ { iiv. }[āpan.a]
ākı̄rn.ı̄ ⇐ { iiv. }[ākı̄rn.a] āpannı̄ ⇐ { iiv. }[āpanna]
ākulayām ⇐ { per. pft. }[ākul] āpayyām ⇐ { ca. per. pft. }[āp]
ākulitı̄ ⇐ { iiv. }[ākulita] āpastambı̄ ⇐ { iiv. }[āpastamba]
ākulı̄ ⇐ { iiv. }[ākula] āpātı̄ ⇐ { iiv. }[āpāta]
ākr.s.t.ı̄ ⇐ { iiv. }[ākr.s.t.a] āpı̄ ⇐ { iiv. }[āpa]
ākrāntı̄ ⇐ { iiv. }[ākrānta] āpı̄ ⇐ { iiv. }[āpi]
ākrus.t.ı̄ ⇐ { iiv. }[ākrus.t.a] āpı̄d.ı̄ ⇐ { iiv. }[āpı̄d.a]
āks.epı̄ ⇐ { iiv. }[āks.epa] āptadaks.in.ı̄ ⇐ { iiv. }[āptadaks.in.a]
ākharı̄ ⇐ { iiv. }[ākhara] āptı̄ ⇐ { iiv. }[āpta]
ākhād.ı̄ ⇐ { iiv. }[ākhād.a] āptyı̄ ⇐ { iiv. }[āptya1 ]
ākhū ⇐ { iiv. }[ākhu] āptyı̄ ⇐ { iiv. }[āptya2 ]
ākhyātavyı̄ ⇐ { iiv. }[ākhyātavya] āpravāsı̄ ⇐ { iiv. }[āpravāsa]
ākhyātı̄ ⇐ { iiv. }[ākhyāta] ābdikı̄ ⇐ { iiv. }[ābdika]
āgatı̄ ⇐ { iiv. }[āgata] ābhātı̄ ⇐ { iiv. }[ābhāta]
āgantū ⇐ { iiv. }[āgantu] ābhās.ı̄ ⇐ { iiv. }[ābhās.a]
āgamı̄ ⇐ { iiv. }[āgama] ābhāsı̄ ⇐ { iiv. }[ābhāsa]
āgaskr.tı̄ ⇐ { iiv. }[āgaskr.ta] ābhı̄ ⇐ { iiv. }[ābha]
āgāmikı̄ ⇐ { iiv. }[āgāmika] ābhyantarı̄ ⇐ { iiv. }[ābhyantara]
āgı̄ ⇐ { iiv. }[āgas] āmantritı̄ ⇐ { iiv. }[āmantrita]
āgnı̄dhrı̄ ⇐ { iiv. }[āgnı̄dhra] āmayitnū ⇐ { iiv. }[āmayitnu]
āgneyı̄ ⇐ { iiv. }[āgneya] āmayı̄ ⇐ { iiv. }[āmaya]
āgrayan.ı̄ ⇐ { iiv. }[āgrayan.a] āmayyām ⇐ { ca. per. pft. }[am]
āghātı̄ ⇐ { iiv. }[āghāta] āmalakı̄ ⇐ { iiv. }[āmalaka]
āghr.n.ı̄ ⇐ { iiv. }[āghr.n.i] āmı̄ ⇐ { iiv. }[āma]
āṅgirası̄ ⇐ { iiv. }[āṅgirasa] āmodı̄ ⇐ { iiv. }[āmoda]
ācamanı̄yı̄ ⇐ { iiv. }[ācamanı̄ya] āmnātı̄ ⇐ { iiv. }[āmnāta]
ācaryı̄ ⇐ { iiv. }[ācarya] āmnāyapı̄t.hı̄ ⇐ { iiv. }[āmnāyapı̄t.ha]
ācārı̄ ⇐ { iiv. }[ācāra] āmnāyı̄ ⇐ { iiv. }[āmnāya]
ācāryı̄ ⇐ { iiv. }[ācārya] āmrı̄ ⇐ { iiv. }[āmra]
ācchannı̄ ⇐ { iiv. }[ācchanna] āmred.itı̄ ⇐ { iiv. }[āmred.ita]
ājāneyı̄ ⇐ { iiv. }[ājāneya] āyatı̄ ⇐ { iiv. }[āyata]
ājı̄ ⇐ { iiv. }[āji] āyattı̄ ⇐ { iiv. }[āyatta]
ājı̄vikı̄ ⇐ { iiv. }[ājı̄vika] āyamı̄ ⇐ { iiv. }[āyama]
ājı̄vı̄ ⇐ { iiv. }[ājı̄va] āyası̄ ⇐ { iiv. }[āyasa]
āt.ū ⇐ { iiv. }[āt.u] āyastı̄ ⇐ { iiv. }[āyasta]
āt.opı̄ ⇐ { iiv. }[āt.opa] āyāmı̄ ⇐ { iiv. }[āyāma]
ād.hakı̄ ⇐ { iiv. }[ād.haka] āyāsı̄ ⇐ { iiv. }[āyāsa]
ād.hyı̄ ⇐ { iiv. }[ād.hya] āyuktakı̄ ⇐ { iiv. }[āyuktaka]
ātatı̄ ⇐ { iiv. }[ātata] āyuktı̄ ⇐ { iiv. }[āyukta]
ātapı̄ ⇐ { iiv. }[ātapa] āyurvedı̄ ⇐ { iiv. }[āyurveda]
ātānı̄ ⇐ { iiv. }[ātāna] āyus.yı̄ ⇐ { iiv. }[āyus.ya]
ātithyı̄ ⇐ { iiv. }[ātithya] āyū ⇐ { iiv. }[āyu]
āturı̄ ⇐ { iiv. }[ātura] āyodhyikı̄ ⇐ { iiv. }[āyodhyika]
ātr.n.n.ı̄ ⇐ { iiv. }[ātr.n.n.a] āran.yakı̄ ⇐ { iiv. }[āran.yaka]
ātr.pyı̄ ⇐ { iiv. }[ātr.pya] āran.yı̄ ⇐ { iiv. }[āran.ya]
āttı̄ ⇐ { iiv. }[ātta] ārabdhı̄ ⇐ { iiv. }[ārabdha]
ātmakı̄ ⇐ { iiv. }[ātmaka] ārabhyı̄ ⇐ { iiv. }[ārabhya]
ātmajı̄ ⇐ { iiv. }[ātmaja] ārambhı̄ ⇐ { iiv. }[ārambha]
ātreyı̄ ⇐ { iiv. }[ātreya] ārādhanı̄ ⇐ { iiv. }[ārādhana]
ādayyām ⇐ { ca. per. pft. }[ad1 ] ārādhanı̄yı̄ ⇐ { iiv. }[ārādhanı̄ya]
ādaran.ı̄yı̄ ⇐ { iiv. }[ādaran.ı̄ya] ārādhyı̄ ⇐ { iiv. }[ārādhya]
ādarı̄ ⇐ { iiv. }[ādara] ārāmı̄ ⇐ { iiv. }[ārāma]
ādarśı̄ ⇐ { iiv. }[ādarśa] ārun.ı̄ ⇐ { iiv. }[ārun.i]
ādāyı̄ ⇐ { iiv. }[ādāya1 ] ārūd.hı̄ ⇐ { iiv. }[ārūd.ha]
ādikı̄ ⇐ { iiv. }[ādi] āropitı̄ ⇐ { iiv. }[āropita]
ādityı̄ ⇐ { iiv. }[āditya] āropı̄ ⇐ { iiv. }[āropa]
ādirājı̄ ⇐ { iiv. }[ādirāja] ārohı̄ ⇐ { iiv. }[āroha]
ādis.t.ı̄ ⇐ { iiv. }[ādis.t.a] ārjavı̄ ⇐ { iiv. }[ārjava]
ādı̄ ⇐ { iiv. }[ādi] ārtāyanı̄ ⇐ { iiv. }[ārtāyani]
ādı̄rghı̄ ⇐ { iiv. }[ādı̄rgha] ārtı̄ ⇐ { iiv. }[ārta]
ādeśı̄ ⇐ { iiv. }[ādeśa] ārdravāsı̄ ⇐ { iiv. }[ārdravāsas]
ādeśyı̄ ⇐ { iiv. }[ādeśya] ārdrı̄ ⇐ { iiv. }[ārdra]
ādyı̄ ⇐ { iiv. }[ādya1 ] āryı̄ ⇐ { iiv. }[ārya]
ādyı̄ ⇐ { iiv. }[ādya2 ] ārs.ı̄ ⇐ { iiv. }[ārs.a]
ādritı̄ ⇐ { iiv. }[ādrita] ārs.eyı̄ ⇐ { iiv. }[ārs.eya]
ādhārı̄ ⇐ { iiv. }[ādhāra] ālayı̄ ⇐ { iiv. }[ālaya]
ādhı̄ ⇐ { iiv. }[ādhi1 ] ālāpı̄ ⇐ { iiv. }[ālāpa]
ādhr.s.yı̄ ⇐ { iiv. }[ādhr.s.ya] ālekhyı̄ ⇐ { iiv. }[ālekhya]
ādheyı̄ ⇐ { iiv. }[ādheya] ālokı̄ ⇐ { iiv. }[āloka]
ādhmātı̄ ⇐ { iiv. }[ādhmāta] ālohitı̄ ⇐ { iiv. }[ālohita]
ādhyātmikı̄ ⇐ { iiv. }[ādhyātmika] āvantı̄ ⇐ { iiv. }[āvanta]
ānad.uhı̄ ⇐ { iiv. }[ānad.uha] āvantyı̄ ⇐ { iiv. }[āvantya]
ānandamayı̄ ⇐ { iiv. }[ānandamaya] āvayyām ⇐ { ca. per. pft. }[av]
ānandı̄ ⇐ { iiv. }[ānanda] āvaran.ı̄ ⇐ { iiv. }[āvaran.a]
ānartı̄ ⇐ { iiv. }[ānarta] āvartı̄ ⇐ { iiv. }[āvarta]
ānı̄ ⇐ { iiv. }[āna] āvaśyakı̄ ⇐ { iiv. }[āvaśyaka]

75
āvārı̄ ⇐ { iiv. }[āvāra] irı̄ ⇐ { iiv. }[iras1 ]
āvāhı̄ ⇐ { iiv. }[āvāha] ilvalı̄ ⇐ { iiv. }[ilvala]
āvikı̄ ⇐ { iiv. }[āvika] is.ayyām ⇐ { ca. per. pft. }[is.1 ]
āvilayām ⇐ { per. pft. }[āvil] is.ı̄ ⇐ { iiv. }[is.a]
āvilı̄ ⇐ { iiv. }[āvila] is.udhı̄ ⇐ { iiv. }[is.udhi]
āvis.t.ı̄ ⇐ { iiv. }[āvis.t.a] is.ū ⇐ { iiv. }[is.u]
āvuttı̄ ⇐ { iiv. }[āvutta] is.t.ı̄ ⇐ { iiv. }[is.t.a1 ]
āvr.tı̄ ⇐ { iiv. }[āvr.ta] is.t.ı̄ ⇐ { iiv. }[is.t.a2 ]
āvegı̄ ⇐ { iiv. }[āvega] is.vāsı̄ ⇐ { iiv. }[is.vāsa]
āśam . sanı̄yı̄ ⇐ { iiv. }[āśam . sanı̄ya] ı̄kārı̄ ⇐ { iiv. }[ı̄kāra]
āśam . sitı̄ ⇐ { iiv. }[āśam . sita] ı̄ks.akı̄ ⇐ { iiv. }[ı̄ks.aka]
āśam . sı̄ ⇐ { iiv. }[āśam . sa] ı̄ks.ām ⇐ { per. pft. }[ı̄ks.]
āśaṅkitı̄ ⇐ { iiv. }[āśaṅkita] ı̄ks.itı̄ ⇐ { iiv. }[ı̄ks.ita]
āśayı̄ ⇐ { iiv. }[āśaya] ı̄ks.ı̄ ⇐ { iiv. }[ı̄ks.a]
āśayyām ⇐ { ca. per. pft. }[aś2 ] ı̄ṅkhayyām ⇐ { ca. per. pft. }[ı̄ṅkh]
āśı̄ ⇐ { iiv. }[āśa] ı̄d.yı̄ ⇐ { iiv. }[ı̄d.ya]
āśı̄ ⇐ { iiv. }[āśas] ı̄dr.śı̄ ⇐ { iiv. }[ı̄dr.ś]
āśū ⇐ { iiv. }[āśu] ı̄psitatamı̄ ⇐ { iiv. }[ı̄psitatama]
āścaryı̄ ⇐ { iiv. }[āścarya] ı̄psitı̄ ⇐ { iiv. }[ı̄psita]
āśyāmalı̄ ⇐ { iiv. }[āśyāmala] ı̄psū ⇐ { iiv. }[ı̄psu]
āśramavāsikı̄ ⇐ { iiv. }[āśramavāsika] ı̄manava ⇐ { iiv. }[avanam]
āśramı̄ ⇐ { iiv. }[āśrama] ı̄rayyām ⇐ { ca. per. pft. }[ı̄r]
āśrayı̄ ⇐ { iiv. }[āśraya] ı̄ritı̄ ⇐ { iiv. }[ı̄rita]
āśravı̄ ⇐ { iiv. }[āśrava] ı̄rs.yı̄ ⇐ { iiv. }[ı̄rs.ya]
āślis.t.ı̄ ⇐ { iiv. }[āślis.t.a] ı̄śānı̄ ⇐ { iiv. }[ı̄śāna]
āśles.ı̄ ⇐ { iiv. }[āśles.a] ı̄śı̄ ⇐ { iiv. }[ı̄śa]
āśvapatı̄ ⇐ { iiv. }[āśvapata] ı̄śvarı̄ ⇐ { iiv. }[ı̄śvara]
āśvamedhikı̄ ⇐ { iiv. }[āśvamedhika] ı̄hām ⇐ { per. pft. }[ı̄h]
āśvayujı̄ ⇐ { iiv. }[āśvayuja] ı̄hı̄ ⇐ { iiv. }[ı̄ha]
āśvinı̄ ⇐ { iiv. }[āśvina] ukārı̄ ⇐ { iiv. }[ukāra]
ās.ād.hı̄ ⇐ { iiv. }[ās.ād.ha] uktı̄ ⇐ { iiv. }[ukta]
āsaktı̄ ⇐ { iiv. }[āsakta] ukhı̄ ⇐ { iiv. }[ukha]
āsaṅgı̄ ⇐ { iiv. }[āsaṅga] ugraśravı̄ ⇐ { iiv. }[ugraśravas]
āsannı̄ ⇐ { iiv. }[āsanna] ugrasenı̄ ⇐ { iiv. }[ugrasena]
āsayyām ⇐ { ca. per. pft. }[ās2 ] ugrı̄ ⇐ { iiv. }[ugra]
āsayyām ⇐ { ca. per. pft. }[as2 ] ucitı̄ ⇐ { iiv. }[ucita]
āsavı̄ ⇐ { iiv. }[āsava] uccan.d.ı̄ ⇐ { iiv. }[uccan.d.a]
āsām ⇐ { per. pft. }[ās2 ] uccayı̄ ⇐ { iiv. }[uccaya]
āsārı̄ ⇐ { iiv. }[āsāra] uccaritı̄ ⇐ { iiv. }[uccarita]
āsitı̄ ⇐ { iiv. }[āsita] uccāt.anı̄ ⇐ { iiv. }[uccāt.ana]
āsidhārı̄ ⇐ { iiv. }[āsidhāra] uccārı̄ ⇐ { iiv. }[uccāra]
āsı̄ ⇐ { iiv. }[āsa2 ] uccāvacı̄ ⇐ { iiv. }[uccāvaca]
āsurı̄ ⇐ { iiv. }[āsura] uccı̄ ⇐ { iiv. }[ucca]
āstikı̄ ⇐ { iiv. }[āstika] uccaih.śravı̄ ⇐ { iiv. }[uccaiśśravas]
āstı̄rn.ı̄ ⇐ { iiv. }[āstı̄rn.a] uccaiśśravı̄ ⇐ { iiv. }[uccaiśśravas]
āsravı̄ ⇐ { iiv. }[āsrava] ucchis.t.ı̄ ⇐ { iiv. }[ucchis.t.a]
āsvādı̄ ⇐ { iiv. }[āsvāda] ucchritı̄ ⇐ { iiv. }[ucchrita]
āhatı̄ ⇐ { iiv. }[āhata] ucchvasitı̄ ⇐ { iiv. }[ucchvasita]
āhanı̄ ⇐ { iiv. }[āhanas] ucchvāsı̄ ⇐ { iiv. }[ucchvāsa]
āharı̄ ⇐ { iiv. }[āhara] ujjr.mbhitı̄ ⇐ { iiv. }[ujjr.mbhita]
āhavanı̄yı̄ ⇐ { iiv. }[āhavanı̄ya] ujjvalı̄ ⇐ { iiv. }[ujjvala]
āhavı̄ ⇐ { iiv. }[āhava1 ] ujjhām ⇐ { per. pft. }[ujjh]
āhavı̄ ⇐ { iiv. }[āhava2 ] ujjhitı̄ ⇐ { iiv. }[ujjhita]
āhārı̄ ⇐ { iiv. }[āhāra] ud.upı̄ ⇐ { iiv. }[ud.upa]
āhāryı̄ ⇐ { iiv. }[āhārya] ud.ulomı̄ ⇐ { iiv. }[ud.uloma]
āhitı̄ ⇐ { iiv. }[āhita] un.ādı̄ ⇐ { iiv. }[un.ādi]
āhukı̄ ⇐ { iiv. }[āhuka] utathyı̄ ⇐ { iiv. }[utathya]
āhutı̄ ⇐ { iiv. }[āhuta] utı̄ ⇐ { iiv. }[uta2 ]
āhūtı̄ ⇐ { iiv. }[āhūta] utkacı̄ ⇐ { iiv. }[utkaca]
ikārı̄ ⇐ { iiv. }[ikāra] utkat.ı̄ ⇐ { iiv. }[utkat.a]
iks.ū ⇐ { iiv. }[iks.u] utkan.t.hayyām ⇐ { ca. per. pft. }[utkan.t.h]
iks.vākū ⇐ { iiv. }[iks.vāku] utkan.t.hitı̄ ⇐ { iiv. }[utkan.t.hita]
iṅgayyām ⇐ { ca. per. pft. }[iṅg] utkan.t.hı̄ ⇐ { iiv. }[utkan.t.ha]
itaretarı̄ ⇐ { iiv. }[itaretara] utkarn.ı̄ ⇐ { iiv. }[utkarn.a]
itihāsı̄ ⇐ { iiv. }[itihāsa] utkars.ı̄ ⇐ { iiv. }[utkars.a]
itı̄ ⇐ { iiv. }[ita] utkalı̄ ⇐ { iiv. }[utkala]
idhmı̄ ⇐ { iiv. }[idhma] utkulı̄ ⇐ { iiv. }[utkula]
inı̄ ⇐ { iiv. }[ina] utkr.s.t.ı̄ ⇐ { iiv. }[utkr.s.t.a]
indı̄varı̄ ⇐ { iiv. }[indı̄vara] utkocakı̄ ⇐ { iiv. }[utkocaka]
indū ⇐ { iiv. }[indu] utkocı̄ ⇐ { iiv. }[utkoca]
indragopakı̄ ⇐ { iiv. }[indragopaka] utkramı̄ ⇐ { iiv. }[utkrama]
indradyumnı̄ ⇐ { iiv. }[indradyumna] utks.epı̄ ⇐ { iiv. }[utks.epa]
indrapurogamı̄ ⇐ { iiv. }[indrapurogama] uttamı̄ ⇐ { iiv. }[uttama]
indrasenı̄ ⇐ { iiv. }[indrasenā] uttarottarı̄ ⇐ { iiv. }[uttarottara]
indrābr.haspatı̄ ⇐ { iiv. }[indrābr.haspati] uttānı̄ ⇐ { iiv. }[uttāna]
indrāvarun.ı̄ ⇐ { iiv. }[indrāvarun.a] uttı̄rn.ı̄ ⇐ { iiv. }[uttı̄rn.a]
indriyı̄ ⇐ { iiv. }[indriya] uttuṅgı̄ ⇐ { iiv. }[uttuṅga]
indrı̄ ⇐ { iiv. }[indra] utpannı̄ ⇐ { iiv. }[utpanna]
ibhı̄ ⇐ { iiv. }[ibha] utphullı̄ ⇐ { iiv. }[utphulla]
irasyām ⇐ { per. pft. }[iras2 ] utsaṅgı̄ ⇐ { iiv. }[utsaṅga]

76
utsannı̄ ⇐ { iiv. }[utsanna] upamadhyamı̄yı̄ ⇐ { iiv. }[upamadhyamı̄ya]
utsargı̄ ⇐ { iiv. }[utsarga] upamanyū ⇐ { iiv. }[upamanyu]
utsavı̄ ⇐ { iiv. }[utsava] upamānabahuvrı̄hı̄ ⇐ { iiv. }[upamānabahuvrı̄hi]
utsahı̄ ⇐ { iiv. }[utsaha] upamitı̄ ⇐ { iiv. }[upamita]
utsāhı̄ ⇐ { iiv. }[utsāha] upayātı̄ ⇐ { iiv. }[upayāta]
utsiktı̄ ⇐ { iiv. }[utsikta] upayuktı̄ ⇐ { iiv. }[upayukta]
utsukı̄ ⇐ { iiv. }[utsuka] upayogı̄ ⇐ { iiv. }[upayoga]
utsekı̄ ⇐ { iiv. }[utseka] uparatı̄ ⇐ { iiv. }[uparata]
utsvanı̄ ⇐ { iiv. }[utsvana] uparis.t.hı̄ ⇐ { iiv. }[uparis.t.ha]
udagdaśı̄ ⇐ { iiv. }[udagdaśa] uparudhı̄ ⇐ { iiv. }[uparudha]
udagrı̄ ⇐ { iiv. }[udagra] uparodhı̄ ⇐ { iiv. }[uparodha]
udaṅmukhı̄ ⇐ { iiv. }[udaṅmukha] upalabdhı̄ ⇐ { iiv. }[upalabdha]
udadhı̄ ⇐ { iiv. }[udadhi] upavāsı̄ ⇐ { iiv. }[upavāsa]
udayı̄ ⇐ { iiv. }[udaya] upavis.t.ı̄ ⇐ { iiv. }[upavis.t.a]
udāttı̄ ⇐ { iiv. }[udātta] upavı̄tı̄ ⇐ { iiv. }[upavı̄ta]
udānı̄ ⇐ { iiv. }[udāna] upavedı̄ ⇐ { iiv. }[upaveda]
udārı̄ ⇐ { iiv. }[udāra] upasam . grahı̄ ⇐ { iiv. }[upasaṅgraha]
uditı̄ ⇐ { iiv. }[udita1 ] upasam . hārı̄ ⇐ { iiv. }[upasam . hāra]
uditı̄ ⇐ { iiv. }[udita2 ] upasaṅgrahı̄ ⇐ { iiv. }[upasaṅgraha]
udı̄cyı̄ ⇐ { iiv. }[udı̄cya] upasannı̄ ⇐ { iiv. }[upasanna]
udı̄ritı̄ ⇐ { iiv. }[udı̄rita] upasargı̄ ⇐ { iiv. }[upasarga]
udı̄rn.ı̄ ⇐ { iiv. }[udı̄rn.a] upasarjanı̄ ⇐ { iiv. }[upasarjana]
udumbarı̄ ⇐ { iiv. }[udumbara] upasundı̄ ⇐ { iiv. }[upasunda]
udgatı̄ ⇐ { iiv. }[udgata] upasr.ptı̄ ⇐ { iiv. }[upasr.pta]
udgamı̄ ⇐ { iiv. }[udgama] upaskarı̄ ⇐ { iiv. }[upaskara]
udgārı̄ ⇐ { iiv. }[udgāra] upaskr.tı̄ ⇐ { iiv. }[upaskr.ta]
udghat.itı̄ ⇐ { iiv. }[udghat.ita] upastı̄rn.ı̄ ⇐ { iiv. }[upastı̄rn.a]
udghāt.akı̄ ⇐ { iiv. }[udghāt.aka] upasthı̄ ⇐ { iiv. }[upastha]
udghāt.ı̄ ⇐ { iiv. }[udghāt.a] upahatı̄ ⇐ { iiv. }[upahata]
uddālakı̄ ⇐ { iiv. }[uddālaka] upahāsı̄ ⇐ { iiv. }[upahāsa]
uddis.t.ı̄ ⇐ { iiv. }[uddis.t.a] upām . śū ⇐ { iiv. }[upām . śu]
uddı̄panı̄ ⇐ { iiv. }[uddı̄pana] upāttı̄ ⇐ { iiv. }[upātta]
uddeśakı̄ ⇐ { iiv. }[uddeśaka] upādeyı̄ ⇐ { iiv. }[upādeya]
uddeśı̄ ⇐ { iiv. }[uddeśa] upādhı̄ ⇐ { iiv. }[upādhi]
uddhatı̄ ⇐ { iiv. }[uddhata] upādhyāyı̄ ⇐ { iiv. }[upādhyāya]
uddhavı̄ ⇐ { iiv. }[uddhava] upāyı̄ ⇐ { iiv. }[upāya]
uddhārı̄ ⇐ { iiv. }[uddhāra] upālambhı̄ ⇐ { iiv. }[upālambha]
uddhr.tı̄ ⇐ { iiv. }[uddhr.ta] upāsyı̄ ⇐ { iiv. }[upāsya1 ]
udbhavı̄ ⇐ { iiv. }[udbhava] upetı̄ ⇐ { iiv. }[upeta]
udbhūtı̄ ⇐ { iiv. }[udbhūta] upendrı̄ ⇐ { iiv. }[upendra]
udbhrāntı̄ ⇐ { iiv. }[udbhrānta] upod.hı̄ ⇐ { iiv. }[upod.ha]
udyatı̄ ⇐ { iiv. }[udyata] upos.itı̄ ⇐ { iiv. }[upos.ita]
udyamı̄ ⇐ { iiv. }[udyama] uptı̄ ⇐ { iiv. }[upta1 ]
udyı̄ ⇐ { iiv. }[udya] uptı̄ ⇐ { iiv. }[upta2 ]
udyuktı̄ ⇐ { iiv. }[udyukta] ubhı̄ ⇐ { iiv. }[ubha]
udyogı̄ ⇐ { iiv. }[udyoga] uragı̄ ⇐ { iiv. }[uraga]
udrı̄ ⇐ { iiv. }[udra] urasilomı̄ ⇐ { iiv. }[urasiloma]
udvāhı̄ ⇐ { iiv. }[udvāha] urı̄ ⇐ { iiv. }[uras]
udvignı̄ ⇐ { iiv. }[udvigna] urū ⇐ { iiv. }[uru]
udvr.ttı̄ ⇐ { iiv. }[udvr.tta] urvārū ⇐ { iiv. }[urvāru]
udvegı̄ ⇐ { iiv. }[udvega] ulūkı̄ ⇐ { iiv. }[ulūka]
unnatı̄ ⇐ { iiv. }[unnata] ulban.ı̄ ⇐ { iiv. }[ulban.a]
unnaddhı̄ ⇐ { iiv. }[unnaddha] uśanı̄ ⇐ { iiv. }[uśanas]
unnayı̄ ⇐ { iiv. }[unnaya] us.itı̄ ⇐ { iiv. }[us.ita]
unnidrı̄ ⇐ { iiv. }[unnidra] us.ı̄ ⇐ { iiv. }[us.as]
unnı̄ ⇐ { iiv. }[unna] us.t.ı̄ ⇐ { iiv. }[us.t.a]
unmattı̄ ⇐ { iiv. }[unmatta] us.t.rı̄ ⇐ { iiv. }[us.t.ra]
unmadı̄ ⇐ { iiv. }[unmada] us.n.akı̄ ⇐ { iiv. }[us.n.aka]
unmanaskı̄ ⇐ { iiv. }[unmanaska] us.n.agı̄ ⇐ { iiv. }[us.n.aga]
unmanı̄ ⇐ { iiv. }[unmanas] us.n.ı̄ ⇐ { iiv. }[us.n.a]
unmādı̄ ⇐ { iiv. }[unmāda] ūkārı̄ ⇐ { iiv. }[ūkāra]
unmārgavr.ttı̄ ⇐ { iiv. }[unmārgavr.tti] ūd.hı̄ ⇐ { iiv. }[ūd.ha]
unmārgı̄ ⇐ { iiv. }[unmārga] ūtı̄ ⇐ { iiv. }[ūta]
upakārakı̄ ⇐ { iiv. }[upakāraka] ūdhı̄ ⇐ { iiv. }[ūdhas]
upakārı̄ ⇐ { iiv. }[upakāra] ūnı̄ ⇐ { iiv. }[ūna]
upaghus.t.ı̄ ⇐ { iiv. }[upaghus.t.a] ūrū ⇐ { iiv. }[ūru]
upacārı̄ ⇐ { iiv. }[upacāra] ūrjayyām ⇐ { ca. per. pft. }[ūrj1 ]
upajātı̄ ⇐ { iiv. }[upajāta] ūrjitı̄ ⇐ { iiv. }[ūrjita]
upajı̄vakı̄ ⇐ { iiv. }[upajı̄vaka] ūrjı̄ ⇐ { iiv. }[ūrja]
upadis.t.ı̄ ⇐ { iiv. }[upadis.t.a] ūrjı̄ ⇐ { iiv. }[ūrjas]
upadeśı̄ ⇐ { iiv. }[upadeśa] ūrn.anābhı̄ ⇐ { iiv. }[ūrn.anābha]
upadhmānı̄yı̄ ⇐ { iiv. }[upadhmānı̄ya] ūrdhvamūlı̄ ⇐ { iiv. }[ūrdhvamūla]
upanatı̄ ⇐ { iiv. }[upanata] ūrdhvaretı̄ ⇐ { iiv. }[ūrdhvaretas]
upanandı̄ ⇐ { iiv. }[upananda] ūrdhvaliṅgı̄ ⇐ { iiv. }[ūrdhvaliṅga]
upanayı̄ ⇐ { iiv. }[upanaya] ūrdhvı̄ ⇐ { iiv. }[ūrdhva]
upanipātı̄ ⇐ { iiv. }[upanipāta] ūrmı̄ ⇐ { iiv. }[ūrmi]
upapannı̄ ⇐ { iiv. }[upapanna] ūrmyı̄ ⇐ { iiv. }[ūrmya]
upaplavyı̄ ⇐ { iiv. }[upaplavya] ūhı̄ ⇐ { iiv. }[ūha]
upaplutı̄ ⇐ { iiv. }[upapluta] r.kārı̄ ⇐ { iiv. }[r.kāra]
upabhogı̄ ⇐ { iiv. }[upabhoga] r.ks.ı̄ ⇐ { iiv. }[r.ks.a]

77
r.gvedı̄ ⇐ { iiv. }[r.gveda] kaks.yı̄ ⇐ { iiv. }[kaks.ya]
r.cı̄kı̄ ⇐ { iiv. }[r.cı̄ka] kaṅkan.ı̄ ⇐ { iiv. }[kaṅkan.a]
r.jū ⇐ { iiv. }[r.ju] kaṅkayı̄ ⇐ { iiv. }[kaṅkaya]
r.tam . bharı̄ ⇐ { iiv. }[r.tambhara] kaṅkālı̄ ⇐ { iiv. }[kaṅkāla]
r.tambharı̄ ⇐ { iiv. }[r.tambhara] kaṅkı̄ ⇐ { iiv. }[kaṅka]
r.tı̄ ⇐ { iiv. }[r.ta] kaṅkolı̄ ⇐ { iiv. }[kaṅkola]
r.tū ⇐ { iiv. }[r.tu] kacı̄ ⇐ { iiv. }[kaca]
r.ddhı̄ ⇐ { iiv. }[r.ddha] kacchapı̄ ⇐ { iiv. }[kacchapa]
r.bhū ⇐ { iiv. }[r.bhu] kacchı̄ ⇐ { iiv. }[kaccha]
r.śyı̄ ⇐ { iiv. }[r.śya] kañcukı̄ ⇐ { iiv. }[kañcuka]
r.s.abhı̄ ⇐ { iiv. }[r.s.abha] kat.akı̄ ⇐ { iiv. }[kat.aka]
r.s.ı̄ ⇐ { iiv. }[r.s.i] kat.apayādı̄ ⇐ { iiv. }[kat.apayādi]
r.s.t.ı̄ ⇐ { iiv. }[r.s.t.a] kat.ı̄ ⇐ { iiv. }[kat.a]
r.s.yaśr.ṅgı̄ ⇐ { iiv. }[r.s.yaśr.ṅga] kat.ukı̄ ⇐ { iiv. }[kat.uka]
r.s.yı̄ ⇐ { iiv. }[r.s.ya] kat.ū ⇐ { iiv. }[kat.u]
r̄.kārı̄ ⇐ { iiv. }[r̄.kāra] kat.hinı̄ ⇐ { iiv. }[kat.hina]
.lkārı̄ ⇐ { iiv. }[l.kāra] kat.hı̄ ⇐ { iiv. }[kat.ha]
ekakı̄ ⇐ { iiv. }[ekaka] kad.ārı̄ ⇐ { iiv. }[kad.āra]
ekacittı̄ ⇐ { iiv. }[ekacitta] kan.ādı̄ ⇐ { iiv. }[kan.āda]
ekatamı̄ ⇐ { iiv. }[ekatama] kan.ı̄ ⇐ { iiv. }[kan.a]
ekatı̄ ⇐ { iiv. }[ekata] kan.t.akitı̄ ⇐ { iiv. }[kan.t.akita]
ekarūpı̄ ⇐ { iiv. }[ekarūpa] kan.t.akı̄ ⇐ { iiv. }[kan.t.aka]
ekalavyı̄ ⇐ { iiv. }[ekalavya] kan.t.hasthı̄ ⇐ { iiv. }[kan.t.hastha]
ekāgrı̄ ⇐ { iiv. }[ekāgra] kan.t.hı̄ ⇐ { iiv. }[kan.t.ha]
ekāntı̄ ⇐ { iiv. }[ekānta] kan.t.hos.t.hyı̄ ⇐ { iiv. }[kan.t.hos.t.hya]
ekāmrı̄ ⇐ { iiv. }[ekāmra] kan.t.hyı̄ ⇐ { iiv. }[kan.t.hya]
ekārı̄ ⇐ { iiv. }[ekāra] kan.d.ayām ⇐ { per. pft. }[kan.d.]
ekārthı̄bhāvı̄ ⇐ { iiv. }[ekārthı̄bhāva] kan.d.ū ⇐ { iiv. }[kan.d.u]
ekāhı̄ ⇐ { iiv. }[ekāha] kan.d.ūyām ⇐ { per. pft. }[kan.d.ū2 ]
ekaikı̄ ⇐ { iiv. }[ekaika] kan.vāyām ⇐ { per. pft. }[kan.v]
ejayı̄ ⇐ { iiv. }[ejaya] kan.vı̄ ⇐ { iiv. }[kan.va]
ejayyām ⇐ { ca. per. pft. }[ej] katipayı̄ ⇐ { iiv. }[katipaya]
ed.ı̄ ⇐ { iiv. }[ed.a] katthitı̄ ⇐ { iiv. }[katthita]
en.ı̄ ⇐ { iiv. }[en.a] kathayām ⇐ { per. pft. }[kath]
edhayyām ⇐ { ca. per. pft. }[edh] kathāsaritsāgarı̄ ⇐ { iiv. }[kathāsaritsāgara]
edhām ⇐ { per. pft. }[edh] kathitı̄ ⇐ { iiv. }[kathita]
edhitı̄ ⇐ { iiv. }[edhita] kadambı̄ ⇐ { iiv. }[kadamba]
edhı̄ ⇐ { iiv. }[edha] kadarthayām ⇐ { per. pft. }[kadarth]
enı̄ ⇐ { iiv. }[enas] kadarthı̄ ⇐ { iiv. }[kadartha]
emus.ı̄ ⇐ { iiv. }[emus.a] kadaryı̄ ⇐ { iiv. }[kadarya]
es.t.avyı̄ ⇐ { iiv. }[es.t.avya] kadalı̄ ⇐ { iiv. }[kadala]
ehı̄ ⇐ { iiv. }[eha] kadrū ⇐ { iiv. }[kadru]
aikāntikı̄ ⇐ { iiv. }[aikāntika] kanakamayı̄ ⇐ { iiv. }[kanakamaya]
aikārı̄ ⇐ { iiv. }[aikāra] kanis.kı̄ ⇐ { iiv. }[kanis.ka]
ain.ı̄ ⇐ { iiv. }[ain.a] kanis.t.hı̄ ⇐ { iiv. }[kanis.t.ha]
aitareyı̄ ⇐ { iiv. }[aitareya] kanı̄ ⇐ { iiv. }[kana]
aindrı̄ ⇐ { iiv. }[aindra] kanı̄yı̄ ⇐ { iiv. }[kanı̄yas]
aindrı̄ ⇐ { iiv. }[aindri] kandarpı̄ ⇐ { iiv. }[kandarpa]
airāvatı̄ ⇐ { iiv. }[airāvata] kandı̄ ⇐ { iiv. }[kanda]
aiśvarı̄ ⇐ { iiv. }[aiśvara] kandukı̄ ⇐ { iiv. }[kanduka]
okārı̄ ⇐ { iiv. }[okāra] kanyı̄ ⇐ { iiv. }[kanya]
okı̄ ⇐ { iiv. }[oka] kapat.ı̄ ⇐ { iiv. }[kapat.a]
oghı̄ ⇐ { iiv. }[ogha] kapardı̄ ⇐ { iiv. }[kaparda]
ojis.t.hı̄ ⇐ { iiv. }[ojis.t.ha] kapāt.ı̄ ⇐ { iiv. }[kapāt.a]
ojı̄ ⇐ { iiv. }[ojas] kapālı̄ ⇐ { iiv. }[kapāla]
od.rı̄ ⇐ { iiv. }[od.ra] kapitthı̄ ⇐ { iiv. }[kapittha]
odanı̄ ⇐ { iiv. }[odana] kapilı̄ ⇐ { iiv. }[kapila]
os.ı̄ ⇐ { iiv. }[os.a] kapı̄ ⇐ { iiv. }[kapi]
os.t.hı̄ ⇐ { iiv. }[os.t.ha] kapotı̄ ⇐ { iiv. }[kapota]
os.t.hyı̄ ⇐ { iiv. }[os.t.hya] kapolı̄ ⇐ { iiv. }[kapola]
os.n.ı̄ ⇐ { iiv. }[os.n.a] kaman.d.alū ⇐ { iiv. }[kaman.d.alu]
aukārı̄ ⇐ { iiv. }[aukāra] kamalı̄ ⇐ { iiv. }[kamala]
aughı̄ ⇐ { iiv. }[augha] kampanı̄ ⇐ { iiv. }[kampana]
auttamı̄ ⇐ { iiv. }[auttami] kampayyām ⇐ { ca. per. pft. }[kamp]
auttarı̄ ⇐ { iiv. }[auttara] kampitı̄ ⇐ { iiv. }[kampita]
autpattikı̄ ⇐ { iiv. }[autpattika] kampı̄ ⇐ { iiv. }[kampa]
audarikı̄ ⇐ { iiv. }[audarika] kampyı̄ ⇐ { iiv. }[kampya]
audumbarı̄ ⇐ { iiv. }[audumbara] kambalı̄ ⇐ { iiv. }[kambala]
auddeśikı̄ ⇐ { iiv. }[auddeśika] kambū ⇐ { iiv. }[kambu]
aupanis.adādhikaran.ı̄ ⇐ { iiv. }[aupanis.adādhikaran.a] kambojı̄ ⇐ { iiv. }[kamboja]
aupanis.adı̄ ⇐ { iiv. }[aupanis.ada] karan.ı̄ ⇐ { iiv. }[karan.a]
aurvı̄ ⇐ { iiv. }[aurva] karan.ı̄yı̄ ⇐ { iiv. }[karan.ı̄ya]
auśı̄narı̄ ⇐ { iiv. }[auśı̄nara] karabhı̄ ⇐ { iiv. }[karabha]
aus.t.rakı̄ ⇐ { iiv. }[aus.t.raka] karambhı̄ ⇐ { iiv. }[karambha]
kam . sı̄ ⇐ { iiv. }[kam . sa] karis.n.ū ⇐ { iiv. }[karis.n.u]
kakārı̄ ⇐ { iiv. }[kakāra] karı̄ ⇐ { iiv. }[kara1 ]
kakutsthı̄ ⇐ { iiv. }[kakutstha] karı̄ ⇐ { iiv. }[kara2 ]
kakudı̄ ⇐ { iiv. }[kakud] karı̄s.ı̄ ⇐ { iiv. }[karı̄s.a]
kakkolı̄ ⇐ { iiv. }[kakkola] karun.ayām ⇐ { per. pft. }[karun.]
kaks.ı̄ ⇐ { iiv. }[kaks.a] karun.ālū ⇐ { iiv. }[karun.ālu]

78
karun.ı̄ ⇐ { iiv. }[karun.a] kāmbojı̄ ⇐ { iiv. }[kāmboja]
karūs.ı̄ ⇐ { iiv. }[karūs.a] kāmyakı̄ ⇐ { iiv. }[kāmyaka]
karkat.akı̄ ⇐ { iiv. }[karkat.aka] kāmyı̄ ⇐ { iiv. }[kāmya]
karkat.ı̄ ⇐ { iiv. }[karkat.a] kāyasthı̄ ⇐ { iiv. }[kāyastha]
karkaśı̄ ⇐ { iiv. }[karkaśa] kāyı̄ ⇐ { iiv. }[kāya]
karkı̄ ⇐ { iiv. }[karka] kārakı̄ ⇐ { iiv. }[kāraka]
karn.āt.akı̄ ⇐ { iiv. }[karn.āt.aka] kārayyām ⇐ { ca. per. pft. }[kr.1 ]
karn.āt.ı̄ ⇐ { iiv. }[karn.āt.a] kāravellı̄ ⇐ { iiv. }[kāravella]
karn.ikārı̄ ⇐ { iiv. }[karn.ikāra] kāritı̄ ⇐ { iiv. }[kārita]
karn.ikı̄ ⇐ { iiv. }[karn.ika] kārı̄ ⇐ { iiv. }[kāra]
karn.ı̄ ⇐ { iiv. }[karn.a] kārū ⇐ { iiv. }[kāru]
kartavyı̄ ⇐ { iiv. }[kartavya] kārkot.ı̄ ⇐ { iiv. }[kārkot.a]
kartr.sthakriyı̄ ⇐ { iiv. }[kartr.sthakriya] kārtavı̄ryı̄ ⇐ { iiv. }[kārtavı̄rya]
kartr.sthı̄ ⇐ { iiv. }[kartr.stha] kārttikı̄ ⇐ { iiv. }[kārttika]
karpāsı̄ ⇐ { iiv. }[karpāsa] kārttikeyı̄ ⇐ { iiv. }[kārttikeya]
karpūrı̄ ⇐ { iiv. }[karpūra] kārpat.ikı̄ ⇐ { iiv. }[kārpat.ika]
karburı̄ ⇐ { iiv. }[karbura] kārpat.ı̄ ⇐ { iiv. }[kārpat.a]
karmadhārayı̄ ⇐ { iiv. }[karmadhāraya] kārpāsı̄ ⇐ { iiv. }[kārpāsa]
karmasthakriyı̄ ⇐ { iiv. }[karmasthakriya] kāryı̄ ⇐ { iiv. }[kārya]
karmasthı̄ ⇐ { iiv. }[karmastha] kālakı̄ ⇐ { iiv. }[kālaka]
karmikı̄ ⇐ { iiv. }[karmika] kālanemı̄ ⇐ { iiv. }[kālanemi]
karśayyām ⇐ { ca. per. pft. }[kr.ś] kālamukhı̄ ⇐ { iiv. }[kālamukha]
kars.ayyām ⇐ { ca. per. pft. }[kr.s.] kālahastı̄śvarı̄ ⇐ { iiv. }[kālahastı̄śvara]
kars.ı̄ ⇐ { iiv. }[kars.a] kālikı̄ ⇐ { iiv. }[kālika]
kalaṅkayām ⇐ { per. pft. }[kalaṅk] kālidāsı̄ ⇐ { iiv. }[kālidāsa]
kalaṅkitı̄ ⇐ { iiv. }[kalaṅkita] kāliyı̄ ⇐ { iiv. }[kāliya]
kalaṅkı̄ ⇐ { iiv. }[kalaṅka] kālı̄ ⇐ { iiv. }[kāla1 ]
kalamı̄ ⇐ { iiv. }[kalama] kālı̄ ⇐ { iiv. }[kāla2 ]
kalayām ⇐ { per. pft. }[kal] kāvyadarśı̄ ⇐ { iiv. }[kāvyadarśa]
kalaśı̄ ⇐ { iiv. }[kalaśa] kāvyı̄ ⇐ { iiv. }[kāvya]
kalahı̄ ⇐ { iiv. }[kalaha] kāśikı̄ ⇐ { iiv. }[kāśika]
kalāpı̄ ⇐ { iiv. }[kalāpa] kāśı̄ ⇐ { iiv. }[kāśa]
kaliṅgı̄ ⇐ { iiv. }[kaliṅga] kāśı̄ ⇐ { iiv. }[kāśi]
kalı̄ ⇐ { iiv. }[kala] kāśmı̄rı̄ ⇐ { iiv. }[kāśmı̄ra]
kalı̄ ⇐ { iiv. }[kali] kāśyapı̄ ⇐ { iiv. }[kāśyapa]
kalevarı̄ ⇐ { iiv. }[kalevara] kim . karı̄ ⇐ { iiv. }[kiṅkara]
kalpayyām ⇐ { ca. per. pft. }[kl.p] kim . tughnı̄ ⇐ { iiv. }[kintughna]
kalpitı̄ ⇐ { iiv. }[kalpita] kim . narı̄ ⇐ { iiv. }[kinnara]
kalpı̄ ⇐ { iiv. }[kalpa] kim . śukı̄ ⇐ { iiv. }[kim . śuka]
kalmās.ı̄ ⇐ { iiv. }[kalmās.a] kiṅkarı̄ ⇐ { iiv. }[kiṅkara]
kalyān.ı̄ ⇐ { iiv. }[kalyān.a] kit.ı̄ ⇐ { iiv. }[kit.i]
kalyı̄ ⇐ { iiv. }[kalya] kitavı̄ ⇐ { iiv. }[kitava]
kavacı̄ ⇐ { iiv. }[kavaca] kintughnı̄ ⇐ { iiv. }[kintughna]
kavalayām ⇐ { per. pft. }[kaval] kinnarı̄ ⇐ { iiv. }[kinnara]
kavalı̄ ⇐ { iiv. }[kavala] kiran.ı̄ ⇐ { iiv. }[kiran.a]
kavı̄ ⇐ { iiv. }[kava] kirātārjunı̄yı̄ ⇐ { iiv. }[kirātārjunı̄ya]
kavı̄ ⇐ { iiv. }[kavi] kirātı̄ ⇐ { iiv. }[kirāta]
kaśipū ⇐ { iiv. }[kaśipu] kiśorı̄ ⇐ { iiv. }[kiśora]
kaśı̄ ⇐ { iiv. }[kaśa] kis.kindhı̄ ⇐ { iiv. }[kis.kindha]
kaśerū ⇐ { iiv. }[kaśeru] kı̄cakı̄ ⇐ { iiv. }[kı̄caka]
kaśmı̄rı̄ ⇐ { iiv. }[kaśmı̄ra] kı̄t.ı̄ ⇐ { iiv. }[kı̄t.a]
kaśyapı̄ ⇐ { iiv. }[kaśyapa] kı̄dr.śı̄ ⇐ { iiv. }[kı̄dr.śa]
kas.āyı̄ ⇐ { iiv. }[kas.āya] kı̄nāśı̄ ⇐ { iiv. }[kı̄nāśa]
kas.ı̄ ⇐ { iiv. }[kas.a] kı̄rn.ı̄ ⇐ { iiv. }[kı̄rn.a]
kas.t.ı̄ ⇐ { iiv. }[kas.t.a] kı̄rtayām ⇐ { per. pft. }[kı̄rt]
kākı̄ ⇐ { iiv. }[kāka] kı̄rtitı̄ ⇐ { iiv. }[kı̄rtita]
kākutsthı̄ ⇐ { iiv. }[kākutstha] kı̄rtı̄ ⇐ { iiv. }[kı̄rti]
kākolı̄ ⇐ { iiv. }[kākola] kı̄lı̄ ⇐ { iiv. }[kı̄la]
kākolūkı̄yı̄ ⇐ { iiv. }[kākolūkı̄ya] kukkut.akı̄ ⇐ { iiv. }[kukkut.aka]
kāṅks.itı̄ ⇐ { iiv. }[kāṅks.ita] kukkut.ı̄ ⇐ { iiv. }[kukkut.a]
kācı̄ ⇐ { iiv. }[kāca] kukkurı̄ ⇐ { iiv. }[kukkura]
kāñcanı̄ ⇐ { iiv. }[kāñcana] kuks.ı̄ ⇐ { iiv. }[kuks.i]
kāt.hakı̄ ⇐ { iiv. }[kāt.haka] kucı̄ ⇐ { iiv. }[kuca]
kān.ı̄ ⇐ { iiv. }[kān.a] kucumārı̄ ⇐ { iiv. }[kucumāra]
kān.d.ı̄ ⇐ { iiv. }[kān.d.a] kucelı̄ ⇐ { iiv. }[kucela]
kān.vı̄ ⇐ { iiv. }[kān.va] kujı̄ ⇐ { iiv. }[kuja]
kātarı̄ ⇐ { iiv. }[kātara] kuñcitı̄ ⇐ { iiv. }[kuñcita]
kātyāyanı̄ ⇐ { iiv. }[kātyāyana] kuñjarı̄ ⇐ { iiv. }[kuñjara]
kādambarı̄ ⇐ { iiv. }[kādambara] kuñjı̄ ⇐ { iiv. }[kuñja]
kānanı̄ ⇐ { iiv. }[kānana] kut.ilı̄ ⇐ { iiv. }[kut.ila]
kāntārı̄ ⇐ { iiv. }[kāntāra] kut.ı̄ ⇐ { iiv. }[kut.a]
kāntı̄ ⇐ { iiv. }[kānta] kut.t.akı̄ ⇐ { iiv. }[kut.t.aka]
kāpālikı̄ ⇐ { iiv. }[kāpālika] kut.t.anı̄matı̄ ⇐ { iiv. }[kut.t.anı̄mata]
kāpālı̄ ⇐ { iiv. }[kāpāla] kut.t.ayām ⇐ { per. pft. }[kut.t.]
kāpurus.ı̄ ⇐ { iiv. }[kāpurus.a] kut.t.ı̄ ⇐ { iiv. }[kut.t.a]
kāmadughı̄ ⇐ { iiv. }[kāmadugha] kut.hārı̄ ⇐ { iiv. }[kut.hāra]
kāmayyām ⇐ { ca. per. pft. }[kam] kun.t.hitı̄ ⇐ { iiv. }[kun.t.hita]
kāmı̄ ⇐ { iiv. }[kāma] kun.t.hı̄ ⇐ { iiv. }[kun.t.ha]
kāmukı̄ ⇐ { iiv. }[kāmuka] kun.d.akı̄ ⇐ { iiv. }[kun.d.aka]
kāmpilyı̄ ⇐ { iiv. }[kāmpilya] kun.d.apāyı̄ ⇐ { iiv. }[kun.d.apāya]

79
kun.d.alı̄ ⇐ { iiv. }[kun.d.ala] kr.s.t.ı̄ ⇐ { iiv. }[kr.s.t.a]
kun.d.ı̄ ⇐ { iiv. }[kun.d.a] kr.s.n.ı̄ ⇐ { iiv. }[kr.s.n.a]
kutapı̄ ⇐ { iiv. }[kutapa] kekayı̄ ⇐ { iiv. }[kekaya]
kutūhalı̄ ⇐ { iiv. }[kutūhala] ketakı̄ ⇐ { iiv. }[ketaka]
kutsayām ⇐ { per. pft. }[kuts] ketı̄ ⇐ { iiv. }[keta]
kutsitı̄ ⇐ { iiv. }[kutsita] ketū ⇐ { iiv. }[ketu]
kutsı̄ ⇐ { iiv. }[kutsa] kedārı̄ ⇐ { iiv. }[kedāra]
kuntı̄ ⇐ { iiv. }[kunta] keralı̄ ⇐ { iiv. }[kerala]
kuntı̄ ⇐ { iiv. }[kunti] kelı̄ ⇐ { iiv. }[keli]
kunthunāthı̄ ⇐ { iiv. }[kunthunātha] kevartı̄ ⇐ { iiv. }[kevarta]
kundı̄ ⇐ { iiv. }[kunda] kevalı̄ ⇐ { iiv. }[kevala]
kupitı̄ ⇐ { iiv. }[kupita] keśavı̄ ⇐ { iiv. }[keśava]
kupurus.ı̄ ⇐ { iiv. }[kupurus.a] keśı̄ ⇐ { iiv. }[keśa]
kuberı̄ ⇐ { iiv. }[kubera] kesarı̄ ⇐ { iiv. }[kesara]
kubjı̄ ⇐ { iiv. }[kubja] kaikayı̄ ⇐ { iiv. }[kaikaya]
kumārakı̄ ⇐ { iiv. }[kumāraka] kait.abhı̄ ⇐ { iiv. }[kait.abha]
kumārasambhavı̄ ⇐ { iiv. }[kumārasambhava] kaiyat.ı̄ ⇐ { iiv. }[kaiyat.a]
kumārilı̄ ⇐ { iiv. }[kumārila] kailāsı̄ ⇐ { iiv. }[kailāsa]
kumārı̄ ⇐ { iiv. }[kumāra] kaivartı̄ ⇐ { iiv. }[kaivarta]
kumudı̄ ⇐ { iiv. }[kumuda] kokilı̄ ⇐ { iiv. }[kokila]
kumbhān.d.ı̄ ⇐ { iiv. }[kumbhān.d.a] kokı̄ ⇐ { iiv. }[koka]
kumbhilı̄ ⇐ { iiv. }[kumbhila] koṅkan.ı̄ ⇐ { iiv. }[koṅkan.a]
kumbhı̄ ⇐ { iiv. }[kumbha] kot.ikāsyı̄ ⇐ { iiv. }[kot.ikāsya]
kumbhı̄rı̄ ⇐ { iiv. }[kumbhı̄ra] kot.ikı̄ ⇐ { iiv. }[kot.ika]
kuraṅgı̄ ⇐ { iiv. }[kuraṅga] kon.ikı̄ ⇐ { iiv. }[kon.ika]
kuran.t.akı̄ ⇐ { iiv. }[kuran.t.aka] kon.ı̄ ⇐ { iiv. }[kon.a]
kuran.t.ı̄ ⇐ { iiv. }[kuran.t.a] kopakı̄ ⇐ { iiv. }[kopaka]
kurū ⇐ { iiv. }[kuru] kopı̄ ⇐ { iiv. }[kopa]
kurūpı̄ ⇐ { iiv. }[kurūpa] komalı̄ ⇐ { iiv. }[komala]
kurvān.ı̄ ⇐ { iiv. }[kurvān.a] korakı̄ ⇐ { iiv. }[koraka]
kulatthı̄ ⇐ { iiv. }[kulattha] kolāhalı̄ ⇐ { iiv. }[kolāhala]
kulālı̄ ⇐ { iiv. }[kulāla] kolı̄ ⇐ { iiv. }[kola]
kulindı̄ ⇐ { iiv. }[kulinda] kovidı̄ ⇐ { iiv. }[kovida]
kuliśı̄ ⇐ { iiv. }[kuliśa] kośakı̄ ⇐ { iiv. }[kośaka]
kulı̄nı̄ ⇐ { iiv. }[kulı̄na] kośı̄ ⇐ { iiv. }[kośa]
kuverı̄ ⇐ { iiv. }[kuvera] kos.t.hakı̄ ⇐ { iiv. }[kos.t.haka]
kuśanābhı̄ ⇐ { iiv. }[kuśanābha] kos.t.hı̄ ⇐ { iiv. }[kos.t.ha]
kuśalı̄ ⇐ { iiv. }[kuśala] kosalı̄ ⇐ { iiv. }[kosala]
kuśāgrı̄ ⇐ { iiv. }[kuśāgra] kauṅkumı̄ ⇐ { iiv. }[kauṅkuma]
kuśikı̄ ⇐ { iiv. }[kuśika] kaucumārı̄ ⇐ { iiv. }[kaucumāra]
kuśı̄ ⇐ { iiv. }[kuśa] kaut.ilyı̄ ⇐ { iiv. }[kaut.ilya]
kuśı̄lavı̄ ⇐ { iiv. }[kuśı̄lava] kautsı̄ ⇐ { iiv. }[kautsa]
kus.ān.ı̄ ⇐ { iiv. }[kus.ān.a] kaunteyı̄ ⇐ { iiv. }[kaunteya]
kus.ı̄takı̄ ⇐ { iiv. }[kus.ı̄taka] kaupı̄ ⇐ { iiv. }[kaupa]
kusı̄dı̄ ⇐ { iiv. }[kusı̄da] kaumārı̄ ⇐ { iiv. }[kaumāra]
kusumayām ⇐ { per. pft. }[kusum] kaumudı̄ ⇐ { iiv. }[kaumuda]
kusumāyudhı̄ ⇐ { iiv. }[kusumāyudha] kauravı̄ ⇐ { iiv. }[kaurava]
kusumitı̄ ⇐ { iiv. }[kusumita] kauravyı̄ ⇐ { iiv. }[kauravya]
kustubhı̄ ⇐ { iiv. }[kustubha] kaurmı̄ ⇐ { iiv. }[kaurma]
kustumburū ⇐ { iiv. }[kustumburu] kaulikı̄ ⇐ { iiv. }[kaulika]
kuhanı̄ ⇐ { iiv. }[kuhana] kaulı̄ ⇐ { iiv. }[kaula]
kūjitı̄ ⇐ { iiv. }[kūjita] kauśikı̄ ⇐ { iiv. }[kauśika1 ]
kūjı̄ ⇐ { iiv. }[kūja] kauśikı̄ ⇐ { iiv. }[kauśika2 ]
kūt.asthı̄ ⇐ { iiv. }[kūt.astha] kauśı̄ ⇐ { iiv. }[kauśa1 ]
kūt.ı̄ ⇐ { iiv. }[kūt.a] kauśı̄ ⇐ { iiv. }[kauśa2 ]
kūpārı̄ ⇐ { iiv. }[kūpāra] kauśeyı̄ ⇐ { iiv. }[kauśeya]
kūpı̄ ⇐ { iiv. }[kūpa] kaus.ı̄takı̄ ⇐ { iiv. }[kaus.ı̄taki]
kūrmı̄ ⇐ { iiv. }[kūrma] kausalı̄ ⇐ { iiv. }[kausala]
kūlam . kas.ı̄ ⇐ { iiv. }[kūlaṅkas.a] kausalyı̄ ⇐ { iiv. }[kausalya]
kūlaṅkas.ı̄ ⇐ { iiv. }[kūlaṅkas.a] kaustubhı̄ ⇐ { iiv. }[kaustubha]
kr.cchrayām ⇐ { per. pft. }[kr.cchr] kratū ⇐ { iiv. }[kratu]
kr.cchrı̄ ⇐ { iiv. }[kr.cchra] kramayyām ⇐ { ca. per. pft. }[kram]
kr.takı̄ ⇐ { iiv. }[kr.taka] kramı̄ ⇐ { iiv. }[krama]
kr.taghnı̄ ⇐ { iiv. }[kr.taghna] kramelakı̄ ⇐ { iiv. }[kramelaka]
kr.tavı̄ryı̄ ⇐ { iiv. }[kr.tavı̄rya] kramelı̄ ⇐ { iiv. }[kramela]
kr.tāstrı̄ ⇐ { iiv. }[kr.tāstra] kravyı̄ ⇐ { iiv. }[kravya]
kr.tı̄ ⇐ { iiv. }[kr.ta] krāntı̄ ⇐ { iiv. }[krānta]
kr.ttikı̄ ⇐ { iiv. }[kr.ttika] krāmayyām ⇐ { ca. per. pft. }[kram]
kr.tyı̄ ⇐ { iiv. }[kr.tya] kriyamān.ı̄ ⇐ { iiv. }[kriyamān.a]
kr.trimı̄ ⇐ { iiv. }[kr.trima] krı̄d.ayyām ⇐ { ca. per. pft. }[krı̄d.]
kr.tsnı̄ ⇐ { iiv. }[kr.tsna] krı̄tı̄ ⇐ { iiv. }[krı̄ta]
kr.pan.ı̄ ⇐ { iiv. }[kr.pan.a] krūrı̄ ⇐ { iiv. }[krūra]
kr.payyām ⇐ { ca. per. pft. }[kr.p] krod.ı̄ ⇐ { iiv. }[krod.a]
kr.pı̄ ⇐ { iiv. }[kr.pa] krodhayyām ⇐ { ca. per. pft. }[krudh1 ]
kr.śānuretı̄ ⇐ { iiv. }[kr.śānuretas] krodhı̄ ⇐ { iiv. }[krodha]
kr.śānū ⇐ { iiv. }[kr.śānu] krośı̄ ⇐ { iiv. }[krośa]
kr.śı̄ ⇐ { iiv. }[kr.śa] krauñcı̄ ⇐ { iiv. }[krauñca]
kr.śodarı̄ ⇐ { iiv. }[kr.śodara] klis.t.ı̄ ⇐ { iiv. }[klis.t.a]
kr.s.ı̄balı̄ ⇐ { iiv. }[kr.s.ı̄bala] klı̄bı̄ ⇐ { iiv. }[klı̄ba]
kr.s.t.ajı̄ ⇐ { iiv. }[kr.s.t.aja] kleśayyām ⇐ { ca. per. pft. }[kliś]

80
kleśı̄ ⇐ { iiv. }[kleśa] gan.d.akı̄ ⇐ { iiv. }[gan.d.aka]
kvathitı̄ ⇐ { iiv. }[kvathita] gan.d.ı̄ ⇐ { iiv. }[gan.d.a]
kvāthayyām ⇐ { ca. per. pft. }[kvath] gan.yı̄ ⇐ { iiv. }[gan.ya]
kvāthı̄ ⇐ { iiv. }[kvātha] gataśrı̄kı̄ ⇐ { iiv. }[gataśrı̄ka]
ks.an.ikı̄ ⇐ { iiv. }[ks.an.ika] gatı̄ ⇐ { iiv. }[gata]
ks.an.ı̄ ⇐ { iiv. }[ks.an.a] gadı̄ ⇐ { iiv. }[gada1 ]
ks.atı̄ ⇐ { iiv. }[ks.ata] gadı̄ ⇐ { iiv. }[gada2 ]
ks.atrapı̄ ⇐ { iiv. }[ks.atrapa] gadı̄ ⇐ { iiv. }[gadi]
ks.atriyı̄ ⇐ { iiv. }[ks.atriya] gadgadı̄ ⇐ { iiv. }[gadgada]
ks.amayyām ⇐ { ca. per. pft. }[ks.am] gadyı̄ ⇐ { iiv. }[gadya]
ks.amitı̄ ⇐ { iiv. }[ks.amita] gantavyı̄ ⇐ { iiv. }[gantavya]
ks.amı̄ ⇐ { iiv. }[ks.ama] gandharvı̄ ⇐ { iiv. }[gandharva]
ks.ayı̄ ⇐ { iiv. }[ks.aya1 ] gandhārı̄ ⇐ { iiv. }[gandhāra]
ks.ayı̄ ⇐ { iiv. }[ks.aya2 ] gandhı̄ ⇐ { iiv. }[gandha]
ks.arı̄ ⇐ { iiv. }[ks.ara] gabhastı̄ ⇐ { iiv. }[gabhasti]
ks.avı̄ ⇐ { iiv. }[ks.ava] gamanı̄yı̄ ⇐ { iiv. }[gamanı̄ya]
ks.ātrı̄ ⇐ { iiv. }[ks.ātra] gamayyām ⇐ { ca. per. pft. }[gam]
ks.āntı̄ ⇐ { iiv. }[ks.ānta] gamı̄ ⇐ { iiv. }[gama]
ks.āmayyām ⇐ { ca. per. pft. }[ks.am] gambhı̄rı̄ ⇐ { iiv. }[gambhı̄ra]
ks.ārı̄ ⇐ { iiv. }[ks.āra] gamyı̄ ⇐ { iiv. }[gamya]
ks.ālayām ⇐ { per. pft. }[ks.al] gayı̄ ⇐ { iiv. }[gaya]
ks.itipı̄ ⇐ { iiv. }[ks.itipa] garis.t.hı̄ ⇐ { iiv. }[garis.t.ha]
ks.iptı̄ ⇐ { iiv. }[ks.ipta] garı̄ ⇐ { iiv. }[gara]
ks.iprı̄ ⇐ { iiv. }[ks.ipra] garud.ı̄ ⇐ { iiv. }[garud.a]
ks.ı̄ ⇐ { iiv. }[ks.a] gargı̄ ⇐ { iiv. }[garga]
ks.ı̄n.ı̄ ⇐ { iiv. }[ks.ı̄n.a] gartı̄ ⇐ { iiv. }[garta]
ks.ı̄bı̄ ⇐ { iiv. }[ks.ı̄ba] gardabhı̄ ⇐ { iiv. }[gardabha]
ks.un.n.ı̄ ⇐ { iiv. }[ks.un.n.a] gardhı̄ ⇐ { iiv. }[gardha]
ks.utpipāsitı̄ ⇐ { iiv. }[ks.utpipāsita] garbhı̄ ⇐ { iiv. }[garbha]
ks.udrı̄ ⇐ { iiv. }[ks.udra] garvayām ⇐ { per. pft. }[garv]
ks.udhitı̄ ⇐ { iiv. }[ks.udhita] garvitı̄ ⇐ { iiv. }[garvita]
ks.ubdhı̄ ⇐ { iiv. }[ks.ubdha] garvı̄ ⇐ { iiv. }[garva]
ks.ubhitı̄ ⇐ { iiv. }[ks.ubhita] galitı̄ ⇐ { iiv. }[galita]
ks.urı̄ ⇐ { iiv. }[ks.ura] galı̄ ⇐ { iiv. }[gala]
ks.etriyı̄ ⇐ { iiv. }[ks.etriya] gavayı̄ ⇐ { iiv. }[gavaya]
ks.epayyām ⇐ { ca. per. pft. }[ks.ip] gavyı̄ ⇐ { iiv. }[gavya]
ks.epı̄ ⇐ { iiv. }[ks.epa] gavharı̄ ⇐ { iiv. }[gavhara]
ks.emı̄ ⇐ { iiv. }[ks.ema] gahanı̄ ⇐ { iiv. }[gahana]
ks.obhayyām ⇐ { ca. per. pft. }[ks.ubh] gād.hı̄ ⇐ { iiv. }[gād.ha]
ks.obhı̄ ⇐ { iiv. }[ks.obha] gān.d.ı̄vı̄ ⇐ { iiv. }[gān.d.ı̄va]
ks.obhyı̄ ⇐ { iiv. }[ks.obhya] gāthı̄ ⇐ { iiv. }[gātha]
khakārı̄ ⇐ { iiv. }[khakāra] gādhı̄ ⇐ { iiv. }[gādha]
khakkhārı̄ ⇐ { iiv. }[khakkhāra] gādhı̄ ⇐ { iiv. }[gādhi]
khagı̄ ⇐ { iiv. }[khaga] gāndharvı̄ ⇐ { iiv. }[gāndharva]
khat.ı̄ ⇐ { iiv. }[khat.a] gāndhārı̄ ⇐ { iiv. }[gāndhāra]
khad.gı̄ ⇐ { iiv. }[khad.ga] gāndhikı̄ ⇐ { iiv. }[gāndhika]
khan.d.ayām ⇐ { per. pft. }[khan.d.] gāyı̄ ⇐ { iiv. }[gāya]
khan.d.ı̄ ⇐ { iiv. }[khan.d.a] gārud.ı̄ ⇐ { iiv. }[gārud.a]
khadirı̄ ⇐ { iiv. }[khadira] gārgyı̄ ⇐ { iiv. }[gārgya]
kharavelı̄ ⇐ { iiv. }[kharavela] gārhapatyı̄ ⇐ { iiv. }[gārhapatya]
kharı̄ ⇐ { iiv. }[khara] gārhasthı̄ ⇐ { iiv. }[gārhastha]
kharparı̄ ⇐ { iiv. }[kharpara] gārhı̄ ⇐ { iiv. }[gārha]
khalı̄ ⇐ { iiv. }[khala] gālavı̄ ⇐ { iiv. }[gālava]
khalvāt.ı̄ ⇐ { iiv. }[khalvāt.a] gāhanı̄ ⇐ { iiv. }[gāhana]
khasūcı̄ ⇐ { iiv. }[khasūci] girikı̄ ⇐ { iiv. }[girika]
khān.d.avāyanı̄ ⇐ { iiv. }[khān.d.avāyana] girı̄ ⇐ { iiv. }[giri]
khān.d.avı̄ ⇐ { iiv. }[khān.d.ava] gı̄tı̄ ⇐ { iiv. }[gı̄ta]
khādakı̄ ⇐ { iiv. }[khādaka] gı̄yamānı̄ ⇐ { iiv. }[gı̄yamāna]
khāditı̄ ⇐ { iiv. }[khādita] gı̄rn.ı̄ ⇐ { iiv. }[gı̄rn.a]
khādı̄ ⇐ { iiv. }[khādi] gucchakı̄ ⇐ { iiv. }[gucchaka]
khilı̄ ⇐ { iiv. }[khila] gucchı̄ ⇐ { iiv. }[guccha]
khilyı̄ ⇐ { iiv. }[khilya] guñjı̄ ⇐ { iiv. }[guñja]
khurı̄ ⇐ { iiv. }[khura] gud.ākeśı̄ ⇐ { iiv. }[gud.ākeśa]
khet.ı̄ ⇐ { iiv. }[khet.a] gud.ı̄ ⇐ { iiv. }[gud.a]
khedı̄ ⇐ { iiv. }[kheda] gun.amayı̄ ⇐ { iiv. }[gun.amaya]
khelayyām ⇐ { ca. per. pft. }[khel] gun.ı̄ ⇐ { iiv. }[gun.a]
khelı̄ ⇐ { iiv. }[khela] gun.t.hayām ⇐ { per. pft. }[gun.t.h]
khyātavyı̄ ⇐ { iiv. }[khyātavya] gun.d.ı̄ ⇐ { iiv. }[gun.d.a]
khyātı̄ ⇐ { iiv. }[khyāta] gudı̄ ⇐ { iiv. }[guda]
khyāpayyām ⇐ { ca. per. pft. }[khyā] guptı̄ ⇐ { iiv. }[gupta]
gakārı̄ ⇐ { iiv. }[gakāra] gurumukhı̄ ⇐ { iiv. }[gurumukha]
gajı̄ ⇐ { iiv. }[gaja] gurū ⇐ { iiv. }[guru]
gañjı̄ ⇐ { iiv. }[gañja] gurjarı̄ ⇐ { iiv. }[gurjara]
gan.akı̄ ⇐ { iiv. }[gan.aka] gulphı̄ ⇐ { iiv. }[gulpha]
gan.anāpatı̄ ⇐ { iiv. }[gan.anāpati] gulmı̄ ⇐ { iiv. }[gulma]
gan.ayām ⇐ { per. pft. }[gan.] guhı̄ ⇐ { iiv. }[guha]
gan.aratnamahodadhı̄ ⇐ { iiv. }[gan.aratnamahodadhi] guhyakı̄ ⇐ { iiv. }[guhyaka]
gan.itı̄ ⇐ { iiv. }[gan.ita] guhyatamı̄ ⇐ { iiv. }[guhyatama]
gan.ı̄ ⇐ { iiv. }[gan.a] guhyatarı̄ ⇐ { iiv. }[guhyatara]
gan.eśı̄ ⇐ { iiv. }[gan.eśa] guhyı̄ ⇐ { iiv. }[guhya]

81
gūd.hı̄ ⇐ { iiv. }[gūd.ha] can.ı̄ ⇐ { iiv. }[can.a]
gūhayyām ⇐ { ca. per. pft. }[guh] can.d.ālı̄ ⇐ { iiv. }[can.d.āla]
gr.ñjanı̄ ⇐ { iiv. }[gr.ñjana] can.d.ı̄ ⇐ { iiv. }[can.d.a]
gr.tsı̄ ⇐ { iiv. }[gr.tsa] caturaśrı̄ ⇐ { iiv. }[caturaśra]
gr.dhrı̄ ⇐ { iiv. }[gr.dhra] caturaśrı̄ ⇐ { iiv. }[caturaśri]
gr.hasthı̄ ⇐ { iiv. }[gr.hastha] caturānanı̄ ⇐ { iiv. }[caturānana]
gr.hı̄ ⇐ { iiv. }[gr.ha] caturı̄ ⇐ { iiv. }[catura]
gr.hı̄tı̄ ⇐ { iiv. }[gr.hı̄ta] caturthı̄ ⇐ { iiv. }[caturtha]
gr.hyı̄ ⇐ { iiv. }[gr.hya] caturmukhı̄ ⇐ { iiv. }[caturmukha]
geyı̄ ⇐ { iiv. }[geya] caturvedı̄ ⇐ { iiv. }[caturvedi]
gocarı̄ ⇐ { iiv. }[gocara] catus.kı̄ ⇐ { iiv. }[catus.ka]
gotamı̄ ⇐ { iiv. }[gotama] catus.t.ayı̄ ⇐ { iiv. }[catus.t.aya]
godı̄ ⇐ { iiv. }[goda] catus.padı̄ ⇐ { iiv. }[catus.pada]
godhūmı̄ ⇐ { iiv. }[godhūma] candanı̄ ⇐ { iiv. }[candana]
gopayām ⇐ { per. pft. }[gup] candrakı̄ ⇐ { iiv. }[candraka]
gopālı̄ ⇐ { iiv. }[gopāla] candracūd.ı̄ ⇐ { iiv. }[candracūd.a]
gopı̄ ⇐ { iiv. }[gopa] candramı̄ ⇐ { iiv. }[candramas]
gomāyū ⇐ { iiv. }[gomāyu] candramukhı̄ ⇐ { iiv. }[candramukha]
gomukhı̄ ⇐ { iiv. }[gomukha] candrı̄ ⇐ { iiv. }[candra]
gommat.ı̄ ⇐ { iiv. }[gommat.a] capalı̄ ⇐ { iiv. }[capala]
golı̄ ⇐ { iiv. }[gola] camarı̄ ⇐ { iiv. }[camara]
govardhanı̄ ⇐ { iiv. }[govardhana] campakı̄ ⇐ { iiv. }[campaka]
govindı̄ ⇐ { iiv. }[govinda] cayı̄ ⇐ { iiv. }[caya]
gos.t.hı̄ ⇐ { iiv. }[gos.t.ha] carakı̄ ⇐ { iiv. }[caraka]
gaud.ı̄ ⇐ { iiv. }[gaud.a] caran.ı̄ ⇐ { iiv. }[caran.a]
gaud.ı̄yı̄ ⇐ { iiv. }[gaud.ı̄ya] caramı̄ ⇐ { iiv. }[carama]
gaun.ı̄ ⇐ { iiv. }[gaun.a] caritı̄ ⇐ { iiv. }[carita]
gautamı̄ ⇐ { iiv. }[gautama] carı̄ ⇐ { iiv. }[cara]
gauravı̄ ⇐ { iiv. }[gaurava] carū ⇐ { iiv. }[caru]
gaurı̄ ⇐ { iiv. }[gaura] carcayām ⇐ { per. pft. }[carc]
granthasthı̄ ⇐ { iiv. }[granthastha] carcı̄ ⇐ { iiv. }[carca]
granthı̄ ⇐ { iiv. }[grantha] caryı̄ ⇐ { iiv. }[carya]
granthı̄ ⇐ { iiv. }[granthi] cars.an.ı̄ ⇐ { iiv. }[cars.an.i]
grastı̄ ⇐ { iiv. }[grasta] calanı̄ ⇐ { iiv. }[calana]
grahan.ı̄ ⇐ { iiv. }[grahan.a] calācalı̄ ⇐ { iiv. }[calācala]
grahı̄ ⇐ { iiv. }[graha] calitavyı̄ ⇐ { iiv. }[calitavya]
grāmı̄ ⇐ { iiv. }[grāma] calitı̄ ⇐ { iiv. }[calita]
grāsı̄ ⇐ { iiv. }[grāsa] calisı̄ ⇐ { iiv. }[calisa]
grāhayyām ⇐ { ca. per. pft. }[grah] calı̄ ⇐ { iiv. }[cala]
grāhı̄ ⇐ { iiv. }[grāha] cāks.us.ı̄ ⇐ { iiv. }[cāks.us.a]
grāhyı̄ ⇐ { iiv. }[grāhya] cāt.ū ⇐ { iiv. }[cāt.u]
grı̄s.mı̄ ⇐ { iiv. }[grı̄s.ma] cān.akyı̄ ⇐ { iiv. }[cān.akya]
glapayyām ⇐ { ca. per. pft. }[glai] cān.d.ālı̄ ⇐ { iiv. }[cān.d.āla]
glānı̄ ⇐ { iiv. }[glāna] cātakı̄ ⇐ { iiv. }[cātaka]
ghakārı̄ ⇐ { iiv. }[ghakāra] cātanı̄ ⇐ { iiv. }[cātana]
ghat.akı̄ ⇐ { iiv. }[ghat.aka] cātayyām ⇐ { ca. per. pft. }[cat]
ghat.ayyām ⇐ { ca. per. pft. }[ghat.] cāturı̄ ⇐ { iiv. }[cātura]
ghat.ı̄ ⇐ { iiv. }[ghat.a] cāndramānı̄ ⇐ { iiv. }[cāndramāna]
ghat.t.ayām ⇐ { per. pft. }[ghat.t.] cāndrı̄ ⇐ { iiv. }[cāndra]
ghat.t.ı̄ ⇐ { iiv. }[ghat.t.a] cāpı̄ ⇐ { iiv. }[cāpa]
ghanı̄ ⇐ { iiv. }[ghana] cāmarı̄ ⇐ { iiv. }[cāmara]
ghargharı̄ ⇐ { iiv. }[gharghara] cārakı̄ ⇐ { iiv. }[cāraka]
gharmı̄ ⇐ { iiv. }[gharma] cāran.ı̄ ⇐ { iiv. }[cāran.a]
ghātakı̄ ⇐ { iiv. }[ghātaka] cārayyām ⇐ { ca. per. pft. }[car]
ghātayyām ⇐ { ca. per. pft. }[han1 ] cārı̄ ⇐ { iiv. }[cāra]
ghātı̄ ⇐ { iiv. }[ghāta] cārū ⇐ { iiv. }[cāru]
ghāsı̄ ⇐ { iiv. }[ghāsa] cārvākı̄ ⇐ { iiv. }[cārvāka]
ghus.t.ı̄ ⇐ { iiv. }[ghus.t.a] cālayyām ⇐ { ca. per. pft. }[cal]
ghr.tı̄ ⇐ { iiv. }[ghr.ta] cālukyı̄ ⇐ { iiv. }[cālukya]
ghr.s.t.ı̄ ⇐ { iiv. }[ghr.s.t.a] cās.ı̄ ⇐ { iiv. }[cās.a]
ghr.s.n.eśvarı̄ ⇐ { iiv. }[ghr.s.n.eśvara] cikitsakı̄ ⇐ { iiv. }[cikitsaka]
ghot.akı̄ ⇐ { iiv. }[ghot.aka] cikı̄rs.akı̄ ⇐ { iiv. }[cikı̄rs.aka]
ghot.ı̄ ⇐ { iiv. }[ghot.a] cikı̄rs.itı̄ ⇐ { iiv. }[cikı̄rs.ita]
ghoravı̄ryı̄ ⇐ { iiv. }[ghoravı̄rya] cikı̄rs.ū ⇐ { iiv. }[cikı̄rs.u]
ghorı̄ ⇐ { iiv. }[ghora] citı̄ ⇐ { iiv. }[cita]
ghos.an.ı̄ ⇐ { iiv. }[ghos.an.a] cittı̄ ⇐ { iiv. }[citta]
ghos.ayyām ⇐ { ca. per. pft. }[ghus.] citravāhanı̄ ⇐ { iiv. }[citravāhana]
ghos.ı̄ ⇐ { iiv. }[ghos.a] citraśravı̄ ⇐ { iiv. }[citraśravas]
ṅakārı̄ ⇐ { iiv. }[ṅakāra] citrasenı̄ ⇐ { iiv. }[citrasena]
cakārı̄ ⇐ { iiv. }[cakāra] citrāṅgadı̄ ⇐ { iiv. }[citrāṅgada]
cakāsām ⇐ { per. pft. }[cakās] citrı̄ ⇐ { iiv. }[citra]
cakitı̄ ⇐ { iiv. }[cakita] citrı̄yām ⇐ { per. pft. }[citr]
cakorı̄ ⇐ { iiv. }[cakora] cidambarı̄ ⇐ { iiv. }[cidambara]
cakrāks.ı̄ ⇐ { iiv. }[cakrāks.i] cintakı̄ ⇐ { iiv. }[cintaka]
cakrı̄ ⇐ { iiv. }[cakri] cintayānı̄ ⇐ { iiv. }[cintayāna]
cakrū ⇐ { iiv. }[cakru] cintayām ⇐ { per. pft. }[cint]
caṅkramı̄ ⇐ { iiv. }[caṅkrama] cintitı̄ ⇐ { iiv. }[cintita]
cañcū ⇐ { iiv. }[cañcu] cintyı̄ ⇐ { iiv. }[cintya]
cat.ū ⇐ { iiv. }[cat.u] cinmayı̄ ⇐ { iiv. }[cinmaya]
can.akı̄ ⇐ { iiv. }[can.aka] cirı̄ ⇐ { iiv. }[cira]

82
cı̄nı̄ ⇐ { iiv. }[cı̄na] jambū ⇐ { iiv. }[jambu]
cuñcū ⇐ { iiv. }[cuñcu] jambhı̄ ⇐ { iiv. }[jambha]
culukı̄ ⇐ { iiv. }[culuka] jayadhvajı̄ ⇐ { iiv. }[jayadhvaja]
cūtı̄ ⇐ { iiv. }[cūta] jayantı̄ ⇐ { iiv. }[jayanta]
cūrn.ayām ⇐ { per. pft. }[cūrn.] jayāpı̄d.ı̄ ⇐ { iiv. }[jayāpı̄d.a]
cūrn.ı̄ ⇐ { iiv. }[cūrn.a] jayı̄ ⇐ { iiv. }[jaya]
cet.ı̄ ⇐ { iiv. }[cet.a] jayyı̄ ⇐ { iiv. }[jayya]
cetanı̄ ⇐ { iiv. }[cetana] jaran.ı̄ ⇐ { iiv. }[jaran.a]
cetayyām ⇐ { ca. per. pft. }[cit1 ] jarayyām ⇐ { ca. per. pft. }[jr̄.]
cetı̄ ⇐ { iiv. }[cetas] jarāsam . dhı̄ ⇐ { iiv. }[jarāsandha]
cedı̄ ⇐ { iiv. }[cedi] jarāsandhı̄ ⇐ { iiv. }[jarāsandha]
celı̄ ⇐ { iiv. }[cela] jarı̄ ⇐ { iiv. }[jara]
ces.t.ayyām ⇐ { ca. per. pft. }[ces.t.] jarı̄ ⇐ { iiv. }[jarā]
ces.t.itı̄ ⇐ { iiv. }[ces.t.ita] jarjarı̄ ⇐ { iiv. }[jarjara]
caitanyı̄ ⇐ { iiv. }[caitanya] jaladı̄ ⇐ { iiv. }[jalada]
caityakı̄ ⇐ { iiv. }[caityaka] jaladhı̄ ⇐ { iiv. }[jaladhi]
caityı̄ ⇐ { iiv. }[caitya1 ] jalaśayanı̄ ⇐ { iiv. }[jalaśayana]
caityı̄ ⇐ { iiv. }[caitya2 ] jalı̄ ⇐ { iiv. }[jala]
caitrı̄ ⇐ { iiv. }[caitra] jalpakı̄ ⇐ { iiv. }[jalpaka]
codanı̄ ⇐ { iiv. }[codana] javı̄ ⇐ { iiv. }[java]
codayyām ⇐ { ca. per. pft. }[cud] jasrı̄ ⇐ { iiv. }[jasra]
copayyām ⇐ { ca. per. pft. }[kup] jahnū ⇐ { iiv. }[jahnu]
corayām ⇐ { per. pft. }[cor] jāgarayyām ⇐ { ca. per. pft. }[jāgr.]
coritı̄ ⇐ { iiv. }[corita] jāgarām ⇐ { per. pft. }[jāgr.]
corı̄ ⇐ { iiv. }[cora] jāgaritı̄ ⇐ { iiv. }[jāgarita]
colı̄ ⇐ { iiv. }[cola] jāṅgalı̄ ⇐ { iiv. }[jāṅgala]
caurı̄ ⇐ { iiv. }[caura] jātakı̄ ⇐ { iiv. }[jātaka]
caulukyı̄ ⇐ { iiv. }[caulukya] jātavedı̄ ⇐ { iiv. }[jātavedas]
cyavanı̄ ⇐ { iiv. }[cyavana] jātı̄ ⇐ { iiv. }[jāta]
cyutı̄ ⇐ { iiv. }[cyuta] jātı̄yakı̄ ⇐ { iiv. }[jātı̄yaka]
chandanı̄ ⇐ { iiv. }[chandana] jātı̄yı̄ ⇐ { iiv. }[jātı̄ya]
chandayyām ⇐ { ca. per. pft. }[chand] jātyı̄ ⇐ { iiv. }[jātya]
chandı̄ ⇐ { iiv. }[chanda] jānapadı̄ ⇐ { iiv. }[jānapada]
chandı̄ ⇐ { iiv. }[chandas] jānı̄ ⇐ { iiv. }[jāni]
chandogı̄ ⇐ { iiv. }[chandoga] jāpayyām ⇐ { ca. per. pft. }[ji]
chanlayām ⇐ { per. pft. }[chal] jāmadagnyı̄ ⇐ { iiv. }[jāmadagnya]
chalitakı̄ ⇐ { iiv. }[chalitaka] jāmbavatı̄parin.ayı̄ ⇐ { iiv. }[jāmbavatı̄parin.aya]
chalitı̄ ⇐ { iiv. }[chalita] jāmbūnadı̄ ⇐ { iiv. }[jāmbūnada]
chāgı̄ ⇐ { iiv. }[chāga] jārı̄ ⇐ { iiv. }[jāra]
chāttrı̄ ⇐ { iiv. }[chāttra] jālam . dharı̄ ⇐ { iiv. }[jālandhara]
chādanı̄ ⇐ { iiv. }[chādana] jālandharı̄ ⇐ { iiv. }[jālandhara]
chādayām ⇐ { per. pft. }[chad] jālayām ⇐ { per. pft. }[jal]
chāndogyı̄ ⇐ { iiv. }[chāndogya] jāsayyām ⇐ { ca. per. pft. }[jas]
chāyapathı̄ ⇐ { iiv. }[chāyapatha] jigı̄s.ū ⇐ { iiv. }[jigı̄s.u]
chāyı̄ ⇐ { iiv. }[chāya] jighatsū ⇐ { iiv. }[jighatsu]
chidrı̄ ⇐ { iiv. }[chidra] jighr.ks.itı̄ ⇐ { iiv. }[jighr.ks.ita]
chinnı̄ ⇐ { iiv. }[chinna] jighr.ks.ū ⇐ { iiv. }[jighr.ks.u]
churayyām ⇐ { ca. per. pft. }[chur] jijñāsū ⇐ { iiv. }[jijñāsu]
churitı̄ ⇐ { iiv. }[churita] jitı̄ ⇐ { iiv. }[jita]
chedayyām ⇐ { ca. per. pft. }[chid1 ] jinı̄ ⇐ { iiv. }[jina]
chedı̄ ⇐ { iiv. }[cheda] jinvitı̄ ⇐ { iiv. }[jinvita]
chedyı̄ ⇐ { iiv. }[chedya] jis.n.ū ⇐ { iiv. }[jis.n.u]
jakārı̄ ⇐ { iiv. }[jakāra] jihı̄rs.ū ⇐ { iiv. }[jihı̄rs.u]
jagmı̄ ⇐ { iiv. }[jagmi] jihmı̄ ⇐ { iiv. }[jihma]
jagmū ⇐ { iiv. }[jagmu] jihvāpı̄ ⇐ { iiv. }[jihvāpa]
jaghanyajı̄ ⇐ { iiv. }[jaghanyaja] jihvāmūlı̄yı̄ ⇐ { iiv. }[jihvāmūlı̄ya]
jaghanyı̄ ⇐ { iiv. }[jaghanya] jihvı̄ ⇐ { iiv. }[jihvā]
jaghnı̄ ⇐ { iiv. }[jaghni] jı̄mūtavāhanı̄ ⇐ { iiv. }[jı̄mūtavāhana]
jaghnū ⇐ { iiv. }[jaghnu] jı̄mūtı̄ ⇐ { iiv. }[jı̄mūta]
jaṅgamı̄ ⇐ { iiv. }[jaṅgama] jı̄ran.ı̄ ⇐ { iiv. }[jı̄ran.a]
jaṅgalı̄ ⇐ { iiv. }[jaṅgala] jı̄rı̄ ⇐ { iiv. }[jı̄ra]
jat.āyū ⇐ { iiv. }[jat.āyu] jı̄rn.ı̄ ⇐ { iiv. }[jı̄rn.a]
jat.ilı̄ ⇐ { iiv. }[jat.ila] jı̄vanı̄ ⇐ { iiv. }[jı̄vana]
jad.ı̄ ⇐ { iiv. }[jad.a] jı̄vitı̄ ⇐ { iiv. }[jı̄vita]
janakı̄ ⇐ { iiv. }[janaka] jı̄vı̄ ⇐ { iiv. }[jı̄va]
jananı̄ ⇐ { iiv. }[janana] jugupsū ⇐ { iiv. }[jugupsu]
janapadı̄ ⇐ { iiv. }[janapada] jus.t.ı̄ ⇐ { iiv. }[jus.t.a]
janamejayı̄ ⇐ { iiv. }[janamejaya] jainı̄ ⇐ { iiv. }[jaina]
janayyām ⇐ { ca. per. pft. }[jan] jaiminı̄ ⇐ { iiv. }[jaimini]
janı̄ ⇐ { iiv. }[jana] jaiminı̄yı̄ ⇐ { iiv. }[jaiminı̄ya]
janı̄ ⇐ { iiv. }[janas] jos.ayyām ⇐ { ca. per. pft. }[jus.1 ]
jantū ⇐ { iiv. }[jantu] jos.ı̄ ⇐ { iiv. }[jos.a]
janmı̄ ⇐ { iiv. }[janman] jñātasambandhı̄ ⇐ { iiv. }[jñātasambandha]
janyı̄ ⇐ { iiv. }[janya] jñātı̄ ⇐ { iiv. }[jñāta]
japı̄ ⇐ { iiv. }[japa] jñātı̄ ⇐ { iiv. }[jñāti]
jabhyı̄ ⇐ { iiv. }[jabhya] jñānātmı̄ ⇐ { iiv. }[jñānātma]
jambālı̄ ⇐ { iiv. }[jambāla] jñāpakı̄ ⇐ { iiv. }[jñāpaka]
jambı̄ ⇐ { iiv. }[jamba] jñāpayyām ⇐ { ca. per. pft. }[jñā1 ]
jambı̄rı̄ ⇐ { iiv. }[jambı̄ra] jñı̄ ⇐ { iiv. }[jña]
jambukı̄ ⇐ { iiv. }[jambuka] jyāyı̄ ⇐ { iiv. }[jyāyas]

83
jyes.t.hı̄ ⇐ { iiv. }[jyes.t.ha] talı̄ ⇐ { iiv. }[tala]
jyais.t.hı̄ ⇐ { iiv. }[jyais.t.ha] tas.t.ı̄ ⇐ { iiv. }[tas.t.a]
jyotayyām ⇐ { ca. per. pft. }[jyut] taskarı̄ ⇐ { iiv. }[taskara]
jyotih.s.t.ambhı̄ ⇐ { iiv. }[jyotis.s.t.ambha] tājikı̄ ⇐ { iiv. }[tājika]
jyotih.s.t.omı̄ ⇐ { iiv. }[jyotis.s.t.oma] tād.anı̄ ⇐ { iiv. }[tād.ana]
jyotirmayı̄ ⇐ { iiv. }[jyotirmaya] tād.ayām ⇐ { per. pft. }[tad.]
jyotirliṅgı̄ ⇐ { iiv. }[jyotirliṅga] tād.itı̄ ⇐ { iiv. }[tād.ita]
jyotis.ı̄ ⇐ { iiv. }[jyotis.a] tān.d.avı̄ ⇐ { iiv. }[tān.d.ava]
jyotis.s.t.ambhı̄ ⇐ { iiv. }[jyotis.s.t.ambha] tātı̄ ⇐ { iiv. }[tāta]
jyotis.s.t.omı̄ ⇐ { iiv. }[jyotis.s.t.oma] tātparyı̄ ⇐ { iiv. }[tātparya]
jvarı̄ ⇐ { iiv. }[jvara] tādr.śı̄ ⇐ { iiv. }[tādr.śa]
jvalitı̄ ⇐ { iiv. }[jvalita] tānı̄ ⇐ { iiv. }[tāna]
jhakārı̄ ⇐ { iiv. }[jhakāra] tāntrikı̄ ⇐ { iiv. }[tāntrika]
jhampı̄ ⇐ { iiv. }[jhampa] tāpatyı̄ ⇐ { iiv. }[tāpatya]
jharı̄ ⇐ { iiv. }[jhara] tāpayyām ⇐ { ca. per. pft. }[tap]
jhas.aketanı̄ ⇐ { iiv. }[jhas.aketana] tāpası̄ ⇐ { iiv. }[tāpasa]
jhas.ı̄ ⇐ { iiv. }[jhas.a] tāpı̄ ⇐ { iiv. }[tāpa]
ñakārı̄ ⇐ { iiv. }[ñakāra] tāmasikı̄ ⇐ { iiv. }[tāmasika]
t.akārı̄ ⇐ { iiv. }[t.akāra] tāması̄ ⇐ { iiv. }[tāmasa]
t.aṅkı̄ ⇐ { iiv. }[t.aṅka] tāmbalı̄ ⇐ { iiv. }[tāmbala]
t.hakārı̄ ⇐ { iiv. }[t.hakāra] tāmbūlikı̄ ⇐ { iiv. }[tāmbūlika]
t.hakkurı̄ ⇐ { iiv. }[t.hakkura] tāmbūlı̄ ⇐ { iiv. }[tāmbūla]
d.akārı̄ ⇐ { iiv. }[d.akāra] tāmrı̄ ⇐ { iiv. }[tāmra]
d.amarı̄ ⇐ { iiv. }[d.amara] tārakāmayı̄ ⇐ { iiv. }[tārakāmaya2 ]
d.amarū ⇐ { iiv. }[d.amarin] tārakārājı̄ ⇐ { iiv. }[tārakārāja]
d.ambayām ⇐ { per. pft. }[d.amb] tārakitı̄ ⇐ { iiv. }[tārakita]
d.ākı̄ ⇐ { iiv. }[d.āka] tārakı̄ ⇐ { iiv. }[tāraka]
d.hakārı̄ ⇐ { iiv. }[d.hakāra] tāran.ı̄ ⇐ { iiv. }[tāran.a]
n.akārı̄ ⇐ { iiv. }[n.akāra] tārayyām ⇐ { ca. per. pft. }[tr̄.]
takārı̄ ⇐ { iiv. }[takāra] tārı̄ ⇐ { iiv. }[tāra]
taks.akı̄ ⇐ { iiv. }[taks.aka] tārkikı̄ ⇐ { iiv. }[tārkika]
taks.an.ı̄ ⇐ { iiv. }[taks.an.a] tārks.yı̄ ⇐ { iiv. }[tārks.ya]
taks.ı̄ ⇐ { iiv. }[taks.a] tālajaṅghı̄ ⇐ { iiv. }[tālajaṅgha]
tat.ı̄ ⇐ { iiv. }[tat.a] tālavyı̄ ⇐ { iiv. }[tālavya]
tad.āgı̄ ⇐ { iiv. }[tad.āga] tālı̄ ⇐ { iiv. }[tāla]
tan.d.ulı̄ ⇐ { iiv. }[tan.d.ula] tiktı̄ ⇐ { iiv. }[tikta]
tan.d.ū ⇐ { iiv. }[tan.d.u] tita ū ⇐ { iiv. }[tita u]
tatı̄ ⇐ { iiv. }[tata1 ] titiks.ū ⇐ { iiv. }[titiks.u]
tatı̄ ⇐ { iiv. }[tata2 ] titirs.ū ⇐ { iiv. }[titirs.u]
tatpurus.ı̄ ⇐ { iiv. }[tatpurus.a] tittirı̄ ⇐ { iiv. }[tittira]
tatratyı̄ ⇐ { iiv. }[tatratya] tithı̄ ⇐ { iiv. }[titha]
tathyı̄ ⇐ { iiv. }[tathya] tintid.ı̄ ⇐ { iiv. }[tintid.a]
tadātmı̄ ⇐ { iiv. }[tadātma] tintid.ı̄kı̄ ⇐ { iiv. }[tintid.ı̄ka]
tadrūpı̄ ⇐ { iiv. }[tadrūpa] tindukı̄ ⇐ { iiv. }[tinduka]
tadvidyı̄ ⇐ { iiv. }[tadvidya] tiraskr.tı̄ ⇐ { iiv. }[tiraskr.ta]
tanayitnū ⇐ { iiv. }[tanayitnu] tirohitı̄ ⇐ { iiv. }[tirohita]
tanayı̄ ⇐ { iiv. }[tanaya] tilakı̄ ⇐ { iiv. }[tilaka]
tanı̄ ⇐ { iiv. }[tana] tilı̄ ⇐ { iiv. }[tila]
tanū ⇐ { iiv. }[tanu1 ] tis.yı̄ ⇐ { iiv. }[tis.ya]
tantū ⇐ { iiv. }[tantu] tı̄ks.n.ı̄ ⇐ { iiv. }[tı̄ks.n.a]
tantrayām ⇐ { per. pft. }[tantr] tı̄rn.ı̄ ⇐ { iiv. }[tı̄rn.a]
tanmayı̄ ⇐ { iiv. }[tanmaya] tı̄rthaṅkarı̄ ⇐ { iiv. }[tı̄rthaṅkara]
tanmātrı̄ ⇐ { iiv. }[tanmātra] tı̄rtharājı̄ ⇐ { iiv. }[tı̄rtharāja]
tanyatū ⇐ { iiv. }[tanyatu] tı̄vrı̄ ⇐ { iiv. }[tı̄vra]
tapanı̄ ⇐ { iiv. }[tapana] tuṅgı̄ ⇐ { iiv. }[tuṅga]
tapasyām ⇐ { per. pft. }[tapas2 ] tun.d.ikerı̄ ⇐ { iiv. }[tun.d.ikera]
tapasyı̄ ⇐ { iiv. }[tapasya] tudı̄ ⇐ { iiv. }[tuda]
tapı̄ ⇐ { iiv. }[tapa] tunnı̄ ⇐ { iiv. }[tunna]
tapı̄ ⇐ { iiv. }[tapas1 ] tumarthı̄ ⇐ { iiv. }[tumartha]
tapodhanı̄ ⇐ { iiv. }[tapodhana] turam . gı̄ ⇐ { iiv. }[turaṅga]
tapovanı̄ ⇐ { iiv. }[tapovana] turaṅgı̄ ⇐ { iiv. }[turaṅga]
taptı̄ ⇐ { iiv. }[tapta] turı̄ ⇐ { iiv. }[tura]
tamālı̄ ⇐ { iiv. }[tamāla] turı̄yı̄ ⇐ { iiv. }[turı̄ya]
tamı̄ ⇐ { iiv. }[tamas] turus.kı̄ ⇐ { iiv. }[turus.ka]
taram . gı̄ ⇐ { iiv. }[taraṅga] turvasū ⇐ { iiv. }[turvasu]
taraṅgı̄ ⇐ { iiv. }[taraṅga] tulayām ⇐ { per. pft. }[tul]
taralı̄ ⇐ { iiv. }[tarala] tulābhārı̄ ⇐ { iiv. }[tulābhāra]
tarikı̄ ⇐ { iiv. }[tarika] tulitı̄ ⇐ { iiv. }[tulita]
tarı̄ ⇐ { iiv. }[tara] tulyı̄ ⇐ { iiv. }[tulya]
tarun.āyām ⇐ { per. pft. }[tarun.] tus.ārı̄ ⇐ { iiv. }[tus.āra]
tarun.ı̄ ⇐ { iiv. }[tarun.a] tus.itı̄ ⇐ { iiv. }[tus.ita]
tarū ⇐ { iiv. }[taru] tus.ı̄ ⇐ { iiv. }[tus.a]
tarkayām ⇐ { per. pft. }[tark] tus.t.ı̄ ⇐ { iiv. }[tus.t.a]
tarkı̄ ⇐ { iiv. }[tarka] tūn.ı̄ ⇐ { iiv. }[tūn.a]
tarkū ⇐ { iiv. }[tarku] tūrn.ı̄ ⇐ { iiv. }[tūrn.a]
tarjakı̄ ⇐ { iiv. }[tarjaka] tūlikı̄ ⇐ { iiv. }[tūlika]
tarjayyām ⇐ { ca. per. pft. }[tarj] tr.n.n.ı̄ ⇐ { iiv. }[tr.n.n.a]
tarjitı̄ ⇐ { iiv. }[tarjita] tr.tı̄yı̄ ⇐ { iiv. }[tr.tı̄ya]
tarpayyām ⇐ { ca. per. pft. }[tr.p1 ] tr.tsū ⇐ { iiv. }[tr.tsu]
tars.ı̄ ⇐ { iiv. }[tars.a] tr.ptı̄ ⇐ { iiv. }[tr.pta]

84
tr.s.itı̄ ⇐ { iiv. }[tr.s.ita] dambhı̄ ⇐ { iiv. }[dambha]
tejayyām ⇐ { ca. per. pft. }[tij] dayālū ⇐ { iiv. }[dayālu]
tejı̄ ⇐ { iiv. }[teja] dayitı̄ ⇐ { iiv. }[dayita]
tejı̄ ⇐ { iiv. }[tejas] daridrı̄ ⇐ { iiv. }[daridra]
taijası̄ ⇐ { iiv. }[taijasa] darı̄ ⇐ { iiv. }[dara]
taittirı̄ ⇐ { iiv. }[taittira] darpan.ı̄ ⇐ { iiv. }[darpan.a]
taittirı̄yı̄ ⇐ { iiv. }[taittirı̄ya] darpayyām ⇐ { ca. per. pft. }[dr.p]
tomarı̄ ⇐ { iiv. }[tomara] darpı̄ ⇐ { iiv. }[darpa]
tolayām ⇐ { per. pft. }[tul] darbhı̄ ⇐ { iiv. }[darbha]
tolyı̄ ⇐ { iiv. }[tolya] darśanı̄yı̄ ⇐ { iiv. }[darśanı̄ya]
tos.an.ı̄ ⇐ { iiv. }[tos.an.a] darśayyām ⇐ { ca. per. pft. }[dr.ś1 ]
tos.ayyām ⇐ { ca. per. pft. }[tus.] darśı̄ ⇐ { iiv. }[darśa]
tos.itı̄ ⇐ { iiv. }[tos.ita] dalitı̄ ⇐ { iiv. }[dalita]
tos.ı̄ ⇐ { iiv. }[tos.a] daśakı̄ ⇐ { iiv. }[daśaka]
tyaktı̄ ⇐ { iiv. }[tyakta] daśanavasanāṅgarāgı̄ ⇐ { iiv. }[daśanavasanāṅgarāga]
tyāgı̄ ⇐ { iiv. }[tyāga] daśanāmı̄ ⇐ { iiv. }[daśanāma]
tyājyı̄ ⇐ { iiv. }[tyājya] daśanı̄ ⇐ { iiv. }[daśana]
trapayyām ⇐ { ca. per. pft. }[trap] daśamı̄ ⇐ { iiv. }[daśama]
trayastrim . śı̄ ⇐ { iiv. }[trayastrim . śa] daśarātrı̄ ⇐ { iiv. }[daśarātra]
trayyārun.ı̄ ⇐ { iiv. }[trayyārun.a] daśāhı̄ ⇐ { iiv. }[daśāha]
trası̄ ⇐ { iiv. }[trasa] das.t.ı̄ ⇐ { iiv. }[das.t.a]
trastı̄ ⇐ { iiv. }[trasta] dastı̄ ⇐ { iiv. }[dasta]
trāsayyām ⇐ { ca. per. pft. }[tras] dasyū ⇐ { iiv. }[dasyu]
trāsı̄ ⇐ { iiv. }[trāsa] dasrı̄ ⇐ { iiv. }[dasra]
trim . śattamı̄ ⇐ { iiv. }[trim . śattama] dahanı̄ ⇐ { iiv. }[dahana]
trigun.ātı̄tyı̄ ⇐ { iiv. }[trigun.ātı̄tya] dād.imı̄ ⇐ { iiv. }[dād.ima]
trigun.ı̄ ⇐ { iiv. }[trigun.a] dātavyı̄ ⇐ { iiv. }[dātavya]
tritı̄ ⇐ { iiv. }[trita] dānavı̄ ⇐ { iiv. }[dānava]
tridasyū ⇐ { iiv. }[tridasyu] dānı̄yı̄ ⇐ { iiv. }[dānı̄ya]
tridos.ı̄ ⇐ { iiv. }[tridos.a] dānū ⇐ { iiv. }[dānu]
trināthamandirı̄ ⇐ { iiv. }[trināthamandira] dāntı̄ ⇐ { iiv. }[dānta]
trināthı̄ ⇐ { iiv. }[trinātha] dāpayyām ⇐ { ca. per. pft. }[dā1 ]
trinetrı̄ ⇐ { iiv. }[trinetra] dāmodarı̄ ⇐ { iiv. }[dāmodara]
tripuraghnı̄ ⇐ { iiv. }[tripuraghna] dāyakı̄ ⇐ { iiv. }[dāyaka]
tribhaṅgı̄ ⇐ { iiv. }[tribhaṅga] dāyādı̄ ⇐ { iiv. }[dāyāda]
tribhujı̄ ⇐ { iiv. }[tribhuja] dāyı̄ ⇐ { iiv. }[dāya1 ]
trimārgı̄ ⇐ { iiv. }[trimārga] dāyı̄ ⇐ { iiv. }[dāya2 ]
trimūrtı̄ ⇐ { iiv. }[trimūrti] dārakı̄ ⇐ { iiv. }[dāraka]
triliṅgı̄ ⇐ { iiv. }[triliṅga] dārayyām ⇐ { ca. per. pft. }[dr̄.]
trilokı̄ ⇐ { iiv. }[triloka] dārı̄ ⇐ { iiv. }[dāra]
trivam . śı̄ ⇐ { iiv. }[trivam . śa] dārun.ı̄ ⇐ { iiv. }[dārun.a]
trivargı̄ ⇐ { iiv. }[trivarga] dārumayı̄ ⇐ { iiv. }[dārumaya]
trivarn.ı̄ ⇐ { iiv. }[trivarn.a] dāvayyām ⇐ { ca. per. pft. }[du]
trivikramı̄ ⇐ { iiv. }[trivikrama] dāvı̄ ⇐ { iiv. }[dāva]
triśaṅkū ⇐ { iiv. }[triśaṅku] dāśarathı̄ ⇐ { iiv. }[dāśaratha]
triśirı̄ ⇐ { iiv. }[triśiras] dāśarājñı̄ ⇐ { iiv. }[dāśarājña]
trı̄ ⇐ { iiv. }[tra] dāśı̄ ⇐ { iiv. }[dāśa]
traiyambakı̄ ⇐ { iiv. }[traiyambaka] dāsayyām ⇐ { ca. per. pft. }[das]
traivarn.akı̄ ⇐ { iiv. }[traivarn.aka] dāsarājı̄ ⇐ { iiv. }[dāsarāja]
traivarn.ı̄ ⇐ { iiv. }[traivarn.a] dāsitı̄ ⇐ { iiv. }[dāsita]
trot.ayyām ⇐ { ca. per. pft. }[trut.] dāsı̄ ⇐ { iiv. }[dāsa]
tryambakı̄ ⇐ { iiv. }[tryambaka] dāsyāh.putrı̄ ⇐ { iiv. }[dāsyāh.putra]
tvadı̄yı̄ ⇐ { iiv. }[tvadı̄ya] dāhayyām ⇐ { ca. per. pft. }[dah]
tvarayyām ⇐ { ca. per. pft. }[tvar] dāhı̄ ⇐ { iiv. }[dāha]
tvaritı̄ ⇐ { iiv. }[tvarita] digambarı̄ ⇐ { iiv. }[digambara]
tvās.t.rı̄ ⇐ { iiv. }[tvās.t.ra] digdhı̄ ⇐ { iiv. }[digdha]
tsārukı̄ ⇐ { iiv. }[tsāruka] ditı̄ ⇐ { iiv. }[dita]
tsārū ⇐ { iiv. }[tsāru] didhis.ū ⇐ { iiv. }[didhis.u]
thakārı̄ ⇐ { iiv. }[thakāra] dilı̄pı̄ ⇐ { iiv. }[dilı̄pa]
theravādı̄ ⇐ { iiv. }[theravāda] divası̄ ⇐ { iiv. }[divasa]
dam . śitı̄ ⇐ { iiv. }[dam . śita] divaukı̄ ⇐ { iiv. }[divaukas]
dam . śı̄ ⇐ { iiv. }[dam . śa] divyı̄ ⇐ { iiv. }[divya]
dam . sı̄ ⇐ { iiv. }[dam . sana] dis.t.ı̄ ⇐ { iiv. }[dis.t.a]
dakārı̄ ⇐ { iiv. }[dakāra] dı̄ks.ayyām ⇐ { ca. per. pft. }[dı̄ks.]
daks.in.āmūrtı̄ ⇐ { iiv. }[daks.in.āmūrti] dı̄ks.itı̄ ⇐ { iiv. }[dı̄ks.ita]
daks.in.ı̄ ⇐ { iiv. }[daks.in.a] dı̄nārı̄ ⇐ { iiv. }[dı̄nāra]
daks.ı̄ ⇐ { iiv. }[daks.a] dı̄nı̄ ⇐ { iiv. }[dı̄na]
dagdhı̄ ⇐ { iiv. }[dagdha] dı̄pakı̄ ⇐ { iiv. }[dı̄paka]
dan.d.akı̄ ⇐ { iiv. }[dan.d.aka] dı̄payyām ⇐ { ca. per. pft. }[dı̄p]
dan.d.anı̄yı̄ ⇐ { iiv. }[dan.d.anı̄ya] dı̄pı̄ ⇐ { iiv. }[dı̄pa]
dan.d.ayām ⇐ { per. pft. }[dan.d.] dı̄ptı̄ ⇐ { iiv. }[dı̄pta]
dan.d.ı̄ ⇐ { iiv. }[dan.d.a] dı̄rghakālı̄ ⇐ { iiv. }[dı̄rghakāla]
dattı̄ ⇐ { iiv. }[datta] dı̄rghajihvı̄ ⇐ { iiv. }[dı̄rghajihva]
dadhānı̄ ⇐ { iiv. }[dadhāna] dı̄rghatamı̄ ⇐ { iiv. }[dı̄rghatamas]
dadhı̄cı̄ ⇐ { iiv. }[dadhı̄ca] dı̄rghı̄ ⇐ { iiv. }[dı̄rgha]
dantı̄ ⇐ { iiv. }[danta] duh.khitı̄ ⇐ { iiv. }[duh.khita]
dantyı̄ ⇐ { iiv. }[dantya] duh.khı̄ ⇐ { iiv. }[duh.kha]
damanı̄ ⇐ { iiv. }[damana] duh.śalı̄ ⇐ { iiv. }[duśśala]
damayyām ⇐ { ca. per. pft. }[dam] duh.śāsanı̄ ⇐ { iiv. }[duśśāsana]
damı̄ ⇐ { iiv. }[dama] duh.sahı̄ ⇐ { iiv. }[dussaha]

85
dugdhı̄ ⇐ { iiv. }[dugdha] dolı̄ ⇐ { iiv. }[dola]
dughı̄ ⇐ { iiv. }[dugha] dos.ı̄ ⇐ { iiv. }[dos.a]
dutı̄ ⇐ { iiv. }[duta] dohı̄ ⇐ { iiv. }[doha]
dundubhı̄ ⇐ { iiv. }[dundubhi] dauhitrı̄ ⇐ { iiv. }[dauhitra]
duratikramı̄ ⇐ { iiv. }[duratikrama] dyotakı̄ ⇐ { iiv. }[dyotaka]
durācārı̄ ⇐ { iiv. }[durācāra] dyotayyām ⇐ { ca. per. pft. }[dyut1 ]
durāsadı̄ ⇐ { iiv. }[durāsada] dyotı̄ ⇐ { iiv. }[dyota]
duritı̄ ⇐ { iiv. }[durita] dravid.ı̄ ⇐ { iiv. }[dravid.a]
duruktı̄ ⇐ { iiv. }[durukta] dravin.ı̄ ⇐ { iiv. }[dravin.a]
durgatı̄ ⇐ { iiv. }[durgata] dravı̄ ⇐ { iiv. }[drava]
durgandhı̄ ⇐ { iiv. }[durgandha] drāpayyām ⇐ { ca. per. pft. }[drā1 ]
durgı̄ ⇐ { iiv. }[durga] drārayyām ⇐ { ca. per. pft. }[druh1 ]
durjanı̄ ⇐ { iiv. }[durjana] drāvan.ı̄ ⇐ { iiv. }[drāvan.a]
durdināyām ⇐ { per. pft. }[durdin] drāvayyām ⇐ { ca. per. pft. }[dru1 ]
durbalı̄ ⇐ { iiv. }[durbala] drāvid.ı̄ ⇐ { iiv. }[drāvid.a]
durmaṅgalı̄ ⇐ { iiv. }[durmaṅgala] drāvı̄ ⇐ { iiv. }[drāva]
durmatı̄ ⇐ { iiv. }[durmati] drupadı̄ ⇐ { iiv. }[drupada]
durmanı̄ ⇐ { iiv. }[durmanas] drumı̄ ⇐ { iiv. }[druma]
duryodhanı̄ ⇐ { iiv. }[duryodhana] druhyū ⇐ { iiv. }[druhyu]
durlaṅghyı̄ ⇐ { iiv. }[durlaṅghya] drū ⇐ { iiv. }[dru2 ]
durlabhı̄ ⇐ { iiv. }[durlabha] drū ⇐ { iiv. }[dru3 ]
durlalitı̄ ⇐ { iiv. }[durlalita] dron.ı̄ ⇐ { iiv. }[dron.a]
durvācakı̄ ⇐ { iiv. }[durvācaka] drohı̄ ⇐ { iiv. }[droha]
durvāsı̄ ⇐ { iiv. }[durvāsa] draun.ı̄ ⇐ { iiv. }[draun.i]
durvidagdhı̄ ⇐ { iiv. }[durvidagdha] dvayı̄ ⇐ { iiv. }[dvaya]
durvr.ttı̄ ⇐ { iiv. }[durvr.tta] dvāh.sthı̄ ⇐ { iiv. }[dvāsstha]
duśśalı̄ ⇐ { iiv. }[duśśala] dvāparı̄ ⇐ { iiv. }[dvāpara]
duśśāsanı̄ ⇐ { iiv. }[duśśāsana] dvāsthı̄ ⇐ { iiv. }[dvāstha]
dus.karı̄ ⇐ { iiv. }[dus.kara] dvāssthı̄ ⇐ { iiv. }[dvāsstha]
dus.t.ātmı̄ ⇐ { iiv. }[dus.t.ātma] dvigū ⇐ { iiv. }[dvigu]
dus.t.ı̄ ⇐ { iiv. }[dus.t.a] dvijātı̄ ⇐ { iiv. }[dvijāti]
dus.pūrı̄ ⇐ { iiv. }[dus.pūra] dvijı̄ ⇐ { iiv. }[dvija]
dus.prayuktı̄ ⇐ { iiv. }[dus.prayukta] dvitayı̄ ⇐ { iiv. }[dvitaya]
dus.yantı̄ ⇐ { iiv. }[dus.yanta] dvitı̄ ⇐ { iiv. }[dvita]
dustarı̄ ⇐ { iiv. }[dustara] dvitı̄yı̄ ⇐ { iiv. }[dvitı̄ya]
dussahı̄ ⇐ { iiv. }[dussaha] dvipı̄ ⇐ { iiv. }[dvipa]
dūtı̄ ⇐ { iiv. }[dūta] dvis.ı̄ ⇐ { iiv. }[dvis.2 ]
dūdı̄ ⇐ { iiv. }[dūda] dvis.t.ı̄ ⇐ { iiv. }[dvis.t.a]
dūrı̄ ⇐ { iiv. }[dūra] dvı̄pı̄ ⇐ { iiv. }[dvı̄pa]
dūs.akı̄ ⇐ { iiv. }[dūs.aka] dves.ı̄ ⇐ { iiv. }[dves.a]
dūs.an.ı̄ ⇐ { iiv. }[dūs.an.a] dvaipāyanı̄ ⇐ { iiv. }[dvaipāyana]
dūs.ayyām ⇐ { ca. per. pft. }[dus.] dvaipı̄ ⇐ { iiv. }[dvaipa]
dūs.itı̄ ⇐ { iiv. }[dūs.ita] dhakārı̄ ⇐ { iiv. }[dhakāra]
dūs.ı̄ ⇐ { iiv. }[dūs.a] dhattūrı̄ ⇐ { iiv. }[dhattūra]
dr.d.habhaktikı̄ ⇐ { iiv. }[dr.d.habhaktika] dhanam . jayı̄ ⇐ { iiv. }[dhanañjaya]
dr.d.hı̄ ⇐ { iiv. }[dr.d.ha] dhanañjayı̄ ⇐ { iiv. }[dhanañjaya]
dr.ptı̄ ⇐ { iiv. }[dr.pta] dhanikı̄ ⇐ { iiv. }[dhanika]
dr.śı̄ ⇐ { iiv. }[dr.śa] dhanis.t.hı̄ ⇐ { iiv. }[dhanis.t.ha]
dr.śyı̄ ⇐ { iiv. }[dr.śya] dhanyı̄ ⇐ { iiv. }[dhanya]
dr.s.t.ı̄ ⇐ { iiv. }[dr.s.t.a] dhanvantarı̄ ⇐ { iiv. }[dhanvantari]
deyı̄ ⇐ { iiv. }[deya] dharan.ı̄ ⇐ { iiv. }[dharan.a]
devakı̄ ⇐ { iiv. }[devaka] dharı̄ ⇐ { iiv. }[dhara]
devakı̄putrı̄ ⇐ { iiv. }[devakı̄putra] dharmarājı̄ ⇐ { iiv. }[dharmarāja]
devagārhı̄ ⇐ { iiv. }[devagārha] dharmis.t.hı̄ ⇐ { iiv. }[dharmis.t.ha]
devayānı̄ ⇐ { iiv. }[devayāna] dharmı̄ ⇐ { iiv. }[dharma]
devayām ⇐ { per. pft. }[dev2 ] dharmyı̄ ⇐ { iiv. }[dharmya]
devayı̄ ⇐ { iiv. }[devaya] dhars.ayyām ⇐ { ca. per. pft. }[dhr.s.]
devayyām ⇐ { ca. per. pft. }[dı̄v1 ] dhars.itı̄ ⇐ { iiv. }[dhars.ita]
devarājı̄ ⇐ { iiv. }[devarāja] dhars.ı̄ ⇐ { iiv. }[dhars.a]
devarı̄ ⇐ { iiv. }[devara] dhavalı̄ ⇐ { iiv. }[dhavala]
devalı̄ ⇐ { iiv. }[devala] dhātumayı̄ ⇐ { iiv. }[dhātumaya]
devavratı̄ ⇐ { iiv. }[devavrata] dhātū ⇐ { iiv. }[dhātu]
devasthānı̄ ⇐ { iiv. }[devasthāna] dhāpayyām ⇐ { ca. per. pft. }[dhā1 ]
devāpı̄ ⇐ { iiv. }[devāpi] dhārakı̄ ⇐ { iiv. }[dhāraka]
devı̄ ⇐ { iiv. }[deva] dhāran.ı̄ ⇐ { iiv. }[dhāran.a]
deśajı̄ ⇐ { iiv. }[deśaja] dhārayyām ⇐ { ca. per. pft. }[dhr.]
deśayyām ⇐ { ca. per. pft. }[diś1 ] dhārı̄ ⇐ { iiv. }[dhāra]
deśikı̄ ⇐ { iiv. }[deśika] dhārmikı̄ ⇐ { iiv. }[dhārmika]
deśı̄ ⇐ { iiv. }[deśa] dhāvı̄ ⇐ { iiv. }[dhāva]
deśı̄yı̄ ⇐ { iiv. }[deśı̄ya] dhis.n.yı̄ ⇐ { iiv. }[dhis.n.ya]
deśyı̄ ⇐ { iiv. }[deśya] dhı̄tı̄ ⇐ { iiv. }[dhı̄ta]
dehayyām ⇐ { ca. per. pft. }[dih] dhı̄rayām ⇐ { per. pft. }[dhı̄r]
dehı̄ ⇐ { iiv. }[deha] dhı̄rı̄ ⇐ { iiv. }[dhı̄ra1 ]
daityı̄ ⇐ { iiv. }[daitya] dhı̄rı̄ ⇐ { iiv. }[dhı̄ra2 ]
dainyı̄ ⇐ { iiv. }[dainya] dhı̄varı̄ ⇐ { iiv. }[dhı̄vara]
daivatı̄ ⇐ { iiv. }[daivata] dhutı̄ ⇐ { iiv. }[dhuta]
daivı̄ ⇐ { iiv. }[daiva] dhurı̄ ⇐ { iiv. }[dhura]
daiśikı̄ ⇐ { iiv. }[daiśika] dhuryı̄ ⇐ { iiv. }[dhurya]
dolayām ⇐ { per. pft. }[dol] dhūpı̄ ⇐ { iiv. }[dhūpa]
dolitı̄ ⇐ { iiv. }[dolita] dhūmı̄ ⇐ { iiv. }[dhūma]

86
dhūmrı̄ ⇐ { iiv. }[dhūmra] navyı̄ ⇐ { iiv. }[navya]
dhūrtı̄ ⇐ { iiv. }[dhūrta] nas.t.ı̄ ⇐ { iiv. }[nas.t.a]
dhūsarı̄ ⇐ { iiv. }[dhūsara] nası̄ ⇐ { iiv. }[nasa]
dhr.tı̄ ⇐ { iiv. }[dhr.ta] nahus.ı̄ ⇐ { iiv. }[nahus.a]
dhr.s.t.adyumnı̄ ⇐ { iiv. }[dhr.s.t.adyumna] nākı̄ ⇐ { iiv. }[nāka]
dhr.s.t.ı̄ ⇐ { iiv. }[dhr.s.t.a] nāgarakı̄ ⇐ { iiv. }[nāgaraka]
dhr.s.yı̄ ⇐ { iiv. }[dhr.s.ya] nāgarı̄ ⇐ { iiv. }[nāgara]
dhenukı̄ ⇐ { iiv. }[dhenuka] nāgasenı̄ ⇐ { iiv. }[nāgasena]
dheyı̄ ⇐ { iiv. }[dheya] nāgı̄ ⇐ { iiv. }[nāga]
dhautı̄ ⇐ { iiv. }[dhauta] nāciketı̄ ⇐ { iiv. }[nāciketa]
dhaumyı̄ ⇐ { iiv. }[dhaumya] nāt.akı̄ ⇐ { iiv. }[nāt.aka]
dhmātı̄ ⇐ { iiv. }[dhmāta] nāt.ı̄ ⇐ { iiv. }[nāt.a]
dhyātı̄ ⇐ { iiv. }[dhyāta] nāthı̄ ⇐ { iiv. }[nātha]
dhyeyı̄ ⇐ { iiv. }[dhyeya] nādayyām ⇐ { ca. per. pft. }[nad]
dhrupadı̄ ⇐ { iiv. }[dhrupada] nādı̄ ⇐ { iiv. }[nāda]
dhruvı̄ ⇐ { iiv. }[dhruva] nānāndrı̄ ⇐ { iiv. }[nānāndra]
dhvam . sayyām ⇐ { ca. per. pft. }[dhvam . s] nābhı̄ ⇐ { iiv. }[nābhi]
dhvam . sı̄ ⇐ { iiv. }[dhvam . sa] nāmakı̄ ⇐ { iiv. }[nāmaka]
dhvajı̄ ⇐ { iiv. }[dhvaja] nāmayyām ⇐ { ca. per. pft. }[nam]
dhvanitı̄ ⇐ { iiv. }[dhvanita] nāmikı̄ ⇐ { iiv. }[nāmika]
dhvanı̄ ⇐ { iiv. }[dhvani] nāyakı̄ ⇐ { iiv. }[nāyaka]
dhvastı̄ ⇐ { iiv. }[dhvasta] nāyayyām ⇐ { ca. per. pft. }[nı̄1 ]
nakārı̄ ⇐ { iiv. }[nakāra] nāyı̄ ⇐ { iiv. }[nāya]
nakulı̄ ⇐ { iiv. }[nakula] nāraṅgı̄ ⇐ { iiv. }[nāraṅga]
nakrı̄ ⇐ { iiv. }[nakra] nāradı̄ ⇐ { iiv. }[nārada]
nakharı̄ ⇐ { iiv. }[nakhara] nārācı̄ ⇐ { iiv. }[nārāca]
nakhı̄ ⇐ { iiv. }[nakha] nārāyan.ı̄ ⇐ { iiv. }[nārāyan.a]
nagarı̄ ⇐ { iiv. }[nagara] nārāyan.ı̄yı̄ ⇐ { iiv. }[nārāyan.ı̄ya]
nagı̄ ⇐ { iiv. }[naga] nārikelı̄ ⇐ { iiv. }[nārikela]
nagnı̄ ⇐ { iiv. }[nagna] nārı̄ ⇐ { iiv. }[nāra]
naciketı̄ ⇐ { iiv. }[naciketas] nālāgirı̄ ⇐ { iiv. }[nālāgiri]
nacirı̄ ⇐ { iiv. }[nacira] nālı̄ ⇐ { iiv. }[nāla]
nat.arājı̄ ⇐ { iiv. }[nat.arāja] nāvikı̄ ⇐ { iiv. }[nāvika]
nat.ı̄ ⇐ { iiv. }[nat.a] nāśayyām ⇐ { ca. per. pft. }[naś]
natı̄ ⇐ { iiv. }[nata] nāśitı̄ ⇐ { iiv. }[nāśita]
nadāntı̄ ⇐ { iiv. }[nadānta] nāśı̄ ⇐ { iiv. }[nāśa]
nadı̄ ⇐ { iiv. }[nada] nāsatyı̄ ⇐ { iiv. }[nāsatya]
naddhı̄ ⇐ { iiv. }[naddha] nāsikı̄ ⇐ { iiv. }[nāsika]
nandakı̄ ⇐ { iiv. }[nandaka] nāstikı̄ ⇐ { iiv. }[nāstika]
nandanı̄ ⇐ { iiv. }[nandana] nāhus.ı̄ ⇐ { iiv. }[nāhus.a]
nandayyām ⇐ { ca. per. pft. }[nand] nih.śreyası̄ ⇐ { iiv. }[niśśreyasa]
nandikı̄ ⇐ { iiv. }[nandika] nih.śvasitı̄ ⇐ { iiv. }[niśśvasita]
nandı̄ ⇐ { iiv. }[nanda] nih.sam . jñı̄ ⇐ { iiv. }[nissañjña]
nandı̄ ⇐ { iiv. }[nandi] nih.saṅgı̄ ⇐ { iiv. }[nissaṅga]
napum . sakı̄ ⇐ { iiv. }[napum . saka] nih.spr.hı̄ ⇐ { iiv. }[nisspr.ha]
napum . sı̄ ⇐ { iiv. }[napum . s] nikat.ı̄ ⇐ { iiv. }[nikat.a]
nabhasyı̄ ⇐ { iiv. }[nabhasya] nikarı̄ ⇐ { iiv. }[nikara]
nabhı̄ ⇐ { iiv. }[nabhas] nikas.āyām ⇐ { per. pft. }[nikas.ā]
namanı̄yı̄ ⇐ { iiv. }[namanı̄ya] nikas.ı̄ ⇐ { iiv. }[nikas.a]
namaskārı̄ ⇐ { iiv. }[namaskāra] nikumbhı̄ ⇐ { iiv. }[nikumbha]
namasyām ⇐ { per. pft. }[namas2 ] nikr.tı̄ ⇐ { iiv. }[nikr.ta]
namitavyı̄ ⇐ { iiv. }[namitavya] nikr.tı̄ ⇐ { iiv. }[nikr.ti]
namināthı̄ ⇐ { iiv. }[naminātha] nikr.ttı̄ ⇐ { iiv. }[nikr.tta]
namı̄ ⇐ { iiv. }[namas1 ] niketı̄ ⇐ { iiv. }[niketa]
namucı̄ ⇐ { iiv. }[namuci] niks.epı̄ ⇐ { iiv. }[niks.epa]
namrı̄ ⇐ { iiv. }[namra] nikhilı̄ ⇐ { iiv. }[nikhila]
nayām ⇐ { per. pft. }[nı̄1 ] nigamı̄ ⇐ { iiv. }[nigama]
nayı̄ ⇐ { iiv. }[naya] nigrahı̄ ⇐ { iiv. }[nigraha]
narakı̄ ⇐ { iiv. }[naraka] nighan.t.ı̄ ⇐ { iiv. }[nighan.t.a]
nararājı̄ ⇐ { iiv. }[nararāja] nighan.t.ū ⇐ { iiv. }[nighan.t.a]
naravāhanı̄ ⇐ { iiv. }[naravāhana] nighnı̄ ⇐ { iiv. }[nighna]
narādhipı̄ ⇐ { iiv. }[narādhipa] nijı̄ ⇐ { iiv. }[nija]
narāśam . sı̄ ⇐ { iiv. }[narāśam . sa] nitambı̄ ⇐ { iiv. }[nitamba]
narı̄ ⇐ { iiv. }[nara] nityı̄ ⇐ { iiv. }[nitya]
nartakı̄ ⇐ { iiv. }[nartaka] nidarśanı̄ ⇐ { iiv. }[nidarśana]
nartanı̄ ⇐ { iiv. }[nartana] nideśı̄ ⇐ { iiv. }[nideśa]
nartayyām ⇐ { ca. per. pft. }[nr.t] nidhı̄ ⇐ { iiv. }[nidhi]
nartitı̄ ⇐ { iiv. }[nartita] ninditı̄ ⇐ { iiv. }[nindita]
nartı̄ ⇐ { iiv. }[narta] nipātanı̄ ⇐ { iiv. }[nipātana]
narmadı̄ ⇐ { iiv. }[narmada] nipātı̄ ⇐ { iiv. }[nipāta]
nalakūbarı̄ ⇐ { iiv. }[nalakūbara] nipun.ı̄ ⇐ { iiv. }[nipun.a]
nalakūvarı̄ ⇐ { iiv. }[nalakūbara] nibandhanı̄ ⇐ { iiv. }[nibandhana]
nalı̄ ⇐ { iiv. }[nala] nibandhı̄ ⇐ { iiv. }[nibandha]
navakuñjarı̄ ⇐ { iiv. }[navakuñjara] nimagnı̄ ⇐ { iiv. }[nimagna]
navamı̄ ⇐ { iiv. }[navama] nimayı̄ ⇐ { iiv. }[nimaya]
navı̄ ⇐ { iiv. }[nava1 ] nimitı̄ ⇐ { iiv. }[nimita1 ]
navı̄kr.tı̄ ⇐ { iiv. }[navı̄kr.ta] nimitı̄ ⇐ { iiv. }[nimita2 ]
navı̄nı̄ ⇐ { iiv. }[navı̄na] nimis.ı̄ ⇐ { iiv. }[nimis.a]
navı̄yı̄ ⇐ { iiv. }[navı̄ya] nimı̄ ⇐ { iiv. }[nimi]
navotthānı̄ ⇐ { iiv. }[navotthāna] nimes.ı̄ ⇐ { iiv. }[nimes.a]

87
nimnı̄ ⇐ { iiv. }[nimna] nivārı̄ ⇐ { iiv. }[nivāra]
nimbı̄ ⇐ { iiv. }[nimba] nivāsı̄ ⇐ { iiv. }[nivāsa1 ]
niyatabhojanı̄ ⇐ { iiv. }[niyatabhojana] nivāsı̄ ⇐ { iiv. }[nivāsa2 ]
niyatamaithunı̄ ⇐ { iiv. }[niyatamaithuna] nivāhı̄ ⇐ { iiv. }[nivāha]
niyatavratı̄ ⇐ { iiv. }[niyatavrata] niviśamānı̄ ⇐ { iiv. }[niviśamāna]
niyatı̄ ⇐ { iiv. }[niyata] nivı̄tı̄ ⇐ { iiv. }[nivı̄ta]
niyamı̄ ⇐ { iiv. }[niyama] nivr.ttamām . sı̄ ⇐ { iiv. }[nivr.ttamām. sa]
niyuktı̄ ⇐ { iiv. }[niyukta] nivr.ttı̄ ⇐ { iiv. }[nivr.tta]
niyogı̄ ⇐ { iiv. }[niyoga] nivedyı̄ ⇐ { iiv. }[nivedya]
niraks.arı̄ ⇐ { iiv. }[niraks.ara] niveśitı̄ ⇐ { iiv. }[niveśita]
niratı̄ ⇐ { iiv. }[nirata] niveśı̄ ⇐ { iiv. }[niveśa]
nirantarāyı̄ ⇐ { iiv. }[nirantarāya] niśitı̄ ⇐ { iiv. }[niśita]
nirantarı̄ ⇐ { iiv. }[nirantara] niśumbhı̄ ⇐ { iiv. }[niśumbha]
nirabhilās.ı̄ ⇐ { iiv. }[nirabhilās.a] niścayı̄ ⇐ { iiv. }[niścaya]
nirarthakı̄ ⇐ { iiv. }[nirarthaka] niścalı̄ ⇐ { iiv. }[niścala]
nirarthı̄ ⇐ { iiv. }[nirartha] niścitı̄ ⇐ { iiv. }[niścita]
niravasitı̄ ⇐ { iiv. }[niravasita] niśchidrı̄ ⇐ { iiv. }[niśchidra]
nirastı̄ ⇐ { iiv. }[nirasta] niśśreyası̄ ⇐ { iiv. }[niśśreyasa]
niraham . kārı̄ ⇐ { iiv. }[nirahaṅkāra] niśśvasitı̄ ⇐ { iiv. }[niśśvasita]
nirahaṅkārı̄ ⇐ { iiv. }[nirahaṅkāra] nis.an.n.ı̄ ⇐ { iiv. }[nis.an.n.a]
nirālambanı̄ ⇐ { iiv. }[nirālambana] nis.adhı̄ ⇐ { iiv. }[nis.adha]
nirālokı̄ ⇐ { iiv. }[nirāloka] nis.ādı̄ ⇐ { iiv. }[nis.āda]
nirāśı̄ ⇐ { iiv. }[nirāśa] nis.ūdakı̄ ⇐ { iiv. }[nis.ūdaka]
nirı̄śvarı̄ ⇐ { iiv. }[nirı̄śvara] nis.ūdı̄ ⇐ { iiv. }[nis.ūda]
niruktı̄ ⇐ { iiv. }[nirukta] nis.kampı̄ ⇐ { iiv. }[nis.kampa]
niruddhı̄ ⇐ { iiv. }[niruddha] nis.kāmı̄ ⇐ { iiv. }[nis.kāma]
nirūpakı̄ ⇐ { iiv. }[nirūpaka] nis.t.hı̄ ⇐ { iiv. }[nis.t.ha]
nirūpitı̄ ⇐ { iiv. }[nirūpita] nis.n.ātı̄ ⇐ { iiv. }[nis.n.āta]
nirūpyı̄ ⇐ { iiv. }[nirūpya] nis.phalı̄ ⇐ { iiv. }[nis.phala]
nirr.tı̄ ⇐ { iiv. }[nirr.ta] nissaṅgı̄ ⇐ { iiv. }[nissaṅga]
nirr.tı̄ ⇐ { iiv. }[nirr.ti] nissañjñı̄ ⇐ { iiv. }[nissañjña]
nirodhakı̄ ⇐ { iiv. }[nirodhaka] nisspr.hı̄ ⇐ { iiv. }[nisspr.ha]
nirodhanı̄ ⇐ { iiv. }[nirodhana] nihatı̄ ⇐ { iiv. }[nihata]
nirodhı̄ ⇐ { iiv. }[nirodha] nihitı̄ ⇐ { iiv. }[nihita]
nirgamı̄ ⇐ { iiv. }[nirgama] nı̄cı̄ ⇐ { iiv. }[nı̄ca]
nirgun.ı̄ ⇐ { iiv. }[nirgun.a] nı̄d.ı̄ ⇐ { iiv. }[nı̄d.a]
nirghr.n.ı̄ ⇐ { iiv. }[nirghr.n.a] nı̄tijñı̄ ⇐ { iiv. }[nı̄tijña]
nirjanı̄ ⇐ { iiv. }[nirjana] nı̄tı̄ ⇐ { iiv. }[nı̄ta]
nirjayı̄ ⇐ { iiv. }[nirjaya] nı̄raks.ı̄ravivekı̄ ⇐ { iiv. }[nı̄raks.ı̄raviveka]
nirjarı̄ ⇐ { iiv. }[nirjara] nı̄rası̄ ⇐ { iiv. }[nı̄rasa]
nirjalı̄ ⇐ { iiv. }[nirjala] nı̄rāgı̄ ⇐ { iiv. }[nı̄rāga]
nirn.ı̄tı̄ ⇐ { iiv. }[nirn.ı̄ta] nı̄lı̄ ⇐ { iiv. }[nı̄la]
nirdayı̄ ⇐ { iiv. }[nirdaya] nı̄vārı̄ ⇐ { iiv. }[nı̄vāra]
nirdis.t.ı̄ ⇐ { iiv. }[nirdis.t.a] nı̄hārayām ⇐ { per. pft. }[nı̄hār]
nirdevı̄ ⇐ { iiv. }[nirdeva] nı̄hārı̄ ⇐ { iiv. }[nı̄hāra]
nirdeśyı̄ ⇐ { iiv. }[nirdeśya] nuttı̄ ⇐ { iiv. }[nutta]
nirdvandvı̄ ⇐ { iiv. }[nirdvandva] nunnı̄ ⇐ { iiv. }[nunna]
nirdharmı̄ ⇐ { iiv. }[nirdharma] nūtanı̄ ⇐ { iiv. }[nūtana]
nirbandhı̄ ⇐ { iiv. }[nirbandha] nūpurı̄ ⇐ { iiv. }[nūpura]
nirbı̄jı̄ ⇐ { iiv. }[nirbı̄ja] nr.tū ⇐ { iiv. }[nr.tu]
nirbharı̄ ⇐ { iiv. }[nirbhara] nr.tyaśāstrı̄ ⇐ { iiv. }[nr.tyaśāstra]
nirmalı̄ ⇐ { iiv. }[nirmala] nr.patı̄ ⇐ { iiv. }[nr.pati]
nirmālyı̄ ⇐ { iiv. }[nirmālya] nr.pı̄ ⇐ { iiv. }[nr.pa]
nirmitı̄ ⇐ { iiv. }[nirmita] netrı̄ ⇐ { iiv. }[netra]
nirlajjı̄ ⇐ { iiv. }[nirlajja] nedyı̄ ⇐ { iiv. }[nedya]
nirvacanı̄ ⇐ { iiv. }[nirvacana1 ] nepālı̄ ⇐ { iiv. }[nepāla]
nirvacanı̄yı̄ ⇐ { iiv. }[nirvacanı̄ya] neyı̄ ⇐ { iiv. }[neya]
nirvācyı̄ ⇐ { iiv. }[nirvācya1 ] naigames.ı̄ ⇐ { iiv. }[naigames.a]
nirvācyı̄ ⇐ { iiv. }[nirvācya2 ] naijı̄ ⇐ { iiv. }[naija]
nirvān.ı̄ ⇐ { iiv. }[nirvān.a] naimittikı̄ ⇐ { iiv. }[naimittika]
nirvikalpakı̄ ⇐ { iiv. }[nirvikalpaka] naimittı̄ ⇐ { iiv. }[naimitta]
nirvikalpı̄ ⇐ { iiv. }[nirvikalpa] naimis.ı̄ ⇐ { iiv. }[naimis.a]
nirvighnı̄ ⇐ { iiv. }[nirvighna] naiyāyikı̄ ⇐ { iiv. }[naiyāyika]
nirvicārı̄ ⇐ { iiv. }[nirvicāra] nairr.tı̄ ⇐ { iiv. }[nairr.ta]
nirvin.n.ı̄ ⇐ { iiv. }[nirvin.n.a] nais.adhı̄ ⇐ { iiv. }[nais.adha]
nirvitarkı̄ ⇐ { iiv. }[nirvitarka] nodayyām ⇐ { ca. per. pft. }[nud]
nirviśes.ı̄ ⇐ { iiv. }[nirviśes.a] noditı̄ ⇐ { iiv. }[nodita]
nirvis.ayı̄ ⇐ { iiv. }[nirvis.aya] nyagrodhı̄ ⇐ { iiv. }[nyagrodha]
nirvı̄ryı̄ ⇐ { iiv. }[nirvı̄rya] nyaṅkū ⇐ { iiv. }[nyaṅku]
nirvr.tı̄ ⇐ { iiv. }[nirvr.ta] nyāyı̄ ⇐ { iiv. }[nyāya]
nirvr.ttı̄ ⇐ { iiv. }[nirvr.tta] nyāyyı̄ ⇐ { iiv. }[nyāyya]
nirvedı̄ ⇐ { iiv. }[nirveda] nyāsı̄ ⇐ { iiv. }[nyāsa]
nirhrādı̄ ⇐ { iiv. }[nirhrāda] nyūnı̄ ⇐ { iiv. }[nyūna]
nilambitı̄ ⇐ { iiv. }[nilambita] pakārı̄ ⇐ { iiv. }[pakāra]
nilayı̄ ⇐ { iiv. }[nilaya] pakvı̄ ⇐ { iiv. }[pakva]
nivaśı̄ ⇐ { iiv. }[nivaśa] paks.ı̄ ⇐ { iiv. }[paks.a]
nivasitı̄ ⇐ { iiv. }[nivasita1 ] paṅkı̄ ⇐ { iiv. }[paṅka]
nivasitı̄ ⇐ { iiv. }[nivasita2 ] paṅgū ⇐ { iiv. }[paṅgu]
nivātı̄ ⇐ { iiv. }[nivāta] pacakı̄ ⇐ { iiv. }[pacaka]
nivāpı̄ ⇐ { iiv. }[nivāpa] pacı̄ ⇐ { iiv. }[paca]

88
pañcakı̄ ⇐ { iiv. }[pañcaka] paricchedı̄ ⇐ { iiv. }[pariccheda]
pañcatayı̄ ⇐ { iiv. }[pañcataya] parijanı̄ ⇐ { iiv. }[parijana]
pañcadevatı̄ ⇐ { iiv. }[pañcadevata] parijātı̄ ⇐ { iiv. }[parijāta]
pañcamanus.yavibhāgı̄ ⇐ { iiv. }[pañcamanus.yavibhāga] parin.ayı̄ ⇐ { iiv. }[parin.aya]
pañcamı̄ ⇐ { iiv. }[pañcama] parin.āmı̄ ⇐ { iiv. }[parin.āma]
pañcayuddhı̄ ⇐ { iiv. }[pañcayuddha] parin.ı̄tı̄ ⇐ { iiv. }[parin.ı̄ta]
pañcarātrı̄ ⇐ { iiv. }[pañcarātra] paritakmyı̄ ⇐ { iiv. }[paritakmya]
pañcavim . śatikı̄ ⇐ { iiv. }[pañcavim
. śatika] paritāpı̄ ⇐ { iiv. }[paritāpa]
pañcaśikhı̄ ⇐ { iiv. }[pañcaśikha] paritos.ı̄ ⇐ { iiv. }[paritos.a]
pañcas.ı̄ ⇐ { iiv. }[pañcas.a] parityāgabhūmı̄ ⇐ { iiv. }[parityāgabhūmi]
pañcāṅgulikı̄ ⇐ { iiv. }[pañcāṅgulika] parityāgı̄ ⇐ { iiv. }[parityāga]
pañcāṅgulı̄ ⇐ { iiv. }[pañcāṅguli] parityājyı̄ ⇐ { iiv. }[parityājya]
pañcāyudhı̄ ⇐ { iiv. }[pañcāyudha] paritrātı̄ ⇐ { iiv. }[paritrāta]
pañcālı̄ ⇐ { iiv. }[pañcāla] paridı̄nı̄ ⇐ { iiv. }[paridı̄na]
pat.ikāvetravānı̄ ⇐ { iiv. }[pat.ikāvetravāna] paridves.ı̄ ⇐ { iiv. }[paridves.a]
pat.ı̄ ⇐ { iiv. }[pat.a] parinyastı̄ ⇐ { iiv. }[parinyasta]
pat.ı̄rı̄ ⇐ { iiv. }[pat.ı̄ra] paribarhı̄ ⇐ { iiv. }[paribarha]
pat.ubhāryı̄ ⇐ { iiv. }[pat.ubhārya] pariman.d.alı̄ ⇐ { iiv. }[pariman.d.ala]
pat.ū ⇐ { iiv. }[pat.u] parimitı̄ ⇐ { iiv. }[parimita]
pat.t.ikāvetravān.ı̄ ⇐ { iiv. }[pat.t.ikāvetravān.a] pariraks.itı̄ ⇐ { iiv. }[pariraks.ita]
pat.t.ı̄ ⇐ { iiv. }[pat.t.a] parivartı̄ ⇐ { iiv. }[parivarta]
pan.ayyām ⇐ { ca. per. pft. }[pan.] parivādı̄ ⇐ { iiv. }[parivāda]
pan.avı̄ ⇐ { iiv. }[pan.ava] parivārı̄ ⇐ { iiv. }[parivāra]
pan.ı̄ ⇐ { iiv. }[pan.a] parivāhı̄ ⇐ { iiv. }[parivāha]
pan.ı̄ ⇐ { iiv. }[pan.i] parivr.tı̄ ⇐ { iiv. }[parivr.ta]
pan.d.itatamı̄ ⇐ { iiv. }[pan.d.itatama] parivr.ttı̄ ⇐ { iiv. }[parivr.tta]
pan.d.itı̄ ⇐ { iiv. }[pan.d.ita] parives.t.itı̄ ⇐ { iiv. }[parives.t.ita]
pan.yı̄ ⇐ { iiv. }[pan.ya] parivrājakı̄ ⇐ { iiv. }[parivrājaka]
patam . gı̄ ⇐ { iiv. }[pataṅga] pariśaṅkitı̄ ⇐ { iiv. }[pariśaṅkita]
patagı̄ ⇐ { iiv. }[pataga] pariśis.t.ı̄ ⇐ { iiv. }[pariśis.t.a]
pataṅgı̄ ⇐ { iiv. }[pataṅga] pariśramı̄ ⇐ { iiv. }[pariśrama]
patañjalı̄ ⇐ { iiv. }[patañjali] pariśrāntı̄ ⇐ { iiv. }[pariśrānta]
patitı̄ ⇐ { iiv. }[patita] pariśritı̄ ⇐ { iiv. }[pariśrita]
patı̄ ⇐ { iiv. }[pata] paris.vaṅgı̄ ⇐ { iiv. }[paris.vaṅga]
patı̄ ⇐ { iiv. }[pati] parisphut.ı̄ ⇐ { iiv. }[parisphut.a]
pattı̄ ⇐ { iiv. }[patti] parisrutı̄ ⇐ { iiv. }[parisruta]
pathikı̄ ⇐ { iiv. }[pathika] parihārı̄ ⇐ { iiv. }[parihāra]
pathı̄ ⇐ { iiv. }[path] parihāryı̄ ⇐ { iiv. }[parihārya]
pathyı̄ ⇐ { iiv. }[pathya] parihāsı̄ ⇐ { iiv. }[parihāsa]
padārthakı̄ ⇐ { iiv. }[padārthaka] parihr.tı̄ ⇐ { iiv. }[parihr.ta]
padmanābhı̄ ⇐ { iiv. }[padmanābha] parı̄ks.itı̄ ⇐ { iiv. }[parı̄ks.ita]
padmasambhavı̄ ⇐ { iiv. }[padmasambhava] parı̄tı̄ ⇐ { iiv. }[parı̄ta]
padmı̄ ⇐ { iiv. }[padma] parus.ı̄ ⇐ { iiv. }[parus.a]
padyı̄ ⇐ { iiv. }[padya] paretı̄ ⇐ { iiv. }[pareta]
pannagı̄ ⇐ { iiv. }[pannaga] paroks.ı̄ ⇐ { iiv. }[paroks.a]
pannı̄ ⇐ { iiv. }[panna] paropakārı̄ ⇐ { iiv. }[paropakāra]
parakı̄yı̄ ⇐ { iiv. }[parakı̄ya] parjanyı̄ ⇐ { iiv. }[parjanya]
parabhr.tı̄ ⇐ { iiv. }[parabhr.ta] parn.ı̄ ⇐ { iiv. }[parn.a]
paramārthı̄ ⇐ { iiv. }[paramārtha] parthayām ⇐ { per. pft. }[pr.th]
paramı̄ ⇐ { iiv. }[parama] parpat.ı̄ ⇐ { iiv. }[parpat.a]
parameśvarı̄ ⇐ { iiv. }[parameśvara] paryaṅkı̄ ⇐ { iiv. }[paryaṅka]
paravān.ı̄ ⇐ { iiv. }[paravān.i] paryat.itı̄ ⇐ { iiv. }[paryat.ita]
paraśū ⇐ { iiv. }[paraśu] paryantı̄ ⇐ { iiv. }[paryanta]
parasavarn.ı̄ ⇐ { iiv. }[parasavarn.a] paryayı̄ ⇐ { iiv. }[paryaya]
parasparı̄ ⇐ { iiv. }[paraspara] paryākulı̄ ⇐ { iiv. }[paryākula]
parākramı̄ ⇐ { iiv. }[parākrama] paryāptı̄ ⇐ { iiv. }[paryāpta]
parākrāntı̄ ⇐ { iiv. }[parākrānta] paryāyı̄ ⇐ { iiv. }[paryāya]
parāgı̄ ⇐ { iiv. }[parāga] paryupāsitı̄ ⇐ { iiv. }[paryupāsita]
parāṅmukhı̄ ⇐ { iiv. }[parāṅmukha] parvatı̄ ⇐ { iiv. }[parvata]
parācı̄nı̄ ⇐ { iiv. }[parācı̄na] palān.d.ū ⇐ { iiv. }[palān.d.u]
parājayı̄ ⇐ { iiv. }[parājaya] palālı̄ ⇐ { iiv. }[palāla]
parājitı̄ ⇐ { iiv. }[parājita] palāśı̄ ⇐ { iiv. }[palāśa]
parājis.n.ū ⇐ { iiv. }[parājis.n.u] palitı̄ ⇐ { iiv. }[palita]
parādhı̄nı̄ ⇐ { iiv. }[parādhı̄na] palı̄ ⇐ { iiv. }[pala]
parāmarśı̄ ⇐ { iiv. }[parāmarśa] pallavı̄ ⇐ { iiv. }[pallava]
parāyan.ı̄ ⇐ { iiv. }[parāyan.a] pavanı̄ ⇐ { iiv. }[pavana]
parārthı̄ ⇐ { iiv. }[parārtha] pavitrayām ⇐ { per. pft. }[pavitr]
parāvartı̄ ⇐ { iiv. }[parāvarta] pavitritı̄ ⇐ { iiv. }[pavitrita]
parāśarı̄ ⇐ { iiv. }[parāśara] pavitrı̄ ⇐ { iiv. }[pavitra]
parāhn.ı̄ ⇐ { iiv. }[parāhn.a] paśū ⇐ { iiv. }[paśu]
parikalpitı̄ ⇐ { iiv. }[parikalpita] paścı̄ ⇐ { iiv. }[paśca]
parikramı̄ ⇐ { iiv. }[parikrama] pası̄ ⇐ { iiv. }[pasas]
pariklis.t.ı̄ ⇐ { iiv. }[pariklis.t.a] pahlavı̄ ⇐ { iiv. }[pahlava]
parikles.ı̄ ⇐ { iiv. }[parikles.a] pām. śanı̄ ⇐ { iiv. }[pām . śana]
parikhinnı̄ ⇐ { iiv. }[parikhinna] pām. śulı̄ ⇐ { iiv. }[pām. śula]
parigrahı̄ ⇐ { iiv. }[parigraha] pām. śū ⇐ { iiv. }[pām. śu]
paricayı̄ ⇐ { iiv. }[paricaya] pākı̄ ⇐ { iiv. }[pāka]
paricārı̄ ⇐ { iiv. }[paricāra] pāgalı̄ ⇐ { iiv. }[pāgala]
paricitı̄ ⇐ { iiv. }[paricita] pāñcajanyı̄ ⇐ { iiv. }[pāñcajanya]
paricchinnı̄ ⇐ { iiv. }[paricchinna] pāñcālı̄ ⇐ { iiv. }[pāñcāla]

89
pāt.ayyām ⇐ { ca. per. pft. }[pat.] piśunı̄ ⇐ { iiv. }[piśuna]
pāt.alı̄ ⇐ { iiv. }[pāt.ala] pis.t.ı̄ ⇐ { iiv. }[pis.t.a]
pāt.ı̄rı̄ ⇐ { iiv. }[pāt.ı̄ra] pı̄d.ayām ⇐ { per. pft. }[pı̄d.]
pāt.hakı̄ ⇐ { iiv. }[pāt.haka] pı̄d.itı̄ ⇐ { iiv. }[pı̄d.ita]
pāt.hanı̄yı̄ ⇐ { iiv. }[pāt.hanı̄ya] pı̄tavāsı̄ ⇐ { iiv. }[pı̄tavāsas]
pāt.hayyām ⇐ { ca. per. pft. }[pat.h] pı̄tāmbarı̄ ⇐ { iiv. }[pı̄tāmbara]
pāt.hitı̄ ⇐ { iiv. }[pāt.hita] pı̄tı̄ ⇐ { iiv. }[pı̄ta1 ]
pāt.hı̄ ⇐ { iiv. }[pāt.ha] pı̄tı̄ ⇐ { iiv. }[pı̄ta2 ]
pāt.hyı̄ ⇐ { iiv. }[pāt.hya] pı̄nı̄ ⇐ { iiv. }[pı̄na]
pān.inı̄ ⇐ { iiv. }[pān.ini] pı̄yūs.avars.āyām ⇐ { per. pft. }[pı̄yūs.avars.]
pān.ı̄ ⇐ { iiv. }[pān.i] pı̄yūs.ı̄ ⇐ { iiv. }[pı̄yūs.a]
pān.d.arı̄ ⇐ { iiv. }[pān.d.ara] pı̄varı̄ ⇐ { iiv. }[pı̄vara]
pān.d.avı̄ ⇐ { iiv. }[pān.d.ava] pum . gavı̄ ⇐ { iiv. }[puṅgava]
pān.d.ū ⇐ { iiv. }[pān.d.u] pum . ścalı̄putrı̄ ⇐ { iiv. }[pum. ścalı̄putra]
pān.d.yı̄ ⇐ { iiv. }[pān.d.ya] puṅgavı̄ ⇐ { iiv. }[puṅgava]
pātayyām ⇐ { ca. per. pft. }[pat1 ] pucchı̄ ⇐ { iiv. }[puccha]
pātı̄ ⇐ { iiv. }[pāta] puñjikı̄ ⇐ { iiv. }[puñjika]
pādakı̄ ⇐ { iiv. }[pādaka] puñjı̄ ⇐ { iiv. }[puñja]
pādapı̄ ⇐ { iiv. }[pādapa] put.akı̄ ⇐ { iiv. }[put.aka]
pādayyām ⇐ { ca. per. pft. }[pad1 ] put.ı̄ ⇐ { iiv. }[put.a]
pādı̄ ⇐ { iiv. }[pāda] pun.d.arı̄kı̄ ⇐ { iiv. }[pun.d.arı̄ka]
pādyı̄ ⇐ { iiv. }[pādya] pun.d.rı̄ ⇐ { iiv. }[pun.d.ra]
pānakarasarāgāsavı̄ ⇐ { iiv. }[pānakarasarāgāsava] pun.yanāmı̄ ⇐ { iiv. }[pun.yanāma]
pānakı̄ ⇐ { iiv. }[pānaka] pun.yı̄ ⇐ { iiv. }[pun.ya]
pānı̄ ⇐ { iiv. }[pāna] putrakı̄ ⇐ { iiv. }[putraka]
pānı̄yı̄ ⇐ { iiv. }[pānı̄ya] putrı̄ ⇐ { iiv. }[putra]
pāpis.t.hı̄ ⇐ { iiv. }[pāpis.t.ha] puram . janı̄ ⇐ { iiv. }[purañjana]
pāpı̄ ⇐ { iiv. }[pāpa] puram . darı̄ ⇐ { iiv. }[purandara]
pāmarı̄ ⇐ { iiv. }[pāmara] puram . dhı̄ ⇐ { iiv. }[purandhi]
pāyayyām ⇐ { ca. per. pft. }[pā1 ] purañjanı̄ ⇐ { iiv. }[purañjana]
pāyası̄ ⇐ { iiv. }[pāyasa] purandarı̄ ⇐ { iiv. }[purandara]
pāyū ⇐ { iiv. }[pāyu] purandhı̄ ⇐ { iiv. }[purandhi]
pāramārthikı̄ ⇐ { iiv. }[pāramārthika] puramathanı̄ ⇐ { iiv. }[puramathana]
pāramitı̄ ⇐ { iiv. }[pāramita] puraskārı̄ ⇐ { iiv. }[puraskāra]
pārayyām ⇐ { ca. per. pft. }[pr.1 ] puraskr.tı̄ ⇐ { iiv. }[puraskr.ta]
pārayyām ⇐ { ca. per. pft. }[pr̄.] purān.ı̄ ⇐ { iiv. }[purān.a]
pārasikı̄ ⇐ { iiv. }[pārasika] purudam . sı̄ ⇐ { iiv. }[purudam . sas]
pārası̄ ⇐ { iiv. }[pārasa] purus.ı̄ ⇐ { iiv. }[purus.a]
pāriks.itı̄ ⇐ { iiv. }[pāriks.ita] purus.ottamı̄ ⇐ { iiv. }[purus.ottama]
pārijātakı̄ ⇐ { iiv. }[pārijātaka] purū ⇐ { iiv. }[puru]
pāritı̄ ⇐ { iiv. }[pārita] purūravı̄ ⇐ { iiv. }[purūravas]
pārus.yı̄ ⇐ { iiv. }[pārus.ya] purocanı̄ ⇐ { iiv. }[purocana]
pārthagjanikı̄ ⇐ { iiv. }[pārthagjanika] purodhı̄ ⇐ { iiv. }[purodhas]
pārthivı̄ ⇐ { iiv. }[pārthiva] purohitı̄ ⇐ { iiv. }[purohita]
pārthı̄ ⇐ { iiv. }[pārtha] pulakayām ⇐ { per. pft. }[pulak]
pārvan.ı̄ ⇐ { iiv. }[pārvan.a] pulakitı̄ ⇐ { iiv. }[pulakita]
pārvatı̄ ⇐ { iiv. }[pārvata] pulakı̄ ⇐ { iiv. }[pulaka]
pārvatı̄yı̄ ⇐ { iiv. }[pārvatı̄ya] pulastyı̄ ⇐ { iiv. }[pulastya]
pārs.atı̄ ⇐ { iiv. }[pārs.ata] pulahı̄ ⇐ { iiv. }[pulaha]
pālakı̄ ⇐ { iiv. }[pālaka] pulindı̄ ⇐ { iiv. }[pulinda]
pālanı̄ ⇐ { iiv. }[pālana] pulı̄ ⇐ { iiv. }[pula]
pālayyām ⇐ { ca. per. pft. }[pā2 ] pus.karı̄ ⇐ { iiv. }[pus.kara]
pālitı̄ ⇐ { iiv. }[pālita] pus.kalı̄ ⇐ { iiv. }[pus.kala]
pālı̄ ⇐ { iiv. }[pāla] pus.t.ı̄ ⇐ { iiv. }[pus.t.a]
pālyı̄ ⇐ { iiv. }[pālya] pus.pitāgrı̄ ⇐ { iiv. }[pus.pitāgra]
pāvakı̄ ⇐ { iiv. }[pāvaka] pus.pitı̄ ⇐ { iiv. }[pus.pita]
pāvanı̄ ⇐ { iiv. }[pāvana] pus.pı̄ ⇐ { iiv. }[pus.pa]
pāśı̄ ⇐ { iiv. }[pāśa] pūjayām ⇐ { per. pft. }[pūj]
pāśupatı̄ ⇐ { iiv. }[pāśupata] pūjyı̄ ⇐ { iiv. }[pūjya]
pās.an.d.ı̄ ⇐ { iiv. }[pās.an.d.a] pūtanı̄ ⇐ { iiv. }[pūtana]
pās.ān.ı̄ ⇐ { iiv. }[pās.ān.a] pūtı̄ ⇐ { iiv. }[pūta1 ]
piṅgalı̄ ⇐ { iiv. }[piṅgala] pūtı̄ ⇐ { iiv. }[pūta2 ]
piṅgı̄ ⇐ { iiv. }[piṅga] pūtı̄ ⇐ { iiv. }[pūti]
picū ⇐ { iiv. }[picu] pūyı̄ ⇐ { iiv. }[pūya]
pit.akı̄ ⇐ { iiv. }[pit.aka] pūrakı̄ ⇐ { iiv. }[pūraka]
pin.d.akı̄ ⇐ { iiv. }[pin.d.aka] pūran.ı̄ ⇐ { iiv. }[pūran.a]
pin.d.adı̄ ⇐ { iiv. }[pin.d.ada] pūrayyām ⇐ { ca. per. pft. }[pr̄.]
pin.d.ayām ⇐ { per. pft. }[pin.d.] pūritı̄ ⇐ { iiv. }[pūrita]
pin.d.ı̄ ⇐ { iiv. }[pin.d.a] pūrı̄ ⇐ { iiv. }[pūra]
pin.yākı̄ ⇐ { iiv. }[pin.yāka] pūrū ⇐ { iiv. }[puru]
pitāmahı̄ ⇐ { iiv. }[pitāmaha] pūrn.ı̄ ⇐ { iiv. }[pūrn.a]
pitū ⇐ { iiv. }[pitu] pūrtı̄ ⇐ { iiv. }[pūrta]
pitr.vyı̄ ⇐ { iiv. }[pitr.vya] pūrvakı̄ ⇐ { iiv. }[pūrvaka]
pitr.svasrı̄yı̄ ⇐ { iiv. }[pitr.svasrı̄ya] pūrvajanmakr.tı̄ ⇐ { iiv. }[pūrvajanmakr.ta]
pitryı̄ ⇐ { iiv. }[pitrya] pūrvaśikhı̄ ⇐ { iiv. }[pūrvaśikha]
pinākı̄ ⇐ { iiv. }[pināka] pūrvāhn.ı̄ ⇐ { iiv. }[pūrvāhn.a]
pipı̄lı̄ ⇐ { iiv. }[pipı̄la] pr.ktı̄ ⇐ { iiv. }[pr.kta]
pippalādı̄ ⇐ { iiv. }[pippalāda] pr.cchakı̄ ⇐ { iiv. }[pr.cchaka]
pippalı̄ ⇐ { iiv. }[pippala] pr.thı̄ ⇐ { iiv. }[pr.tha]
piśācı̄ ⇐ { iiv. }[piśāca] pr.thulāśvı̄ ⇐ { iiv. }[pr.thulāśva]

90
pr.thulı̄ ⇐ { iiv. }[pr.thula] pratipādakı̄ ⇐ { iiv. }[pratipādaka]
pr.thū ⇐ { iiv. }[pr.thu] pratiprasavı̄ ⇐ { iiv. }[pratiprasava]
pr.s.atı̄ ⇐ { iiv. }[pr.s.ata] pratibadhyı̄ ⇐ { iiv. }[pratibadhya]
pr.s.odarı̄ ⇐ { iiv. }[pr.s.odara] pratibandhakı̄ ⇐ { iiv. }[pratibandhaka]
pr.s.t.ı̄ ⇐ { iiv. }[pr.s.t.a] pratibandhı̄ ⇐ { iiv. }[pratibandha]
pet.akı̄ ⇐ { iiv. }[pet.aka] pratibodhı̄ ⇐ { iiv. }[pratibodha]
pet.ı̄ ⇐ { iiv. }[pet.a] pratibhı̄ ⇐ { iiv. }[pratibha]
peyı̄ ⇐ { iiv. }[peya] pratimoks.ı̄ ⇐ { iiv. }[pratimoks.a]
paippalādı̄ ⇐ { iiv. }[paippalāda] pratiyātı̄ ⇐ { iiv. }[pratiyāta]
pailı̄ ⇐ { iiv. }[paila] pratiyogı̄ ⇐ { iiv. }[pratiyoga]
paiśācı̄ ⇐ { iiv. }[paiśāca] pratirūpayām ⇐ { per. pft. }[pratirūp]
pogan.d.ı̄ ⇐ { iiv. }[pogan.d.a] pratirūpitı̄ ⇐ { iiv. }[pratirūpita]
potalakı̄ ⇐ { iiv. }[potalaka] pratilābhı̄ ⇐ { iiv. }[pratilābha]
potalı̄ ⇐ { iiv. }[potala] pratilomı̄ ⇐ { iiv. }[pratiloma]
pothayām ⇐ { per. pft. }[poth] prativātı̄ ⇐ { iiv. }[prativāta]
pothı̄ ⇐ { iiv. }[potha] prativindhyı̄ ⇐ { iiv. }[prativindhya]
pos.akı̄ ⇐ { iiv. }[pos.aka] prativeśikı̄ ⇐ { iiv. }[prativeśika]
pos.ayyām ⇐ { ca. per. pft. }[pus.] prativeśı̄ ⇐ { iiv. }[prativeśa]
pos.ı̄ ⇐ { iiv. }[pos.a] pratiśabdı̄ ⇐ { iiv. }[pratiśabda]
paugan.d.ı̄ ⇐ { iiv. }[paugan.d.a] pratiśrutı̄ ⇐ { iiv. }[pratiśruta]
paun.d.rı̄ ⇐ { iiv. }[paun.d.ra] pratis.iddhı̄ ⇐ { iiv. }[pratis.iddha]
pautrı̄ ⇐ { iiv. }[pautra] pratis.edhı̄ ⇐ { iiv. }[pratis.edha]
paunaruktyı̄ ⇐ { iiv. }[paunaruktya] pratis.t.hitı̄ ⇐ { iiv. }[pratis.t.hita]
pauravı̄ ⇐ { iiv. }[paurava] pratis.t.hı̄ ⇐ { iiv. }[pratis.t.ha]
paurān.ikı̄ ⇐ { iiv. }[paurān.ika] pratisarı̄ ⇐ { iiv. }[pratisara]
paurān.ı̄ ⇐ { iiv. }[paurān.a] pratisargı̄ ⇐ { iiv. }[pratisarga]
paurı̄ ⇐ { iiv. }[paura] pratihatı̄ ⇐ { iiv. }[pratihata]
paurus.ı̄ ⇐ { iiv. }[paurus.a] pratihārı̄ ⇐ { iiv. }[pratihāra]
paurus.eyı̄ ⇐ { iiv. }[paurus.eya] pratihr.tı̄ ⇐ { iiv. }[pratihr.ta]
paus.ı̄ ⇐ { iiv. }[paus.a] pratı̄kı̄ ⇐ { iiv. }[pratı̄ka]
prakat.ı̄ ⇐ { iiv. }[prakat.a] pratı̄tı̄ ⇐ { iiv. }[pratı̄ta]
prakarı̄ ⇐ { iiv. }[prakara] pratı̄pı̄ ⇐ { iiv. }[pratı̄pa]
prakars.ı̄ ⇐ { iiv. }[prakars.a] prattı̄ ⇐ { iiv. }[pratta]
prakāmı̄ ⇐ { iiv. }[prakāma] pratnı̄ ⇐ { iiv. }[pratna]
prakārı̄ ⇐ { iiv. }[prakāra] pratyaks.ı̄ ⇐ { iiv. }[pratyaks.a]
prakāryı̄ ⇐ { iiv. }[prakārya] pratyadhvı̄ ⇐ { iiv. }[pratyadhva]
prakāśakı̄ ⇐ { iiv. }[prakāśaka] pratyapakārı̄ ⇐ { iiv. }[pratyapakāra]
prakāśitı̄ ⇐ { iiv. }[prakāśita] pratyabhivādı̄ ⇐ { iiv. }[pratyabhivāda]
prakāśı̄ ⇐ { iiv. }[prakāśa] pratyayı̄ ⇐ { iiv. }[pratyaya]
prakı̄rtitı̄ ⇐ { iiv. }[prakı̄rtita] pratyarpitı̄ ⇐ { iiv. }[pratyarpita]
prakr.tı̄ ⇐ { iiv. }[prakr.ta] pratyavamarśı̄ ⇐ { iiv. }[pratyavamarśa]
prakr.s.t.ı̄ ⇐ { iiv. }[prakr.s.t.a] pratyādis.t.ı̄ ⇐ { iiv. }[pratyādis.t.a]
prakopı̄ ⇐ { iiv. }[prakopa] pratyādeśı̄ ⇐ { iiv. }[pratyādeśa]
prakos.t.hı̄ ⇐ { iiv. }[prakos.t.ha] pratyāpannı̄ ⇐ { iiv. }[pratyāpanna]
praks.iptı̄ ⇐ { iiv. }[praks.ipta] pratyāyāyitı̄ ⇐ { iiv. }[pratyāyāyita]
pragatı̄ ⇐ { iiv. }[pragata] pratyāhārı̄ ⇐ { iiv. }[pratyāhāra]
pragalbhı̄ ⇐ { iiv. }[pragalbha] pratyāhr.tı̄ ⇐ { iiv. }[pratyāhr.ta]
pragr.hyı̄ ⇐ { iiv. }[pragr.hya1 ] pratyuktı̄ ⇐ { iiv. }[pratyukta]
praghāsı̄ ⇐ { iiv. }[praghāsa] pratyutpannı̄ ⇐ { iiv. }[pratyutpanna]
pracan.d.ı̄ ⇐ { iiv. }[pracan.d.a] pratyutsukı̄ ⇐ { iiv. }[pratyutsuka]
pracaritı̄ ⇐ { iiv. }[pracarita] pratyūs.ı̄ ⇐ { iiv. }[pratyūs.a]
pracārı̄ ⇐ { iiv. }[pracāra] pratyenı̄ ⇐ { iiv. }[pratyenas]
pracuditı̄ ⇐ { iiv. }[pracudita] prathamı̄ ⇐ { iiv. }[prathama]
pracurı̄ ⇐ { iiv. }[pracura] prathayyām ⇐ { ca. per. pft. }[prath]
pracetı̄ ⇐ { iiv. }[pracetas] prathitı̄ ⇐ { iiv. }[prathita]
pracchannı̄ ⇐ { iiv. }[pracchanna] prathı̄ ⇐ { iiv. }[pratha]
pracchayyām ⇐ { ca. per. pft. }[praś] pradaks.in.āpathı̄ ⇐ { iiv. }[pradaks.in.āpatha]
prajāgarı̄ ⇐ { iiv. }[prajāgara] pradaks.in.ı̄ ⇐ { iiv. }[pradaks.in.a]
prajñātı̄ ⇐ { iiv. }[prajñāta] pradattı̄ ⇐ { iiv. }[pradatta]
prajñı̄ ⇐ { iiv. }[prajña] pradis.t.ı̄ ⇐ { iiv. }[pradis.t.a]
pran.atı̄ ⇐ { iiv. }[pran.ata] pradı̄ ⇐ { iiv. }[prada]
pran.ayı̄ ⇐ { iiv. }[pran.aya] pradı̄pı̄ ⇐ { iiv. }[pradı̄pa]
pran.avı̄ ⇐ { iiv. }[pran.ava] pradı̄ptı̄ ⇐ { iiv. }[pradı̄pta]
pran.āmı̄ ⇐ { iiv. }[pran.āma] pradeśı̄ ⇐ { iiv. }[pradeśa]
pratarkı̄ ⇐ { iiv. }[pratarka] pradauhitrı̄ ⇐ { iiv. }[pradauhitra]
pratarkyı̄ ⇐ { iiv. }[pratarkya] pradyumnı̄ ⇐ { iiv. }[pradyumna]
pratardanı̄ ⇐ { iiv. }[pratardana] pradrutı̄ ⇐ { iiv. }[pradruta]
pratāparudradevı̄ ⇐ { iiv. }[pratāparudradeva] pradves.ı̄ ⇐ { iiv. }[pradves.a]
pratāpı̄ ⇐ { iiv. }[pratāpa] pradhānı̄ ⇐ { iiv. }[pradhāna]
pratārakı̄ ⇐ { iiv. }[pratāraka] pradhāvitı̄ ⇐ { iiv. }[pradhāvita]
pratikūlayām ⇐ { per. pft. }[pratikūl] pradhvastı̄ ⇐ { iiv. }[pradhvasta]
pratikūlı̄ ⇐ { iiv. }[pratikūla] pranas.t.ı̄ ⇐ { iiv. }[pranas.t.a]
pratigatı̄ ⇐ { iiv. }[pratigata] pranālı̄ ⇐ { iiv. }[pranāla]
pratigrahı̄ ⇐ { iiv. }[pratigraha] prapannı̄ ⇐ { iiv. }[prapanna]
pratijñātı̄ ⇐ { iiv. }[pratijñāta] prapāt.hakı̄ ⇐ { iiv. }[prapāt.haka]
pratidinı̄ ⇐ { iiv. }[pratidina] prapāt.hı̄ ⇐ { iiv. }[prapāt.ha]
pratinanditı̄ ⇐ { iiv. }[pratinandita] prapitāmahı̄ ⇐ { iiv. }[prapitāmaha]
pratiniyatı̄ ⇐ { iiv. }[pratiniyata] prapautrı̄ ⇐ { iiv. }[prapautra]
pratipaks.ı̄ ⇐ { iiv. }[pratipaks.a] praphullı̄ ⇐ { iiv. }[praphulla]
pratipannı̄ ⇐ { iiv. }[pratipanna] prabandhı̄ ⇐ { iiv. }[prabandha]

91
prabuddhı̄ ⇐ { iiv. }[prabuddha] prasādı̄ ⇐ { iiv. }[prasāda]
prabodhı̄ ⇐ { iiv. }[prabodha] prasārı̄ ⇐ { iiv. }[prasāra]
prabhavı̄ ⇐ { iiv. }[prabhava] prasiddhı̄ ⇐ { iiv. }[prasiddha]
prabhākarı̄ ⇐ { iiv. }[prabhākara] prasuptı̄ ⇐ { iiv. }[prasupta]
prabhātı̄ ⇐ { iiv. }[prabhāta] prasūtı̄ ⇐ { iiv. }[prasūta]
prabhāman.d.alı̄ ⇐ { iiv. }[prabhāman.d.ala] prasenı̄ ⇐ { iiv. }[prasena]
prabhāvı̄ ⇐ { iiv. }[prabhāva] prastarı̄ ⇐ { iiv. }[prastara]
prabhāsı̄ ⇐ { iiv. }[prabhāsa] prastārı̄ ⇐ { iiv. }[prastāra]
prabhinnı̄ ⇐ { iiv. }[prabhinna] prastāvı̄ ⇐ { iiv. }[prastāva]
prabhı̄ ⇐ { iiv. }[prabha] prastutı̄ ⇐ { iiv. }[prastuta]
prabhū ⇐ { iiv. }[prabhu] prasthitı̄ ⇐ { iiv. }[prasthita]
prabhūtı̄ ⇐ { iiv. }[prabhūta] prasthı̄ ⇐ { iiv. }[prastha]
prabhedı̄ ⇐ { iiv. }[prabheda] praharı̄ ⇐ { iiv. }[prahara]
prabhras.t.ı̄ ⇐ { iiv. }[prabhras.t.a] prahası̄ ⇐ { iiv. }[prahasa]
pramatı̄ ⇐ { iiv. }[pramati] prahārı̄ ⇐ { iiv. }[prahāra]
pramattı̄ ⇐ { iiv. }[pramatta] prahitı̄ ⇐ { iiv. }[prahita]
pramadı̄ ⇐ { iiv. }[pramada] prahutı̄ ⇐ { iiv. }[prahuta]
pramātāmahı̄ ⇐ { iiv. }[pramātāmaha] prahr.tı̄ ⇐ { iiv. }[prahr.ta]
pramāthitı̄ ⇐ { iiv. }[pramāthita] prahr.s.t.ı̄ ⇐ { iiv. }[prahr.s.t.a]
pramāthı̄ ⇐ { iiv. }[pramātha] prahlādı̄ ⇐ { iiv. }[prahlāda]
pramādı̄ ⇐ { iiv. }[pramāda] prākārı̄ ⇐ { iiv. }[prākāra]
pramitı̄ ⇐ { iiv. }[pramita] prākr.tı̄ ⇐ { iiv. }[prākr.ta]
pramukhı̄ ⇐ { iiv. }[pramukha] prāgjyotis.ı̄ ⇐ { iiv. }[prāgjyotis.a]
pramūd.hı̄ ⇐ { iiv. }[pramūd.ha] prācı̄nı̄ ⇐ { iiv. }[prācı̄na]
pramr.s.t.ı̄ ⇐ { iiv. }[pramr.s.t.a] prācyı̄ ⇐ { iiv. }[prācya]
prameyı̄ ⇐ { iiv. }[prameya] prājñı̄ ⇐ { iiv. }[prājña]
pramodı̄ ⇐ { iiv. }[pramoda] prāñjalı̄ ⇐ { iiv. }[prāñjali]
pramohitı̄ ⇐ { iiv. }[pramohita] prān.amayı̄ ⇐ { iiv. }[prān.amaya]
pramohı̄ ⇐ { iiv. }[pramoha] prān.āyāmı̄ ⇐ { iiv. }[prān.āyāma]
prayatı̄ ⇐ { iiv. }[prayata] prān.ı̄ ⇐ { iiv. }[prān.a]
prayattı̄ ⇐ { iiv. }[prayatta] prātibhı̄ ⇐ { iiv. }[prātibha]
prayāgı̄ ⇐ { iiv. }[prayāga] prātiveśikı̄ ⇐ { iiv. }[prātiveśika]
prayātı̄ ⇐ { iiv. }[prayāta] prātiśākhyı̄ ⇐ { iiv. }[prātiśākhya]
prayuktı̄ ⇐ { iiv. }[prayukta] prāthamyı̄ ⇐ { iiv. }[prāthamya]
prayogı̄ ⇐ { iiv. }[prayoga] prādeśı̄ ⇐ { iiv. }[prādeśa]
prayojakı̄ ⇐ { iiv. }[prayojaka] prāpan.ı̄yı̄ ⇐ { iiv. }[prāpan.ı̄ya]
prarūd.hı̄ ⇐ { iiv. }[prarūd.ha] prāptavyamarthı̄ ⇐ { iiv. }[prāptavyamartha]
pralabdhı̄ ⇐ { iiv. }[pralabdha] prāptavyı̄ ⇐ { iiv. }[prāptavya]
pralambı̄ ⇐ { iiv. }[pralamba] prāptı̄ ⇐ { iiv. }[prāpta]
pralayı̄ ⇐ { iiv. }[pralaya] prāyı̄ ⇐ { iiv. }[prāya]
pralāpı̄ ⇐ { iiv. }[pralāpa] prārabdhı̄ ⇐ { iiv. }[prārabdha]
pravacanı̄yı̄ ⇐ { iiv. }[pravacanı̄ya] prārthitı̄ ⇐ { iiv. }[prārthita]
pravarı̄ ⇐ { iiv. }[pravara] prāvāhı̄ ⇐ { iiv. }[prāvāha]
pravargyı̄ ⇐ { iiv. }[pravargya] prāśitı̄ ⇐ { iiv. }[prāśita]
pravartakı̄ ⇐ { iiv. }[pravartaka] prāśı̄ ⇐ { iiv. }[prāśa]
pravartanı̄ ⇐ { iiv. }[pravartana] prāsādı̄ ⇐ { iiv. }[prāsāda]
pravahı̄ ⇐ { iiv. }[pravaha] prāsı̄ ⇐ { iiv. }[prāsa]
pravātı̄ ⇐ { iiv. }[pravāta] priyam . vadı̄ ⇐ { iiv. }[priyam . vada]
pravālı̄ ⇐ { iiv. }[pravāla] priyaṅgū ⇐ { iiv. }[priyaṅgu]
pravāsı̄ ⇐ { iiv. }[pravāsa] priyavratı̄ ⇐ { iiv. }[priyavrata]
pravāhakı̄ ⇐ { iiv. }[pravāhaka] priyı̄ ⇐ { iiv. }[priya]
pravāhı̄ ⇐ { iiv. }[pravāha] prı̄n.ayyām ⇐ { ca. per. pft. }[prı̄]
pravis.t.ı̄ ⇐ { iiv. }[pravis.t.a] prı̄tātmı̄ ⇐ { iiv. }[prı̄tātma]
pravı̄n.ı̄ ⇐ { iiv. }[pravı̄n.a] prı̄tı̄ ⇐ { iiv. }[prı̄ta]
pravı̄rı̄ ⇐ { iiv. }[pravı̄ra] preks.itı̄ ⇐ { iiv. }[preks.ita]
pravr.ttı̄ ⇐ { iiv. }[pravr.tta] preṅkhı̄ ⇐ { iiv. }[preṅkha]
pravr.ddhı̄ ⇐ { iiv. }[pravr.ddha] pretı̄ ⇐ { iiv. }[preta]
praveśakı̄ ⇐ { iiv. }[praveśaka] prepsū ⇐ { iiv. }[prepsu]
praveśı̄ ⇐ { iiv. }[praveśa] pres.itı̄ ⇐ { iiv. }[pres.ita]
praveśyı̄ ⇐ { iiv. }[praveśya] pres.yı̄ ⇐ { iiv. }[pres.ya]
praves.t.avyı̄ ⇐ { iiv. }[praves.t.avya] praiśan.ikı̄ ⇐ { iiv. }[praiśan.ika]
pravyāhr.tı̄ ⇐ { iiv. }[pravyāhr.ta] praiśı̄ ⇐ { iiv. }[praiśa]
pravrājakı̄ ⇐ { iiv. }[pravrājaka] proktı̄ ⇐ { iiv. }[prokta]
praśamı̄ ⇐ { iiv. }[praśama] proks.ı̄ ⇐ { iiv. }[proks.a]
praśastavyı̄ ⇐ { iiv. }[praśastavya] prottuṅgı̄ ⇐ { iiv. }[prottuṅga]
praśastı̄ ⇐ { iiv. }[praśasta] pros.t.hapadı̄ ⇐ { iiv. }[pros.t.hapada]
praśāntı̄ ⇐ { iiv. }[praśānta] pros.t.hı̄ ⇐ { iiv. }[pros.t.ha]
praśnı̄ ⇐ { iiv. }[praśna] praud.hı̄ ⇐ { iiv. }[praud.ha]
praślis.t.ı̄ ⇐ { iiv. }[praślis.t.a] plaks.ı̄ ⇐ { iiv. }[plaks.a]
praśles.ı̄ ⇐ { iiv. }[praśles.a] plavı̄ ⇐ { iiv. }[plava]
pras.t.avyı̄ ⇐ { iiv. }[pras.t.avya] plutı̄ ⇐ { iiv. }[pluta]
pras.t.hı̄ ⇐ { iiv. }[pras.t.ha] phakārı̄ ⇐ { iiv. }[phakāra]
prasaṅgı̄ ⇐ { iiv. }[prasaṅga] phan.ı̄ ⇐ { iiv. }[phan.a]
prasannı̄ ⇐ { iiv. }[prasanna] phan.ı̄ndrı̄ ⇐ { iiv. }[phan.ı̄ndra]
prasarı̄ ⇐ { iiv. }[prasara] phan.ı̄śı̄ ⇐ { iiv. }[phan.ı̄śa]
prasavı̄ ⇐ { iiv. }[prasava] phalgunı̄ ⇐ { iiv. }[phalguna]
prasavyı̄ ⇐ { iiv. }[prasavya] phalgū ⇐ { iiv. }[phalgu]
prasahyı̄ ⇐ { iiv. }[prasahya1 ] phālgunı̄ ⇐ { iiv. }[phālguna]
prasādayām ⇐ { per. pft. }[prasād] phiraṅgı̄ ⇐ { iiv. }[phiraṅga]
prasāditı̄ ⇐ { iiv. }[prasādita] phullı̄ ⇐ { iiv. }[phulla]

92
phenı̄ ⇐ { iiv. }[phena] br.haspatı̄ ⇐ { iiv. }[br.haspati]
bam . hayyām ⇐ { ca. per. pft. }[bam . h] baijakı̄ ⇐ { iiv. }[baijaka]
bakārı̄ ⇐ { iiv. }[bakāra] bailvı̄ ⇐ { iiv. }[bailva]
bakı̄ ⇐ { iiv. }[baka] bodhakı̄ ⇐ { iiv. }[bodhaka]
bakulı̄ ⇐ { iiv. }[bakula] bodhanı̄ ⇐ { iiv. }[bodhana]
bagadādı̄ ⇐ { iiv. }[bagadāda] bodhayyām ⇐ { ca. per. pft. }[budh]
bat.ukı̄ ⇐ { iiv. }[bat.uka] bodhāyanı̄ ⇐ { iiv. }[bodhāyana]
bat.ū ⇐ { iiv. }[bat.u] bodhisattvı̄ ⇐ { iiv. }[bodhisattva]
badarı̄ ⇐ { iiv. }[badara] bodhı̄ ⇐ { iiv. }[bodha]
badarı̄nāthı̄ ⇐ { iiv. }[badarı̄nātha] bauddhı̄ ⇐ { iiv. }[bauddha]
baddhı̄ ⇐ { iiv. }[baddha] baudhāyanı̄ ⇐ { iiv. }[baudhāyana]
badhirı̄ ⇐ { iiv. }[badhira] brahman.yı̄ ⇐ { iiv. }[brahman.ya]
bandhakı̄ ⇐ { iiv. }[bandhaka] brāhman.ı̄ ⇐ { iiv. }[brāhman.a]
bandhanı̄ ⇐ { iiv. }[bandhana] brāhman.yı̄ ⇐ { iiv. }[brāhman.ya]
bandhayyām ⇐ { ca. per. pft. }[bandh] brāhmı̄ ⇐ { iiv. }[brāhma]
bandhı̄ ⇐ { iiv. }[bandha] bhakārı̄ ⇐ { iiv. }[bhakāra]
bandhulı̄ ⇐ { iiv. }[bandhula] bhaktı̄ ⇐ { iiv. }[bhakta]
bandhū ⇐ { iiv. }[bandhu] bhaks.an.ı̄yı̄ ⇐ { iiv. }[bhaks.an.ı̄ya]
bandhūkı̄ ⇐ { iiv. }[bandhūka] bhaks.ayyām ⇐ { ca. per. pft. }[bhaks.]
bandhyı̄ ⇐ { iiv. }[bandhya] bhaks.itı̄ ⇐ { iiv. }[bhaks.ita]
babhruvāhanı̄ ⇐ { iiv. }[babhruvāhana] bhaks.ı̄ ⇐ { iiv. }[bhaks.a]
babhrū ⇐ { iiv. }[babhru] bhaks.yı̄ ⇐ { iiv. }[bhaks.ya]
barbarı̄ ⇐ { iiv. }[barbara] bhagāsyı̄ ⇐ { iiv. }[bhagāsya]
barhan.ı̄ ⇐ { iiv. }[barhan.a] bhaginı̄patı̄ ⇐ { iiv. }[bhaginı̄pati]
barhı̄ ⇐ { iiv. }[barha] bhagı̄ ⇐ { iiv. }[bhaga]
balākı̄ ⇐ { iiv. }[balāka] bhagı̄rathı̄ ⇐ { iiv. }[bhagı̄ratha]
balāhakı̄ ⇐ { iiv. }[balāhaka] bhagnı̄ ⇐ { iiv. }[bhagna]
balāhı̄ ⇐ { iiv. }[balāha] bhaṅgı̄ ⇐ { iiv. }[bhaṅga]
balis.t.hı̄ ⇐ { iiv. }[balis.t.ha] bhaṅgurı̄ ⇐ { iiv. }[bhaṅgura]
balı̄ ⇐ { iiv. }[bala] bhajakı̄ ⇐ { iiv. }[bhajaka]
balı̄ ⇐ { iiv. }[bali] bhañjakı̄ ⇐ { iiv. }[bhañjaka]
basavı̄ ⇐ { iiv. }[basava] bhat.ı̄ ⇐ { iiv. }[bhat.a]
bahutarı̄ ⇐ { iiv. }[bahutara] bhat.t.ı̄ ⇐ { iiv. }[bhat.t.a]
bahutithı̄ ⇐ { iiv. }[bahutitha] bhat.t.ojı̄ ⇐ { iiv. }[bhat.t.oji]
bahuphalı̄ ⇐ { iiv. }[bahuphala] bhan.itı̄ ⇐ { iiv. }[bhan.ita]
bahubı̄jı̄ ⇐ { iiv. }[bahubı̄ja] bhadramukhı̄ ⇐ { iiv. }[bhadramukha]
bahubhāryı̄ ⇐ { iiv. }[bahubhārya] bhadrı̄ ⇐ { iiv. }[bhadra]
bahulı̄ ⇐ { iiv. }[bahula] bhayam . karı̄ ⇐ { iiv. }[bhayaṅkara]
bahū ⇐ { iiv. }[bahu] bhayaṅkarı̄ ⇐ { iiv. }[bhayaṅkara]
bād.hı̄ ⇐ { iiv. }[bād.ha] bhayānakı̄ ⇐ { iiv. }[bhayānaka]
bān.ı̄ ⇐ { iiv. }[bān.a] bharatı̄ ⇐ { iiv. }[bharata]
bādāmı̄ ⇐ { iiv. }[bādāma] bharadvājı̄ ⇐ { iiv. }[bharadvāja]
bādhayyām ⇐ { ca. per. pft. }[bādh] bharı̄ ⇐ { iiv. }[bhara]
bādhı̄ ⇐ { iiv. }[bādha] bharukı̄ ⇐ { iiv. }[bharuka]
bāndhavakı̄ ⇐ { iiv. }[bāndhavaka] bharū ⇐ { iiv. }[bharu]
bāndhavı̄ ⇐ { iiv. }[bāndhava] bhargı̄ ⇐ { iiv. }[bharga]
bālakı̄ ⇐ { iiv. }[bālaka] bhartsayām ⇐ { per. pft. }[bharts]
bālakrı̄d.anakı̄ ⇐ { iiv. }[bālakrı̄d.anaka] bhartsitı̄ ⇐ { iiv. }[bhartsita]
bāliśı̄ ⇐ { iiv. }[bāliśa] bhallı̄ ⇐ { iiv. }[bhalla]
bālı̄ ⇐ { iiv. }[bāla] bhallūkı̄ ⇐ { iiv. }[bhallūka]
bās.kalı̄ ⇐ { iiv. }[bās.kala] bhavadı̄yı̄ ⇐ { iiv. }[bhavadı̄ya]
bās.pāyām ⇐ { per. pft. }[bās.p] bhavānı̄śaṅkarı̄ ⇐ { iiv. }[bhavānı̄śaṅkara]
bās.pı̄ ⇐ { iiv. }[bās.pa] bhavitavyı̄ ⇐ { iiv. }[bhavitavya]
bāhukı̄ ⇐ { iiv. }[bāhuka] bhavis.yı̄ ⇐ { iiv. }[bhavis.ya]
bāhubalı̄ ⇐ { iiv. }[bāhubali] bhavı̄ ⇐ { iiv. }[bhava]
bāhū ⇐ { iiv. }[bāhu] bhavyı̄ ⇐ { iiv. }[bhavya]
bāhyı̄ ⇐ { iiv. }[bāhya] bhasitı̄ ⇐ { iiv. }[bhasita]
bāhlı̄kı̄ ⇐ { iiv. }[bāhlı̄ka] bhāgavatı̄ ⇐ { iiv. }[bhāgavata]
bid.ālı̄ ⇐ { iiv. }[bid.āla] bhāgineyı̄ ⇐ { iiv. }[bhāgineya]
bindū ⇐ { iiv. }[bindu] bhāgı̄ ⇐ { iiv. }[bhāga]
bibharām ⇐ { per. pft. }[bhr.] bhāgı̄rathı̄ ⇐ { iiv. }[bhāgı̄ratha]
bimbādharı̄ ⇐ { iiv. }[bimbādhara] bhāgyı̄ ⇐ { iiv. }[bhāgya1 ]
bimbisārı̄ ⇐ { iiv. }[bimbisāra] bhāgyı̄ ⇐ { iiv. }[bhāgya2 ]
bimbı̄ ⇐ { iiv. }[bimba] bhājı̄ ⇐ { iiv. }[bhāja]
bimbı̄bhāvı̄ ⇐ { iiv. }[bimbı̄bhāva] bhātı̄ ⇐ { iiv. }[bhāta]
bilvı̄ ⇐ { iiv. }[bilva] bhādrapadı̄ ⇐ { iiv. }[bhādrapada]
bı̄jakı̄ ⇐ { iiv. }[bı̄jaka] bhādrı̄ ⇐ { iiv. }[bhādra]
bı̄japūrakı̄ ⇐ { iiv. }[bı̄japūraka] bhānū ⇐ { iiv. }[bhānu]
bı̄bhatsı̄ ⇐ { iiv. }[bı̄bhatsa] bhāminı̄vilāsı̄ ⇐ { iiv. }[bhāminı̄vilāsa]
bı̄bhatsū ⇐ { iiv. }[bı̄bhatsu] bhāmı̄ ⇐ { iiv. }[bhāma1 ]
buddhı̄ ⇐ { iiv. }[buddha] bhāmı̄ ⇐ { iiv. }[bhāma2 ]
budbudı̄ ⇐ { iiv. }[budbuda] bhāyayyām ⇐ { ca. per. pft. }[bhı̄1 ]
budhı̄ ⇐ { iiv. }[budha] bhāratı̄ ⇐ { iiv. }[bhārata]
budhnı̄ ⇐ { iiv. }[budhna] bhāratı̄yı̄ ⇐ { iiv. }[bhāratı̄ya]
budhnyı̄ ⇐ { iiv. }[budhnya] bhāravı̄ ⇐ { iiv. }[bhāravi]
bubhuks.itı̄ ⇐ { iiv. }[bubhuks.ita] bhārı̄ ⇐ { iiv. }[bhāra]
bubhuks.ū ⇐ { iiv. }[bubhuks.u] bhārgavı̄ ⇐ { iiv. }[bhārgava]
bubhutsū ⇐ { iiv. }[bubhutsu] bhāryı̄ ⇐ { iiv. }[bhārya]
br.m. hayyām ⇐ { ca. per. pft. }[br.h1 ] bhāvanı̄ ⇐ { iiv. }[bhāvana]
br.m. hitı̄ ⇐ { iiv. }[br.m . hita] bhāvayyām ⇐ { ca. per. pft. }[bhū1 ]

93
bhāvitı̄ ⇐ { iiv. }[bhāvita] makhı̄ ⇐ { iiv. }[makha]
bhāvı̄ ⇐ { iiv. }[bhāva] magadhı̄ ⇐ { iiv. }[magadha]
bhāvyı̄ ⇐ { iiv. }[bhāvya] magnı̄ ⇐ { iiv. }[magna]
bhās.ikı̄ ⇐ { iiv. }[bhās.ika] maghı̄ ⇐ { iiv. }[magha]
bhās.itı̄ ⇐ { iiv. }[bhās.ita] maṅgalı̄ ⇐ { iiv. }[maṅgala]
bhāsayyām ⇐ { ca. per. pft. }[bhās1 ] maṅgalyı̄ ⇐ { iiv. }[maṅgalya]
bhāsı̄ ⇐ { iiv. }[bhāsa] majjayyām ⇐ { ca. per. pft. }[majj]
bhāsurı̄ ⇐ { iiv. }[bhāsura] mañjis.t.hı̄ ⇐ { iiv. }[mañjis.t.ha]
bhāskarı̄ ⇐ { iiv. }[bhāskara] mañjū ⇐ { iiv. }[mañju]
bhāsvarı̄ ⇐ { iiv. }[bhāsvara] mat.hı̄ ⇐ { iiv. }[mat.ha]
bhiks.āt.anı̄ ⇐ { iiv. }[bhiks.āt.ana] man.igrı̄vı̄ ⇐ { iiv. }[man.igrı̄va]
bhiks.ū ⇐ { iiv. }[bhiks.u] man.ı̄ ⇐ { iiv. }[man.i]
bhindipālı̄ ⇐ { iiv. }[bhindipāla] man.d.akı̄ ⇐ { iiv. }[man.d.aka]
bhinnı̄ ⇐ { iiv. }[bhinna] man.d.apakı̄ ⇐ { iiv. }[man.d.apaka]
bhillı̄ ⇐ { iiv. }[bhilla] man.d.apı̄ ⇐ { iiv. }[man.d.apa]
bhı̄ ⇐ { iiv. }[bha] man.d.ayyām ⇐ { ca. per. pft. }[man.d.]
bhı̄tı̄ ⇐ { iiv. }[bhı̄ta] man.d.alı̄ ⇐ { iiv. }[man.d.ala]
bhı̄maśaṅkarı̄ ⇐ { iiv. }[bhı̄maśaṅkara] man.d.ı̄ ⇐ { iiv. }[man.d.a]
bhı̄masenı̄ ⇐ { iiv. }[bhı̄masena] man.d.ū ⇐ { iiv. }[man.d.u]
bhı̄mı̄ ⇐ { iiv. }[bhı̄ma] man.d.ūkı̄ ⇐ { iiv. }[man.d.ūka]
bhı̄rū ⇐ { iiv. }[bhı̄ru] mataṅgı̄ ⇐ { iiv. }[mataṅga]
bhı̄s.ayyām ⇐ { ca. per. pft. }[bhı̄1 ] matı̄ ⇐ { iiv. }[mata]
bhı̄s.makı̄ ⇐ { iiv. }[bhı̄s.maka] matkun.ı̄ ⇐ { iiv. }[matkun.a]
bhı̄s.mastavarājı̄ ⇐ { iiv. }[bhı̄s.mastavarāja] mattı̄ ⇐ { iiv. }[matta]
bhı̄s.mı̄ ⇐ { iiv. }[bhı̄s.ma] matsarı̄ ⇐ { iiv. }[matsara]
bhuktı̄ ⇐ { iiv. }[bhukta] matsyı̄ ⇐ { iiv. }[matsya]
bhugnı̄ ⇐ { iiv. }[bhugna] mathanı̄ ⇐ { iiv. }[mathana]
bhujam . gı̄ ⇐ { iiv. }[bhujaṅga] madanı̄ ⇐ { iiv. }[madana]
bhujagı̄ ⇐ { iiv. }[bhujaga] madayyām ⇐ { ca. per. pft. }[mad1 ]
bhujaṅgı̄ ⇐ { iiv. }[bhujaṅga] madirı̄ ⇐ { iiv. }[madira]
bhujis.yı̄ ⇐ { iiv. }[bhujis.ya] madı̄ ⇐ { iiv. }[mada]
bhujı̄ ⇐ { iiv. }[bhuja] madı̄yı̄ ⇐ { iiv. }[madı̄ya]
bhujyū ⇐ { iiv. }[bhujyu] madgū ⇐ { iiv. }[madgu]
bhuñjānı̄ ⇐ { iiv. }[bhuñjāna] madyı̄ ⇐ { iiv. }[madya]
bhuñjāpayyām ⇐ { ca. per. pft. }[bhuj2 ] madrı̄ ⇐ { iiv. }[madra]
bhūtı̄ ⇐ { iiv. }[bhūta] madvacanı̄ ⇐ { iiv. }[madvacana]
bhūmijı̄ ⇐ { iiv. }[bhūmija] madhuparkı̄ ⇐ { iiv. }[madhuparka]
bhūyis.t.hı̄ ⇐ { iiv. }[bhūyis.t.ha] madhupı̄ ⇐ { iiv. }[madhupa]
bhūriśravı̄ ⇐ { iiv. }[bhūriśravas] madhurı̄ ⇐ { iiv. }[madhura]
bhūrı̄ ⇐ { iiv. }[bhūri] madhū ⇐ { iiv. }[madhu]
bhūrjı̄ ⇐ { iiv. }[bhūrja] madhyam . dinı̄ ⇐ { iiv. }[madhyandina]
bhūs.ayyām ⇐ { ca. per. pft. }[bhūs.] madhyandinı̄ ⇐ { iiv. }[madhyandina]
bhr.gurs.ı̄ ⇐ { iiv. }[bhr.gurs.i] madhyamakı̄ ⇐ { iiv. }[madhyamaka]
bhr.gū ⇐ { iiv. }[bhr.gu] madhyamapraharı̄ ⇐ { iiv. }[madhyamaprahara]
bhr.ṅgı̄ ⇐ { iiv. }[bhr.ṅga] madhyamı̄ ⇐ { iiv. }[madhyama]
bhr.takı̄ ⇐ { iiv. }[bhr.taka] madhyamı̄yı̄ ⇐ { iiv. }[madhyamı̄ya]
bhr.tı̄ ⇐ { iiv. }[bhr.ta] madhyasthı̄ ⇐ { iiv. }[madhyastha]
bhr.tyı̄ ⇐ { iiv. }[bhr.tya] madhyı̄ ⇐ { iiv. }[madhya]
bhr.śı̄ ⇐ { iiv. }[bhr.śa] madhvı̄ ⇐ { iiv. }[madhva]
bhr.s.t.ı̄ ⇐ { iiv. }[bhr.s.t.a] manah.śilı̄ ⇐ { iiv. }[manaśśilā]
bhekı̄ ⇐ { iiv. }[bheka] mananı̄ ⇐ { iiv. }[manana]
bhedı̄ ⇐ { iiv. }[bheda] manarañjanı̄ ⇐ { iiv. }[manarañjana]
bhaiks.ı̄ ⇐ { iiv. }[bhaiks.a] manaśśilı̄ ⇐ { iiv. }[manaśśilā]
bhairavı̄ ⇐ { iiv. }[bhairava] manı̄ ⇐ { iiv. }[manas]
bhoktavyı̄ ⇐ { iiv. }[bhoktavya] manujı̄ ⇐ { iiv. }[manuja]
bhoktū ⇐ { iiv. }[bhoktu] manus.yı̄ ⇐ { iiv. }[manus.ya]
bhogı̄ ⇐ { iiv. }[bhoga1 ] manū ⇐ { iiv. }[manu]
bhogı̄ ⇐ { iiv. }[bhoga2 ] manomayı̄ ⇐ { iiv. }[manomaya]
bhojayyām ⇐ { ca. per. pft. }[bhuj2 ] mantavyı̄ ⇐ { iiv. }[mantavya]
bhojı̄ ⇐ { iiv. }[bhoja] mantū ⇐ { iiv. }[mantu]
bhojyānnı̄ ⇐ { iiv. }[bhojyānna] mantrayām ⇐ { per. pft. }[mantr]
bhojyı̄ ⇐ { iiv. }[bhojya] mantravı̄ryı̄ ⇐ { iiv. }[mantravı̄rya]
bhot.ı̄ ⇐ { iiv. }[bhot.a] mantritı̄ ⇐ { iiv. }[mantrita]
bhautyı̄ ⇐ { iiv. }[bhautya] mantrı̄ ⇐ { iiv. }[mantra]
bhaumı̄ ⇐ { iiv. }[bhauma] mantraus.adhivaśı̄ ⇐ { iiv. }[mantraus.adhivaśa]
bhram . śayyām ⇐ { ca. per. pft. }[bhram . ś] mantharı̄ ⇐ { iiv. }[manthara]
bhram . śı̄ ⇐ { iiv. }[bhram . śa] mandanı̄ ⇐ { iiv. }[mandana]
bhramarı̄ ⇐ { iiv. }[bhramara] mandayyām ⇐ { ca. per. pft. }[mand1 ]
bhramı̄ ⇐ { iiv. }[bhrama] mandarı̄ ⇐ { iiv. }[mandara]
bhras.t.ı̄ ⇐ { iiv. }[bhras.t.a] mandārı̄ ⇐ { iiv. }[mandāra]
bhrājayyām ⇐ { ca. per. pft. }[bhrāj] mandı̄ ⇐ { iiv. }[manda]
bhrātrı̄yı̄ ⇐ { iiv. }[bhrātrı̄ya] mandrı̄ ⇐ { iiv. }[mandra]
bhrāntı̄ ⇐ { iiv. }[bhrānta] manmathı̄ ⇐ { iiv. }[manmatha]
bhrāmayyām ⇐ { ca. per. pft. }[bhram] manyū ⇐ { iiv. }[manyu]
bhrukut.ı̄mukhı̄ ⇐ { iiv. }[bhrukut.ı̄mukha] mammat.ı̄ ⇐ { iiv. }[mammat.a]
mam . hayyām ⇐ { ca. per. pft. }[mam . h] mayı̄ ⇐ { iiv. }[maya1 ]
makaraketanı̄ ⇐ { iiv. }[makaraketana] mayurājı̄ ⇐ { iiv. }[mayurāja]
makarandı̄ ⇐ { iiv. }[makaranda] mayū ⇐ { iiv. }[mayu]
makarı̄ ⇐ { iiv. }[makara] mayūkhı̄ ⇐ { iiv. }[mayūkha]
makārı̄ ⇐ { iiv. }[makāra] mayūravarmı̄ ⇐ { iiv. }[mayūravarma]

94
mayūraśarmı̄ ⇐ { iiv. }[mayūraśarma] mānus.ı̄ ⇐ { iiv. }[mānus.a]
mayūrı̄ ⇐ { iiv. }[mayūra] mānyı̄ ⇐ { iiv. }[mānya]
marandı̄ ⇐ { iiv. }[maranda] māpayyām ⇐ { ca. per. pft. }[mā1 ]
maricı̄ ⇐ { iiv. }[marica] māyāmr.gı̄ ⇐ { iiv. }[māyāmr.ga]
marı̄ ⇐ { iiv. }[mara] māyāyoginı̄granthı̄ ⇐ { iiv. }[māyāyoginı̄granthi]
marı̄cı̄ ⇐ { iiv. }[marı̄ci] māyāyogı̄ ⇐ { iiv. }[māyāyoga]
marutiputrı̄ ⇐ { iiv. }[marutiputra] māyāvādı̄ ⇐ { iiv. }[māyāvāda]
marū ⇐ { iiv. }[maru] māyikı̄ ⇐ { iiv. }[māyika]
markat.ı̄ ⇐ { iiv. }[markat.a] māyı̄ ⇐ { iiv. }[māya]
martyı̄ ⇐ { iiv. }[martya] māyū ⇐ { iiv. }[māyu]
mardakı̄ ⇐ { iiv. }[mardaka] mārayyām ⇐ { ca. per. pft. }[mr.]
mardanı̄ ⇐ { iiv. }[mardana] mārı̄ ⇐ { iiv. }[māra]
mardayyām ⇐ { ca. per. pft. }[mr.d1 ] mārı̄cı̄ ⇐ { iiv. }[mārı̄ca]
mardalı̄ ⇐ { iiv. }[mardala] mārutı̄ ⇐ { iiv. }[māruta]
mardı̄ ⇐ { iiv. }[marda] mārutı̄ ⇐ { iiv. }[māruti]
marmarı̄ ⇐ { iiv. }[marmara] mārkan.d.eyı̄ ⇐ { iiv. }[mārkan.d.eya]
maryı̄ ⇐ { iiv. }[marya] mārgayām ⇐ { per. pft. }[mārg]
mars.an.ı̄ ⇐ { iiv. }[mars.an.a] mārgaśı̄rs.ı̄ ⇐ { iiv. }[mārgaśı̄rs.a]
mars.an.ı̄yı̄ ⇐ { iiv. }[mars.an.ı̄ya] mārgı̄ ⇐ { iiv. }[mārga]
mars.ayyām ⇐ { ca. per. pft. }[mr.s.] mārjanı̄ ⇐ { iiv. }[mārjana]
malayajı̄ ⇐ { iiv. }[malayaja] mārjayyām ⇐ { ca. per. pft. }[mr.j]
malayı̄ ⇐ { iiv. }[malaya] mārjārakı̄ ⇐ { iiv. }[mārjāraka]
malinı̄ ⇐ { iiv. }[malina] mārjārı̄ ⇐ { iiv. }[mārjāra]
malı̄ ⇐ { iiv. }[mala] mārtan.d.ı̄ ⇐ { iiv. }[mārtan.d.a]
mallikı̄ ⇐ { iiv. }[mallika] mārtān.d.ı̄ ⇐ { iiv. }[mārtān.d.a]
mallı̄ ⇐ { iiv. }[malla] mārttikāvatı̄ ⇐ { iiv. }[mārttikāvata]
mallı̄ ⇐ { iiv. }[malli] mārmikı̄ ⇐ { iiv. }[mārmika]
masr.n.ı̄ ⇐ { iiv. }[masr.n.a] mālayı̄ ⇐ { iiv. }[mālaya]
mastakı̄ ⇐ { iiv. }[mastaka] mālavakı̄ ⇐ { iiv. }[mālavaka]
mastis.kı̄ ⇐ { iiv. }[mastis.ka] mālavı̄ ⇐ { iiv. }[mālava]
mastuluṅgı̄ ⇐ { iiv. }[mastuluṅga] mālavyı̄ ⇐ { iiv. }[mālavya]
mahattamı̄ ⇐ { iiv. }[mahattama] mālı̄ ⇐ { iiv. }[māla]
mahayyām ⇐ { ca. per. pft. }[mah] mālyagun.āyām ⇐ { per. pft. }[mālyagun.]
maharlokı̄ ⇐ { iiv. }[maharloka] mālyagun.ı̄ ⇐ { iiv. }[mālyagun.a]
mahātapı̄ ⇐ { iiv. }[mahātapas] mās.ı̄ ⇐ { iiv. }[mās.a]
mahātejı̄ ⇐ { iiv. }[mahātejas] māsı̄ ⇐ { iiv. }[māsa]
mahādhanı̄ ⇐ { iiv. }[mahādhana] mitam . pacı̄ ⇐ { iiv. }[mitampaca]
mahāprasthānikı̄ ⇐ { iiv. }[mahāprasthānika] mitampacı̄ ⇐ { iiv. }[mitampaca]
mahāmukhı̄ ⇐ { iiv. }[mahāmukha] mitı̄ ⇐ { iiv. }[mita1 ]
mahārājı̄ ⇐ { iiv. }[mahārāja] mitı̄ ⇐ { iiv. }[mita2 ]
mahis.ı̄ ⇐ { iiv. }[mahis.a] mitrāvarun.ı̄ ⇐ { iiv. }[mitrāvarun.a]
mahis.t.hı̄ ⇐ { iiv. }[mahis.t.ha] mitrı̄ ⇐ { iiv. }[mitra]
mahı̄ ⇐ { iiv. }[mahat] mithilı̄ ⇐ { iiv. }[mithila]
mahı̄ ⇐ { iiv. }[mahas] mithı̄ ⇐ { iiv. }[mithi]
mahı̄yām ⇐ { per. pft. }[mahı̄2 ] mithunı̄ ⇐ { iiv. }[mithuna]
mahendrı̄ ⇐ { iiv. }[mahendra] militı̄ ⇐ { iiv. }[milita]
maheśvarı̄ ⇐ { iiv. }[maheśvara] milindı̄ ⇐ { iiv. }[milinda]
mahaujı̄ ⇐ { iiv. }[mahaujas] miśrı̄ ⇐ { iiv. }[miśra]
māgadhı̄ ⇐ { iiv. }[māgadha] mihirı̄ ⇐ { iiv. }[mihira]
māghı̄ ⇐ { iiv. }[māgha] mı̄nı̄ ⇐ { iiv. }[mı̄na]
mān.d.avyı̄ ⇐ { iiv. }[mān.d.avya] mı̄mām . sakı̄ ⇐ { iiv. }[mı̄mām . saka]
mān.d.ūkı̄ ⇐ { iiv. }[mān.d.ūka] mı̄mām . sitı̄ ⇐ { iiv. }[mı̄mām. sita]
mān.d.ūkeyı̄ ⇐ { iiv. }[mān.d.ūkeya] mı̄mām . syı̄ ⇐ { iiv. }[mı̄mām. sya]
mātaṅgı̄ ⇐ { iiv. }[mātaṅga] mı̄rı̄ ⇐ { iiv. }[mı̄ra]
mātalı̄ ⇐ { iiv. }[mātali] mı̄layyām ⇐ { ca. per. pft. }[mı̄l]
mātāmahı̄ ⇐ { iiv. }[mātāmaha] mukut.ı̄ ⇐ { iiv. }[mukut.a]
mātulı̄ ⇐ { iiv. }[mātula] mukulayām ⇐ { per. pft. }[mukul]
mātuluṅgı̄ ⇐ { iiv. }[mātuluṅga] mukulı̄ ⇐ { iiv. }[mukula]
mātuleyı̄ ⇐ { iiv. }[mātuleya] muktı̄ ⇐ { iiv. }[mukta]
mātr.kı̄ ⇐ { iiv. }[mātr.ka] mukharı̄ ⇐ { iiv. }[mukhara]
mātr.svasrı̄yı̄ ⇐ { iiv. }[mātr.svasrı̄ya] mukhebhagı̄ ⇐ { iiv. }[mukhebhaga]
mātrāchandı̄ ⇐ { iiv. }[mātrāchandas] mukhyı̄ ⇐ { iiv. }[mukhya]
mātrāsparśı̄ ⇐ { iiv. }[mātrāsparśa] mugdhabuddhı̄ ⇐ { iiv. }[mugdhabuddhi]
mātrı̄ ⇐ { iiv. }[mātra] mugdhı̄ ⇐ { iiv. }[mugdha]
mātsaryı̄ ⇐ { iiv. }[mātsarya] mucalindı̄ ⇐ { iiv. }[mucalinda]
mādanı̄ ⇐ { iiv. }[mādana] mucukundı̄ ⇐ { iiv. }[mucukunda]
mādı̄ ⇐ { iiv. }[māda] muñjı̄ ⇐ { iiv. }[muñja]
mādhavı̄ ⇐ { iiv. }[mādhava] mun.d.akı̄ ⇐ { iiv. }[mun.d.aka]
mādhavyı̄ ⇐ { iiv. }[mādhavya] mun.d.ayām ⇐ { per. pft. }[mun.d.]
mādhyam . dinı̄ ⇐ { iiv. }[mādhyandina] mun.d.itı̄ ⇐ { iiv. }[mun.d.ita]
mādhyam . dinı̄yı̄ ⇐ { iiv. }[mādhyandinı̄ya] mun.d.ı̄ ⇐ { iiv. }[mun.d.a]
mādhyandinı̄ ⇐ { iiv. }[mādhyandina] muditı̄ ⇐ { iiv. }[mudita]
mādhyandinı̄yı̄ ⇐ { iiv. }[mādhyandinı̄ya] mudı̄ ⇐ { iiv. }[mud2 ]
mādhyamikı̄ ⇐ { iiv. }[mādhyamika] mudgarı̄ ⇐ { iiv. }[mudgara]
mādhyamı̄ ⇐ { iiv. }[mādhyama] mudgalı̄ ⇐ { iiv. }[mudgala]
mādhvı̄ ⇐ { iiv. }[mādhva] mudgı̄ ⇐ { iiv. }[mudga]
mānayyām ⇐ { ca. per. pft. }[man] mudrayām ⇐ { per. pft. }[mudr]
mānavı̄ ⇐ { iiv. }[mānava] munı̄ ⇐ { iiv. }[muni]
mānası̄ ⇐ { iiv. }[mānasa] mumuks.ū ⇐ { iiv. }[mumuks.u]
mānı̄ ⇐ { iiv. }[māna1 ] mumūrs.ū ⇐ { iiv. }[mumūrs.u]

95
murı̄ ⇐ { iiv. }[mura] yakārı̄ ⇐ { iiv. }[yakāra]
mus.itı̄ ⇐ { iiv. }[mus.ita] yaks.ı̄ ⇐ { iiv. }[yaks.a]
mus.kı̄ ⇐ { iiv. }[mus.ka] yajamānı̄ ⇐ { iiv. }[yajamāna]
mus.t.ikı̄ ⇐ { iiv. }[mus.t.ika] yajñabhāgı̄ ⇐ { iiv. }[yajñabhāga]
mus.t.ı̄ ⇐ { iiv. }[mus.t.i] yajñasenı̄ ⇐ { iiv. }[yajñasena]
musalı̄ ⇐ { iiv. }[musala] yajñiyı̄ ⇐ { iiv. }[yajñiya]
muhūrtı̄ ⇐ { iiv. }[muhūrta] yajñı̄ ⇐ { iiv. }[yajña]
mūkı̄ ⇐ { iiv. }[mūka] yatı̄ ⇐ { iiv. }[yata]
mūd.hı̄ ⇐ { iiv. }[mūd.ha] yatı̄ ⇐ { iiv. }[yati2 ]
mūtrayām ⇐ { per. pft. }[mūtr] yatnı̄ ⇐ { iiv. }[yatna]
mūrkhı̄ ⇐ { iiv. }[mūrkha] yathārthānubhavı̄ ⇐ { iiv. }[yathārthānubhava]
mūrchanı̄ ⇐ { iiv. }[mūrchana] yathālaks.an.ı̄ ⇐ { iiv. }[yathālaks.an.a]
mūrchayyām ⇐ { ca. per. pft. }[mūrch] yadū ⇐ { iiv. }[yadu]
mūrchitı̄ ⇐ { iiv. }[mūrchita] yadr.cchāśabdı̄ ⇐ { iiv. }[yadr.cchāśabda]
mūrtı̄ ⇐ { iiv. }[mūrta] yadr.cchı̄ ⇐ { iiv. }[yadr.ccha]
mūrdhagı̄ ⇐ { iiv. }[mūrdhaga] yamakı̄ ⇐ { iiv. }[yamaka]
mūrdhajı̄ ⇐ { iiv. }[mūrdhaja] yamajı̄ ⇐ { iiv. }[yamaja]
mūrdhanyı̄ ⇐ { iiv. }[mūrdhanya] yamayyām ⇐ { ca. per. pft. }[yam]
mūlakı̄ ⇐ { iiv. }[mūlaka] yamı̄ ⇐ { iiv. }[yama1 ]
mūlyı̄ ⇐ { iiv. }[mūlya] yamı̄ ⇐ { iiv. }[yama2 ]
mūs.ikı̄ ⇐ { iiv. }[mūs.ika] yayātı̄ ⇐ { iiv. }[yayāti]
mūs.ı̄ ⇐ { iiv. }[mūs.a] yavanı̄ ⇐ { iiv. }[yavana]
mr.kan.d.ı̄ ⇐ { iiv. }[mr.kan.d.a] yavı̄ ⇐ { iiv. }[yava]
mr.gayām ⇐ { per. pft. }[mr.g] yaśı̄ ⇐ { iiv. }[yaśas]
mr.garājı̄ ⇐ { iiv. }[mr.garāja] yāgı̄ ⇐ { iiv. }[yāga]
mr.gı̄ ⇐ { iiv. }[mr.ga] yācakı̄ ⇐ { iiv. }[yācaka]
mr.d.ayām ⇐ { per. pft. }[mr.d.] yājayyām ⇐ { ca. per. pft. }[yaj1 ]
mr.tı̄ ⇐ { iiv. }[mr.ta] yājñavalkyı̄ ⇐ { iiv. }[yājñavalkya]
mr.tyum . jayı̄ ⇐ { iiv. }[mr.tyuñjaya] yājñı̄ ⇐ { iiv. }[yājña]
mr.tyuñjayı̄ ⇐ { iiv. }[mr.tyuñjaya] yātı̄ ⇐ { iiv. }[yāta]
mr.tyū ⇐ { iiv. }[mr.tyu] yātū ⇐ { iiv. }[yātu]
mr.daṅgı̄ ⇐ { iiv. }[mr.daṅga] yādavı̄ ⇐ { iiv. }[yādava]
mr.dulı̄ ⇐ { iiv. }[mr.dula] yādr.śı̄ ⇐ { iiv. }[yādr.śa]
mr.dū ⇐ { iiv. }[mr.du] yāpayyām ⇐ { ca. per. pft. }[yā1 ]
mr.dhı̄ ⇐ { iiv. }[mr.dhas] yāmı̄ ⇐ { iiv. }[yāma]
mr.nmayı̄ ⇐ { iiv. }[mr.nmaya] yāmunı̄ ⇐ { iiv. }[yāmuna]
meghı̄ ⇐ { iiv. }[megha] yāvayyām ⇐ { ca. per. pft. }[yu2 ]
methı̄ ⇐ { iiv. }[methi] yāskı̄ ⇐ { iiv. }[yāska]
medı̄ ⇐ { iiv. }[medas] yuktı̄ ⇐ { iiv. }[yukta]
medurı̄ ⇐ { iiv. }[medura] yugmı̄ ⇐ { iiv. }[yugma]
medhı̄ ⇐ { iiv. }[medha] yujyı̄ ⇐ { iiv. }[yujya]
medhyı̄ ⇐ { iiv. }[medhya] yuñjānı̄ ⇐ { iiv. }[yuñjāna]
meyı̄ ⇐ { iiv. }[meya] yutı̄ ⇐ { iiv. }[yuta1 ]
merū ⇐ { iiv. }[meru] yutı̄ ⇐ { iiv. }[yuta2 ]
melakı̄ ⇐ { iiv. }[melaka] yudhis.t.hirı̄ ⇐ { iiv. }[yudhis.t.hira]
melı̄ ⇐ { iiv. }[mela] yuyutsū ⇐ { iiv. }[yuyutsu]
mes.akukkut.alāvakayuddhı̄ ⇐ { iiv. yuyudhānı̄ ⇐ { iiv. }[yuyudhāna]
}[mes.akukkut.alāvakayuddha] yuyū ⇐ { iiv. }[yuyu]
mes.ı̄ ⇐ { iiv. }[mes.a] yuvanāśvı̄ ⇐ { iiv. }[yuvanāśva]
maitrāyan.ı̄ ⇐ { iiv. }[maitrāyan.a] yuvarājı̄ ⇐ { iiv. }[yuvarāja]
maitrāvarun.ı̄ ⇐ { iiv. }[maitrāvarun.a] yūthı̄ ⇐ { iiv. }[yūtha]
maitrı̄ ⇐ { iiv. }[maitra] yūpı̄ ⇐ { iiv. }[yūpa]
maitrı̄ ⇐ { iiv. }[maitri] yūs.ı̄ ⇐ { iiv. }[yūs.a]
maitreyı̄ ⇐ { iiv. }[maitreya] yoktavyı̄ ⇐ { iiv. }[yoktavya]
mainākı̄ ⇐ { iiv. }[maināka] yogı̄ ⇐ { iiv. }[yoga]
maireyakı̄ ⇐ { iiv. }[maireyaka] yogyı̄ ⇐ { iiv. }[yogya]
maireyı̄ ⇐ { iiv. }[maireya] yojayyām ⇐ { ca. per. pft. }[yuj1 ]
moks.adı̄ ⇐ { iiv. }[moks.ada] yodhı̄ ⇐ { iiv. }[yodha]
moks.amūları̄ ⇐ { iiv. }[moks.amūlara] yodhyı̄ ⇐ { iiv. }[yodhya]
moks.itı̄ ⇐ { iiv. }[moks.ita] yonı̄ ⇐ { iiv. }[yoni]
moks.ı̄ ⇐ { iiv. }[moks.a] raktabı̄jı̄ ⇐ { iiv. }[raktabı̄ja]
moghı̄ ⇐ { iiv. }[mogha] raktı̄ ⇐ { iiv. }[rakta]
mocayyām ⇐ { ca. per. pft. }[muc1 ] raks.akı̄ ⇐ { iiv. }[raks.aka]
modakı̄ ⇐ { iiv. }[modaka] raks.ayyām ⇐ { ca. per. pft. }[raks.]
modanı̄ ⇐ { iiv. }[modana] raks.itı̄ ⇐ { iiv. }[raks.ita]
modayyām ⇐ { ca. per. pft. }[mud1 ] raks.ı̄ ⇐ { iiv. }[raks.a]
modı̄ ⇐ { iiv. }[moda] raks.ı̄ ⇐ { iiv. }[raks.as]
mohanı̄ ⇐ { iiv. }[mohana] raghū ⇐ { iiv. }[raghu]
mohayyām ⇐ { ca. per. pft. }[muh] raṅgı̄ ⇐ { iiv. }[raṅga]
mohitı̄ ⇐ { iiv. }[mohita] racayām ⇐ { per. pft. }[rac]
mohı̄ ⇐ { iiv. }[moha] racitı̄ ⇐ { iiv. }[racita]
mauryı̄ ⇐ { iiv. }[maurya] rajakı̄ ⇐ { iiv. }[rajaka]
maurvı̄ ⇐ { iiv. }[maurva] rajasvalı̄ ⇐ { iiv. }[rajasvala]
maulı̄ ⇐ { iiv. }[mauli] rajı̄ ⇐ { iiv. }[rajas]
mausalı̄ ⇐ { iiv. }[mausala] rañjayyām ⇐ { ca. per. pft. }[rañj]
mred.ayyām ⇐ { ca. per. pft. }[mred.] rañjitı̄ ⇐ { iiv. }[rañjita]
mlānı̄ ⇐ { iiv. }[mlāna] ran.ı̄ ⇐ { iiv. }[ran.a]
mlis.t.ı̄ ⇐ { iiv. }[mlis.t.a] ratı̄ ⇐ { iiv. }[rata]
mlecchitı̄ ⇐ { iiv. }[mlecchita] rathı̄ ⇐ { iiv. }[ratha]
mlecchı̄ ⇐ { iiv. }[mleccha] rathyı̄ ⇐ { iiv. }[rathya]

96
radanı̄ ⇐ { iiv. }[radana] rus.ı̄ ⇐ { iiv. }[rus.a]
radı̄ ⇐ { iiv. }[rada] rus.t.ı̄ ⇐ { iiv. }[rus.t.a]
randhayyām ⇐ { ca. per. pft. }[radh] rūks.ı̄ ⇐ { iiv. }[rūks.a]
rapı̄ ⇐ { iiv. }[rapas] rūd.hı̄ ⇐ { iiv. }[rūd.ha]
rabhası̄ ⇐ { iiv. }[rabhasa] rūpakı̄ ⇐ { iiv. }[rūpaka]
rabhı̄ ⇐ { iiv. }[rabhas] rūpayām ⇐ { per. pft. }[rūp]
raman.ı̄ ⇐ { iiv. }[raman.a] rūpavattarı̄ ⇐ { iiv. }[rūpavattara]
raman.ı̄yadarśanı̄ ⇐ { iiv. }[raman.ı̄yadarśana] rūpyakı̄ ⇐ { iiv. }[rūpyaka]
raman.ı̄yı̄ ⇐ { iiv. }[raman.ı̄ya] rūpyı̄ ⇐ { iiv. }[rūpya]
ramayyām ⇐ { ca. per. pft. }[ram] recayyām ⇐ { ca. per. pft. }[ric]
ramitı̄ ⇐ { iiv. }[ramita] ren.ukı̄ ⇐ { iiv. }[ren.uka]
ramı̄ ⇐ { iiv. }[rama] ren.ū ⇐ { iiv. }[ren.u]
rambhı̄ ⇐ { iiv. }[rambha] retı̄ ⇐ { iiv. }[retas]
ramyakı̄ ⇐ { iiv. }[ramyaka] rephı̄ ⇐ { iiv. }[repha]
ramyı̄ ⇐ { iiv. }[ramya] revatı̄ ⇐ { iiv. }[revata]
rayı̄ ⇐ { iiv. }[rayi] revantı̄ ⇐ { iiv. }[revanta]
ravı̄ ⇐ { iiv. }[rava] res.ayyām ⇐ { ca. per. pft. }[ris.]
ravı̄ ⇐ { iiv. }[ravi] raivatı̄ ⇐ { iiv. }[raivata]
raśmı̄ ⇐ { iiv. }[raśmi] rogı̄ ⇐ { iiv. }[roga]
rasayām ⇐ { per. pft. }[ras] rocanı̄ ⇐ { iiv. }[rocana]
rasālı̄ ⇐ { iiv. }[rasāla] rodayyām ⇐ { ca. per. pft. }[rud1 ]
rasikı̄ ⇐ { iiv. }[rasika] rodhayyām ⇐ { ca. per. pft. }[rudh2 ]
rası̄ ⇐ { iiv. }[rasa] rodhı̄ ⇐ { iiv. }[rodha1 ]
rasendrı̄ ⇐ { iiv. }[rasendra] rodhı̄ ⇐ { iiv. }[rodha2 ]
rasonı̄ ⇐ { iiv. }[rasona] rodhrı̄ ⇐ { iiv. }[rodhra]
rahayām ⇐ { per. pft. }[rah] ropan.ı̄ ⇐ { iiv. }[ropan.a]
rahasyı̄ ⇐ { iiv. }[rahasya] ropitı̄ ⇐ { iiv. }[ropita]
rahitı̄ ⇐ { iiv. }[rahita] ropı̄ ⇐ { iiv. }[ropa]
rahı̄ ⇐ { iiv. }[rahas] romakı̄ ⇐ { iiv. }[romaka]
rāks.ası̄ ⇐ { iiv. }[rāks.asa] romı̄ ⇐ { iiv. }[roma]
rāgı̄ ⇐ { iiv. }[rāga] ros.an.ı̄ ⇐ { iiv. }[ros.an.a]
rāghavı̄ ⇐ { iiv. }[rāghava] ros.ayyām ⇐ { ca. per. pft. }[rus.1 ]
rājakı̄ ⇐ { iiv. }[rājaka] ros.ı̄ ⇐ { iiv. }[ros.a]
rājatı̄ ⇐ { iiv. }[rājatas] rohayyām ⇐ { ca. per. pft. }[ruh1 ]
rājanyı̄ ⇐ { iiv. }[rājanya] rohitı̄ ⇐ { iiv. }[rohita]
rājaputrı̄yı̄ ⇐ { iiv. }[rājaputrı̄ya] raucyı̄ ⇐ { iiv. }[raucya]
rājayyām ⇐ { ca. per. pft. }[rāj1 ] raudrı̄ ⇐ { iiv. }[raudra]
rājarājı̄ ⇐ { iiv. }[rājarāja] raupyı̄ ⇐ { iiv. }[raupya]
rājasikı̄ ⇐ { iiv. }[rājasika] raumakı̄ ⇐ { iiv. }[raumaka]
rājası̄ ⇐ { iiv. }[rājasa] lakārı̄ ⇐ { iiv. }[lakāra]
rājasūyı̄ ⇐ { iiv. }[rājasūya] lakut.ı̄ ⇐ { iiv. }[lakut.a]
rājikı̄ ⇐ { iiv. }[rājika] laks.ayām ⇐ { per. pft. }[laks.]
rājı̄ ⇐ { iiv. }[rājan] laks.itı̄ ⇐ { iiv. }[laks.ita]
rājyı̄ ⇐ { iiv. }[rājya] laks.ı̄ ⇐ { iiv. }[laks.a]
rātı̄ ⇐ { iiv. }[rāta] laks.man.ı̄ ⇐ { iiv. }[laks.man.a]
rātı̄ ⇐ { iiv. }[rāti] laks.yı̄ ⇐ { iiv. }[laks.ya]
rātrikı̄ ⇐ { iiv. }[rātrika] lagud.ı̄ ⇐ { iiv. }[lagud.a]
rāddhı̄ ⇐ { iiv. }[rāddha] lagnı̄ ⇐ { iiv. }[lagna]
rādhayyām ⇐ { ca. per. pft. }[rādh] laghucetı̄ ⇐ { iiv. }[laghucetas]
rādhı̄ ⇐ { iiv. }[rādhas] laghū ⇐ { iiv. }[laghu]
rādheyı̄ ⇐ { iiv. }[rādheya] laṅghanı̄yı̄ ⇐ { iiv. }[laṅghanı̄ya]
rāman.ı̄ ⇐ { iiv. }[rāman.a] laṅghayyām ⇐ { ca. per. pft. }[laṅgh]
rāmayyām ⇐ { ca. per. pft. }[ram] laṅghitı̄ ⇐ { iiv. }[laṅghita]
rāmaliṅgeśvarı̄ ⇐ { iiv. }[rāmaliṅgeśvara] laṅghyı̄ ⇐ { iiv. }[laṅghya]
rāmı̄ ⇐ { iiv. }[rāma] lajjayyām ⇐ { ca. per. pft. }[lajj]
rālı̄ ⇐ { iiv. }[rāla] lajjālū ⇐ { iiv. }[lajjālu]
rāvan.ı̄ ⇐ { iiv. }[rāvan.a] lajjitı̄ ⇐ { iiv. }[lajjita]
rāvı̄ ⇐ { iiv. }[rāva] labdhapranāśanı̄ ⇐ { iiv. }[labdhapranāśana]
rāśı̄ ⇐ { iiv. }[rāśi] labdhı̄ ⇐ { iiv. }[labdha]
rās.t.rapı̄ ⇐ { iiv. }[rās.t.rapa] labhamānı̄ ⇐ { iiv. }[labhamāna]
rās.t.rı̄ ⇐ { iiv. }[rās.t.ra] lamphı̄ ⇐ { iiv. }[lampha]
rāsabhı̄ ⇐ { iiv. }[rāsabha] lambakı̄ ⇐ { iiv. }[lambaka]
rāsı̄ ⇐ { iiv. }[rāsa] lambamānı̄ ⇐ { iiv. }[lambamāna]
rāhulı̄ ⇐ { iiv. }[rāhula] lambitı̄ ⇐ { iiv. }[lambita]
rāhū ⇐ { iiv. }[rāhu] lambı̄ ⇐ { iiv. }[lamba]
riktı̄ ⇐ { iiv. }[rikta] lambhayyām ⇐ { ca. per. pft. }[labh]
ripū ⇐ { iiv. }[ripu] layı̄ ⇐ { iiv. }[laya]
riram . sū ⇐ { iiv. }[riram . su] lalitı̄ ⇐ { iiv. }[lalita]
ris.t.ı̄ ⇐ { iiv. }[ris.t.a] lavaṅgı̄ ⇐ { iiv. }[lavaṅga]
rukmı̄ ⇐ { iiv. }[rukma] lavan.ı̄ ⇐ { iiv. }[lavan.a]
rucakı̄ ⇐ { iiv. }[rucaka] lavı̄ ⇐ { iiv. }[lava]
rucirı̄ ⇐ { iiv. }[rucira] lavyı̄ ⇐ { iiv. }[lavya]
rucyı̄ ⇐ { iiv. }[rucya] las.an.ı̄ ⇐ { iiv. }[las.an.a]
ruditı̄ ⇐ { iiv. }[rudita] las.itı̄ ⇐ { iiv. }[las.ita]
ruddhı̄ ⇐ { iiv. }[ruddha] lası̄ ⇐ { iiv. }[lasa]
rudrābhis.ekı̄ ⇐ { iiv. }[rudrābhis.eka] lāñchitı̄ ⇐ { iiv. }[lāñchita]
rudrı̄ ⇐ { iiv. }[rudra] lāt.ı̄ ⇐ { iiv. }[lāt.a]
rudhirı̄ ⇐ { iiv. }[rudhira] lāpayyām ⇐ { ca. per. pft. }[lap]
rurū ⇐ { iiv. }[ruru] lāpı̄ ⇐ { iiv. }[lāpa]
rus.itı̄ ⇐ { iiv. }[rus.ita] lābhı̄ ⇐ { iiv. }[lābha]

97
lālayyām ⇐ { ca. per. pft. }[lal] varāhı̄ ⇐ { iiv. }[varāha]
lālası̄ ⇐ { iiv. }[lālasa] varis.t.hı̄ ⇐ { iiv. }[varis.t.ha]
lālitı̄ ⇐ { iiv. }[lālita] varı̄ ⇐ { iiv. }[vara1 ]
lāvakı̄ ⇐ { iiv. }[lāvaka] varı̄ ⇐ { iiv. }[vara2 ]
lās.ayyām ⇐ { ca. per. pft. }[las.] varun.ı̄ ⇐ { iiv. }[varun.a]
likhitı̄ ⇐ { iiv. }[likhita] varen.yı̄ ⇐ { iiv. }[varen.ya]
liṅgarājı̄ ⇐ { iiv. }[liṅgarāja] vargı̄ ⇐ { iiv. }[varga]
liptı̄ ⇐ { iiv. }[lipta] vargı̄yı̄ ⇐ { iiv. }[vargı̄ya]
lipsitavyı̄ ⇐ { iiv. }[lipsitavya] vargyı̄ ⇐ { iiv. }[vargya]
lipsitı̄ ⇐ { iiv. }[lipsita] varcı̄ ⇐ { iiv. }[varcas]
lun.t.hakı̄ ⇐ { iiv. }[lun.t.haka] varjakı̄ ⇐ { iiv. }[varjaka]
lun.t.hayyām ⇐ { ca. per. pft. }[lun.t.h] varjayyām ⇐ { ca. per. pft. }[vr.j]
lun.t.hitı̄ ⇐ { iiv. }[lun.t.hita] varjitı̄ ⇐ { iiv. }[varjita]
lubdhakı̄ ⇐ { iiv. }[lubdhaka] varjı̄ ⇐ { iiv. }[varja]
lubdhı̄ ⇐ { iiv. }[lubdha] varjyı̄ ⇐ { iiv. }[varjya]
lūnı̄ ⇐ { iiv. }[lūna] varn.ayām ⇐ { per. pft. }[varn.]
lekhakı̄ ⇐ { iiv. }[lekhaka] varn.asam . karı̄ ⇐ { iiv. }[varn.asaṅkara]
lekhayyām ⇐ { ca. per. pft. }[likh] varn.asaṅkarı̄ ⇐ { iiv. }[varn.asaṅkara]
lekhı̄ ⇐ { iiv. }[lekha] varn.ikı̄ ⇐ { iiv. }[varn.ika]
lepayyām ⇐ { ca. per. pft. }[lip] varn.itı̄ ⇐ { iiv. }[varn.ita]
lepı̄ ⇐ { iiv. }[lepa] varn.ı̄ ⇐ { iiv. }[varn.a]
leśı̄ ⇐ { iiv. }[leśa] vartanı̄ ⇐ { iiv. }[vartana]
lokayyām ⇐ { ca. per. pft. }[lok] vartamānı̄ ⇐ { iiv. }[vartamāna]
lokı̄ ⇐ { iiv. }[loka] vartayyām ⇐ { ca. per. pft. }[vr.t]
logı̄ ⇐ { iiv. }[loga] vartitı̄ ⇐ { iiv. }[vartita]
locanı̄ ⇐ { iiv. }[locana] vartı̄ ⇐ { iiv. }[varta]
lot.hayyām ⇐ { ca. per. pft. }[lun.t.h] vardhanı̄ ⇐ { iiv. }[vardhana]
lopı̄ ⇐ { iiv. }[lopa] vardhamānı̄ ⇐ { iiv. }[vardhamāna]
lobhayyām ⇐ { ca. per. pft. }[lubh] vardhayyām ⇐ { ca. per. pft. }[vr.dh1 ]
lobhı̄ ⇐ { iiv. }[lobha] vardhitı̄ ⇐ { iiv. }[vardhita]
lolı̄ ⇐ { iiv. }[lola] vardhı̄ ⇐ { iiv. }[vardha]
lohitı̄ ⇐ { iiv. }[lohita] varmı̄ ⇐ { iiv. }[varman]
laukikı̄ ⇐ { iiv. }[laukika] vars.ayyām ⇐ { ca. per. pft. }[vr.s.]
laugāks.ı̄ ⇐ { iiv. }[laugāks.i] vars.avarı̄ ⇐ { iiv. }[vars.avara]
vam . śı̄ ⇐ { iiv. }[vam. śa] vars.ı̄ ⇐ { iiv. }[vars.a]
vakārı̄ ⇐ { iiv. }[vakāra] vars.ukı̄ ⇐ { iiv. }[vars.uka]
vakratun.d.ı̄ ⇐ { iiv. }[vakratun.d.a] valayı̄ ⇐ { iiv. }[valaya]
vakrı̄ ⇐ { iiv. }[vakra] valayyām ⇐ { ca. per. pft. }[val]
vaks.ı̄ ⇐ { iiv. }[vaks.as] valı̄ ⇐ { iiv. }[vala]
vaks.ū ⇐ { iiv. }[vaks.u] valkı̄ ⇐ { iiv. }[valka]
vaks.ojı̄ ⇐ { iiv. }[vaks.oja] valgukı̄ ⇐ { iiv. }[valguka]
vaṅgı̄ ⇐ { iiv. }[vaṅga] valgū ⇐ { iiv. }[valgu]
vacaknū ⇐ { iiv. }[vacaknu] valmı̄kı̄ ⇐ { iiv. }[valmı̄ka]
vacanı̄yı̄ ⇐ { iiv. }[vacanı̄ya] vallabhı̄ ⇐ { iiv. }[vallabha]
vacı̄ ⇐ { iiv. }[vacas] vaśagı̄ ⇐ { iiv. }[vaśaga]
vajrakarmı̄ ⇐ { iiv. }[vajrakarma] vaśı̄ ⇐ { iiv. }[vaśa]
vajratejı̄ ⇐ { iiv. }[vajratejas] vaśı̄kr.tı̄ ⇐ { iiv. }[vaśı̄kr.ta]
vajranābhı̄ ⇐ { iiv. }[vajranābha] vaśyı̄ ⇐ { iiv. }[vaśya]
vajrabhās.ı̄ ⇐ { iiv. }[vajrabhās.a] vasantı̄ ⇐ { iiv. }[vasanta]
vajraratnı̄ ⇐ { iiv. }[vajraratna] vasis.t.hı̄ ⇐ { iiv. }[vasis.t.ha]
vajrarājı̄ ⇐ { iiv. }[vajrarāja] vasum . dharı̄ ⇐ { iiv. }[vasundhara]
vajrasattvı̄ ⇐ { iiv. }[vajrasattva] vasundharı̄ ⇐ { iiv. }[vasundhara]
vajrasandhı̄ ⇐ { iiv. }[vajrasandhi] vasū ⇐ { iiv. }[vasu]
vajrı̄ ⇐ { iiv. }[vajra] vastı̄ ⇐ { iiv. }[vasti]
vañcayyām ⇐ { ca. per. pft. }[vañc] vastrı̄ ⇐ { iiv. }[vastra]
vañcitı̄ ⇐ { iiv. }[vañcita] vahatū ⇐ { iiv. }[vahatu]
vat.ı̄ ⇐ { iiv. }[vat.a] vahanı̄ ⇐ { iiv. }[vahana]
vad.abı̄ ⇐ { iiv. }[vad.aba] vahı̄ ⇐ { iiv. }[vaha]
van.ijı̄ ⇐ { iiv. }[van.ija] vahnı̄ ⇐ { iiv. }[vahni]
van.d.ı̄ ⇐ { iiv. }[van.d.a] vākı̄ ⇐ { iiv. }[vāka]
vatsarı̄ ⇐ { iiv. }[vatsara] vākyapadı̄yı̄ ⇐ { iiv. }[vākyapadı̄ya]
vatsalı̄ ⇐ { iiv. }[vatsala] vācakı̄ ⇐ { iiv. }[vācaka]
vatsı̄ ⇐ { iiv. }[vatsa] vācayyām ⇐ { ca. per. pft. }[vac]
vadānyı̄ ⇐ { iiv. }[vadānya] vācaspatı̄ ⇐ { iiv. }[vācaspati]
vadı̄ ⇐ { iiv. }[vada] vācaspatyı̄ ⇐ { iiv. }[vācaspatya]
vadhı̄ ⇐ { iiv. }[vadha] vācyı̄ ⇐ { iiv. }[vācya]
vadhyı̄ ⇐ { iiv. }[vadhya] vājasaneyı̄ ⇐ { iiv. }[vājasaneya]
vadhrı̄ ⇐ { iiv. }[vadhri] vājı̄ ⇐ { iiv. }[vāja]
vanaspatı̄ ⇐ { iiv. }[vanaspati] vāñchitı̄ ⇐ { iiv. }[vāñchita]
vandārū ⇐ { iiv. }[vandāru] vād.abı̄ ⇐ { iiv. }[vād.aba]
vandı̄ ⇐ { iiv. }[vanda] vān.ijyı̄ ⇐ { iiv. }[vān.ijya]
vamitavyı̄ ⇐ { iiv. }[vamitavya] vān.ı̄ ⇐ { iiv. }[vān.a]
vayasyı̄ ⇐ { iiv. }[vayasya] vātāpı̄ ⇐ { iiv. }[vātāpi]
vayunı̄ ⇐ { iiv. }[vayuna] vātāyanı̄ ⇐ { iiv. }[vātāyana]
varakı̄ ⇐ { iiv. }[varaka1 ] vātı̄ ⇐ { iiv. }[vāta]
varakı̄ ⇐ { iiv. }[varaka2 ] vātulı̄ ⇐ { iiv. }[vātula]
varan.ı̄ ⇐ { iiv. }[varan.a] vātsyāyanı̄ ⇐ { iiv. }[vātsyāyana]
varadarājı̄ ⇐ { iiv. }[varadarāja] vātsyı̄ ⇐ { iiv. }[vātsya]
varadı̄ ⇐ { iiv. }[varada] vādakı̄ ⇐ { iiv. }[vādaka]
varayyām ⇐ { ca. per. pft. }[vr.2 ] vādanı̄ ⇐ { iiv. }[vādana]

98
vādayyām ⇐ { ca. per. pft. }[vad] vicaks.an.ı̄ ⇐ { iiv. }[vicaks.an.a]
vādı̄ ⇐ { iiv. }[vāda] vicars.an.ı̄ ⇐ { iiv. }[vicars.an.i]
vādyamānı̄ ⇐ { iiv. }[vādyamāna] vicārı̄ ⇐ { iiv. }[vicāra]
vādyı̄ ⇐ { iiv. }[vādya] vicāryı̄ ⇐ { iiv. }[vicārya]
vānarı̄ ⇐ { iiv. }[vānara] vicittı̄ ⇐ { iiv. }[vicitta]
vāntı̄ ⇐ { iiv. }[vānta] vicitravı̄ryı̄ ⇐ { iiv. }[vicitravı̄rya]
vāpayyām ⇐ { ca. per. pft. }[vap2 ] vicitraśākayūs.ı̄ ⇐ { iiv. }[vicitraśākayūs.a]
vāpı̄ ⇐ { iiv. }[vāpa2 ] vicitritı̄ ⇐ { iiv. }[vicitrita]
vāmanı̄ ⇐ { iiv. }[vāmana] vicitrı̄ ⇐ { iiv. }[vicitra]
vāmı̄ ⇐ { iiv. }[vāma1 ] vices.t.itı̄ ⇐ { iiv. }[vices.t.ita]
vāmı̄ ⇐ { iiv. }[vāma2 ] vicchinnı̄ ⇐ { iiv. }[vicchinna]
vāmı̄ ⇐ { iiv. }[vāma3 ] vicchedı̄ ⇐ { iiv. }[viccheda]
vāyavı̄ ⇐ { iiv. }[vāyava] vijanı̄ ⇐ { iiv. }[vijana]
vāyavı̄yı̄ ⇐ { iiv. }[vāyavı̄ya] vijayantı̄ ⇐ { iiv. }[vijayanta]
vāyası̄ ⇐ { iiv. }[vāyasa] vijayı̄ ⇐ { iiv. }[vijaya]
vāyū ⇐ { iiv. }[vāyu] vijigı̄s.ū ⇐ { iiv. }[vijigı̄s.u]
vāran.ı̄ ⇐ { iiv. }[vāran.a] vijñānamayı̄ ⇐ { iiv. }[vijñānamaya]
vārayyām ⇐ { ca. per. pft. }[vr.1 ] vijñı̄ ⇐ { iiv. }[vijña]
vārāhı̄ ⇐ { iiv. }[vārāha] vijñeyı̄ ⇐ { iiv. }[vijñeya]
vārı̄ ⇐ { iiv. }[vāra] vit.apı̄ ⇐ { iiv. }[vit.apa]
vārun.ı̄ ⇐ { iiv. }[vārun.a] vit.t.halı̄ ⇐ { iiv. }[vit.t.hala]
vārttikı̄ ⇐ { iiv. }[vārttika] vitathı̄ ⇐ { iiv. }[vitatha]
vārs.ikı̄ ⇐ { iiv. }[vārs.ika] vitarkı̄ ⇐ { iiv. }[vitarka]
vālı̄ ⇐ { iiv. }[vāla] vitānı̄ ⇐ { iiv. }[vitāna]
vālukı̄ ⇐ { iiv. }[vāluka] vitālı̄ ⇐ { iiv. }[vitāla]
vālmı̄kı̄ ⇐ { iiv. }[vālmı̄ki] vitr.s.n.ı̄ ⇐ { iiv. }[vitr.s.n.a]
vālmı̄kı̄yı̄ ⇐ { iiv. }[vālmı̄kı̄ya] vittı̄ ⇐ { iiv. }[vitta]
vāvadūkı̄ ⇐ { iiv. }[vāvadūka] vidagdhı̄ ⇐ { iiv. }[vidagdha]
vāsayām ⇐ { per. pft. }[vās3 ] vidarbhı̄ ⇐ { iiv. }[vidarbha]
vāsayyām ⇐ { ca. per. pft. }[vas1 ] vidāran.ı̄ ⇐ { iiv. }[vidāran.a]
vāsayyām ⇐ { ca. per. pft. }[vas2 ] vidārı̄ ⇐ { iiv. }[vidāra]
vāsavı̄ ⇐ { iiv. }[vāsava] viditı̄ ⇐ { iiv. }[vidita]
vāsis.t.hı̄ ⇐ { iiv. }[vāsis.t.ha] vidurı̄ ⇐ { iiv. }[vidura]
vāsı̄ ⇐ { iiv. }[vāsas] vidūrı̄ ⇐ { iiv. }[vidūra]
vāsı̄ ⇐ { iiv. }[vāsa1 ] vidūs.akı̄ ⇐ { iiv. }[vidūs.aka]
vāsı̄ ⇐ { iiv. }[vāsa2 ] videśı̄ ⇐ { iiv. }[videśa]
vāsı̄ ⇐ { iiv. }[vāsa3 ] videhı̄ ⇐ { iiv. }[videha]
vāsukı̄ ⇐ { iiv. }[vāsuki] viddhı̄ ⇐ { iiv. }[viddha]
vāsudevı̄ ⇐ { iiv. }[vāsudeva] vidyamānı̄ ⇐ { iiv. }[vidyamāna]
vāsupūjyı̄ ⇐ { iiv. }[vāsupūjya] vidyotı̄ ⇐ { iiv. }[vidyota]
vāsū ⇐ { iiv. }[vāsu] vidvis.t.ı̄ ⇐ { iiv. }[vidvis.t.a]
vāstujı̄ ⇐ { iiv. }[vāstuja] vidves.ı̄ ⇐ { iiv. }[vidves.a]
vāstos.patı̄ ⇐ { iiv. }[vāstos.pati] vidharmı̄ ⇐ { iiv. }[vidharma]
vāsyı̄ ⇐ { iiv. }[vāsya1 ] vidhı̄ ⇐ { iiv. }[vidhi]
vāsyı̄ ⇐ { iiv. }[vāsya2 ] vidhurı̄ ⇐ { iiv. }[vidhura]
vāhayyām ⇐ { ca. per. pft. }[vah1 ] vidhūtı̄ ⇐ { iiv. }[vidhūta]
vāhikı̄ ⇐ { iiv. }[vāhika] vidheyı̄ ⇐ { iiv. }[vidheya]
vāhı̄ ⇐ { iiv. }[vāha] vinatı̄ ⇐ { iiv. }[vinata]
vim. śatitamı̄ ⇐ { iiv. }[vim . śatitama] vinadı̄ ⇐ { iiv. }[vinada]
vikat.ı̄ ⇐ { iiv. }[vikat.a] vinayı̄ ⇐ { iiv. }[vinaya]
vikartanı̄ ⇐ { iiv. }[vikartana] vinābhavı̄ ⇐ { iiv. }[vinābhava]
vikalpı̄ ⇐ { iiv. }[vikalpa] vināyakı̄ ⇐ { iiv. }[vināyaka]
vikasitı̄ ⇐ { iiv. }[vikasita] vināśı̄ ⇐ { iiv. }[vināśa]
vikāran.ı̄ ⇐ { iiv. }[vikāran.a2 ] vinipātı̄ ⇐ { iiv. }[vinipāta]
vikārı̄ ⇐ { iiv. }[vikāra] vinimayı̄ ⇐ { iiv. }[vinimaya]
vikāryı̄ ⇐ { iiv. }[vikārya] viniyuktı̄ ⇐ { iiv. }[viniyukta]
vikāsı̄ ⇐ { iiv. }[vikāsa] viniyogı̄ ⇐ { iiv. }[viniyoga]
vikuks.ı̄ ⇐ { iiv. }[vikuks.i] vinirdis.t.ı̄ ⇐ { iiv. }[vinirdis.t.a]
vikun.t.hitı̄ ⇐ { iiv. }[vikun.t.hita] vinirdeśyı̄ ⇐ { iiv. }[vinirdeśya]
vikun.t.hı̄ ⇐ { iiv. }[vikun.t.ha] vinirmitı̄ ⇐ { iiv. }[vinirmita]
vikr.tı̄ ⇐ { iiv. }[vikr.ta] viniścayı̄ ⇐ { iiv. }[viniścaya]
vikkı̄ ⇐ { iiv. }[vikka] vinı̄tı̄ ⇐ { iiv. }[vinı̄ta]
vikramı̄ ⇐ { iiv. }[vikrama] vinunnı̄ ⇐ { iiv. }[vinunna]
vikrayakı̄ ⇐ { iiv. }[vikrayaka] vinoditı̄ ⇐ { iiv. }[vinodita]
vikrayı̄ ⇐ { iiv. }[vikraya] vinodı̄ ⇐ { iiv. }[vinoda]
vikrayyı̄ ⇐ { iiv. }[vikrayya] vindū ⇐ { iiv. }[vindu1 ]
vikrāntı̄ ⇐ { iiv. }[vikrānta] vindhyı̄ ⇐ { iiv. }[vindhya]
vikrı̄tı̄ ⇐ { iiv. }[vikrı̄ta] vipaks.ı̄ ⇐ { iiv. }[vipaks.a]
vikretavyı̄ ⇐ { iiv. }[vikretavya] vipan.ı̄ ⇐ { iiv. }[vipan.a]
viklavı̄ ⇐ { iiv. }[viklava] vipannı̄ ⇐ { iiv. }[vipanna]
vikhānası̄ ⇐ { iiv. }[vikhānasa] viparı̄tagatı̄ ⇐ { iiv. }[viparı̄tagati]
vigatāmbarı̄ ⇐ { iiv. }[vigatāmbara] viparı̄tı̄ ⇐ { iiv. }[viparı̄ta]
vigatı̄ ⇐ { iiv. }[vigata] viparyayı̄ ⇐ { iiv. }[viparyaya]
vigalitı̄ ⇐ { iiv. }[vigalita] vipākı̄ ⇐ { iiv. }[vipāka]
vigād.hı̄ ⇐ { iiv. }[vigād.ha] vipāt.hı̄ ⇐ { iiv. }[vipāt.ha]
vigr.hyı̄ ⇐ { iiv. }[vigr.hya] vipāśı̄ ⇐ { iiv. }[vipāśa]
vignı̄ ⇐ { iiv. }[vigna] vipulı̄ ⇐ { iiv. }[vipula]
vigrahı̄ ⇐ { iiv. }[vigraha] vipratis.edhı̄ ⇐ { iiv. }[vipratis.edha]
vighātı̄ ⇐ { iiv. }[vighāta] viprayuktı̄ ⇐ { iiv. }[viprayukta]
vighnı̄ ⇐ { iiv. }[vighna] vipralabdhı̄ ⇐ { iiv. }[vipralabdha]

99
viprı̄ ⇐ { iiv. }[vipra] viśākhı̄ ⇐ { iiv. }[viśākha]
viplutı̄ ⇐ { iiv. }[vipluta] viśāradı̄ ⇐ { iiv. }[viśārada]
viphalı̄ ⇐ { iiv. }[viphala] viśālı̄ ⇐ { iiv. }[viśāla]
vibodhı̄ ⇐ { iiv. }[vibodha1 ] viśis.t.ı̄ ⇐ { iiv. }[viśis.t.a]
vibodhı̄ ⇐ { iiv. }[vibodha2 ] viśı̄rn.ı̄ ⇐ { iiv. }[viśı̄rn.a]
vibhaktı̄ ⇐ { iiv. }[vibhakta] viśuddhı̄ ⇐ { iiv. }[viśuddha]
vibhaṅgı̄ ⇐ { iiv. }[vibhaṅga] viśes.akı̄ ⇐ { iiv. }[viśes.aka]
vibhavı̄ ⇐ { iiv. }[vibhava] viśes.an.ı̄ ⇐ { iiv. }[viśes.an.a]
vibhāgı̄ ⇐ { iiv. }[vibhāga] viśes.ı̄ ⇐ { iiv. }[viśes.a]
vibhājitı̄ ⇐ { iiv. }[vibhājita] viśes.yı̄ ⇐ { iiv. }[viśes.ya]
vibhāvı̄ ⇐ { iiv. }[vibhāva] viśramı̄ ⇐ { iiv. }[viśrama]
vibhı̄takı̄ ⇐ { iiv. }[vibhı̄taka] viśrambhan.ı̄yı̄ ⇐ { iiv. }[viśrambhan.ı̄ya]
vibhı̄s.an.ı̄ ⇐ { iiv. }[vibhı̄s.an.a] viśrambhı̄ ⇐ { iiv. }[viśrambha]
vibhūs.itı̄ ⇐ { iiv. }[vibhūs.ita] viśravı̄ ⇐ { iiv. }[viśravas]
vibhramı̄ ⇐ { iiv. }[vibhrama] viśrāntı̄ ⇐ { iiv. }[viśrānta]
vimatı̄ ⇐ { iiv. }[vimati] viśrāmı̄ ⇐ { iiv. }[viśrāma]
vimanı̄ ⇐ { iiv. }[vimanas] viśrutı̄ ⇐ { iiv. }[viśruta]
vimardakı̄ ⇐ { iiv. }[vimardaka] viślis.t.ı̄ ⇐ { iiv. }[viślis.t.a]
vimardı̄ ⇐ { iiv. }[vimarda] viśvambharı̄ ⇐ { iiv. }[viśvambhara]
vimalı̄ ⇐ { iiv. }[vimala] viśvarūpı̄ ⇐ { iiv. }[viśvarūpa]
vimātr.jı̄ ⇐ { iiv. }[vimātr.ja] viśvānarı̄ ⇐ { iiv. }[viśvānara]
vimānı̄ ⇐ { iiv. }[vimāna1 ] viśvāmitrı̄ ⇐ { iiv. }[viśvāmitra]
vimānı̄ ⇐ { iiv. }[vimāna2 ] viśvāsı̄ ⇐ { iiv. }[viśvāsa]
vimānyı̄ ⇐ { iiv. }[vimānya] viśvāsyı̄ ⇐ { iiv. }[viśvāsya]
vimārgı̄ ⇐ { iiv. }[vimārga] viśvedevı̄ ⇐ { iiv. }[viśvedeva]
vimuktı̄ ⇐ { iiv. }[vimukta] vis.ayı̄ ⇐ { iiv. }[vis.aya]
vimukhı̄ ⇐ { iiv. }[vimukha] vis.ādanı̄ ⇐ { iiv. }[vis.ādana]
vimūd.hı̄ ⇐ { iiv. }[vimūd.ha] vis.ādı̄ ⇐ { iiv. }[vis.āda]
vimr.s.ı̄ ⇐ { iiv. }[vimr.s.a] vis.āyām ⇐ { per. pft. }[vis.a2 ]
vimr.s.t.ı̄ ⇐ { iiv. }[vimr.s.t.a] vis.ı̄ ⇐ { iiv. }[vis.a1 ]
vimoks.ı̄ ⇐ { iiv. }[vimoks.a] vis.t.abdhı̄ ⇐ { iiv. }[vis.t.abdha]
vimohitı̄ ⇐ { iiv. }[vimohita] vis.t.ambhitı̄ ⇐ { iiv. }[vis.t.ambhita]
vimohı̄ ⇐ { iiv. }[vimoha] vis.t.ı̄ ⇐ { iiv. }[vis.t.a]
viyogı̄ ⇐ { iiv. }[viyoga] vis.n.ū ⇐ { iiv. }[vis.n.u]
viraktı̄ ⇐ { iiv. }[virakta] visam . jñı̄ ⇐ { iiv. }[visañjña]
viracitı̄ ⇐ { iiv. }[viracita] visañjñı̄ ⇐ { iiv. }[visañjña]
viratı̄ ⇐ { iiv. }[virata] visargı̄ ⇐ { iiv. }[visarga]
viramitı̄ ⇐ { iiv. }[viramita] visarjanı̄yı̄ ⇐ { iiv. }[visarjanı̄ya]
viramı̄ ⇐ { iiv. }[virama] vistarı̄ ⇐ { iiv. }[vistara]
viralı̄ ⇐ { iiv. }[virala] vistāritı̄ ⇐ { iiv. }[vistārita]
virası̄ ⇐ { iiv. }[virasa] vistārı̄ ⇐ { iiv. }[vistāra]
virahitı̄ ⇐ { iiv. }[virahita] vistı̄rn.ı̄ ⇐ { iiv. }[vistı̄rn.a]
virahı̄ ⇐ { iiv. }[viraha] vispas.t.ı̄ ⇐ { iiv. }[vispas.t.a]
virāgı̄ ⇐ { iiv. }[virāga] visphuritı̄ ⇐ { iiv. }[visphurita]
virāt.ı̄ ⇐ { iiv. }[virāt.a] vismayı̄ ⇐ { iiv. }[vismaya]
virāmı̄ ⇐ { iiv. }[virāma] vismitı̄ ⇐ { iiv. }[vismita]
virāvı̄ ⇐ { iiv. }[virāva] vismr.tı̄ ⇐ { iiv. }[vismr.ta]
virūpı̄ ⇐ { iiv. }[virūpa] vihagı̄ ⇐ { iiv. }[vihaga]
virocanı̄ ⇐ { iiv. }[virocana] vihasitı̄ ⇐ { iiv. }[vihasita]
virodhanı̄ ⇐ { iiv. }[virodhana] vihārı̄ ⇐ { iiv. }[vihāra]
virodhitı̄ ⇐ { iiv. }[virodhita] vihitı̄ ⇐ { iiv. }[vihita]
virodhı̄ ⇐ { iiv. }[virodha] vihı̄nı̄ ⇐ { iiv. }[vihı̄na]
vilapitı̄ ⇐ { iiv. }[vilapita] vihr.tı̄ ⇐ { iiv. }[vihr.ta]
vilambitı̄ ⇐ { iiv. }[vilambita] vihvalitı̄ ⇐ { iiv. }[vihvalita]
vilāpı̄ ⇐ { iiv. }[vilāpa] vihvalı̄ ⇐ { iiv. }[vihvala]
vilāsı̄ ⇐ { iiv. }[vilāsa] vı̄ks.itı̄ ⇐ { iiv. }[vı̄ks.ita]
viliptı̄ ⇐ { iiv. }[vilipta] vı̄cı̄ ⇐ { iiv. }[vı̄ci]
vilepı̄ ⇐ { iiv. }[vilepa] vı̄tabhı̄tı̄ ⇐ { iiv. }[vı̄tabhı̄ti]
vilokitı̄ ⇐ { iiv. }[vilokita] vı̄tihotrı̄ ⇐ { iiv. }[vı̄tihotra]
vilokı̄ ⇐ { iiv. }[viloka] vı̄tı̄ ⇐ { iiv. }[vı̄ta1 ]
vilocanı̄ ⇐ { iiv. }[vilocana] vı̄tı̄ ⇐ { iiv. }[vı̄ta2 ]
vilomı̄ ⇐ { iiv. }[viloma] vı̄tı̄ ⇐ { iiv. }[vı̄ta3 ]
vivaks.itı̄ ⇐ { iiv. }[vivaks.ita] vı̄rasenı̄ ⇐ { iiv. }[vı̄rasena]
vivaks.ū ⇐ { iiv. }[vivaks.u] vı̄rı̄ ⇐ { iiv. }[vı̄ra]
vivarı̄ ⇐ { iiv. }[vivara] vr.kı̄ ⇐ { iiv. }[vr.ka]
vivartı̄ ⇐ { iiv. }[vivarta] vr.kodarı̄ ⇐ { iiv. }[vr.kodara]
vivahı̄ ⇐ { iiv. }[vivāha] vr.kn.ı̄ ⇐ { iiv. }[vr.kn.a]
vivādı̄ ⇐ { iiv. }[vivāda] vr.ks.akı̄ ⇐ { iiv. }[vr.ks.aka]
vivārı̄ ⇐ { iiv. }[vivāra] vr.ks.ı̄ ⇐ { iiv. }[vr.ks.a]
vivāsı̄ ⇐ { iiv. }[vivāsa] vr.tı̄ ⇐ { iiv. }[vr.ta1 ]
vivāhı̄ ⇐ { iiv. }[vivāha] vr.tı̄ ⇐ { iiv. }[vr.ta2 ]
viviktı̄ ⇐ { iiv. }[vivikta] vr.ttı̄ ⇐ { iiv. }[vr.tta]
vividhı̄ ⇐ { iiv. }[vividha] vr.trı̄ ⇐ { iiv. }[vr.tra]
vivr.jitı̄ ⇐ { iiv. }[vivr.jita] vr.ddhakı̄ ⇐ { iiv. }[vr.ddhaka]
vivr.tı̄ ⇐ { iiv. }[vivr.ta] vr.ddhaks.atrı̄ ⇐ { iiv. }[vr.ddhaks.atra]
vivr.ttı̄ ⇐ { iiv. }[vivr.tta] vr.ddhı̄ ⇐ { iiv. }[vr.ddha]
vivr.ddhı̄ ⇐ { iiv. }[vivr.ddha] vr.ndārakı̄ ⇐ { iiv. }[vr.ndāraka]
vivekı̄ ⇐ { iiv. }[viveka] vr.ndı̄ ⇐ { iiv. }[vr.nda]
viśamı̄ ⇐ { iiv. }[viśama] vr.ścadvanı̄ ⇐ { iiv. }[vr.ścadvana]
viśalyı̄ ⇐ { iiv. }[viśalya] vr.ścanı̄ ⇐ { iiv. }[vr.ścana]

100
vr.ścikı̄ ⇐ { iiv. }[vr.ścika] vyapadeśyı̄ ⇐ { iiv. }[vyapadeśya]
vr.s.an.ı̄ ⇐ { iiv. }[vr.s.an.a] vyapeks.itı̄ ⇐ { iiv. }[vyapeks.ita]
vr.s.abhavāhanı̄ ⇐ { iiv. }[vr.s.abhavāhana] vyabhicāribhāvı̄ ⇐ { iiv. }[vyabhicāribhāva]
vr.s.alı̄ ⇐ { iiv. }[vr.s.ala] vyabhicārı̄ ⇐ { iiv. }[vyabhicāra]
vr.s.asenı̄ ⇐ { iiv. }[vr.s.asena] vyabhrı̄ ⇐ { iiv. }[vyabhra]
vr.s.ı̄ ⇐ { iiv. }[vr.s.a] vyayām ⇐ { per. pft. }[vyā]
vr.s.t.ı̄ ⇐ { iiv. }[vr.s.t.a] vyayı̄ ⇐ { iiv. }[vyaya]
vr.s.n.ı̄ ⇐ { iiv. }[vr.s.n.i] vyarthı̄ ⇐ { iiv. }[vyartha]
vegı̄ ⇐ { iiv. }[vega] vyalı̄kı̄ ⇐ { iiv. }[vyalı̄ka]
veṅkat.ı̄ ⇐ { iiv. }[veṅkat.a] vyavasāyı̄ ⇐ { iiv. }[vyavasāya]
veṅkı̄ ⇐ { iiv. }[veṅka] vyavasitı̄ ⇐ { iiv. }[vyavasita]
vejayyām ⇐ { ca. per. pft. }[vij] vyavasthitı̄ ⇐ { iiv. }[vyavasthita]
ven.ı̄sam . hārı̄ ⇐ { iiv. }[ven.ı̄sam
. hāra] vyavahārakı̄ ⇐ { iiv. }[vyavahāraka]
ven.ū ⇐ { iiv. }[ven.u] vyavahārı̄ ⇐ { iiv. }[vyavahāra]
vetası̄ ⇐ { iiv. }[vetasa] vyavahitı̄ ⇐ { iiv. }[vyavahita]
vetālı̄ ⇐ { iiv. }[vetāla] vyavahr.tı̄ ⇐ { iiv. }[vyavahr.ta]
vetrı̄ ⇐ { iiv. }[vetra] vyastı̄ ⇐ { iiv. }[vyasta]
vedayitavyı̄ ⇐ { iiv. }[vedayitavya] vyākulı̄ ⇐ { iiv. }[vyākula]
vedayyām ⇐ { ca. per. pft. }[vid1 ] vyākr.tı̄ ⇐ { iiv. }[vyākr.ta]
vedāntı̄ ⇐ { iiv. }[vedānta] vyākhyātı̄ ⇐ { iiv. }[vyākhyāta]
veditavyı̄ ⇐ { iiv. }[veditavya] vyāghrı̄ ⇐ { iiv. }[vyāghra]
vedı̄ ⇐ { iiv. }[veda] vyādhapataṅgı̄ ⇐ { iiv. }[vyādhapataṅga]
vedı̄ ⇐ { iiv. }[vedas1 ] vyādhayyām ⇐ { ca. per. pft. }[vyadh]
vedı̄ ⇐ { iiv. }[vedas2 ] vyādhitı̄ ⇐ { iiv. }[vyādhita]
vedyı̄ ⇐ { iiv. }[vedya] vyādhı̄ ⇐ { iiv. }[vyādha]
vedhı̄ ⇐ { iiv. }[vedha] vyādhı̄ ⇐ { iiv. }[vyādhi]
vedhı̄ ⇐ { iiv. }[vedhas] vyānı̄ ⇐ { iiv. }[vyāna]
venı̄ ⇐ { iiv. }[vena] vyāpannı̄ ⇐ { iiv. }[vyāpanna]
vepayyām ⇐ { ca. per. pft. }[vip] vyāpāditı̄ ⇐ { iiv. }[vyāpādita]
vepitı̄ ⇐ { iiv. }[vepita] vyāpārı̄ ⇐ { iiv. }[vyāpāra]
vepı̄ ⇐ { iiv. }[vepa] vyāptı̄ ⇐ { iiv. }[vyāpta]
verı̄ ⇐ { iiv. }[vera] vyāmı̄ ⇐ { iiv. }[vyāma]
veśayyām ⇐ { ca. per. pft. }[viś1 ] vyāyatı̄ ⇐ { iiv. }[vyāyata]
veśı̄ ⇐ { iiv. }[veśa] vyāyāmakı̄ ⇐ { iiv. }[vyāyāmaka]
ves.ı̄ ⇐ { iiv. }[ves.a] vyāyāmı̄ ⇐ { iiv. }[vyāyāma]
ves.t.ayyām ⇐ { ca. per. pft. }[ves.t.] vyālı̄ ⇐ { iiv. }[vyāla]
ves.t.ı̄ ⇐ { iiv. }[ves.t.a] vyāvahārikı̄ ⇐ { iiv. }[vyāvahārika]
vesarı̄ ⇐ { iiv. }[vesara] vyāvr.ttaśirı̄ ⇐ { iiv. }[vyāvr.ttaśiras]
vaikartanı̄ ⇐ { iiv. }[vaikartana] vyāvr.ttı̄ ⇐ { iiv. }[vyāvr.tta]
vaikun.t.hacaturmūrtı̄ ⇐ { iiv. }[vaikun.t.hacaturmūrti] vyāsaṅgı̄ ⇐ { iiv. }[vyāsaṅga]
vaikun.t.hı̄ ⇐ { iiv. }[vaikun.t.ha] vyāsı̄ ⇐ { iiv. }[vyāsa]
vaikhānası̄ ⇐ { iiv. }[vaikhānasa] vyāhr.tı̄ ⇐ { iiv. }[vyāhr.ta]
vaijayantı̄ ⇐ { iiv. }[vaijayanta] vyutthitı̄ ⇐ { iiv. }[vyutthita]
vaijayikı̄ ⇐ { iiv. }[vaijayika] vyutpannı̄ ⇐ { iiv. }[vyutpanna]
vaijñānikı̄ ⇐ { iiv. }[vaijñānika] vyuditı̄ ⇐ { iiv. }[vyudita]
vaitālikı̄ ⇐ { iiv. }[vaitālika] vyūd.hı̄ ⇐ { iiv. }[vyūd.ha]
vaidehı̄ ⇐ { iiv. }[vaideha] vyūhı̄ ⇐ { iiv. }[vyūha]
vaidyı̄ ⇐ { iiv. }[vaidya] vrajı̄ ⇐ { iiv. }[vraja]
vaidhātrı̄ ⇐ { iiv. }[vaidhātra] vran.ayām ⇐ { per. pft. }[vran.]
vainateyı̄ ⇐ { iiv. }[vainateya] vran.itı̄ ⇐ { iiv. }[vran.ita]
vainayikı̄ ⇐ { iiv. }[vainayika] vran.ı̄ ⇐ { iiv. }[vran.a]
vaimātrı̄ ⇐ { iiv. }[vaimātra] vratabandhı̄ ⇐ { iiv. }[vratabandha]
vaiyākaran.ı̄ ⇐ { iiv. }[vaiyākaran.a] vraścayyām ⇐ { ca. per. pft. }[vraśc]
vairāyām ⇐ { per. pft. }[vaira2 ] vrātyı̄ ⇐ { iiv. }[vrātya]
vairocanı̄ ⇐ { iiv. }[vairocana] vrı̄d.itı̄ ⇐ { iiv. }[vrı̄d.ita]
vailı̄ ⇐ { iiv. }[vaila] vrı̄hı̄ ⇐ { iiv. }[vrı̄hi]
vaivasvatı̄ ⇐ { iiv. }[vaivasvata] śam . karı̄ ⇐ { iiv. }[śaṅkara]
vaiśampāyanı̄ ⇐ { iiv. }[vaiśampāyana] śam . yū ⇐ { iiv. }[śam . yu]
vaiśākhı̄ ⇐ { iiv. }[vaiśākha] śam . sayyām ⇐ { ca. per. pft. }[śam . s]
vaiśes.ikı̄ ⇐ { iiv. }[vaiśes.ika] śam . sitı̄ ⇐ { iiv. }[śam. sita]
vaiśyı̄ ⇐ { iiv. }[vaiśya] śam . sı̄ ⇐ { iiv. }[śam. sa]
vaiśravan.ı̄ ⇐ { iiv. }[vaiśravan.a] śakat.ı̄ ⇐ { iiv. }[śakat.a]
vaiśvadevı̄ ⇐ { iiv. }[vaiśvadeva] śakalı̄ ⇐ { iiv. }[śakala]
vaiśvānarı̄ ⇐ { iiv. }[vaiśvānara] śakāyanyı̄ ⇐ { iiv. }[śakāyanya]
vais.n.avı̄ ⇐ { iiv. }[vais.n.ava] śakārı̄ ⇐ { iiv. }[śakāra]
vyaktı̄ ⇐ { iiv. }[vyakta] śakı̄ ⇐ { iiv. }[śaka]
vyagrı̄ ⇐ { iiv. }[vyagra] śakunı̄ ⇐ { iiv. }[śakuna]
vyaṅgyı̄ ⇐ { iiv. }[vyaṅgya] śakunı̄ ⇐ { iiv. }[śakuni]
vyañjanı̄ ⇐ { iiv. }[vyañjana] śaktı̄ ⇐ { iiv. }[śakta]
vyatiriktı̄ ⇐ { iiv. }[vyatirikta] śaktı̄ ⇐ { iiv. }[śakti]
vyatirekālaṅkārı̄ ⇐ { iiv. }[vyatirekālaṅkāra] śakyı̄ ⇐ { iiv. }[śakya]
vyatirekı̄ ⇐ { iiv. }[vyatireka] śakrı̄ ⇐ { iiv. }[śakra]
vyatı̄tı̄ ⇐ { iiv. }[vyatı̄ta] śaṅkarı̄ ⇐ { iiv. }[śaṅkara]
vyatyayı̄ ⇐ { iiv. }[vyatyaya] śaṅkitavyı̄ ⇐ { iiv. }[śaṅkitavya]
vyatyastı̄ ⇐ { iiv. }[vyatyasta] śaṅkitı̄ ⇐ { iiv. }[śaṅkita]
vyatyāsı̄ ⇐ { iiv. }[vyatyāsa] śaṅkū ⇐ { iiv. }[śaṅku]
vyathayyām ⇐ { ca. per. pft. }[vyath] śaṅkhı̄ ⇐ { iiv. }[śaṅkha]
vyadhı̄ ⇐ { iiv. }[vyadha] śat.hı̄ ⇐ { iiv. }[śat.ha]
vyapagatı̄ ⇐ { iiv. }[vyapagata] śan.ı̄ ⇐ { iiv. }[śan.a]
vyapadeśı̄ ⇐ { iiv. }[vyapadeśa] śatakı̄ ⇐ { iiv. }[śataka]

101
śatapathı̄ ⇐ { iiv. }[śatapatha] śāvakı̄ ⇐ { iiv. }[śāvaka]
śataśr.ṅgı̄ ⇐ { iiv. }[śataśr.ṅga] śāvı̄ ⇐ { iiv. }[śāva1 ]
śatānı̄kı̄ ⇐ { iiv. }[śatānı̄ka] śāvı̄ ⇐ { iiv. }[śāva2 ]
śatı̄ ⇐ { iiv. }[śata] śāśvatı̄ ⇐ { iiv. }[śāśvata]
śatrum . jayı̄ ⇐ { iiv. }[śatruñjaya] śāsakı̄ ⇐ { iiv. }[śāsaka]
śatrughnı̄ ⇐ { iiv. }[śatrughna] śāsanı̄ ⇐ { iiv. }[śāsana]
śatruñjayı̄ ⇐ { iiv. }[śatruñjaya] śāstrı̄yı̄ ⇐ { iiv. }[śāstrı̄ya]
śatrū ⇐ { iiv. }[śatru] śim . śumārı̄ ⇐ { iiv. }[śim . śumāra]
śanı̄ ⇐ { iiv. }[śani] śiks.itı̄ ⇐ { iiv. }[śiks.ita]
śapathı̄ ⇐ { iiv. }[śapatha] śikhan.d.akı̄ ⇐ { iiv. }[śikhan.d.aka]
śapitı̄ ⇐ { iiv. }[śapita] śikhan.d.ı̄ ⇐ { iiv. }[śikhan.d.a]
śapı̄ ⇐ { iiv. }[śapa] śikharı̄ ⇐ { iiv. }[śikhara]
śaptı̄ ⇐ { iiv. }[śapta] śitı̄ ⇐ { iiv. }[śita]
śabarı̄ ⇐ { iiv. }[śabara] śithilayām ⇐ { per. pft. }[śithil]
śabalı̄ ⇐ { iiv. }[śabala] śithilitı̄ ⇐ { iiv. }[śithilita]
śabdāyām ⇐ { per. pft. }[śabd] śithilı̄ ⇐ { iiv. }[śithila]
śabdı̄ ⇐ { iiv. }[śabda] śibı̄ ⇐ { iiv. }[śibi]
śamanı̄ ⇐ { iiv. }[śamana] śirı̄ ⇐ { iiv. }[śiras]
śamayyām ⇐ { ca. per. pft. }[śam1 ] śilācārikı̄ ⇐ { iiv. }[śilācārika]
śamikı̄ ⇐ { iiv. }[śamika] śilı̄ ⇐ { iiv. }[śila]
śamitı̄ ⇐ { iiv. }[śamita] śivı̄ ⇐ { iiv. }[śiva]
śamı̄ ⇐ { iiv. }[śama] śiśiritı̄ ⇐ { iiv. }[śiśirita]
śambarı̄ ⇐ { iiv. }[śambara] śiśirı̄ ⇐ { iiv. }[śiśira]
śambukı̄ ⇐ { iiv. }[śambu] śiśū ⇐ { iiv. }[śiśu]
śambū ⇐ { iiv. }[śambu] śiśnı̄ ⇐ { iiv. }[śiśna]
śambūkı̄ ⇐ { iiv. }[śambūka] śis.t.ı̄ ⇐ { iiv. }[śis.t.a1 ]
śambhū ⇐ { iiv. }[śambhu] śis.t.ı̄ ⇐ { iiv. }[śis.t.a2 ]
śayanı̄yı̄ ⇐ { iiv. }[śayanı̄ya] śis.yı̄ ⇐ { iiv. }[śis.ya]
śayitı̄ ⇐ { iiv. }[śayita] śı̄karı̄ ⇐ { iiv. }[śı̄kara]
śayı̄ ⇐ { iiv. }[śaya] śı̄ghratarı̄ ⇐ { iiv. }[śı̄ghratara]
śaran.ı̄ ⇐ { iiv. }[śaran.a] śı̄ghrı̄ ⇐ { iiv. }[śı̄ghra]
śaran.yı̄ ⇐ { iiv. }[śaran.ya] śı̄takı̄ ⇐ { iiv. }[śı̄taka]
śarabhı̄ ⇐ { iiv. }[śarabha] śı̄talı̄ ⇐ { iiv. }[śı̄tala]
śarāvı̄ ⇐ { iiv. }[śarāva] śı̄tı̄ ⇐ { iiv. }[śı̄ta]
śarı̄ ⇐ { iiv. }[śara] śı̄rn.ı̄ ⇐ { iiv. }[śı̄rn.a]
śaryātı̄ ⇐ { iiv. }[śaryāti] śı̄rs.āvaśes.ı̄ ⇐ { iiv. }[śı̄rs.āvaśes.a]
śarvı̄ ⇐ { iiv. }[śarva] śı̄lı̄ ⇐ { iiv. }[śı̄la]
śalabhāyām ⇐ { per. pft. }[śalabh] śukasaptatı̄ ⇐ { iiv. }[śukasaptati]
śalabhı̄ ⇐ { iiv. }[śalabha] śukı̄ ⇐ { iiv. }[śuka]
śalı̄ ⇐ { iiv. }[śala] śukrı̄ ⇐ { iiv. }[śukra]
śalyakı̄ ⇐ { iiv. }[śalyaka] śuklı̄ ⇐ { iiv. }[śukla]
śalyı̄ ⇐ { iiv. }[śalya] śuṅgı̄ ⇐ { iiv. }[śuṅga]
śallakı̄ ⇐ { iiv. }[śallaka] śucı̄ ⇐ { iiv. }[śuci]
śavı̄ ⇐ { iiv. }[śava] śuddhı̄ ⇐ { iiv. }[śuddha]
śaśakı̄ ⇐ { iiv. }[śaśaka] śuddhodanı̄ ⇐ { iiv. }[śuddhodana]
śaśādı̄ ⇐ { iiv. }[śaśāda] śunah.śepı̄ ⇐ { iiv. }[śunaśśepa]
śaśı̄ ⇐ { iiv. }[śaśa] śunaśśepı̄ ⇐ { iiv. }[śunaśśepa]
śastı̄ ⇐ { iiv. }[śasta1 ] śunahotrı̄ ⇐ { iiv. }[śunahotra]
śastı̄ ⇐ { iiv. }[śasta2 ] śunı̄ ⇐ { iiv. }[śuna]
śastı̄ ⇐ { iiv. }[śasta3 ] śunolāṅgūlı̄ ⇐ { iiv. }[śunolāṅgūla]
śasyı̄ ⇐ { iiv. }[śasya] śubhacintakı̄ ⇐ { iiv. }[śubhacintaka]
śām . tanū ⇐ { iiv. }[śāntanu] śubhı̄ ⇐ { iiv. }[śubha]
śākat.ikı̄ ⇐ { iiv. }[śākat.ika] śubhratı̄ ⇐ { iiv. }[śubhratas]
śākalı̄ ⇐ { iiv. }[śākala] śubhrı̄ ⇐ { iiv. }[śubhra]
śākalyı̄ ⇐ { iiv. }[śākalya] śumbhı̄ ⇐ { iiv. }[śumbha]
śākı̄ ⇐ { iiv. }[śāka1 ] śulkı̄ ⇐ { iiv. }[śulka]
śākı̄ ⇐ { iiv. }[śāka2 ] śuśrūs.ū ⇐ { iiv. }[śuśrūs.u]
śāktı̄ ⇐ { iiv. }[śākta] śus.kı̄ ⇐ { iiv. }[śus.ka]
śākyı̄ ⇐ { iiv. }[śākya] śus.n.ı̄ ⇐ { iiv. }[śus.n.a]
śāt.ı̄ ⇐ { iiv. }[śāt.a] śūdrakı̄ ⇐ { iiv. }[śūdraka]
śāntanū ⇐ { iiv. }[śāntanu] śūdrı̄ ⇐ { iiv. }[śūdra]
śāntayām ⇐ { per. pft. }[śānt] śūnı̄ ⇐ { iiv. }[śūna]
śāntı̄ ⇐ { iiv. }[śānta] śūnyı̄ ⇐ { iiv. }[śūnya]
śāpayyām ⇐ { ca. per. pft. }[śap] śūrasenı̄ ⇐ { iiv. }[śūrasena]
śāpitı̄ ⇐ { iiv. }[śāpita] śūrı̄ ⇐ { iiv. }[śūra]
śāpı̄ ⇐ { iiv. }[śāpa] śūlı̄ ⇐ { iiv. }[śūla]
śāmayyām ⇐ { ca. per. pft. }[śam2 ] śr.ṅgakı̄ ⇐ { iiv. }[śr.ṅgaka]
śāyakı̄ ⇐ { iiv. }[śāyaka] śr.ṅgārı̄ ⇐ { iiv. }[śr.ṅgāra]
śāyayyām ⇐ { ca. per. pft. }[śı̄] śekharı̄ ⇐ { iiv. }[śekhara]
śāyı̄ ⇐ { iiv. }[śāya] śepānı̄ ⇐ { iiv. }[śepāna]
śāradı̄ ⇐ { iiv. }[śārada] śephı̄ ⇐ { iiv. }[śepha]
śāradvatı̄ ⇐ { iiv. }[śāradvata] śevı̄ ⇐ { iiv. }[śeva]
śārı̄ ⇐ { iiv. }[śāra] śes.ayyām ⇐ { ca. per. pft. }[śis.]
śārṅgı̄ ⇐ { iiv. }[śārṅga] śes.ı̄ ⇐ { iiv. }[śes.a]
śārdūlı̄ ⇐ { iiv. }[śārdūla] śaikyı̄ ⇐ { iiv. }[śaikya]
śāryātı̄ ⇐ { iiv. }[śāryāta] śaibyı̄ ⇐ { iiv. }[śaibya]
śālı̄ ⇐ { iiv. }[śāla] śailamayı̄ ⇐ { iiv. }[śailamaya]
śālı̄ ⇐ { iiv. }[śāli] śailı̄ ⇐ { iiv. }[śaila]
śālmalı̄ ⇐ { iiv. }[śālmala] śailūs.ı̄ ⇐ { iiv. }[śailūs.a]
śālvı̄ ⇐ { iiv. }[śālva] śaivı̄ ⇐ { iiv. }[śaiva]

102
śokı̄ ⇐ { iiv. }[śoka] . garı̄ ⇐ { iiv. }[saṅgara]
sam
śocayyām ⇐ { ca. per. pft. }[śuc] . gı̄tı̄ ⇐ { iiv. }[saṅgı̄ta]
sam
śon.ı̄ ⇐ { iiv. }[śon.a] . grahı̄ ⇐ { iiv. }[saṅgraha]
sam
śodhanı̄ ⇐ { iiv. }[śodhana] . grāmı̄ ⇐ { iiv. }[saṅgrāma]
sam
śodhanı̄yı̄ ⇐ { iiv. }[śodhanı̄ya] . ghātı̄ ⇐ { iiv. }[saṅghāta]
sam
śodhayyām ⇐ { ca. per. pft. }[śudh] . ghı̄ ⇐ { iiv. }[saṅgha]
sam
śobhanı̄ ⇐ { iiv. }[śobhana] . cayı̄ ⇐ { iiv. }[sañcaya]
sam
śobhayyām ⇐ { ca. per. pft. }[śubh] . cārı̄ ⇐ { iiv. }[sañcāra]
sam
śos.ayyām ⇐ { ca. per. pft. }[śus.] . citı̄ ⇐ { iiv. }[sañcita]
sam
śaun.d.ı̄ ⇐ { iiv. }[śaun.d.a] . cintayānı̄ ⇐ { iiv. }[sañcintayāna]
sam
śaudrı̄ ⇐ { iiv. }[śaudra] . cintyı̄ ⇐ { iiv. }[sañcintya]
sam
śaunakı̄ ⇐ { iiv. }[śaunaka] . jayı̄ ⇐ { iiv. }[sañjaya]
sam
śmaśrulı̄ ⇐ { iiv. }[śmaśrula] . jı̄vakı̄ ⇐ { iiv. }[sañjı̄vaka]
sam
śyāmakarn.āśvı̄ ⇐ { iiv. }[śyāmakarn.āśva] . jı̄vanı̄ ⇐ { iiv. }[sañjı̄vana]
sam
śyāmakı̄ ⇐ { iiv. }[śyāmaka] . jı̄vı̄ ⇐ { iiv. }[sañjı̄va]
sam
śyāmalı̄ ⇐ { iiv. }[śyāmala] . jñātı̄ ⇐ { iiv. }[sañjñāta]
sam
śyāmı̄ ⇐ { iiv. }[śyāma] . jñitı̄ ⇐ { iiv. }[sañjñita]
sam
śyenı̄ ⇐ { iiv. }[śyena] . tatı̄ ⇐ { iiv. }[santata]
sam
śraddheyı̄ ⇐ { iiv. }[śraddheya] . tānı̄ ⇐ { iiv. }[santāna]
sam
śraman.ı̄ ⇐ { iiv. }[śraman.a] . tus.t.ı̄ ⇐ { iiv. }[santus.t.a]
sam
śramı̄ ⇐ { iiv. }[śrama] . tos.ı̄ ⇐ { iiv. }[santos.a]
sam
śravan.ı̄ ⇐ { iiv. }[śravan.a1 ] . das.t.ı̄ ⇐ { iiv. }[sandas.t.a]
sam
śravan.ı̄ ⇐ { iiv. }[śravan.a2 ] . dāyı̄ ⇐ { iiv. }[sandāya]
sam
śravis.t.hı̄ ⇐ { iiv. }[śravis.t.ha] . digdhı̄ ⇐ { iiv. }[sandigdha]
sam
śravı̄ ⇐ { iiv. }[śravas] . dı̄panı̄ ⇐ { iiv. }[sandı̄pana]
sam
śravyı̄ ⇐ { iiv. }[śravya] . dı̄ptı̄ ⇐ { iiv. }[sandı̄pta]
sam
śrāntı̄ ⇐ { iiv. }[śrānta] . des.ı̄ ⇐ { iiv. }[sandes.a]
sam
śrāmayyām ⇐ { ca. per. pft. }[śram] . dehı̄ ⇐ { iiv. }[sandeha]
sam
śrāvakı̄ ⇐ { iiv. }[śrāvaka] . dhı̄ ⇐ { iiv. }[sandhi]
sam
śrāvan.ı̄ ⇐ { iiv. }[śrāvan.a1 ] . nikars.ı̄ ⇐ { iiv. }[sannikars.a]
sam
śrāvan.ı̄ ⇐ { iiv. }[śrāvan.a2 ] . nidhı̄ ⇐ { iiv. }[sannidhi]
sam
śrāvayyām ⇐ { ca. per. pft. }[śru] . nidheyı̄ ⇐ { iiv. }[sannidheya]
sam
śrāvastı̄ ⇐ { iiv. }[śrāvasta] . nirodhı̄ ⇐ { iiv. }[sannirodha]
sam
śritı̄ ⇐ { iiv. }[śrita] . niveśı̄ ⇐ { iiv. }[sanniveśa]
sam
śrı̄lı̄ ⇐ { iiv. }[śrı̄la] . nihitı̄ ⇐ { iiv. }[sannihita]
sam
śrutı̄ ⇐ { iiv. }[śruta] . nyāsı̄ ⇐ { iiv. }[sannyāsa]
sam
śreyām . sanāthı̄ ⇐ { iiv. }[śreyām
. sanātha] . pannı̄ ⇐ { iiv. }[sampanna]
sam
śres.t.hatamı̄ ⇐ { iiv. }[śres.t.hatama] . paripūrn.avidyı̄ ⇐ { iiv. }[samparipūrn.avidya]
sam
śres.t.hatarı̄ ⇐ { iiv. }[śres.t.hatara] . paripūrn.ı̄ ⇐ { iiv. }[samparipūrn.a]
sam
śres.t.hı̄ ⇐ { iiv. }[śres.t.ha] . parkı̄ ⇐ { iiv. }[samparka]
sam
śrotavyı̄ ⇐ { iiv. }[śrotavya] . pāt.hyı̄ ⇐ { iiv. }[sampāt.hya]
sam
śrotriyı̄ ⇐ { iiv. }[śrotriya] . pātı̄ ⇐ { iiv. }[sampāta]
sam
śrautı̄ ⇐ { iiv. }[śrauta] . pāditı̄ ⇐ { iiv. }[sampādita]
sam
ślaks.n.ı̄ ⇐ { iiv. }[ślaks.n.a] . put.ı̄ ⇐ { iiv. }[samput.a]
sam
ślis.t.ı̄ ⇐ { iiv. }[ślis.t.a] . pūrn.ı̄ ⇐ { iiv. }[sampūrn.a]
sam
śles.ayyām ⇐ { ca. per. pft. }[ślis.] . prajñātı̄ ⇐ { iiv. }[samprajñāta]
sam
śles.ı̄ ⇐ { iiv. }[śles.a] . pratipannı̄ ⇐ { iiv. }[sampratipanna]
sam
ślokı̄ ⇐ { iiv. }[śloka] . pratı̄tı̄ ⇐ { iiv. }[sampratı̄ta]
sam
śvaśurı̄ ⇐ { iiv. }[śvaśura] . pratyayı̄ ⇐ { iiv. }[sampratyaya]
sam
śvāpadı̄ ⇐ { iiv. }[śvāpada] . pradāyı̄ ⇐ { iiv. }[sampradāya]
sam
śvetakı̄ ⇐ { iiv. }[śvetaki] . prayuktı̄ ⇐ { iiv. }[samprayukta]
sam
śvetāmbarı̄ ⇐ { iiv. }[śvetāmbara] . pravihr.tı̄ ⇐ { iiv. }[sampravihr.ta]
sam
śvetı̄ ⇐ { iiv. }[śveta] . prāptı̄ ⇐ { iiv. }[samprāpta]
sam
s.akārı̄ ⇐ { iiv. }[s.akāra] . prı̄tı̄ ⇐ { iiv. }[samprı̄ta]
sam
s.at.kı̄ ⇐ { iiv. }[s.at.ka] . baddhı̄ ⇐ { iiv. }[sambaddha]
sam
s.at.padı̄ ⇐ { iiv. }[s.at.pada] . bandhı̄ ⇐ { iiv. }[sambandha]
sam
s.ad.aṅgı̄ ⇐ { iiv. }[s.ad.aṅga] . buddhı̄ ⇐ { iiv. }[sambuddha]
sam
s.ad.darśanı̄ ⇐ { iiv. }[s.ad.darśana] . bodhı̄ ⇐ { iiv. }[sambodha]
sam
s.an.mukhı̄ ⇐ { iiv. }[s.an.mukha] . bhavı̄ ⇐ { iiv. }[sambhava]
sam
s.as.t.ikı̄ ⇐ { iiv. }[s.as.t.ika] . bhāvyı̄ ⇐ { iiv. }[sambhāvya]
sam
s.as.t.hı̄ ⇐ { iiv. }[s.as.t.ha] . bhās.ı̄ ⇐ { iiv. }[sambhās.a]
sam
s.id.gı̄ ⇐ { iiv. }[s.id.ga] . bhū ⇐ { iiv. }[sambhu]
sam
s.od.aśı̄ ⇐ { iiv. }[s.od.aśa] . bhūtı̄ ⇐ { iiv. }[sambhūta]
sam
sam . kat.ı̄ ⇐ { iiv. }[saṅkat.a] . bhr.tı̄ ⇐ { iiv. }[sambhr.ta]
sam
sam . karı̄ ⇐ { iiv. }[saṅkara] . bhogı̄ ⇐ { iiv. }[sambhoga]
sam
sam . kars.an.ı̄ ⇐ { iiv. }[saṅkars.an.a] . bhramı̄ ⇐ { iiv. }[sambhrama]
sam
sam . kalpı̄ ⇐ { iiv. }[saṅkalpa] . bhrāntı̄ ⇐ { iiv. }[sambhrānta]
sam
sam . kı̄rn.ı̄ ⇐ { iiv. }[saṅkı̄rn.a] . mānı̄ ⇐ { iiv. }[sammāna]
sam
sam . kulı̄ ⇐ { iiv. }[saṅkula] . mitı̄ ⇐ { iiv. }[sammita]
sam
sam . ketı̄ ⇐ { iiv. }[saṅketa] . melanı̄ ⇐ { iiv. }[sammelana]
sam
sam . kocı̄ ⇐ { iiv. }[saṅkoca] . yatı̄ ⇐ { iiv. }[sam
sam . yata]
sam . krāntı̄ ⇐ { iiv. }[saṅkrānta] . yamı̄ ⇐ { iiv. }[sam
sam . yama]
sam . ks.ayı̄ ⇐ { iiv. }[saṅks.aya] . yuktı̄ ⇐ { iiv. }[sam
sam . yukta]
sam . ks.iptı̄ ⇐ { iiv. }[saṅks.ipta] . yogı̄ ⇐ { iiv. }[sam
sam . yoga]
sam . ks.epı̄ ⇐ { iiv. }[saṅks.epa] . rabdhı̄ ⇐ { iiv. }[sam
sam . rabdha]
sam . khyātı̄ ⇐ { iiv. }[saṅkhyāta] . rambhı̄ ⇐ { iiv. }[sam
sam . rambha]
sam . khyı̄ ⇐ { iiv. }[saṅkhya] . lāpı̄ ⇐ { iiv. }[sam
sam . lāpa]
sam . gan.akı̄ ⇐ { iiv. }[saṅgan.aka] . vatsarı̄ ⇐ { iiv. }[sam
sam . vatsara]
sam . gatı̄ ⇐ { iiv. }[saṅgata] . varan.ı̄ ⇐ { iiv. }[sam
sam . varan.a]
sam . gamı̄ ⇐ { iiv. }[saṅgama] . varı̄ ⇐ { iiv. }[sam
sam . vara]

103
sam. vartı̄ ⇐ { iiv. }[sam . varta] sañjı̄vakı̄ ⇐ { iiv. }[sañjı̄vaka]
sam. vardhanı̄ ⇐ { iiv. }[sam . vardhana] sañjı̄vanı̄ ⇐ { iiv. }[sañjı̄vana]
sam. vardhitı̄ ⇐ { iiv. }[sam . vardhita] sañjı̄vı̄ ⇐ { iiv. }[sañjı̄va]
sam. vādı̄ ⇐ { iiv. }[sam . vāda] sañjñātı̄ ⇐ { iiv. }[sañjñāta]
sam. vārı̄ ⇐ { iiv. }[sam . vāra] sañjñitı̄ ⇐ { iiv. }[sañjñita]
sam. vāsı̄ ⇐ { iiv. }[sam . vāsa] satatı̄ ⇐ { iiv. }[satata]
sam. vāhı̄ ⇐ { iiv. }[sam . vāha] satkārı̄ ⇐ { iiv. }[satkāra]
sam. viditı̄ ⇐ { iiv. }[sam . vidita] satkāryı̄ ⇐ { iiv. }[satkārya]
sam. vr.tı̄ ⇐ { iiv. }[sam . vr.ta] satkr.tı̄ ⇐ { iiv. }[satkr.ta]
sam. vr.ttı̄ ⇐ { iiv. }[sam . vr.tta] sattamı̄ ⇐ { iiv. }[sattama]
sam. vr.ddhı̄ ⇐ { iiv. }[sam . vr.ddha] satpaks.ı̄ ⇐ { iiv. }[satpaks.a]
sam. vegı̄ ⇐ { iiv. }[sam . vega] satyakı̄ ⇐ { iiv. }[satyaka]
sam. śayitı̄ ⇐ { iiv. }[sam . śayita] satyavratı̄ ⇐ { iiv. }[satyavrata]
sam. śayı̄ ⇐ { iiv. }[sam . śaya] satyasam . dhı̄ ⇐ { iiv. }[satyasandha]
sam. śuddhı̄ ⇐ { iiv. }[sam . śuddha] satyasandhı̄ ⇐ { iiv. }[satyasandha]
sam. śodhakı̄ ⇐ { iiv. }[sam . śodhaka] satyı̄ ⇐ { iiv. }[satya]
sam. śrayı̄ ⇐ { iiv. }[sam . śraya] satvarı̄ ⇐ { iiv. }[satvara]
sam. śritı̄ ⇐ { iiv. }[sam . śrita] sadayı̄ ⇐ { iiv. }[sadaya]
sam. śles.ı̄ ⇐ { iiv. }[sam . śles.a] sadaspatı̄ ⇐ { iiv. }[sadaspati]
sam. sargı̄ ⇐ { iiv. }[sam . sarga] sadı̄ ⇐ { iiv. }[sadas]
sam. sārı̄ ⇐ { iiv. }[sam . sāra] sadr.śı̄ ⇐ { iiv. }[sadr.śa]
sam. skārı̄ ⇐ { iiv. }[sam . skāra] sadbhāvı̄ ⇐ { iiv. }[sadbhāva]
sam. skr.tı̄ ⇐ { iiv. }[sam . skr.ta] sadhanı̄ ⇐ { iiv. }[sadhana]
sam. stutı̄ ⇐ { iiv. }[sam . stuta] sadharmı̄ ⇐ { iiv. }[sadharma]
sam. sthitı̄ ⇐ { iiv. }[sam . sthita] sanakı̄ ⇐ { iiv. }[sanaka]
sam. sthı̄ ⇐ { iiv. }[sam . stha] sanandanı̄ ⇐ { iiv. }[sanandana]
sam. sparśı̄ ⇐ { iiv. }[sam . sparśa] sanayı̄ ⇐ { iiv. }[sanaya]
sam. spr.s.t.ı̄ ⇐ { iiv. }[sam . spr.s.t.a] sanātanı̄ ⇐ { iiv. }[sanātana]
sam. hatı̄ ⇐ { iiv. }[sam . hata] sanādyantı̄ ⇐ { iiv. }[sanādyanta]
sam. hārı̄ ⇐ { iiv. }[sam . hāra] sanı̄ ⇐ { iiv. }[sana]
sam. hitāpāt.hı̄ ⇐ { iiv. }[sam . hitāpāt.ha] santatı̄ ⇐ { iiv. }[santata]
sam. hitı̄ ⇐ { iiv. }[sam . hita] santānı̄ ⇐ { iiv. }[santāna]
sam. hr.s.t.ı̄ ⇐ { iiv. }[sam . hr.s.t.a] santus.t.ı̄ ⇐ { iiv. }[santus.t.a]
sam. hrādı̄ ⇐ { iiv. }[sam . hrāda] santos.ı̄ ⇐ { iiv. }[santos.a]
sakarun.ı̄ ⇐ { iiv. }[sakarun.a] sandas.t.ı̄ ⇐ { iiv. }[sandas.t.a]
sakarmakı̄ ⇐ { iiv. }[sakarmaka] sandāyı̄ ⇐ { iiv. }[sandāya]
sakalı̄ ⇐ { iiv. }[sakala] sandigdhı̄ ⇐ { iiv. }[sandigdha]
sakārı̄ ⇐ { iiv. }[sakāra] sandı̄panı̄ ⇐ { iiv. }[sandı̄pana]
sakāśı̄ ⇐ { iiv. }[sakāśa] sandı̄ptı̄ ⇐ { iiv. }[sandı̄pta]
sakopı̄ ⇐ { iiv. }[sakopa] sandes.ı̄ ⇐ { iiv. }[sandes.a]
saktı̄ ⇐ { iiv. }[sakta] sandehı̄ ⇐ { iiv. }[sandeha]
sakhı̄ ⇐ { iiv. }[sakhi] sandhı̄ ⇐ { iiv. }[sandhi]
sagandhı̄ ⇐ { iiv. }[sagandha] sannikars.ı̄ ⇐ { iiv. }[sannikars.a]
sagarı̄ ⇐ { iiv. }[sagara] sannidhı̄ ⇐ { iiv. }[sannidhi]
sagun.ı̄ ⇐ { iiv. }[sagun.a] sannidheyı̄ ⇐ { iiv. }[sannidheya]
sagotrı̄ ⇐ { iiv. }[sagotra] sannirodhı̄ ⇐ { iiv. }[sannirodha]
sagdhı̄ ⇐ { iiv. }[sagdhi] sanniveśı̄ ⇐ { iiv. }[sanniveśa]
saṅkat.ı̄ ⇐ { iiv. }[saṅkat.a] sannihitı̄ ⇐ { iiv. }[sannihita]
saṅkarı̄ ⇐ { iiv. }[saṅkara] sannı̄ ⇐ { iiv. }[sanna]
saṅkars.an.ı̄ ⇐ { iiv. }[saṅkars.an.a] sannyāsı̄ ⇐ { iiv. }[sannyāsa]
saṅkalpı̄ ⇐ { iiv. }[saṅkalpa] sapatnı̄ ⇐ { iiv. }[sapatnı̄]
saṅkı̄rn.ı̄ ⇐ { iiv. }[saṅkı̄rn.a] sapin.d.ayām ⇐ { per. pft. }[sapin.d.]
saṅkulı̄ ⇐ { iiv. }[saṅkula] sapin.d.ı̄ ⇐ { iiv. }[sapin.d.a]
saṅketı̄ ⇐ { iiv. }[saṅketa] saptapadı̄ ⇐ { iiv. }[saptapada]
saṅkocı̄ ⇐ { iiv. }[saṅkoca] saptamı̄ ⇐ { iiv. }[saptama]
saṅkrāntı̄ ⇐ { iiv. }[saṅkrānta] saptāhı̄ ⇐ { iiv. }[saptāha]
saṅks.ayı̄ ⇐ { iiv. }[saṅks.aya] saphalı̄ ⇐ { iiv. }[saphala]
saṅks.iptı̄ ⇐ { iiv. }[saṅks.ipta] sabı̄jı̄ ⇐ { iiv. }[sabı̄ja]
saṅks.epı̄ ⇐ { iiv. }[saṅks.epa] sabhikı̄ ⇐ { iiv. }[sabhika]
saṅkhyātı̄ ⇐ { iiv. }[saṅkhyāta] sabhyı̄ ⇐ { iiv. }[sabhya]
saṅkhyı̄ ⇐ { iiv. }[saṅkhya] samaks.ı̄ ⇐ { iiv. }[samaks.a]
saṅgan.akı̄ ⇐ { iiv. }[saṅgan.aka] samagrı̄ ⇐ { iiv. }[samagra]
saṅgatı̄ ⇐ { iiv. }[saṅgata] samacittı̄ ⇐ { iiv. }[samacitta]
saṅgamı̄ ⇐ { iiv. }[saṅgama] samañjası̄ ⇐ { iiv. }[samañjasa]
saṅgarı̄ ⇐ { iiv. }[saṅgara] samaduh.khasukhı̄ ⇐ { iiv. }[samaduh.khasukha]
saṅgı̄ ⇐ { iiv. }[saṅga] samanantarı̄ ⇐ { iiv. }[samanantara]
saṅgı̄tı̄ ⇐ { iiv. }[saṅgı̄ta] samantı̄ ⇐ { iiv. }[samanta]
saṅgrahı̄ ⇐ { iiv. }[saṅgraha] samanvitı̄ ⇐ { iiv. }[samanvita]
saṅgrāmı̄ ⇐ { iiv. }[saṅgrāma] samayı̄ ⇐ { iiv. }[samaya]
saṅghātı̄ ⇐ { iiv. }[saṅghāta] samarı̄ ⇐ { iiv. }[samara]
saṅghı̄ ⇐ { iiv. }[saṅgha] samarthatarı̄ ⇐ { iiv. }[samarthatara]
sacivı̄ ⇐ { iiv. }[saciva] samarthı̄ ⇐ { iiv. }[samartha]
sajı̄vı̄ ⇐ { iiv. }[sajı̄va] samarpitı̄ ⇐ { iiv. }[samarpita]
sajjı̄ ⇐ { iiv. }[sajja] samalam . kr.tı̄ ⇐ { iiv. }[samalaṅkr.ta]
sañcayı̄ ⇐ { iiv. }[sañcaya] samalaṅkr.tı̄ ⇐ { iiv. }[samalaṅkr.ta]
sañcārı̄ ⇐ { iiv. }[sañcāra] samavattı̄ ⇐ { iiv. }[samavatta]
sañcitı̄ ⇐ { iiv. }[sañcita] samavāyı̄ ⇐ { iiv. }[samavāya]
sañcintayānı̄ ⇐ { iiv. }[sañcintayāna] samavetı̄ ⇐ { iiv. }[samaveta]
sañcintyı̄ ⇐ { iiv. }[sañcintya] samastı̄ ⇐ { iiv. }[samasta]
sañjayı̄ ⇐ { iiv. }[sañjaya] samasyı̄ ⇐ { iiv. }[samasya]

104
samāgatı̄ ⇐ { iiv. }[samāgata] sarakı̄ ⇐ { iiv. }[saraka]
samāgamı̄ ⇐ { iiv. }[samāgama] saran.yū ⇐ { iiv. }[saran.yu]
samācārı̄ ⇐ { iiv. }[samācāra] sarathı̄ ⇐ { iiv. }[saratha]
samājı̄ ⇐ { iiv. }[samāja] sarayū ⇐ { iiv. }[sarayu]
samādhı̄ ⇐ { iiv. }[samādhi] saralı̄ ⇐ { iiv. }[sarala]
samānı̄ ⇐ { iiv. }[samāna1 ] sarası̄ ⇐ { iiv. }[sarasa]
samānı̄ ⇐ { iiv. }[samāna2 ] sarājakı̄ ⇐ { iiv. }[sarājaka]
samāpannı̄ ⇐ { iiv. }[samāpanna] sarı̄ ⇐ { iiv. }[sara]
samāptı̄ ⇐ { iiv. }[samāpta] sarı̄ ⇐ { iiv. }[saras]
samāmnātı̄ ⇐ { iiv. }[samāmnāta] sarūpı̄ ⇐ { iiv. }[sarūpa]
samāmnāyı̄ ⇐ { iiv. }[samāmnāya] saros.ı̄ ⇐ { iiv. }[saros.a]
samāropı̄ ⇐ { iiv. }[samāropa] sargı̄ ⇐ { iiv. }[sarga]
samāśritı̄ ⇐ { iiv. }[samāśrita] sarjayyām ⇐ { ca. per. pft. }[sr.j1 ]
samāsı̄ ⇐ { iiv. }[samāsa] sarpayyām ⇐ { ca. per. pft. }[sr.p]
samāhārı̄ ⇐ { iiv. }[samāhāra] sarpı̄ ⇐ { iiv. }[sarpa]
samāhitı̄ ⇐ { iiv. }[samāhita] sarvakarmaphalatyāgı̄ ⇐ { iiv. }[sarvakarmaphalatyāga]
samitim . jayı̄ ⇐ { iiv. }[samitiñjaya] sarvakı̄ ⇐ { iiv. }[sarvaka]
samitiñjayı̄ ⇐ { iiv. }[samitiñjaya] sarvagı̄ ⇐ { iiv. }[sarvaga]
samitı̄ ⇐ { iiv. }[samita] sarvatanū ⇐ { iiv. }[sarvatanu]
samı̄ ⇐ { iiv. }[sama] sarvatantrı̄ ⇐ { iiv. }[sarvatantra]
samı̄cı̄nı̄ ⇐ { iiv. }[samı̄cı̄na] sarvatomukhı̄ ⇐ { iiv. }[sarvatomukha]
samı̄pasthı̄ ⇐ { iiv. }[samı̄pastha] sarvadarśanasiddhāntı̄ ⇐ { iiv. }[sarvadarśanasiddhānta]
samı̄pı̄ ⇐ { iiv. }[samı̄pa] sarvadarśanı̄ ⇐ { iiv. }[sarvadarśana]
samucitı̄ ⇐ { iiv. }[samucita] sarvaprabhugun.ı̄ ⇐ { iiv. }[sarvaprabhugun.a]
samuccayı̄ ⇐ { iiv. }[samuccaya] sarvavedası̄ ⇐ { iiv. }[sarvavedas]
samutthitı̄ ⇐ { iiv. }[samutthita] sarvavedı̄ ⇐ { iiv. }[sarvavedas]
samutpannı̄ ⇐ { iiv. }[samutpanna] sarvāṅgāsanı̄ ⇐ { iiv. }[sarvāṅgāsana]
samutpādı̄ ⇐ { iiv. }[samutpāda] sarvādı̄ ⇐ { iiv. }[sarvādi]
samutsargı̄ ⇐ { iiv. }[samutsarga] sars.apı̄ ⇐ { iiv. }[sars.apa]
samutsedhı̄ ⇐ { iiv. }[samutsedha] salajjı̄ ⇐ { iiv. }[salajja]
samudācārı̄ ⇐ { iiv. }[samudācāra] salı̄lı̄ ⇐ { iiv. }[salı̄la]
samudāyı̄ ⇐ { iiv. }[samudāya] salokı̄ ⇐ { iiv. }[saloka]
samuditı̄ ⇐ { iiv. }[samudita] savarn.ı̄ ⇐ { iiv. }[savarn.a]
samuddhārı̄ ⇐ { iiv. }[samuddhāra] savikalpı̄ ⇐ { iiv. }[savikalpa]
samuddhr.tı̄ ⇐ { iiv. }[samuddhr.ta] savicārı̄ ⇐ { iiv. }[savicāra]
samudbhavı̄ ⇐ { iiv. }[samudbhava] savitarkı̄ ⇐ { iiv. }[savitarka]
samudrı̄ ⇐ { iiv. }[samudra] savinayı̄ ⇐ { iiv. }[savinaya]
samunnatı̄ ⇐ { iiv. }[samunnata] savis.ı̄ ⇐ { iiv. }[savis.a]
samunnaddhı̄ ⇐ { iiv. }[samunnaddha] savı̄ ⇐ { iiv. }[sava1 ]
samupagatı̄ ⇐ { iiv. }[samupagata] savı̄ ⇐ { iiv. }[sava2 ]
samupetı̄ ⇐ { iiv. }[samupeta] savyı̄ ⇐ { iiv. }[savya]
samr.ddhı̄ ⇐ { iiv. }[samr.ddha] saśabdı̄ ⇐ { iiv. }[saśabda]
sametı̄ ⇐ { iiv. }[sameta] sastrı̄kı̄ ⇐ { iiv. }[sastrı̄ka]
samedhitı̄ ⇐ { iiv. }[samedhita] sasmitı̄ ⇐ { iiv. }[sasmita]
sampannı̄ ⇐ { iiv. }[sampanna] sasvarı̄ ⇐ { iiv. }[sasvara]
samparipūrn.avidyı̄ ⇐ { iiv. }[samparipūrn.avidya] sahakārı̄ ⇐ { iiv. }[sahakāra2 ]
samparipūrn.ı̄ ⇐ { iiv. }[samparipūrn.a] sahajı̄ ⇐ { iiv. }[sahaja]
samparkı̄ ⇐ { iiv. }[samparka] sahajı̄yı̄ ⇐ { iiv. }[sahajı̄ya]
sampāt.hyı̄ ⇐ { iiv. }[sampāt.hya] sahanı̄ ⇐ { iiv. }[sahana]
sampātı̄ ⇐ { iiv. }[sampāta] sahası̄ ⇐ { iiv. }[sahasa]
sampātı̄ ⇐ { iiv. }[sampātin] sahasyı̄ ⇐ { iiv. }[sahasya]
sampāditı̄ ⇐ { iiv. }[sampādita] sahāyı̄ ⇐ { iiv. }[sahāya]
samput.ı̄ ⇐ { iiv. }[samput.a] sahitı̄ ⇐ { iiv. }[sahita]
sampūrn.ı̄ ⇐ { iiv. }[sampūrn.a] sahı̄ ⇐ { iiv. }[sahas]
samprajñātı̄ ⇐ { iiv. }[samprajñāta] sahr.dayı̄ ⇐ { iiv. }[sahr.daya]
sampratipannı̄ ⇐ { iiv. }[sampratipanna] sahodarı̄ ⇐ { iiv. }[sahodara]
sampratı̄tı̄ ⇐ { iiv. }[sampratı̄ta] sahyı̄ ⇐ { iiv. }[sahya]
sampratyayı̄ ⇐ { iiv. }[sampratyaya] sām. dı̄panı̄ ⇐ { iiv. }[sāndı̄pani]
sampradāyı̄ ⇐ { iiv. }[sampradāya] sām. pratı̄ ⇐ { iiv. }[sāmprata]
samprayuktı̄ ⇐ { iiv. }[samprayukta] sām. yogikı̄ ⇐ { iiv. }[sām. yogika]
sampravihr.tı̄ ⇐ { iiv. }[sampravihr.ta] sāgarı̄ ⇐ { iiv. }[sāgara]
samprāptı̄ ⇐ { iiv. }[samprāpta] sād.hı̄ ⇐ { iiv. }[sād.ha]
samprı̄tı̄ ⇐ { iiv. }[samprı̄ta] sātavāhanı̄ ⇐ { iiv. }[sātavāhana]
sambaddhı̄ ⇐ { iiv. }[sambaddha] sātı̄ ⇐ { iiv. }[sāta]
sambandhı̄ ⇐ { iiv. }[sambandha] sāttvikı̄ ⇐ { iiv. }[sāttvika]
sambuddhı̄ ⇐ { iiv. }[sambuddha] sātmı̄ ⇐ { iiv. }[sātma]
sambodhı̄ ⇐ { iiv. }[sambodha] sātyakı̄ ⇐ { iiv. }[sātyaki]
sambhavı̄ ⇐ { iiv. }[sambhava] sātyı̄ ⇐ { iiv. }[sātya]
sambhāvyı̄ ⇐ { iiv. }[sambhāvya] sātvatı̄ ⇐ { iiv. }[sātvata]
sambhās.ı̄ ⇐ { iiv. }[sambhās.a] sādayyām ⇐ { ca. per. pft. }[sad1 ]
sambhū ⇐ { iiv. }[sambhu] sāditı̄ ⇐ { iiv. }[sādita]
sambhūtı̄ ⇐ { iiv. }[sambhūta] sādı̄ ⇐ { iiv. }[sāda]
sambhr.tı̄ ⇐ { iiv. }[sambhr.ta] sādyı̄ ⇐ { iiv. }[sādya]
sambhogı̄ ⇐ { iiv. }[sambhoga] sādhakatamı̄ ⇐ { iiv. }[sādhakatama]
sambhramı̄ ⇐ { iiv. }[sambhrama] sādhakı̄ ⇐ { iiv. }[sādhaka]
sambhrāntı̄ ⇐ { iiv. }[sambhrānta] sādhanı̄ ⇐ { iiv. }[sādhana]
sammānı̄ ⇐ { iiv. }[sammāna] sādhayyām ⇐ { ca. per. pft. }[sidh1 ]
sammitı̄ ⇐ { iiv. }[sammita] sādhāran.ı̄ ⇐ { iiv. }[sādhāran.a]
sammelanı̄ ⇐ { iiv. }[sammelana] sādhārı̄ ⇐ { iiv. }[sādhāra]
samyagvidyı̄ ⇐ { iiv. }[samyagvidya] sādhū ⇐ { iiv. }[sādhu]

105
sādhyı̄ ⇐ { iiv. }[sādhya] sunı̄tı̄ ⇐ { iiv. }[sunı̄ti]
sāntarı̄ ⇐ { iiv. }[sāntara] sunı̄thı̄ ⇐ { iiv. }[sunı̄tha]
sāntvayām ⇐ { per. pft. }[sāntu] sundaramūrtı̄ ⇐ { iiv. }[sundaramūrti]
sāntvı̄ ⇐ { iiv. }[sāntva] sundarı̄ ⇐ { iiv. }[sundara]
sāndı̄panı̄ ⇐ { iiv. }[sāndı̄pani] sundı̄ ⇐ { iiv. }[sunda]
sāndrı̄ ⇐ { iiv. }[sāndra] sunvı̄ ⇐ { iiv. }[sunva]
sāpatnı̄ ⇐ { iiv. }[sāpatna] supakvı̄ ⇐ { iiv. }[supakva]
sābhinayı̄ ⇐ { iiv. }[sābhinaya] suparn.ı̄ ⇐ { iiv. }[suparn.a]
sāmantı̄ ⇐ { iiv. }[sāmanta] supārśvı̄ ⇐ { iiv. }[supārśva]
sāmānyı̄ ⇐ { iiv. }[sāmānya] suptı̄ ⇐ { iiv. }[supta]
sāmı̄pyı̄ ⇐ { iiv. }[sāmı̄pya] supratı̄kı̄ ⇐ { iiv. }[supratı̄ka]
sāmudrı̄ ⇐ { iiv. }[sāmudra] supravr.ddhı̄ ⇐ { iiv. }[supravr.ddha]
sāmpratı̄ ⇐ { iiv. }[sāmprata] subalı̄ ⇐ { iiv. }[subala]
sāmbı̄ ⇐ { iiv. }[sāmba] subāhū ⇐ { iiv. }[subāhu]
sāmyı̄ ⇐ { iiv. }[sāmya] subodhı̄ ⇐ { iiv. }[subodha]
sāyan.ı̄ ⇐ { iiv. }[sāyan.a] subrahman.yı̄ ⇐ { iiv. }[subrahman.ya]
sāyāhnı̄ ⇐ { iiv. }[sāyāhan] subhagı̄ ⇐ { iiv. }[subhaga]
sāraṅgı̄ ⇐ { iiv. }[sāraṅga] subhadrı̄ ⇐ { iiv. }[subhadra]
sārathı̄ ⇐ { iiv. }[sārathi] subhavı̄ ⇐ { iiv. }[subhava]
sārayyām ⇐ { ca. per. pft. }[sr.] subhās.itı̄ ⇐ { iiv. }[subhās.ita]
sārası̄ ⇐ { iiv. }[sārasa] subhās.ı̄ ⇐ { iiv. }[subhās.a]
sārikı̄ ⇐ { iiv. }[sārika] subhrū ⇐ { iiv. }[subhru]
sārı̄ ⇐ { iiv. }[sāra] sumatı̄ ⇐ { iiv. }[sumati]
sārthakı̄ ⇐ { iiv. }[sārthaka] sumanı̄ ⇐ { iiv. }[sumanas]
sārthı̄ ⇐ { iiv. }[sārtha] sumantrı̄ ⇐ { iiv. }[sumantra]
sārdhı̄ ⇐ { iiv. }[sārdha] sumālı̄ ⇐ { iiv. }[sumāli]
sārnāthı̄ ⇐ { iiv. }[sārnātha] sumitrı̄ ⇐ { iiv. }[sumitra]
sārvı̄ ⇐ { iiv. }[sārva] sumukhı̄ ⇐ { iiv. }[sumukha]
sārs.t.ı̄ ⇐ { iiv. }[sārs.t.i] sumerū ⇐ { iiv. }[sumeru]
sāvadhānı̄ ⇐ { iiv. }[sāvadhāna] sumnı̄ ⇐ { iiv. }[sumna]
sāvayavı̄ ⇐ { iiv. }[sāvayava] suyodhanı̄ ⇐ { iiv. }[suyodhana]
sāvarn.ı̄ ⇐ { iiv. }[sāvarn.a] surathı̄ ⇐ { iiv. }[suratha]
sāhası̄ ⇐ { iiv. }[sāhasa] surabhı̄ ⇐ { iiv. }[surabhi]
sāhasrı̄ ⇐ { iiv. }[sāhasra] surası̄ ⇐ { iiv. }[surasa]
sim . halı̄ ⇐ { iiv. }[sim . hala] surāpı̄ ⇐ { iiv. }[surāpa]
sim . hı̄ ⇐ { iiv. }[sim . ha] surı̄ ⇐ { iiv. }[sura]
sikatilı̄ ⇐ { iiv. }[sikatila] surucı̄ ⇐ { iiv. }[suruci]
siktı̄ ⇐ { iiv. }[sikta] surūpı̄ ⇐ { iiv. }[surūpa]
sitı̄ ⇐ { iiv. }[sita1 ] sulabhı̄ ⇐ { iiv. }[sulabha]
sitı̄ ⇐ { iiv. }[sita2 ] sulocanı̄ ⇐ { iiv. }[sulocana]
siddhı̄ ⇐ { iiv. }[siddha1 ] suvarcı̄ ⇐ { iiv. }[suvarcas]
siddhı̄ ⇐ { iiv. }[siddha2 ] suvarn.ı̄ ⇐ { iiv. }[suvarn.a]
sidhyı̄ ⇐ { iiv. }[sidhya] suvāstū ⇐ { iiv. }[suvāstu]
sindūritı̄ ⇐ { iiv. }[sindūrita] suvicārı̄ ⇐ { iiv. }[suvicāra]
sindhū ⇐ { iiv. }[sindhu] suvidhı̄ ⇐ { iiv. }[suvidha]
sisr.ks.ū ⇐ { iiv. }[sisr.ks.u] suvidhı̄ ⇐ { iiv. }[suvidhi]
sı̄mantı̄ ⇐ { iiv. }[sı̄manta] suvı̄rı̄ ⇐ { iiv. }[suvı̄ra]
sı̄rı̄ ⇐ { iiv. }[sı̄ra] suvratı̄ ⇐ { iiv. }[suvrata]
sukumārı̄ ⇐ { iiv. }[sukumāra] suśı̄talı̄ ⇐ { iiv. }[suśı̄tala]
sukr.tı̄ ⇐ { iiv. }[sukr.ta] suśrutı̄ ⇐ { iiv. }[suśruta]
suketū ⇐ { iiv. }[suketu] sus.uptı̄ ⇐ { iiv. }[sus.upta]
sukeśı̄ ⇐ { iiv. }[sukeśa] sus.umnı̄ ⇐ { iiv. }[sus.umna]
sukhatarı̄ ⇐ { iiv. }[sukhatara] susamāhitı̄ ⇐ { iiv. }[susamāhita]
sukhāyām ⇐ { per. pft. }[sukh] susthı̄ ⇐ { iiv. }[sustha]
sukhitı̄ ⇐ { iiv. }[sukhita] susnigdhı̄ ⇐ { iiv. }[susnigdha]
sukhı̄ ⇐ { iiv. }[sukha] susmitı̄ ⇐ { iiv. }[susmita]
sugandhı̄ ⇐ { iiv. }[sugandha] susvarı̄ ⇐ { iiv. }[susvara]
sugandhı̄ ⇐ { iiv. }[sugandhi] suhotrı̄ ⇐ { iiv. }[suhotra]
sugamı̄ ⇐ { iiv. }[sugama] sūkarı̄ ⇐ { iiv. }[sūkara]
sugātrı̄ ⇐ { iiv. }[sugātra] sūktı̄ ⇐ { iiv. }[sūkta]
sugrı̄vı̄ ⇐ { iiv. }[sugrı̄va] sūks.mı̄ ⇐ { iiv. }[sūks.ma]
sucaritı̄ ⇐ { iiv. }[sucarita] sūcakı̄ ⇐ { iiv. }[sūcaka]
sujanı̄ ⇐ { iiv. }[sujana] sūcanı̄ ⇐ { iiv. }[sūcana]
sujātı̄ ⇐ { iiv. }[sujāta] sūcayām ⇐ { per. pft. }[sūc]
sujātı̄ ⇐ { iiv. }[sujāti] sūtı̄ ⇐ { iiv. }[sūta1 ]
sujitı̄ ⇐ { iiv. }[sujita] sūtı̄ ⇐ { iiv. }[sūta2 ]
sutı̄ ⇐ { iiv. }[suta1 ] sūdanı̄ ⇐ { iiv. }[sūdana]
sutı̄ ⇐ { iiv. }[suta2 ] sūdayām ⇐ { per. pft. }[sūd]
sudarśanı̄ ⇐ { iiv. }[sudarśana] sūdı̄ ⇐ { iiv. }[sūda]
sudāmı̄ ⇐ { iiv. }[sudāma] sūnū ⇐ { iiv. }[sūnu]
sudināyām ⇐ { per. pft. }[sudin] sūpı̄ ⇐ { iiv. }[sūpa]
sudı̄ ⇐ { iiv. }[sudas] sūrı̄ ⇐ { iiv. }[sūra]
sudevı̄ ⇐ { iiv. }[sudeva] sūrı̄ ⇐ { iiv. }[sūri]
sudeśı̄ ⇐ { iiv. }[sudeśa] sūryı̄ ⇐ { iiv. }[sūrya]
sudes.n.ı̄ ⇐ { iiv. }[sudes.n.a] sr.gālı̄ ⇐ { iiv. }[sr.gāla]
suddhyupāsyı̄ ⇐ { iiv. }[suddhyupāsya] sr.ñjayı̄ ⇐ { iiv. }[sr.ñjaya]
sudhanı̄ ⇐ { iiv. }[sudhana] sr.s.t.ı̄ ⇐ { iiv. }[sr.s.t.a]
sunandı̄ ⇐ { iiv. }[sunanda] sekı̄ ⇐ { iiv. }[seka]
suniścitı̄ ⇐ { iiv. }[suniścita] secayyām ⇐ { ca. per. pft. }[sic]
sunı̄tı̄ ⇐ { iiv. }[sunı̄ta] setū ⇐ { iiv. }[setu]

106
senāgragı̄ ⇐ { iiv. }[senāgraga] snātı̄ ⇐ { iiv. }[snāta]
sendrı̄ ⇐ { iiv. }[sendra] snigdhı̄ ⇐ { iiv. }[snigdha]
sevakı̄ ⇐ { iiv. }[sevaka] snehayyām ⇐ { ca. per. pft. }[snih]
sevanı̄ ⇐ { iiv. }[sevana] snehı̄ ⇐ { iiv. }[sneha]
sevanı̄yı̄ ⇐ { iiv. }[sevanı̄ya] spandı̄ ⇐ { iiv. }[spanda]
sevitı̄ ⇐ { iiv. }[sevita] sparśı̄ ⇐ { iiv. }[sparśa]
sainikı̄ ⇐ { iiv. }[sainika] spas.t.ı̄ ⇐ { iiv. }[spas.t.a]
saindhavakı̄ ⇐ { iiv. }[saindhavaka] spr.śyı̄ ⇐ { iiv. }[spr.śya]
saindhavı̄ ⇐ { iiv. }[saindhava] spr.s.t.amaithunı̄ ⇐ { iiv. }[spr.s.t.amaithuna]
sainyı̄ ⇐ { iiv. }[sainya] spr.s.t.ı̄ ⇐ { iiv. }[spr.s.t.a]
sod.hı̄ ⇐ { iiv. }[sod.ha] spr.han.ı̄yı̄ ⇐ { iiv. }[spr.han.ı̄ya]
sobharı̄ ⇐ { iiv. }[sobhari] spr.hayām ⇐ { per. pft. }[spr.h]
somaśravı̄ ⇐ { iiv. }[somaśravas] sphı̄tı̄ ⇐ { iiv. }[sphı̄ta]
somaskandı̄ ⇐ { iiv. }[somaskanda] sphut.ikaman.ı̄ ⇐ { iiv. }[sphut.ikaman.i]
somı̄ ⇐ { iiv. }[soma] sphut.ı̄ ⇐ { iiv. }[sphut.a]
somyı̄ ⇐ { iiv. }[somya] sphot.ı̄ ⇐ { iiv. }[sphot.a]
solaṅkı̄ ⇐ { iiv. }[solaṅka] smayı̄ ⇐ { iiv. }[smaya]
sos.n.ı̄s.ı̄ ⇐ { iiv. }[sos.n.ı̄s.a] smarayyām ⇐ { ca. per. pft. }[smr.]
sautı̄ ⇐ { iiv. }[sauti] smarı̄ ⇐ { iiv. }[smara]
sautrāman.ı̄ ⇐ { iiv. }[sautrāman.a] smartavyı̄ ⇐ { iiv. }[smartavya]
saudāsı̄ ⇐ { iiv. }[saudāsa] smāyayyām ⇐ { ca. per. pft. }[smi]
saudhı̄ ⇐ { iiv. }[saudha] smāritı̄ ⇐ { iiv. }[smārita]
sauptikı̄ ⇐ { iiv. }[sauptika] smārı̄ ⇐ { iiv. }[smāra]
saubalı̄ ⇐ { iiv. }[saubala] smārtı̄ ⇐ { iiv. }[smārta]
saubhagı̄ ⇐ { iiv. }[saubhaga] smitı̄ ⇐ { iiv. }[smita]
saubharı̄ ⇐ { iiv. }[saubhari] smr.tı̄ ⇐ { iiv. }[smr.ta]
saubhı̄ ⇐ { iiv. }[saubha] syandanı̄ ⇐ { iiv. }[syandana]
saumitrı̄ ⇐ { iiv. }[saumitra] syandı̄ ⇐ { iiv. }[syanda]
saumyı̄ ⇐ { iiv. }[saumya] syamantakı̄ ⇐ { iiv. }[syamantaka]
saurabhı̄ ⇐ { iiv. }[saurabha] syālı̄ ⇐ { iiv. }[syāla]
sauramānı̄ ⇐ { iiv. }[sauramāna] syūtı̄ ⇐ { iiv. }[syūta]
saurı̄ ⇐ { iiv. }[saura] sravı̄ ⇐ { iiv. }[srava]
sauvastikı̄ ⇐ { iiv. }[sauvastika] sravı̄ ⇐ { iiv. }[sravas]
sauvı̄rakı̄ ⇐ { iiv. }[sauvı̄raka] srāvayyām ⇐ { ca. per. pft. }[sru]
sauvı̄rı̄ ⇐ { iiv. }[sauvı̄ra] srāvı̄ ⇐ { iiv. }[srāva]
skandayyām ⇐ { ca. per. pft. }[skand] srutı̄ ⇐ { iiv. }[sruta]
skandı̄ ⇐ { iiv. }[skanda] sruvı̄ ⇐ { iiv. }[sruva]
skandhı̄ ⇐ { iiv. }[skandha] srotı̄ ⇐ { iiv. }[srota]
stanayitnū ⇐ { iiv. }[stanayitnu] srotı̄ ⇐ { iiv. }[srotas]
stanitı̄ ⇐ { iiv. }[stanita] svakasvakı̄ ⇐ { iiv. }[svakasvaka]
stanı̄ ⇐ { iiv. }[stana] svakı̄ ⇐ { iiv. }[svaka]
stabakı̄ ⇐ { iiv. }[stabaka] svakı̄yı̄ ⇐ { iiv. }[svakı̄ya]
stabdhadr.s.t.ı̄ ⇐ { iiv. }[stabdhadr.s.t.i] svacchı̄ ⇐ { iiv. }[svaccha]
stabdhı̄ ⇐ { iiv. }[stabdha] svajātı̄ ⇐ { iiv. }[svajāti]
stambı̄ ⇐ { iiv. }[stamba] svajātı̄yı̄ ⇐ { iiv. }[svajātı̄ya]
stambhanı̄ ⇐ { iiv. }[stambhana] svatantrı̄ ⇐ { iiv. }[svatantra]
stambhayyām ⇐ { ca. per. pft. }[stambh] svadeśı̄ ⇐ { iiv. }[svadeśa]
stambhitı̄ ⇐ { iiv. }[stambhita] svanayyām ⇐ { ca. per. pft. }[svan]
stambhı̄ ⇐ { iiv. }[stambha] svanı̄ ⇐ { iiv. }[svana]
stavı̄ ⇐ { iiv. }[stava] svapnı̄ ⇐ { iiv. }[svapna]
stāvayyām ⇐ { ca. per. pft. }[stu] svabhāvikı̄ ⇐ { iiv. }[svabhāvika]
stı̄rn.ı̄ ⇐ { iiv. }[stı̄rn.a] svabhāvı̄ ⇐ { iiv. }[svabhāva]
stutı̄ ⇐ { iiv. }[stuta] svayam . bhuvı̄ ⇐ { iiv. }[svayambhu]
stūpı̄ ⇐ { iiv. }[stūpa] svayam . bhū ⇐ { iiv. }[svayambhu]
stūyamānı̄ ⇐ { iiv. }[stūyamāna] svayambhuvı̄ ⇐ { iiv. }[svayambhu]
stenayām ⇐ { per. pft. }[sten] svayambhū ⇐ { iiv. }[svayambhu]
stenı̄ ⇐ { iiv. }[stena] svaritı̄ ⇐ { iiv. }[svarita]
stokı̄ ⇐ { iiv. }[stoka] svarı̄ ⇐ { iiv. }[svara]
stobhı̄ ⇐ { iiv. }[stobha] svargı̄ ⇐ { iiv. }[svarga]
styānı̄ ⇐ { iiv. }[styāna] svarn.amayı̄ ⇐ { iiv. }[svarn.amaya]
strı̄kı̄ ⇐ { iiv. }[strı̄ka] svalam . kr.tı̄ ⇐ { iiv. }[svalaṅkr.ta]
sthagayām ⇐ { per. pft. }[sthag] svalaṅkr.tı̄ ⇐ { iiv. }[svalaṅkr.ta]
sthagitı̄ ⇐ { iiv. }[sthagita] svalpaśilāyām ⇐ { per. pft. }[svalpaśil]
sthagı̄ ⇐ { iiv. }[sthaga] svalpı̄ ⇐ { iiv. }[svalpa]
sthapatı̄ ⇐ { iiv. }[sthapati] svastikı̄ ⇐ { iiv. }[svastika]
sthavirı̄ ⇐ { iiv. }[sthavira] svasthı̄ ⇐ { iiv. }[svastha]
sthān.ū ⇐ { iiv. }[sthān.u] svasrı̄yı̄ ⇐ { iiv. }[svasrı̄ya]
sthāpanı̄ ⇐ { iiv. }[sthāpana] svasvāmı̄bhāvı̄ ⇐ { iiv. }[svasvāmı̄bhāva]
sthāpayyām ⇐ { ca. per. pft. }[sthā1 ] svāgatı̄ ⇐ { iiv. }[svāgata]
sthāpitı̄ ⇐ { iiv. }[sthāpita] svāgamı̄ ⇐ { iiv. }[svāgama]
sthāpyı̄ ⇐ { iiv. }[sthāpya] svātmavijñānı̄ ⇐ { iiv. }[svātmavijñāna]
sthāvarı̄ ⇐ { iiv. }[sthāvara] svādayyām ⇐ { ca. per. pft. }[svad]
sthāvirı̄ ⇐ { iiv. }[sthāvira] svādı̄ ⇐ { iiv. }[svāda]
sthitı̄ ⇐ { iiv. }[sthita] svādū ⇐ { iiv. }[svādu]
sthiramatı̄ ⇐ { iiv. }[sthiramati] svādhyāyı̄ ⇐ { iiv. }[svādhyāya]
sthirı̄ ⇐ { iiv. }[sthira] svāpı̄ ⇐ { iiv. }[svāpa]
sthūn.ākarn.ı̄ ⇐ { iiv. }[sthūn.ākarn.a] svāmı̄bhāvı̄ ⇐ { iiv. }[svāmı̄bhāva]
sthūn.ārājı̄ ⇐ { iiv. }[sthūn.ārāja] svāyam . bhuvı̄ ⇐ { iiv. }[svāyambhuva]
sthūlı̄ ⇐ { iiv. }[sthūla] svāyambhuvı̄ ⇐ { iiv. }[svāyambhuva]
snātakı̄ ⇐ { iiv. }[snātaka] svārocis.ı̄ ⇐ { iiv. }[svārocis.a]

107
svārthı̄ ⇐ { iiv. }[svārtha] hrādı̄ ⇐ { iiv. }[hrāda]
svāhārı̄ ⇐ { iiv. }[svāhāra] hrāsayyām ⇐ { ca. per. pft. }[hras]
svı̄ ⇐ { iiv. }[sva] hrı̄tı̄ ⇐ { iiv. }[hrı̄ta]
svı̄yı̄ ⇐ { iiv. }[svı̄ya] hlādakı̄ ⇐ { iiv. }[hlādaka]
svedayyām ⇐ { ca. per. pft. }[svid2 ] hlādayyām ⇐ { ca. per. pft. }[hlād]
svedı̄ ⇐ { iiv. }[sveda] hlāditı̄ ⇐ { iiv. }[hlādita]
svairı̄ ⇐ { iiv. }[svaira] hlādı̄ ⇐ { iiv. }[hlāda]
ham . sı̄ ⇐ { iiv. }[ham . sa] hvayām ⇐ { per. pft. }[hū]
hakārı̄ ⇐ { iiv. }[hakāra] hvāyayyām ⇐ { ca. per. pft. }[hū]
hat.hı̄ ⇐ { iiv. }[hat.ha]
hatı̄ ⇐ { iiv. }[hata]
hantavyı̄ ⇐ { iiv. }[hantavya]
hantū ⇐ { iiv. }[hantu]
5 Préverbes
hayagrı̄vı̄ ⇐ { iiv. }[hayagrı̄va] Nous finissons par donner la liste des séquences de
hayı̄ ⇐ { iiv. }[haya] préverbes les plus fréquemment utilisées.
harin.ı̄ ⇐ { iiv. }[harin.a]
haritālı̄ ⇐ { iiv. }[haritāla]
haritı̄ ⇐ { iiv. }[harita]
hariścandrı̄ ⇐ { iiv. }[hariścandra]
harı̄ ⇐ { iiv. }[hara]
harı̄ ⇐ { iiv. }[hari1 ]
haryaśvı̄ ⇐ { iiv. }[haryaśva]
hars.an.ı̄ ⇐ { iiv. }[hars.an.a]
hars.ayyām ⇐ { ca. per. pft. }[hr.s.]
hars.ı̄ ⇐ { iiv. }[hars.a]
halāyudhı̄ ⇐ { iiv. }[halāyudha]
halāhalı̄ ⇐ { iiv. }[halāhala]
halı̄ ⇐ { iiv. }[hala]
halyı̄ ⇐ { iiv. }[halya]
havı̄ ⇐ { iiv. }[hava]
havyı̄ ⇐ { iiv. }[havya]
hasanmukhı̄ ⇐ { iiv. }[hasanmukha]
hasitı̄ ⇐ { iiv. }[hasita]
hası̄ ⇐ { iiv. }[hasa]
hastı̄ ⇐ { iiv. }[hasta]
hāyanı̄ ⇐ { iiv. }[hāyana]
hārayyām ⇐ { ca. per. pft. }[hr.1 ]
hārı̄ ⇐ { iiv. }[hāra1 ]
hārı̄ ⇐ { iiv. }[hāra2 ]
hārdı̄ ⇐ { iiv. }[hārda]
hāryı̄ ⇐ { iiv. }[hārya]
hāsayyām ⇐ { ca. per. pft. }[has]
hāsı̄ ⇐ { iiv. }[hāsa]
hāsyı̄ ⇐ { iiv. }[hāsya]
him . sitı̄ ⇐ { iiv. }[him . sita]
him . syı̄ ⇐ { iiv. }[him . sya]
him . srı̄ ⇐ { iiv. }[him . sra]
hiṅgulı̄ ⇐ { iiv. }[hiṅgula]
hiṅgū ⇐ { iiv. }[hiṅgu]
hid.imbı̄ ⇐ { iiv. }[hid.imba]
hitı̄ ⇐ { iiv. }[hita1 ]
hitı̄ ⇐ { iiv. }[hita2 ]
hindū ⇐ { iiv. }[hindu]
himı̄ ⇐ { iiv. }[hima]
hiran.mayı̄ ⇐ { iiv. }[hiran.maya]
hı̄nı̄ ⇐ { iiv. }[hı̄na]
hutı̄ ⇐ { iiv. }[huta]
huhū ⇐ { iiv. }[huhu]
hr.cchayı̄ ⇐ { iiv. }[hr.cchaya]
hr.n.ānı̄ ⇐ { iiv. }[hr.n.āna]
hr.tı̄ ⇐ { iiv. }[hr.ta]
hr.disthı̄ ⇐ { iiv. }[hr.distha]
hr.dyı̄ ⇐ { iiv. }[hr.dya]
hr.s.itı̄ ⇐ { iiv. }[hr.s.ita]
hetı̄ ⇐ { iiv. }[heti]
hetukı̄ ⇐ { iiv. }[hetuka]
hetū ⇐ { iiv. }[hetu]
hemantı̄ ⇐ { iiv. }[hemanta]
heyı̄ ⇐ { iiv. }[heya]
herikı̄ ⇐ { iiv. }[herika]
hevajrı̄ ⇐ { iiv. }[hevajra]
hehayı̄ ⇐ { iiv. }[hehaya]
haitukı̄ ⇐ { iiv. }[haituka]
haimavatı̄ ⇐ { iiv. }[haimavata]
haimı̄ ⇐ { iiv. }[haima]
haihayı̄ ⇐ { iiv. }[haihaya]
hotravāhanı̄ ⇐ { iiv. }[hotravāhana]
homı̄ ⇐ { iiv. }[homa]
hradı̄ ⇐ { iiv. }[hrada]
hrasvı̄ ⇐ { iiv. }[hrasva]

108
ati samudā
adhi samudvi
adhyava samupa
adhyā sampra
anu samprati
anuparā sampravi
anupra
anuvi
antah.
apa
apā
abhi
abhini
abhipra
abhivi
abhisam
abhyanu
abhyava
abhyā
abhyut
abhyupa
abhyupā
ava

āpra
ut
utpra
udā
upa
upani
upasam
upā
upādhi
tirah.
ni
nih.
nirava
nirā
parā
pari
parini
parisam
paryupa
purah.
pra
prati
pratini
prativi
pratisam
pratyapa
pratyava
pratyā
pratyut
prani
pravi
pravyā
prā
vi
vini
vinih.
viparā
vipari
vipra
vyati
vyapa
vyabhi
vyava
vyā
vyut
sa
sam . ni
sam . pra
sam . prati
sam . pravi
sam . vi
sanni
sam
samava
samā
samut

109

Das könnte Ihnen auch gefallen