Sie sind auf Seite 1von 280

śrı̄h

.
śrı̄mate nigamāntamahādeśikāya namah .
śrı̄mān veṅkat.anāthāryah . kavitārkikakesarı̄ Á

vedāntācāryavaryo me sannidhattām
. sadā hr
. di Á Á

śrı̄ melpattūr nārāyan


. abhat..tatiri viracitam
Á Á śrı̄mannārāyan
. ı̄yam Á Á

This book∗ has been prepared by


Sunder Kidambi
with the blessings of
śrı̄ raṅgarāmānuja mahādeśikan
His Holiness śrı̄mad ān
.d. avan of śrı̄raṅgam


This was typeset using LATEX and the Wikner font.
vis.ayasūcı̄
1 daśaka - 1 ................................................... 7

2 daśaka - 2 ................................................... 11

3 daśaka - 3 ................................................... 15

4 daśaka - 4 ................................................... 17

5 daśaka - 5 ................................................... 21

6 daśaka - 6 ................................................... 25

7 daśaka - 7 ................................................... 27

8 daśaka - 8 ................................................... 31

9 daśaka - 9 ................................................... 35

10 daśaka - 10 .................................................. 37

11 daśaka - 11 .................................................. 39

12 daśaka - 12 .................................................. 41

13 daśaka - 13 .................................................. 43

14 daśaka - 14 .................................................. 45

15 daśaka - 15 .................................................. 47

16 daśaka - 16 .................................................. 49

17 daśaka - 17 .................................................. 51

18 daśaka - 18 .................................................. 53

19 daśaka - 19 .................................................. 55

20 daśaka - 20 .................................................. 57

21 daśaka - 21 .................................................. 59

22 daśaka - 22 .................................................. 63

23 daśaka - 23 .................................................. 65

24 daśaka - 24 .................................................. 67
vis.ayasūcı̄ śrı̄mannārāyan
. ı̄yam
25 daśaka - 25 .................................................. 69

26 daśaka - 26 .................................................. 73

27 daśaka - 27 .................................................. 75

28 daśaka - 28 .................................................. 77

29 daśaka - 29 .................................................. 79

30 daśaka - 30 .................................................. 81

31 daśaka - 31 .................................................. 83

32 daśaka - 32 .................................................. 87

33 daśaka - 33 .................................................. 89

34 daśaka - 34 .................................................. 91

35 daśaka - 35 .................................................. 95

36 daśaka - 36 .................................................. 99

37 daśaka - 37 .................................................. 103

38 daśaka - 38 .................................................. 107

39 daśaka - 39 .................................................. 109

40 daśaka - 40 .................................................. 111

41 daśaka - 41 .................................................. 113

42 daśaka - 42 .................................................. 115

43 daśaka - 43 .................................................. 117

44 daśaka - 44 .................................................. 119

45 daśaka - 45 .................................................. 121

46 daśaka - 46 .................................................. 125

47 daśaka - 47 .................................................. 127

48 daśaka - 48 .................................................. 129

49 daśaka - 49 .................................................. 131

50 daśaka - 50 .................................................. 133

4
śrı̄mannārāyan
. ı̄yam vis.ayasūcı̄

51 daśaka - 51 .................................................. 135

52 daśaka - 52 .................................................. 137

53 daśaka - 53 .................................................. 139

54 daśaka - 54 .................................................. 141

55 daśaka - 55 .................................................. 143

56 daśaka - 56 .................................................. 145

57 daśaka - 57 .................................................. 147

58 daśaka - 58 .................................................. 149

59 daśaka - 59 .................................................. 151

60 daśaka - 60 .................................................. 153

61 daśaka - 61 .................................................. 155

62 daśaka - 62 .................................................. 157

63 daśaka - 63 .................................................. 159

64 daśaka - 64 .................................................. 161

65 daśaka - 65 .................................................. 163

66 daśaka - 66 .................................................. 165

67 daśaka - 67 .................................................. 167

68 daśaka - 68 .................................................. 169

69 daśaka - 69 .................................................. 171

70 daśaka - 70 .................................................. 175

71 daśaka - 71 .................................................. 179

72 daśaka - 72 .................................................. 181

73 daśaka - 73 .................................................. 185

74 daśaka - 74 .................................................. 187

75 daśaka - 75 .................................................. 191

76 daśaka - 76 .................................................. 195

5
vis.ayasūcı̄ śrı̄mannārāyan
. ı̄yam
77 daśaka - 77 .................................................. 199

78 daśaka - 78 .................................................. 203

79 daśaka - 79 .................................................. 205

80 daśaka - 80 .................................................. 209

81 daśaka - 81 .................................................. 211

82 daśaka - 82 .................................................. 215

83 daśaka - 83 .................................................. 219

84 daśaka - 84 .................................................. 221

85 daśaka - 85 .................................................. 223

86 daśaka - 86 .................................................. 225

87 daśaka - 87 .................................................. 229

88 daśaka - 88 .................................................. 231

89 daśaka - 89 .................................................. 235

90 daśaka - 90 .................................................. 239

91 daśaka - 91 .................................................. 241

92 daśaka - 92 .................................................. 245

93 daśaka - 93 .................................................. 249

94 daśaka - 94 .................................................. 253

95 daśaka - 95 .................................................. 257

96 daśaka - 96 .................................................. 261

97 daśaka - 97 .................................................. 265

98 daśaka - 98 .................................................. 269

99 daśaka - 99 .................................................. 273

100 daśaka - 100 . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 277

6
śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -1)

bhagavanmahimānuvarn
. anam
sāndrānandāvabodhātmaka-
manupamitam . kāladeśāvadhibhyām
.
nirmuktam . nityamuktam . nigamaśata-
sahasren . a nirbhāsyamānam Á

aspas..t am
. dr. s..t amātre punaruru-
purus. ārthātmakam . brahma tatvam.
tattāvadbhāti sāks. ādgurupavanapure
hanta bhāgyam . janānām 1 Á Á Á Á

evam. durlabhyavastunyapi
sulabhatayā hastalabdhe yadanyat
tanvā vācā dhiyā vā bhajati bata janah
.
ks.udrataiva sphut.eyam Á

ete tāvadvayam . tu sthirataramanasā


viśvapı̄d. āpahatyai
niśśes.ātmānamenam . gurupavana-
purādhı̄śamevāśrayāmah
. 2 Á Á Á Á

sattvam. yattat parābhyā-


maparikalanato nirmalam . tena tāvad
bhūtairbhūtendriyaiste
vapuriti bahuśah. śrūyate vyāsavākyam Á

tat svacchatvādyadacchāditaparasukha-
daśaka -1 śrı̄mannārāyan
. ı̄yam

cidgarbhanirbhāsarūpam
.
tasmin dhanyā ramante śrutimatimadhure
sugrahe vigrahe te 3 Á Á Á Á

nis.kampe nityapūrn.e
niravadhiparamānandapı̄yūs.arūpe
nirlı̄nānekamuktāvalisubhagatame
nirmalabrahmasindhau Á

kallolollāsatulyam. khalu
vimalataram . satvamāhustadātmā
kasmānno nis.kalastvam . sakal a
¯ ¯
iti vacastvatkalāsveva bhūman 4 Á Á Á Á

nirvyāpāro 0pi nis. kāran . amaja bhajase


yatkriyāmı̄ks.an . ākhyām .
tenaivodeti lı̄nā prakr . tirasati
kalpā 0pi kalpādikāle Á

tasyāssam. śuddhamam . śam


. kamapi
tamatirodhāyakam . sattvarūpam
.
sa tvam. dhr . tvā dadhāsi svamahima
vibhavākun
. .tha vaikun
. .t ha rūpam 5 Á Á Á Á

tatte pratyagradhārādharalalita-
¯
kalāyāvalı̄kelikāram .
¯ ¯
lāvan. yasyaikasāram . sukr . ti jana
dr. śām
. pūrn. apun . yāvatāram Á

laks. mı̄niśśaṅkalı̄lānilayana-
mamr . tasyandasandohamantah .
siñcatsañcintakānām
.
vapuranukalaye mārutāgāranātha 6 Á Á Á Á

Sunder Kidambi 8 www.prapatti.com


śrı̄mannārāyan
. ı̄yam daśaka -1

kas..t ā te sr
. s..tices..tā
bahutarabhavakhedāvahā jı̄vabhājā-
mityevam . pūrvamālocitamajita
mayā naivamadyābhijāne Á

no cejjı̄vāh
. katham. va madhurataramidam
.
tvadvapuścidrasārdram .
netraih
. śrotraiśca pı̄tvā
paramarasasudhām
. bhodhipure rameran 7 Á Á Á Á

namrān. ām
. sannidhatte satatamapi
purastairanabhyarthitāna-
pyarthān kāmānajasram
. vitarati
paramānandasāndrām . gatim
. ca Á

ittham. niśśes.alabhyo niravadhika phalah


.
pārijāto hare tvam.
ks.udram
. tam . śakravāt.ı̄druma-
mabhilas.ati vyarthamarthivrajo 0yam 8 Á Á Á Á

kārun
. yātkāmamanyam. dadati khalu
pare svātmadastvam. viśes.ā-
daiśvaryādı̄śate 0nye jagati parajane
svātmano 0pı̄śvarastvam Á

tvayyuccairāramanti pratipadamadhure
cetanāh. sphı̄tabhāgyā-
stvam
. cā tmārāma evetyatula
00

gun. agan. ādhāra śaure namaste 9 Á Á Á Á

aiśvaryam . śaṅkarādı̄śvaratriniyamanam
.
viśvatejo harān . ām
.
tejassam . hāri vı̄ryam . vimalamapi
yaśo nispr. haiścopagı̄tam Á

www.prapatti.com 9 Sunder Kidambi


daśaka -1 śrı̄mannārāyan
. ı̄yam

aṅgāsaṅgā sadā śrı̄rakhilavidasi


na kvāpi te saṅgavārtā
tadvātāgāravāsin murahara
bhagavacchabdamukhyāśrayo 0si 10
Á Á Á Á

??????????

Sunder Kidambi 10 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -2)

bhagavadrūpavarn
. anam
sūryaspardhikirı̄t.a-
mūrdhvatilakaprodbhāsiphālāntaram
.
kārun. yākulanetramārdra-
hasitollāsam . sunāsāput. am Á

gan.d. odyanmakarābhakun .d
. alayugam
.
kan . .thojvalatkaustubham .
tvadrūpam . vanamālyahārapat.ala-
śrı̄vatsadı̄pram
. bhaje 1 Á Á Á Á

. ottama-
keyūrāṅgadakaṅkan
mahāratnāṅgulı̄yāṅkita-
śrı̄madbāhucatus.kasaṅgata-
gadāśaṅkhāripaṅkeruhām Á

kāñcit kāñcanakāñcilāñchita-
. barālambinı̄-
lasatpı̄tām
mālambe vimalāmbujadyutipadām
.
mūrtim. tavārticchidam 2 Á Á Á Á

yattrailokyamahı̄yaso 0pi mahitam


.
sammohanam . mohanāt
kāntam
. kāntinidhānato pi
0

madhuram . mādhuryadhuryādapi Á

saundaryottarato 0pi sundarataram


.
daśaka -2 śrı̄mannārāyan
. ı̄yam

tvadrūpamāścaryato-
0
pyāścaryam. bhuvane na kasya
kutukam . pus. n
. āti vis. n
. o vibho 3 Á Á Á Á

tattādr
. ṅmadhurātmakam . tava
vapussam . prāpya sam
. panmayı̄
sā devı̄ paramotsukā cirataram.
nā ste svabhaktes.vapi
0
Á

tenāsyā bata kas..tamacyuta vibho


tvadrūpamānojñaka-
premasthairyamayādacāpala-
balāccāpalyavārtodabhūt 4 Á Á Á Á

. ı̄yaka-
laks. mı̄stāvakarāman
hr. taiveyam. pares.vasthire-
tyasminnanyadapi pramān . amadhunā
vaks.yāmi laks.mı̄pate Á

ye tvaddhyānagun . ānukı̄rtana-
rasāsaktā hi bhaktā janā-
stes. ves.ā vasati sthiraiva
dayita prastāvadattādarā 5 Á Á Á Á

evam. bhūtamanojñatānavasudhā-
nis.yandasandohanam
tvadrūpam
. paracidrasāyanamayam
.
cetoharam. śr
.n. vatām Á

sadyah. prerayate matim .


madayate romāñcayatyaṅgakam
.
vyāsiñcatyapi śı̄tabās.pa-
visarairānandamūrcchodbhavaih
. 6 Á Á Á Á

Sunder Kidambi 12 www.prapatti.com


śrı̄mannārāyan
. ı̄yam daśaka -2

evam. bhūtatayā hi bhaktyabhihito


yogah . sa yogadvayāt
karmajñānamayādbhr . śottamataro
yogı̄śvarairgı̄yate Á

saundaryaikarasātmake tvayi
khalu premaprakars.ātmikā
bhaktirniśramameva viśva-
purus. airlabhyā ramāvallabha 7 Á Á Á Á

nis.kāmam . niyatasvadharmacaran . am
.
yat karmayogābhidham .
taddūretyaphalam . yadaupanis.ada-
jñānopalabhyam
. punah . Á

tatvavyaktatayā sudurgamataram .
cittasya tasmādvibho
tvatpremātmakabhaktireva
satatam. svādı̄yası̄ śreyası̄ 8 Á Á Á Á

. i karmapat.alā-
atyāyāsakarān
nyācarya niryanmalāh .
bodhe bhaktipathe 0thavā 0p-
yucitatāmāyānti kim
. tāvatā Á

klis..tvā tarkapathe param. tava


vapurbrahmākhyamanye puna-
ścittārdratvamr. te vicintya
bahubhih . sidhyanti janmāntaraih
. 9 Á Á Á Á

tvadbhaktistu kathārasāmr. tajharı̄-


nirmajjanena svayam .
siddhyantı̄ vimalaprabodhapadavı̄-
makleśatastanvatı̄ Á

www.prapatti.com 13 Sunder Kidambi


daśaka -2 śrı̄mannārāyan
. ı̄yam

sadyah. siddhikarı̄ jayatyayi vibho


saivāstu me tvatpada-
premapraud . hirasārdratā
drutataram . vātālayādhı̄śvara 10
Á Á Á Á

??????????

Sunder Kidambi 14 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -3)

bhaktasvarūpavarn
. anam
. bhaktiprārthanā ca
pat.hanto nāmāni pramadabharasindhau nipatitāh
.
smaranto rūpam. te varada kathayanto gun
. akathāh
. Á

caranto ye bhaktastvayi khalu ramante paramamū-


naham. dhanyānmanye samadhigatasarvābhilas.itān 1 Á Á Á Á

gadaklis..t am
. kas..tam
. tava caran . asevārasabhare-
0
pyanāsaktam . cittam. bhavati bata vis. n. o kuru dayām Á

bhavatpādām . bhojasmaran . arasiko nāmanivahā-


naham . gāyam. gāyam. kuhacana vivatsyāmi vijane 2 Á Á Á Á

kr
. pā te jātā cet kimiva nahi labhyam
. tanubhr. tām
.
madı̄yakleśaughapraśamanadaśā nāma kiyatı̄ Á

na ke ke loke 0sminnaniśamayi śokābhirahitā


bhavadbhaktā muktāh
. sukhagatimasaktā vidadhate 3 Á Á Á Á

munipraud . hā rūd


. hā jagati khalu gūd. hātmagatayo
bhavatpādām . bhojasmaran . avirujo nāradamukhāh. Á

carantı̄śa svairam . satataparinirbhātaparacit-


sadānandādvaitaprasaraparimagnāh
. kimaparam 4 Á Á Á Á

bhavadbhaktih . sphı̄tā bhavatu mama saiva praśamaye-


daśes.akleśaugham . na khalu hr
. di sandehakan
. ikā Á

na cedvyāsasyoktistava ca vacanam. naigamavaco


bhavenmithyā rathyāpurus.avacanaprāyamakhilam 5 Á Á Á Á
daśaka -3 śrı̄mannārāyan
. ı̄yam

bhavadbhaktistāvatpramukhamadhurā tvadgun . arasāt


kimapyārūd. hā cedakhilaparitāpapraśamanı̄Á

punaścānte svānte vimalaparibodhodayamila-


¯
nmahānandādvaitam . diśati kimatah. prārthyamaparam 6 Á Á Á Á

vidhūya kleśān me kuru caran . ayugmam . dhr . tarasam


.
bhavatks.etraprāptau karamapi ca te pūjanavidhau Á

bhavanmūrtyāloke nayanamatha te pādatulası̄-


¯
parighrān. e ghrān
. am
. śravan. amapi te cārucarite 7 Á Á Á Á

prabhūtādhivyādhiprasabhacalite māmakahr
. di
tvadı̄yam. tadrūpam. paramasukhacidrūpamudiyāt Á

udañcadromāñco galitabahuhars.āśrunivaho
yathā viramaryāsam. durupaśamapı̄d . āparibhavān 8 Á Á Á Á

marudgehı̄dhı̄śa tvayi khalu parāñco 0pi sukhino


bhavatsnehı̄ so 0ham . subahu paritapye ca kimidam Á

akı̄rtiste mā bhūdvarada gadabhāram . praśamayan


bhavadbhaktottam . sam
. jhat.iti kuru mām. kam
. sadamana 9 Á Á Á Á

kimuktairbhūyobhistava hi karun . ā yāvadudiyā-


daham . tāvaddeva prahitavividhārtapralapitah . Á

purah
. kl.pte pāde varada tava nes. yāmi divasān
yathāśakti vyaktam
. natinutinis.evā viracayan 10 Á Á Á Á

??????????

Sunder Kidambi 16 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -4)

as..tāṅgayogavarn
. anam
. yogasiddhivarn
. anam
. ca
kalyatām. mama kurus. va tāvatı̄m .
kalyate bhavadupāsanam . yayā Á

spas..tamas..t avidhayogacaryayā
pus..tayā 0 0śu tava tus..timāpnuyām 1 Á Á Á Á

brahmacaryam . dr
.d. hatādibhiryamai-
rāplavādiniyamaiśca pāvitāh. Á

kurmahe dr .d
. hamamı̄ sukhāsanam .
paṅkajādyamapi vā bhavatparāh . 2 Á Á Á Á

tāramantaranucintya santatam .
prān
. avāyumabhiyamya nirmalāh . Á

indriyān . tyā-
. i vis.ayādathāpahr
0
smahe bhavadupāsanonmukhāh
. 3 Á Á Á Á

asphut.e vapus.i te prayatnato


dhārayema dhis.an . ām
. muhurmuhuh
. Á

tena bhaktirasamantarārdratā-
mudvahema bhavadaṅghricintakāh
. 4 Á Á Á Á

visphut.āvayavabhedasundaram .
tvadvapussuciraśı̄lanāvaśāt Á

aśramam . manasi cintayāmahe


dhyānayoganiratāstvadāśrayāh
. 5 Á Á Á Á
daśaka -4 śrı̄mannārāyan
. ı̄yam

dhyāyatām
. sakal
¯ . śı̄-
amūrtimı̄dr
munmis.anmadhuratāhr . tātmanām Á

sāndramodarasarūpamāntaram .
brahmarūpamayi te vabhāsate 6
0
Á Á Á Á

tatsamāsvadanarūpin . ı̄m
. sthitim
.
tvatsamādhimayi viśvanāyaka Á

āśritāh . paricyutā-
. punaratah
vārabhemahi ca dhāran
. ādikam 7 Á Á Á Á

itthamabhyasananirbharollasat
tvatparātmasukhakalpitotsavāh
. Á

muktabhaktakulamaulitām. gatāh
.
sañcarema śukanāradādivat 8 Á Á Á Á

tvatsamādhivijaye tu yah . punar-


maṅks.u moks. arasikah . kramen . a vā Á

yogavaśyamanilam . āśrayai-
. s.ad
runnayatyaja sus.umnayā śanaih . 9 Á Á Á Á

liṅgadehamapi sam . tyajannatho


lı̄yate tvayi pare nirāgrahah . Á

ūrdhvalokakutukı̄ tu mūrdha-
tassārdhameva karan . airnirı̄yate 10 Á Á Á Á

agnivāsaravalarks.apaks.agai-
¯
ruttarāyan
. ajus.ā ca daivataih
. Á

prāpito ravipadam . bhavatparo


modavān dhruvapadāntamı̄yate 11 Á Á Á Á

āsthito 0tha maharālaye yadā


śes.avaktradahanos.man. ā rdyate
00
Á

Sunder Kidambi 18 www.prapatti.com


śrı̄mannārāyan
. ı̄yam daśaka -4

ı̄yate bhavadupāśrayastadā
vedhasah. padamatah . puraiva vā 12 Á Á Á Á

tatra vā tava pade 0thavā vasan


prākr
. tapral aya eti muktatām
.
¯
Á

svecchayā khalu purā vimucyate


sam. vibhidya jagadan .d. amojasā 13 Á Á Á Á

tasya ca ks. itipayomahonila-


dyomahatprakr . tisaptakāvr
. tı̄h
Á

.
tattadātmakatayā viśan sukhı̄
yāti te padamanāvr . tam
. vibho 14 Á Á Á Á

arcirādigatimı̄dr
. śı̄m
. vrajan
vicyutim. na bhajate jagatpate Á

saccidātmaka bhavadgun . odayā-


nuccarantamanileśa pāhi mām 15 Á Á Á Á

??????????

www.prapatti.com 19 Sunder Kidambi


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -5)

virāt. purus.otpattiprakāravarn
. anam
.
vyaktāvyaktamidam . na kiñcidabhavat-
prākprākr
. tapraks.aye
māyāyām gun . asāmyaruddhavikr . tau
tvayyāgatāyām . layam Á

no mr. tyuśca tadāmr . tam


. ca
samabhūnnāhno na rātreh . sthitih.
tatraikastvamaśis.yathāh
.
kila parānandaprakāśātmanā 1 Á Á Á Á

kālah . karmagun . āśca jı̄vanivahā


viśvam. ca kāryam . vibho
cillı̄lāratimeyus.i tvayi tadā
nirlı̄natāmāyayuhÁ

.
tes. ām. naiva vadantyasatvamayi bho
śaktyātmanā tis..tatām
.
no cet kim . gaganaprasūna-
sadr. śām
. bhūyo bhavetsam
. bhavah
. 2 Á Á Á Á

evam. ca dviparārdhakālavigatā
vı̄ks.ām
. sisr
. ks. ātmikām
.
vibhrān. e tvayi cuks.ubhe tribhuvanı̄
bhāvāya māyā svayam Á

māyātah
. khalu kālaśaktirakhilādr
. s..tam
.
daśaka -5 śrı̄mannārāyan
. ı̄yam

svabhāvo 0pi ca
prādurbhūya gun . ānvikāsya vidadhu-
stasyāssahāyakriyām 3 Á Á Á Á

māyāsannihito 0pravis..tavapus.ā
sāks.ı̄ti gı̄to bhavān
bhedaistām . pratibim . bato viviśivān
jı̄vo 0pi naivāparah .Á

kālādipratibodhitā 0tha bhavatā


sam. coditā ca svayam .
māyā sā khalu buddhitatvamasr . ja-
dyo 0sau mahānucyate 4 Á Á Á Á

0
tātrasau trigun
. ātmako pi ca mahān
satvapradhānah. svayam.
jı̄ve smin khalu nirvikalpamaham
0
.
ityudbodhanis.pādakah. Á

cakre smin savikalpabodhakamahan-


0

tattvam. mahān khalvasau


sampus..tam. trigun
. aistamo tibahulam
0
.
vis. n
. o bhavatpreran
. āt 5 Á Á Á Á

so 0ham
. ca trigun. akramāt trividhatā-
māsādya vaikāriko
bhūyastaijasatāmasāviti bhava-
nnādyena satvātmanā Á

devānindriyamānino 0kr. ta diśā-


vātārkapāśyaśvino
vahnı̄ndrācyutamitrakān
vidhu vidhi śrı̄rudra śārı̄rakān 6 Á Á Á Á

Sunder Kidambi 22 www.prapatti.com


śrı̄mannārāyan
. ı̄yam daśaka -5

bhūmanmānasabuddhyahaṅkr . timila-
¯
ccittākhyavr . tyanvitam
.
taccāntah. karan . am
. vibho tava balāt
satvām. śa evāsr
. jat Á

. a-
jātastaijasato daśendriyagan
. śātpuna-
stattāmasām
stanmātram . nabhaso marutpurapate
śabdo 0jani tvadbalāt 7 Á Á Á Á

śabdādvyoma tatah
. sasarjitha vibho
sparśam
. tato mārutam.
tasmādrūpamato maho tha ca
0

rasam. toyam. ca gandham . mahı̄m Á

evam. mādhava pūrvapūrvakalanā-


dādyādyadharmānvitam.
bhūtagrāmamimam . tvameva bhagavan
prākāśayastāmasāt 8 Á Á Á Á

ete bhūtagan. āstathendriyagan


. ā
. thaṅ-
devāśca jātā pr
no śekurbhuvanān
.d. a-
nirmitividhau devairamı̄bhistadā Á

tvam . a-
. nānāvidhasūktibhirnutagun
statvānyamūnyāviśam .-
śces..tāśaktimudı̄rya tāni ghat.ayan
hairan . yaman
.d . am
. vyadhāh . 9 Á Á Á Á

an
.d. am . tatkhalu pūrvasr . s..t asalile-
0
tis..t hat sahasram . samāh .
nirmindannakr . thāścaturdaśa-
jagadrūpam . virād . āhvayam Á

www.prapatti.com 23 Sunder Kidambi


daśaka -5 śrı̄mannārāyan
. ı̄yam

sāhasraih. karapādamūrdha-
nivahairniśśes.ajı̄vātmako
nirbhāto 0si marutpurādhipa sa mām
.
trāyasva sarvāmayāt 10
Á Á Á Á

??????????

Sunder Kidambi 24 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -6)

virād
. dehasya jagadātmatvavarn
. anam
evam . caturdaśajaganmayatām . gatasya
pātālamı̄śa tava pādatalam
. vadanti
¯
Á

pādordhvadeśamapi deva rasātalam . te


gulphadvayam . khalu mahātalamadbhutātman 1 Á Á Á Á

jaṅghe talātalamatho sutalam . ca jānū


kiñcorubhāgayugalam vitalātale dve
¯ .
Á

ks.on . jaghanamambaramaṅga nābhir-


. ı̄talam
vaks.aśca śakranilayastava cakrapān .e 2 Á Á Á Á

grı̄vā mahastava mukham . ca janastapastu


phālam
. śirastava samastamayasya satyam Á

evam . jaganmayatano jagadāścitaira-


pyanyairnibaddhavapus.e bhagavan namaste 3 Á Á Á Á

tvadbrahmarandhrapadamı̄śvara viśvakanda
chandām . si keśava ghanāstava deśapāśāh
. Á

ullāsi cilliyugalam druhin


. asya geham
¯ . .
paks.mān . i rātridivasau savitā ca netre 4 Á Á Á Á

niśśes.aviśvaracanā ca kat.āks.amoks.ah.
karn . au diśo śviyugal
0
am tava nāsike dve
¯ .
Á

lobhatrape ca bhagavannadharottaros..thau
tārāgan. āśca daśanāh
. śamanaśca dam. s..trā 5 Á Á Á Á
daśaka -6 śrı̄mannārāyan
. ı̄yam

māyā vilāsahasitam. śvasitam. samı̄ro


jihvā jalam. vacanamı̄śa śakuntapaṅktih
. Á

siddhādayassvaragan . ā mukharandhramagnir-
devā bhujāh. stanayugam . tava dharmadevah
. 6 Á Á Á Á

pus..tham
. tvadharma iha deva manassudhām . śu-
ravyaktameva hr
. dayām
. bujamambujāks.a Á

kuks.issamudranivahā vasanam . tu sandhye


śephah
. prajāpatirasau vr
. s. an
. au ca mitrah
. 7 Á Á Á Á

śron
. isthalam . mr
. gagan. āh
. padayornakhāste
hastyus..trasaindhavamukhā gamanam . tu kālah
. Á

viprādivarn . abhavanam . vadanābjabāhu-


cārūruyugmacaran . am . karun
. ām
. budhe te 8 Á Á Á Á

sam
. sāracakramayi cakradhara kriyāste
vı̄ryam
. mahāsuragan. o sthikulāni śailāh
0
. Á

nād
. yassaritsamudayastaravaśca roma
jı̄yādidam
. vapuranirvacanı̄yamı̄śa 9 Á Á Á Á

ı̄dr
. gjaganmayavapustava karmabhājām .
karmāvasānasamaye smaran . ı̄yamāhuh
. Á

tasyāntarātmavapus.e vimalātmane te
vātālayādhipa namo 0stu nirundhi rogān 10 Á Á Á Á

??????????

Sunder Kidambi 26 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -7)

hiran. yagarbhotpattivarn . anam .,


hiran
. yagarbhatapaścaran . avarn . anam.,
vaikun . .thasvarūpavarn. anam .,
bhagavatsvarūpasāks.ātkāravarn . anam
.
bhagavadanugrahavarn . anam . ca
evam. deva caturdaśātmaka-
jagadrūpen . puna-
. a jātah
stasyordhvam . khalu satya
lokanilaye jāto 0si dhātā svayam Á

yam. śam
. santi hiran . yagarbhamakhila-
trailokyajı̄vātmakam .
yo 0bhūt sphı̄tarajovikāra-
vikasannānāsisr. ks.ārasah
. 1 Á Á Á Á

so 0yam. viśvavisargadatta hr . dayah


.
sampaśyamānassvayam .
bodham . khalvanavāpya viśvavis.ayam.
cintākulastasthivān Á

tāvattvam. jagatām. pate tapatape-


tyevam. hi vaihāyası̄m .
vān
. ı̄menamaśiśravah. śrutisukhām
.
kurvam . stapah. preran. ām 2
Á Á Á Á

ko 0sau māmavadat pumāniti


jalāpūrn
. e jaganman
.d. ale
daśaka -7 śrı̄mannārāyan
. ı̄yam

diks.ūdvı̄ks.ya kimapyanı̄ks.itavatā
vākyārthamutpaśyatā Á

divyam . vars.asahasramāttatapasā
tena tvamārādhita-
stasmai darśitavānasi svanilayam
.
vaikun
. .t hamekādbhutam 3 Á Á Á Á

māyā yatra kadāpi no vikurute


bhāte jagadbhyo bahih.
śokakrodhavimohasādhva-
samukhā bhāvāstu dūram
. gatāh
. Á

sāndrānandajharı̄ ca yatra parama-


jyotih
. prakāśātmake
tatte dhāma vibhāvitam . vijayate
vaikun. .t harūpam
. vibho 4 Á Á Á Á

yasminnāma caturbhujā hariman . i-


śyāmāvadātatvis.o
nānābhūs.an
. aratnadı̄pitadiśo
rājadvimānālayāh. Á

bhaktiprāptatathāvidhonnatapadā
dı̄vyanti divyā janā-
statte dhāma nirastasarvaśamalam .
vaikun
. .t harūpam
. jayet 5 Á Á Á Á

nānādivyavadhūjanairabhivr
. tā
vidyullatātulyayā
viśvonmādanahr . dyagātralatayā
vidyotitāśāntarā
Á

tvatpādām . bujasaurabhaikakutukā-
llaks. mı̄h
. svayam . laks.yate

Sunder Kidambi 28 www.prapatti.com


śrı̄mannārāyan
. ı̄yam daśaka -7

yasmin vismayanı̄ya divya vibhavam


.
tatte padam
. dehi me 6 Á Á Á Á

tatraivam. pratidarśite nijapade


ratnāsanādhyāsitam.
bhāsvatkot.ilasatkirı̄t.akat.akā-
dyākalpadı̄prākr
. ti
Á

śrı̄vatsāṅkitamāttakaustubhaman . i-
cchāyārun
. am
. kāran
. am
.
. tava rūpamaiks.ata vidhi-
viśves.ām
statte vibho bhātu me 7 Á Á Á Á

kālām bhodakalāyakomalarucı̄-
¯ . ¯ ¯
cakren . a cakram
. diśā -
māvr . vāna mudāramandahasita-
.n
syandaprasannānanam Á

rājatkambugadāripaṅkajadhara
śrı̄madbhujāman .d
. alam
.
sras..tustus..tikaram
. vapustava vibho
madrogamudvāsayet 8 Á Á Á Á

dr
. s..tvā sambhr
. tasambhramah . kamala bhū-
stvat pādapāthoruhe
hars.āveśavaśam. vado nipatitah.
prı̄tyā kr
. tārthı̄bhavan Á

jānāsyeva manı̄s.itam . mama vibho


jñānam. tadāpādaya
dvaitādvaita bhavat svarūpa parami-
tyācas..t a tam
. tvām
. bhaje 9 Á Á Á Á

www.prapatti.com 29 Sunder Kidambi


daśaka -7 śrı̄mannārāyan
. ı̄yam

ātāmre caran. e vinamramatha tam


.
hastena haste spr . śan
bodhaste bhavitā na sargavidhibhir-
bandho 0pi sañjāyate Á

ityābhās.ya giram . pratos.ya nitarām


.
taccittagūd
. hah
. svayam.
sr
. s..t au tam
. samudairayah . sa bhagava-
nnullāsayollāghatām 10 Á Á Á Á

??????????

Sunder Kidambi 30 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -8)

pralayavarn
. anam
. jagatsr
. s..tiprakāravarn
. anam
. ca
¯
evam. tāvat prākr . tapraks.ayānte
brāhme kalpe hyādime labdhajanmā Á

brahmā bhūyastvatta evāpya vedān


sr
. s..t im
. cakre pūrvakalpopamānām 1 Á Á Á Á

so 0yam . caturyugasahasramitānyahāni
tāvanmitāśca rajanı̄rbahuśo nināya Á

nidrātyasau tvayi nilı̄ya samam . svasr. s..t air-


naimittikapralayamāhurato 0sya rātrim 2
¯
Á Á Á Á

asmādr . śām
. punaraharmukhakr. tyatulyām
.
sr
. s..t im. karotyanudinam
. sa bhavatprasādāt Á

prāgbrahmakalpajanus.ām . ca parāyus.ām
. tu
suptaprabodhanasamāsti tadā 0pi sr
. s..tih
. 3 Á Á Á Á

pañcāśadabdamadhunā svavayordharūpa-
mekam . parārdhamativr . tya hi vartate sau
0
Á

tatrāntyarātrijanitān kathayāmi bhūman


paścāddināvataran
. e ca bhavadvilāsān 4 Á Á Á Á

dināvasāne 0tha sarojayonih


.
sus. uptikāmastvayi sannililye Á

jaganti ca tvajjat.haram. samı̄yu-


stadedamekārn . avamāsa viśvam 5 Á Á Á Á
daśaka -8 śrı̄mannārāyan
. ı̄yam

tavaiva ves.e phan . irājaśes.e


jalaikaśes.e bhuvane sma śes.e Á

ānandasāndrānubhavasvarūpah .
svayoganidrāparimudritātmā 6 Á Á Á Á

kālākhyaśaktim
. pral ayāvasāne
¯
prabodhayetyādiśatā kilādau Á

tvayā prasuptam . parisuptaśakti-


vrajena tatrākhilajı̄vadhāmnā 7 Á Á Á Á

caturyugān
. ām
. ca sahasramevam .
tvayi prasupte punaradvitı̄ye Á

kālākhyaśaktih
. prathamaprabuddhā
prābodhayattvām
. kila viśvanātha 8 Á Á Á Á

vibudhya ca tvam . jalagarbhaśāyin


vilokya lokānakhilān pralı̄nān Á

tes. veva sūks.mātmatayā nijāntah .


sthites.u viśves.u dadātha dr
. s..t im 9 Á Á Á Á

tatastvadı̄yādayi nābhirandhrā-
dudaścitam . kiñcana divyapadmam Á

nilı̄naniśśes.apadārthamālā-
sam
. ks. eparūpam. mukul āyamānam 10
¯
Á Á Á Á

tadetadam . bhoruhakud . mal am te


¯ .
kalebarāttoyapathe prarūd . ham
¯
Á

bahirnirı̄tam. paritah
. sphuradbhih .
svadhāmabhirdhvāntamalam . nyakr
. ntat 11 Á Á Á Á

sam
. phullapatre nitarām
. vicitre
tasmin bhavadvı̄ryadhr. te saroje Á

Sunder Kidambi 32 www.prapatti.com


śrı̄mannārāyan
. ı̄yam daśaka -8

sa padmajanmā vidhirāvirāsı̄t
svayam
. prabuddhākhilavedarāśih
. 12 Á Á Á Á

asmin parātman nanu pādmakalpe


tvamitthamutthāpitapadmayonih
. Á

anantabhūmā mama rogarāśim .


nirundhi vātālayavāsa vis. n
. o 13
Á Á Á Á

??????????

www.prapatti.com 33 Sunder Kidambi


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -9)

jagatsr
. s..tiprakāravarn
. anam
sthitah . sa kamalodbhavastava hi nābhipaṅkeruhe
kutasvididamambudhāvuditamityanālokayan Á

tadı̄ks.an. akutūhalāt pratidiśam . ttānana-


. vivr
ścaturvadanatāmagādvikasadas..tadr . s..tyambujām 1 Á Á Á Á

mahārn. avavighūrn
. itam
. kamalameva tat kevalam .
vilokya tadupāśrayam. tava tanum
. tu nālokayan Á

ka es.a kamalodare mahati nissahāyo hyaham .


kutassvididamambujam . samajanı̄ti cintāmagāt 2 Á Á Á Á

amus. ya hi saroruhah . kimapi kāran


. am. sambhave-
diti sma kr. taniścayassa khalu nāl arandhrādhvanā
¯
Á

svayogabalavidyayā samavarūd . havān praud. hadhı̄-


stvadı̄yamatimohanam
. na tu kal ebaram
. dr
. s..t avān 3
¯
Á Á Á Á

tatassakalanālikāvivaramārgago mārgayan
¯
prayasya śatavatsaram . kimapi naiva sandr . s..tavān Á

nivr
. tya kamalodare sukhanis.an .n
. a ekāgradhı̄h
.
samādhibalamādadhe bhavadanugrahaikāgrahı̄ 4 Á Á Á Á

śatena parivatsarairdr .d. hasamādhibandhollasat


prabodhaviśadı̄kr
. tassa khalu padminı̄sambhavah
. Á

adr
. s..t acaramadbhutam . tava hi rūpamantardr. śā
vyacas..ta paritus..tadhı̄rbhujagabhogabhāgāśrayam 5 Á Á Á Á
daśaka -9 śrı̄mannārāyan
. ı̄yam

kirı̄t.amakut.ollasat kat.akahārakeyūrayuṅ-
man . isphuritamekhalam . suparivı̄tapı̄tām
. baram Á

kalāyakusumaprabham . gal atalollasatkaustubham .


¯ ¯
vapustadayi bhāvaye kamalajanmane darśitam 6 Á Á Á Á

śrutiprakaradarśitapracuravaibhava śrı̄pate
hare jaya jaya prabho padamupais.i dis..tyā dr
. śoh
. Á

kurus. va dhiyamāśu me bhuvananirmitau karmat.hā-


miti druhin
. avarn
. itasvagun
. abam
. himā pāhi mām 7 Á Á Á Á

labhasva bhuvanatrayı̄racanadaks.atāmaks.atām.
gr
. hān
. a madanugraham. kuru tāśca bhūyo vidhe Á

bhavatvakhilasādhanı̄ mayi ca bhaktiratyutkat.e-


tyudı̄rya giramādadhā muditacetasam. vedhasam 8 Á Á Á Á

śatam
. kr. tatapāstatassa khalu divyasam. vatsarā-
navāpya ca tapobalam . matibalam. ca pūrvādhikam Á

udı̄ks.ya kila kampitam. payasi paṅkajam


. vāyunā
bhavadbalavijr. mbhitah
. pavanapāthası̄ pı̄tavān 9
Á Á Á Á

tavaiva kr. payā punassarasijena tenaiva sa


prakalpya bhuvanatrayı̄m . pravavr
. te prajānirmitau Á

tathāvidhakr. pābharo gurumarutpurādhı̄śvara


tvamāśu paripāhi mām. gurudayoks.itairı̄ks.itaih
. 10 Á Á Á Á

??????????

Sunder Kidambi 36 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -10)

sr
. s..tibhedavarn
. anam
vaikun . .t ha vardhitabalo rtha bhavatprasādā-
0

dambhojayonirasr . jat kila jı̄vadehān Á

sthāsnūni bhūruhamayān . i tathā tiraścām


.
jātirmanus.yanivahānapi devabhedān 1 Á Á Á Á

mithyāgrahāsmimatirāgavikopabhı̄ti-
rajñānavr
. ttimiti pañcavidhām. sa sr. s..tvā Á

uddāmatāmasapadārthavidhānadūna-
stene tvadı̄ya caran . asmaran . am. viśuddhyaih . 2 Á Á Á Á

tāvatsasarja manasā sanakam . sanandam .


bhūyassanātanamunim . ca sanatkumāram Á

te sr
. s..tikarman
. i tu tena niyujyamānāh
.
tvatpādabhaktirasikā jagr
. hurna vān
. ı̄m 3 Á Á Á Á

tāvat prakopamuditam . pratirundhato sya


0

bhrūmadhyato 0jani mr
.d. o bhavadekadeśah
. Á

nāmāni me kuru padāni ca hā viriñce-


tyādau ruroda kila tena sa rudranāmā 4 Á Á Á Á

ekādaśāhvayatayā ca vibhinnarūpam .
rudram . vidhāya dayitā vanitāśca datvā Á

tāvantyadatta ca padāni bhavatpran . unnah


.
prāha prajāviracanāya ca sādaram. tam 5 Á Á Á Á
daśaka -10 śrı̄mannārāyan
. ı̄yam

rudrābhisr . s..tabhayadākr . tirudrasaṅgha-


sampūryamān . abhuvanatrayabhı̄tacetāh . Á

mā mā prajāh . sr


. ja tapaścara maṅgal āye-
¯
tyācās..t a tam . kamalabhūrbhavadı̄ritātmā 6 Á Á Á Á

tasyātha sargarasikasya marı̄ciratrih .


tatrāṅgirāh
. kratumunih . pulahah . pulastyah
. Á

aṅgādajāyata bhr . guśca vasis..thadaks.au


śrı̄nāradaśca bhagavān bhavadaṅghridāsah
. 7 Á Á Á Á

dharmādikānabhisr . jannatha kardamam . ca


vān
. ı̄m
. vidhāya vidhiraṅgajasam
. kulo bhūt
0
Á

tvadbodhitaissanakadaks.amukhaistanūjai-
rudbodhitaśca virarāma tamo vimuñcan 8 Á Á Á Á

vedān purān
. anivahānapi sarvavidyāh.
kurvan nijānanagan . āccaturānano sau
0
Á

. ddhi-
putres.u tes. u vinidhāya sa sargavr
maprāpnuvam . stava padāmbujamāśrito bhūt 9
0
Á Á Á Á

jānannupāyamatha dehamajo vibhajya


strı̄pum
. sabhāvamabhajanmanutadvadhūbhyām Á

tābhyām. ca mānus.akulāni vivardhayam


. stvam
.
govinda mārutapureśa nirundhi rogān 10 Á Á Á Á

??????????

Sunder Kidambi 38 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -11)

sanakādı̄nām
. vaikun . .thapraveśavarn. anam.
jayavijayaśāpavarn . anam.,
hiran
. yakaśipuhiran
. yāks.otpatti varn. anam. ca
kramen. a sarge parivardhamāne
kadāpi divyāssanakādayaste Á

bhavadvilokāya vikun. .t halokam


.
prapedire mārutamandireśa 1 Á Á Á Á

manojñanaiśreyasakānanādyai-
ranekavāpı̄man. imandiraiśca Á

anopamam . tam. bhavato niketam .


munı̄śvarāh
. prāpuratı̄takaks.yāh
. 2 Á Á Á Á

bhavaddidr . ks.ūnbhavanam
. viviks.ūn
dvāh
. sthau jayastān viyayo pyarundhām
0
Á

tes. ām
. ca citte padamāpa kopah.
sarvam. bhavatpreran. ayaiva bhūman 3 Á Á Á Á

vaikun . .t halokānucitapraces..tau
kas..t au yuvām . daityagatim . bhajetam Á

iti praśaptau bhavadāśrayau tau


harismr . tirno stviti nematustān 4
0
Á Á Á Á

tadetadājñāya bhavānavāptah
.
sahaiva laks.myā bahirambujāks.a Á
daśaka -11 śrı̄mannārāyan
. ı̄yam

khageśvarām
. sārpitacārubāhuh
.
ānandayam . stānabhirāmamūrtyā 5 Á Á Á Á

. stuvato munı̄ndrā-
prasādya gı̄rbhih
nananyanāthāvatha pārs.adau tau Á

. rambhayogena bhavaistribhirmā-
sam
mupetamityāttakr
. pam
. nyagādı̄h
. 6 Á Á Á Á

tvadı̄yabhr
. tyāvatha kāśyapāttau
surārivı̄rāvuditau ditau dvau Á

sandhyāsamutpādanakas..t aces..tau
yamau ca lokasya yamāvivānyau 7 Á Á Á Á

hiran
. yapūrvah . kaśipuh . kilaikah.
paro hiran . yāks.a iti pratı̄tah
Á

.
ubhau bhavannāthamaśes.alokam .
rus. ā nyarundhām . nijavāsanāndhau 8 Á Á Á Á

tayohiran . yāks.amahāsurendro
ran
. āya dhāvannanavāptavairı̄ Á

bhavatpriyām . ks. mām


. salile nimajya
cacāra garvādvinadan gadāvān 9 Á Á Á Á

tato jaleśāt sadr


. śam
. bhavantam
.
niśamya babhrāma gaves.ayam . stvām Á

bhaktaikadr
. śyah
. sa kr
. pānidhe tvam
.
nirundhi rogān marudālayeśa 10 Á Á Á Á

??????????

Sunder Kidambi 40 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -12)

varāhāvatāravarn
. anam
. bhūmyuddharan
. avarn
. anam
.
ca
svāyambhuvo manuratho janasargaśı̄lo
dr. s..tvā mahı̄masamaye salile nimagnām Á

sras..tāramāpa śaran . bhavadaṅghrisevā-


. am
tus..t āśayam
. munijanaih. saha satyaloke 1 Á Á Á Á

kas..t am
. prajāh
. sr
. jati mayyavanirnimagnā
sthānam. sarojabhava kalpaya tatprajānām Á

ityevames.a kathito manunā svayambhū-


ramboruhāks.a tava pādayugam . vyacintı̄t 2 Á Á Á Á

hā hā vibho jalamaham . nyapibam . purastā-


dadyāpi majjati mahı̄ kimaham . karomi Á

ittham. tvadaṅghriyugal am
. śaran. am. yato 0sya
¯
nāsāput.āt samabhavah. śiśukolarūpı̄ 3
Á Á Á Á

aṅgus..t hamātravapurutpatitah . purastāt


bhūyo 0tha kumbhisadr. śah
. samajr. mbhathāstvam Á

abhre tadāvidhamudı̄ks.ya bhavantamuccair-


vismeratām
. vidhiragāt saha sūnubhih
. svaih
. 4 Á Á Á Á

ko 0sāvacintyamahimā kit.irutthito me
nāsāput.āt kimu bhavedajitasya māyā Á

ittham. vicintayati dhātari śailamātrah


.
sadyo bhavan kila jagarjjitha ghoraghoram 5 Á Á Á Á
daśaka -12 śrı̄mannārāyan
. ı̄yam

tam. te ninādamupakarn . ya janastapasthāh .


satyasthitāśca munayo nunuvurbhavantam Á

tatstotrahars.ulamanāh. parin . adya bhūya-


stoyāśayam
. vipulamūrtiravātarastvam 6 Á Á Á Á

ūrdhvaprasāriparibhūmravidhūtaromā
protks.iptavāladhiravāṅmukhaghoraghon . ah
. Á

tūrn
. apradı̄rn
. ajaladah
. parighūrn
. adaks. n
. ā
stotr̄
. n munı̄n śiśirayannavateritha tvam 7 Á Á Á Á

antarjalam
. tadanusaṅkulanakracakram .
bhrāmyattimiṅgalakulam
. kalus. ormimālam Á

āviśya bhı̄s.an . a rasātalasthā-


. araven
nākampayan vasumatı̄mavages.ayastvam 8 Á Á Á Á

dr. s..tvā tha daityahatakena rasātalānte


0

sam . veśitām . jhat.iti kūt.akit.irvibho tvam Á

āpātukānavigan . ayya surārikhet.ān


dam . s..trāṅkuren . a vasudhāmadadhāh . salı̄lam 9 Á Á Á Á

abhyuddharannatha dharām . daśanāgralagna-


mustāṅkurāṅkita ivādhikapı̄varātmā Á

uddhūtaghorasalilājjaladherudañcan
krı̄d
. āvarāhavapurı̄śvara pāhi rogāt 10 Á Á Á Á

??????????

Sunder Kidambi 42 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -13)

hiran
. yāks.avadhavarn
. anam
hiran. yāks.am. tāvadvarada bhavadanves.an . aparam.
carantam . sām. varte payasi nijajaṅghāparimite Á

bhavadbhakto gatvā kapat.apat.udhı̄rnāradamunih .


śanairūce nandan danujamapi nindam . stava balam 1 Á Á Á Á

sa māyāvı̄ vis. n
. urharati bhavadı̄yām. vasumatı̄m
.
prabho kas..t am . kas..tam
. kimidamiti tenābhigaditah
. Á

nadan kvāsau kvāsāviti sa muninā darśitapatho


bhavantam . samprāpaddharan . idharamudyantamudakāt 2 Á Á Á Á

. bahutarair-
0
aho āran
. yo yam . mr
. ga iti hasantam
duraktairvidhyantam . ditisutamavajñāya bhagavan Á

mahı̄m. dr. s..tvā dam


. s..trāśirasi cakitām
. svena mahasā
payodhāvādhāya prasabhamudayuṅkthā mr
. dhavidhau 3 Á Á Á Á

gadāpān. au daitye tvamapi hi gr . hı̄tonnatagado


niyuddhena krı̄d . an ghat.aghat.aravodghus..t aviyatā Á

ran
. ālokautsukyānmil ati surasaṅghe drutamamum .
¯
nirundhyāssandhyātah . prathamamiti dhātrā jagadis.e 4 Á Á Á Á

gadonmarde tasmim . stava khalu gadāyām. ditibhuvo


gadāghātādbhūmau jhat.iti patitāyāmahaha ! bhoh. ! Á

mr
. dusmerāsyastvam
. danujakulanirmūlanacan . am
.
mahācakram. smr
. tvā karabhuvi dadhāno rurucis.e 5 Á Á Á Á
daśaka -13 śrı̄mannārāyan
. ı̄yam

tatah
. śūlam
. kālapratimarus.i daitye visr
. jati
tvayi chindatyenat karakalitacakrapraharan . āt Á

samārus..to mus..tyā sa khalu vitudam


. stvām
. samatanot
galanmāye māyāstvayi kila jaganmohanakarı̄h . 6
¯
Á Á Á Á

bhavaccakrajyotis.kan . alavanipātena vidhute


tato māyācakre vitataghanaros.āndhamanasam Á

garis..thābhirmus..tiprahr. tibhirabhighnantamasuram
.
svapādāṅgus..thena śravan
. apadamūle niravadhı̄h
. 7 Á Á Á Á

mahākāyasso 0yam
. tava caran . apātapramathito
galadrakto vaktrādapatadr . s.ibhih
. ślāghitahatih
.
¯
Á

tadā tvāmuddāmapramadabharavidyotihr . dayā


munı̄ndrāssāndrābhih
. stutibhiranuvannadhvaratanum 8 Á Á Á Á

tvaci chando romasvapi kuśagan . aścaks.us. i ghr


. tam .
caturhotāro ṅghrau srugapi vadane codara id
0
. ā Á

grahā jihvāyām
. te parapurus.a karn. e ca camasā
vibho somo vı̄ryam . varada gal adeśepyupasadah. 9
¯
Á Á Á Á

munı̄ndrairityādistavanamukharairmoditamanā
mahı̄yasyā mūrtyā vimalatarakı̄rtyā ca vilasan Á

svadhis. n
. yam
. samprāptah. sukharasavihārı̄ madhuripo
nirundhyā rogam. me sakalamapi vātālayapate 10 Á Á Á Á

??????????

Sunder Kidambi 44 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -14)

kapilopākhyānam

samanusmr . tatāvakāṅghriyugmah.
sa manuh . paṅkajasambhavāṅgajanmā Á

nijamantaramantarāyahı̄nam .
caritam
. te kathayan sukham . nināya 1 Á Á Á Á

samaye khalu tatra kardamākhyo


druhin. acchāyabhavastadı̄yavācā Á

dhr
. tasargaraso nisargaramyam .
bhagavam . stvāmayutam
. samāh . sis.eve 2 Á Á Á Á

garud. opari kāl ameghakamram .


¯
vilasatkelisarojapān. ipadmam
¯
Á

hasitollasitānanam . vibho tvam.


vapurāvis.kurus. e sma kardamāya 3 Á Á Á Á

stuvate pulakāvr
. tāya tasmai
¯
manuputrı̄m . dayitām . navāpi putrı̄h
. Á

kapilam
. ca sutam . svameva paścāt
0
svagatim
. cāpyanugr
. hya nirgato bhūh
. 4 Á Á Á Á

samanuśśatarūpayā mahis.yā
gun
. avatyā sutayā ca devahūtyā Á

bhavadı̄ritanāradopadis..tah
.
samagāt kardamamāgatipratı̄ks.am 5 Á Á Á Á
daśaka -14 śrı̄mannārāyan
. ı̄yam

manunopahr . tām
. ca devahūtim .
0
tarun . ı̄ratnamavāpya kardamo sau Á

bhavadarcananirvr . to pi tasyām
0
.
dr
.d. haśuśrūs.an. ayā dadhau prasādam 6 Á Á Á Á

sa punastvadupāsanaprabhāvā-
ddayitākāmakr. te kr
. te vimāne Á

vanitākulasaṅkulo navātmā
vyaharaddevapathes.u devahūtyā 7 Á Á Á Á

śatavars.amatha vyatı̄tya so 0yam


.
nava kanyāh
. samavāpya dhanyarūpāh
. Á

vanayānasamudyato 0pi kāntā-


hitakr
. t tvajjananotsuko nyavātsı̄t 8 Á Á Á Á

nijabhartr. girā bhavannis.evā-


niratāyāmatha deva devahūtyām Á

kapilastvamajāyathā janānām
.
prathayis.yan paramātmatatvavidyām 9 Á Á Á Á

vanameyus.i kardama prasanne


matasarvasvamupādiśan jananyaih . Á

kapilātmaka vāyumandireśa
tvaritam. tam. paripāhi mām
. gadaughāt 10 Á Á Á Á

??????????

Sunder Kidambi 46 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -15)

kapilopadeśam

matiriha gun . ttes.vasaktā-


. asaktā bandhakr
tvamr. takr
. duparundhe bhaktiyogastu saktim Á

mahadanugamalabhyā bhaktirevātra sādhyā


kapilatanuriti tvam . devahūtyai nyagādı̄h
. 1 Á Á Á Á

prakr. timahadahaṅkārāśca mātrāśca bhūtā-


nyapi hr. dapi daśāks.ı̄ pūrus.ah
. pañcavim
. śah
. Á

iti viditavibhāgo mucyate sau prakr


0
. tyā
kapilatanuriti tvam . devahūtyai nyagādı̄h . 2 Á Á Á Á

0
prakr
. tigatagun
. aughairnājyate pūrus.o yam.
yadi tu sajati tasyām
. tadgun . āstam
. bhajeran Á

madanubhajanatattvālocanai sā 0pyapeyāt


kapilatanuriti tvam
. devahūtyai nyagādı̄h
. 3 Á Á Á Á

vimalamatirupāttaih. āsanādyairmadaṅgam .
garud . asamadhirūd . ham
. divyabhūs.āyudhāṅkam Á

rucitulitatamālam
. śı̄layetānuvelam
.
kapilatanuriti tvam
. devahūtyai nyagādı̄h
. 4 Á Á Á Á

mama gun. agan


. alı̄lākarn
. anaih
. kı̄rtanādyaih.
mayi surasaridoghaprakhyacittānuvr . ttih
. Á

bhavati paramabhaktih . sā hi mr


. tyorvijetrı̄
kapilatanuriti tvam
. devahūtyai nyagādı̄h . 5 Á Á Á Á
daśaka -15 śrı̄mannārāyan
. ı̄yam

aha ha bahulahim . sāsañcitārthaih. kut. umbam .


pratidinamanupus. n . an strı̄jito bālalāl ı̄
¯
Á

viśati hi gr
. hasakto yātanām . mayyabhaktah .
kapilatanuriti tvam . devahūtyai nyagādı̄h . 6 Á Á Á Á

yuvatijat.harakhinno jātabodho 0pyakān.d.e


prasavagalitabodhah . pı̄d
. ayollaṅghya bālyam Á

punarapi bata muhyatyeva tārun . yakāle


kapilatanuriti tvam
. devahūtyai nyagādı̄h
. 7 Á Á Á Á

pitr
. suragan
. ayājı̄ dhārmiko yo gr. hasthah
.
sa ca nipatati kāle daks.in
. ādhvopagāmı̄ Á

mayi nihitamakāmam . karmatūdakpathārtham .


kapilatanuriti tvam. devahūtyai nyagādı̄h
. 8 Á Á Á Á

iti suvidita vedyām


. deva he devahūtim
.
kr
. tanutimanugr. hya tvam
. gato yogisaṅghaih
. Á

vimalamatirathā 0sau bhaktiyogena muktā


tvamapi janahitārtham. vartase prāgudı̄cyām 9 Á Á Á Á

parama kimu bahūktyā tvatpadāmbhojabhaktim.


sakalabhayavinetrı̄m
. sarvakāmopanetrı̄m Á

vadasi khalu dr
.d. ham
. tvam
. tadvidhūyāmayān me
gurupavanapureśa tvayyupādhatsva bhaktim 10 Á Á Á Á

??????????

Sunder Kidambi 48 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -16)

naranārāyan
. āvatāravarn
. anam
. daks.ayāgavarn
. anam
.
ca
daks.o viriñcatanayo 0tha manostanūjām .
labdhvā prasūtimiha s.od
. aśa cāpa kanyāh. Á

dharme trayodaśa dadau pitr . s.u svadhām. ca


svāhām
. havirbhuji satı̄m
. giriśe tvadam . śe 1 Á Á Á Á

mūrtirhi dharmagr . hin


. ı̄ sus. uve bhavantam .
nārāyan. am
. narasakham . mahitānubhāvam Á

yajjanmani pramuditāh . kr. tatūryaghos.āh


.
pus. potkarān pravavr . s.urnunuvuh . suraughāh
. 2 Á Á Á Á

daityam. sahasrakavacam . kavacaih


. parı̄tam
.
sāhasravatsaratapassamarābhilavyaih. Á

paryāyanirmitatapassamarau bhavantau
śis..taikakaṅkat.amamum
. nyahatām
. salı̄lam 3 Á Á Á Á

anvācarannupadiśannapi moks.adharmam .
tvam . bhrātr
. mān badarikāśramamadhyavātsı̄h
. Á

śakro tha te śamatapobalanissahātmā


0

divyāṅganāparivr
. tam
. prajighāya māram 4 Á Á Á Á

kāmo vasantamalayānilabandhuśālı̄
kāntākat.āks.aviśikhairvikasadvilāsaih
. Á

vidhyanmuhurmuhurakampamudı̄ks.ya ca tvām .
bhı̄tastvayātha jagade mr
. duhāsabhājā 5 Á Á Á Á
daśaka -16 śrı̄mannārāyan
. ı̄yam

bhı̄tyālamaṅgaja vasanta surāṅganā vo


manmānasam . tviha jus. adhvamiti bruvān . ah
. Á

tvam . vismayena paritah . stuvatāmathais.ām .


prādarśayah
. svaparicāraka kātarāks.ı̄h
. 6 Á Á Á Á

sammohanāya mil itā madanādayante


¯
tvaddāsikāparimalaih kila mohamāpuh
¯ . . Á

dattām . hustrapayaiva sarva-


. tvayā ca jagr
svarvāsigarvaśamanı̄m
. punarurvaśı̄m
. tām 7 Á Á Á Á

dr
. s..tvorvaśı̄m
. tava kathām
. ca niśamya śakrah
.
paryākulo jani bhavanmahimāvamarśāt
0
Á

evam. praśāntaraman. ı̄yatarāvatārāt


tvatto 0dhiko varada kr . s. n
. atanu tvameva 8 Á Á Á Á

daks.astu dhāturatilālanayā rajondho


¯
nātyādr
. tastvayi ca kas..tamaśāntirāsı̄t Á

yena vyarundha sa bhavattanumeva śarvam .


yajñe ca vairapiśune svasutām
. vyamānı̄t 9 Á Á Á Á

kruddheśamarditamakha sah . tu kr
. ttaśı̄rs.o
devaprasāditaharādatha labdhajı̄vah . Á

tvatpūritakratuvarah . punarāpa śāntim.


sa tvam . praśāntikara pāhi marutpureśa 10 Á Á Á Á

??????????

Sunder Kidambi 50 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -17)

dhruvacaritavarn
. anam
uttānapādanr . patermanunandanasya
jāyā babhūva surucirnitarāmabhı̄s..tā Á

anyā sunı̄tiriti bharturanādr. tā sā


tvāmeva nityamagatih . śaran . am . gatā bhūt 1
0
Á Á Á Á

aṅke pitussuruciputrakamuttamam . tam.


0
dr. s..tvā dhruvah
. kila sunı̄tisuto dhiroks.yan Á

āciks.ipe kila śiśuh


. sutarām
. surucyā
dussantyajā khalu bhavadvimukhairasūyā 2 Á Á Á Á

tvanmohite pitari paśyati dāravaśye


dūram
. duruktinihatah
. sa gato nijāmbām Á

sā 0pi svakarmagatisantaran


. āya pum. sām
.
tvatpādameva śaran
. am
. śiśave śaśam
. sa 3 Á Á Á Á

ākarn
. ya so pi bhavadarcananiścitātmā
0

mānı̄ niretya nagarāt kila pañcavars.ah


. Á

sandr. s..t anāradaniveditamantramārgah.


tvāmārarādha tapasā madhukānanānte 4 Á Á Á Á

tāte vis.an .n
. ahr
. daye nagarı̄m
. gatena
śrı̄nāradena parisāntvitacittavr
. ttau Á

bālastvadarpitamanāh. kramavardhitena
ninye kat.horatapasā kila pañca māsān 5 Á Á Á Á
daśaka -17 śrı̄mannārāyan
. ı̄yam

tāvat tapobalanirucchvasite digante


devārthitastvamudayatkarun . ārdracetāh. Á

tvadrūpa cidrasanilı̄namateh . purastā-


dāvirbabhūvitha vibho garud. ādhirūd
. hah. 6 Á Á Á Á

tvaddarśanapramadabhārataraṅgitam . tam
.
dr. gbhyām. nimagnamiva rūparasāyane te Á

tus..t ūs.amān
. amavagamya kapoladeśe
00
sam
. spr
. s..t avānasi daren
. a tathā daren
.a 7 Á Á Á Á

tāvadvibodhavimalam . uvantamena-
. pran
mābhās.athāstvamavagamya tadı̄yabhāvam Á

rājyam
. ciram. samanubhūya bhajasva bhūyah .
sarvottaram
. dhruva padam. vinivr
. ttihı̄nam 8 Á Á Á Á

ityūcis.i tvayi gate nr


. panandano sau
0

ānanditākhilajano nagarı̄mupetah. Á

reme ciram . bhavadanugrahapūrn . akāmah.


tāte gate ca vanamādr
. tarājyabhārah
. 9 Á Á Á Á

yaks.en . a deva nihate punaruttame smin


0

yaks.aih. sa yuddhanirato virato manūktyā Á

śāntyā prasannahr . dayāt dhanadādupetāt


tvadbhaktimeva sudr .d. hāmavr
.n. onmahātmā 10 Á Á Á Á

ante bhavatpurus.anı̄tavimānayāto
0
mātrā samam . dhruvapade mudito yamāste Á

evam. svabhr . tyajanapālanaloladhı̄stvam


.
vātālayādhipa nirundhi mamāmayaughān 11 Á Á Á Á

??????????

Sunder Kidambi 52 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -18)

pr
. thucaritavarn
. anam
jātasya dhruvakula eva tuṅgakı̄rte-
raṅgasya vyajani sutah. sa venanāmā Á

taddos.avyathitamatih
. sa rājavaryah.
tvatpāde nihitamanā vanam . gato bhūt 1
0
Á Á Á Á

pāpo 0pi ks.ititalapālanāya venah .


paurādyairupanihitah . kat.horavı̄ryah
. Á

sarvebhyo nijabalameva sam . praśam


. san
bhūcakre tava yajanānyayam . nyarautsı̄t 2 Á Á Á Á

sam. prāpte hitakathanāya tāpasaughe


matto 0nyo bhuvanapatirna kaścaneti Á

tvannindāvacanaparo munı̄śvaraistaih .
śāpāgnau śalabhadaśāmanāyi venah
. 3 Á Á Á Á

tannāśāt khalajanabhı̄rukairmunı̄ndraih.
tanmātrā cirapariraks.ite tadaṅge Á

tyaktāghe parimathitādathorudan .d. āt


dordan
.d. e parimathite tvamāvirāsı̄h
. 4 Á Á Á Á

vikhyātah. pr
. thuriti tāpasopadis..t aih
.
sūtādyaih
. parin. utabhāvibhūrivı̄ryah
. Á

venārtyā kabalitasam
. padam . dharitrı̄m
.
¯
ākrāntām
. nijadhanus.ā samāmakārs.ı̄h
. 5 Á Á Á Á
daśaka -18 śrı̄mannārāyan
. ı̄yam

. nijakulamukhyavatsayuktair-
bhūyastām
devādyaih. samucitacārubhājanes.u Á

annādı̄nabhilas.itāni yāni tāni


svacchandam . surabhitanūmadūduhastvam 6 Á Á Á Á

ātmānam. yajati makhaistvayi tridhāma-


nnārabdhe śatatamavājimedhayāge Á

spardhāluh. śatamakha etya nı̄caves.o


0 0
hr
. tvā śvam
. tava tanayāt parājito bhūt 7 Á Á Á Á

devendram
. muhuriti vājinam
. harantam .
vahnau tam
. munivaraman .d
. ale juhūs.au Á

rundhāne kamalabhave kratossamāptau


sāks.āt tvam
. madhuripumaiks.athāh
. svayam
. svam 8 Á Á Á Á

taddattam . varamupalabhya bhaktimekām.


gaṅgānte vihitapadah
. kadāpi deva Á

satrastham. muninivaham . sa-


. hitāni śam
nnaiks.is..tāh
. sanakamukhān munı̄n purastāt 9 Á Á Á Á

vijñānam . sanakamukhoditam . dadhānah


.
svātmānam . svayamagamo vanāntasevı̄ Á

tattādr. kpr
. thuvapurı̄śa satvaram
. me
rogaugham . praśamaya vātagehavāsin 10 Á Á Á Á

??????????

Sunder Kidambi 54 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -19)

prācetasakathānuvarn
. anam
pr
. thostu naptā pr. thr
. dharmakarmat.hah .
prācı̄nabarhiryuvatau śatadrutau Á

pracetaso nāma sucetasassutā-


najı̄janat tvatkarun . āṅkurāniva 1
Á Á Á Á

pituh
. sisr
. ks. āniratasya śāsanāt
bhavattapasyābhiratā daśāpi te Á

payonidhim . paścimametya tattat.e


sarovaram . sandadr. śurmanoharam 2 Á Á Á Á

tadā bhavattı̄rthamidam. samāgato


bhavo bhavatsevakadarśanādr . tah
. Á

prakāśamāsādya purah
. pracetasām
upādiśat bhaktatamastavastavam 3 Á Á Á Á

stavam
. japantastamamı̄ jalāntare
bhavantamāsevis.itāyutam . samāh
. Á

bhavatsukhāsvādarasādamı̄s.viyān
babhūva kālo dhruvavanna śı̄ghratā 4 Á Á Á Á

tapobhires.āmatimātravardhibhih .
sa yajñahim. sānirato pi pāvitah
0
. Á

pitā 0pi tes.ām . hayātanārada-


. gr
pradarśitātmā bhavadātmatām . yayau 5 Á Á Á Á
daśaka -19 śrı̄mannārāyan
. ı̄yam

kr
. pābalenaiva purah . pracetasām.
prakāśamāgāh . patagendravāhanah . Á

virāji cakrādivarāyudhām . śubhih


.
bhujābhiras..t ābhirudañcitadyutih
. 6 Á Á Á Á

pracetasām
. tāvadayācatāmapi
tvameva kārun . yabharādvarānadāh
. Á

bhavadvicintā pi śivāya dehinām


0
.
bhavatvasau rudranutiśca kāmadā 7 Á Á Á Á

avāpya kāntām
. tanayām
. mahı̄ruhām.
tayā ramadhvam. daśalaks.avatsarı̄m Á

suto 0stu daks.o nanu tatks.an


. ācca mām
.
prayāsyatheti nyagado mudaiva tān 8 Á Á Á Á

tataśca te bhūtalarodhinastarūn
krudhā dahanto druhin . ena vāritāh
. Á

drumaiśca dattām. tanayāmavāpya tām


.
tvaduktakālam. sukhino bhiremire 9
0
Á Á Á Á

avāpya daks.am . ca sutam . kr


. tādhvarāh
.
pracetaso nāradalabdhayā dhiyā Á

avāpurānandapadam . tathāvidha-
stvamı̄śa vātālayanātha pāhi mām 10 Á Á Á Á

??????????

Sunder Kidambi 56 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -20)

.rs.abhayogı̄śvaracaritavarn
. anam
priyavratasya priyaputrabhūtā-
dāgnidhrarājādudito hi nābhih . Á

tvām
. dr. s..t avānis..tadamis..timadhye
tavaiva tus..tyai kr . tayajñakarmā 1 Á Á Á Á

abhis..tutastatra munı̄śvaraistvam.
rājñah. svatulyam
. sutamarthyamānah
. Á

svayam . a-
. janis.ye hamiti bruvān
0

stirodadhā barhis.i viśvamūrte 2 Á Á Á Á

nābhipriyāyāmatha merudevyām .
tvamam. śato bhūrr
0
. s.abhābhidhānah
. Á

alokasāmānyagun . aprabhāva-
prabhāvitāśes.a janapramodah
. 3 Á Á Á Á

tvayi trilokı̄bhr
. ti rājyabhāram
.
nidhāya nābhih . saha merudevyā Á

tapovanam . prāpya bhavannis.evı̄


gatah
. kilānandapadam
. padam
. te 4 Á Á Á Á

. tādamars.ā-
indrastvadutkars.akr
dvavars.a nāsminnajanābhavars.e Á

yadā tadā tvam


. nijayogaśaktyā
svavars.amenadvyadadhāh . suvars. am 5 Á Á Á Á
daśaka -20 śrı̄mannārāyan
. ı̄yam

jitendradattām . kamanı̄m . jayantı̄-


mathodvahannātmaratāśayo 0pi Á

ajı̄janastatra śatam . tanūjā-


nes.ām
. ks.itı̄śo bharato grajanmā 6
0
Á Á Á Á

navābhavan yogivarā navānye


tvapālayan bhāratavars.akhan .d
. ān Á

saikā tvaśı̄tistava śes.aputrā-


stapobalāt bhūsurabhūyamı̄yuh
. 7 Á Á Á Á

uktvā sutebhyo 0tha munı̄ndramadhye


viraktibhaktyānvitamuktimārgam Á

svayam
. gatah. pāramaham . tti-
. syavr
madhā jad
. onmattapiśācacaryām 8 Á Á Á Á

parātmabhūto 0pi paropadeśam


.
kurvan bhavān sarvanirasyamānah
. Á

vikārahı̄no vicacāra kr
. tsnām
.
mahı̄mahı̄nātmarasābhilı̄nah
. 9 Á Á Á Á

śayuvratam . gomr. gakākacaryām .


ciram . carannāpya param . svarūpam Á

davāhr. tāṅgah
. kut.akācale tvam.
tāpān mamāpākuru vātanātha 10 Á Á Á Á

??????????

Sunder Kidambi 58 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -21)

jambūdvı̄pādis.u bhagavadupāsanāprakāravarn
. anam
madhyodbhave bhuva il āvr tanāmni vars.e
¯ .
gaurı̄pradhānavanitājanamātrabhāji Á

śarven
. a mantranutibhih . samupāsyamānam .
saṅkars.an
. ātmakamadhı̄śvara sam
. śraye tvām 1 Á Á Á Á

bhadrāśvanāmaka ilāvr tapūrvavars.e


¯ .
bhadraśravobhirr. s.ibhih
. parin. ūyamānam Á

kalpāntagūd
. hanigamoddharan . apravı̄n. am
.
dhyāyāmi deva hayaśı̄rs.atanum . bhavantam 2 Á Á Á Á

dhyāyāmi daks.in. agate harivars.avars.e


prahlādamukhyapurus.aih . paris.evyamān
. am
. Á

uttuṅgaśāntadhavalākr timekaśuddha-
¯ .
jñānapradam . naraharim . bhagavan bhavantam 3 Á Á Á Á

vars.e pratı̄ci lalitātmani ketumāle


¯
lı̄lāviśes.alalitasmitaśobhanāṅgam
¯
Á

laks. myā prajāpatisutaiśca nis.evyamān . am


.
tasyāh
. priyāya dhr
. takāmatanum
. bhaje tvām 4 Á Á Á Á

ramye hyudı̄ci khalu ramyakanāmni vars.e


tadvars.anāthamanuvaryasaparyamān. am Á

bhaktaikavatsalamamatsarahr . tsu bhāntam


.
matsyākr
. tim
. bhuvananātha bhaje bhavantam 5 Á Á Á Á
daśaka -21 śrı̄mannārāyan
. ı̄yam

vars.am . mayasamāhvayamauttarāha-
. hiran
māsı̄namadri dhr . tikarmat.hakāmat.hāṅgam Á

sam
. sevate pitr. gan
. apravaro ryamā yam
0
.
tam. tvām
. bhajāmi bhagavan paracinmayātman 6 Á Á Á Á

kiñcottares.u kurus. u priyayā dharan . yā


sam . sevito mahitamantranutiprabhedaih . Á

dam . s..trāgraghr
. s..taghanapr
. s..thagaris..thavars.mā
tvam
. pāhi vijñanuta yajñavarāhamūrte 7 Á Á Á Á

yāmyām. diśam
. bhajati kim
. purus. ākhyavars.e
sam. sevito hanumatā dr.d
. habhaktibhājā Á

sı̄tābhirāmaparamādbhutarūpaśālı̄
rāmātmakah. parilasan paripāhi vis. n
.o 8 Á Á Á Á

śrı̄nāradena saha bhāratakhan . amukhyai-


.d
stvam. sāṅkhyayoganutibhih
. samupāsyamānah
. Á

ākalpakālamiha sādhujanābhiraks.ı̄
nārāyan
. o narasakhah
. paripāhi bhūman 9 Á Á Á Á

plāks.e 0rkarūpamayi śālmala indurūpam


.
dvı̄pe bhajanti kuśanāmani vahnirūpam Á

krauñce 0mburūpamatha vāyumayam . ca śāke


tvām. brahmarūpamapi pus.karanāmni lokāh . 10 Á Á Á Á

sarvairdhruvādibhirud. uprakarairgrahaiśca
pucchādikes.vavayaves.vabhikalpyamānaih . Á

tvam
. śim
. śumāravapus.ā mahatāmupāsyah.
sandhyāsu rundhi narakam . mama sindhuśāyin 11 Á Á Á Á

pātālamūlabhuvi śes.atanum . bhavantam .


¯
lokaikakun.d. alavirājisahasraśı̄rs.am Á

Sunder Kidambi 60 www.prapatti.com


śrı̄mannārāyan
. ı̄yam daśaka -21

nı̄lāmbaram . dhr . bhujagāṅganābhir-


. tahalam
jus..tam
. bhaje hara gadān gurugehanātha 12
Á Á Á Á

??????????

www.prapatti.com 61 Sunder Kidambi


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -22)

ajāmilopākhyānam
¯
ajāmilo nāma mahı̄surah . purā
¯
caran vibho dharmapathān gr . hāśramı̄ Á

gurorgirā kānanametya dr . s..t avān


sudhr
. s..taśı̄lām
. kulat.ām. madākulām 1 Á Á Á Á

0
svatah
. praśānto pi tadāhr
. tāśayah
.
svadharmamutsr . jya tayā samāraman Á

adharmakārı̄ daśamı̄ bhavan punar-


dadhau bhavannāmayute sute ratim 2 Á Á Á Á

sa mr. tyukāle yamarājakiṅkarān


bhayaṅkarānstrı̄nabhilaks.ayan bhiyā Á

purā manāk tvatsmr . tivāsanābalā-


jjuhāva nārāyan
. anāmakam
. sutam 3 Á Á Á Á

durāśayasyāpi tadātvanirgata-
tvadı̄yanāmāks.aramātravaibhavāt Á

puro 0bhipeturbhavadı̄yapārs.adā-
ścaturbhujāh
. pı̄tapat.ā manoramāh
. 4 Á Á Á Á

amum. ca sam
. pāśya vikars.ato bhat.ān
vimuñcatetyārurudhurbalādamı̄ Á

nivāritāste ca bhavajjanaistadā
tadı̄yapāpam . nikhilam
. nyavedayan 5 Á Á Á Á
daśaka -22 śrı̄mannārāyan
. ı̄yam

bhavantu pāpāni katham . tu nis.kr . te


0
kr
. te pi bho dan.d
. anamasti pan .d. itāh
. Á

na nis.kr
. tih
. kim . śā-
. viditā bhavādr
miti prabho tvatpurus.ā babhās.ire 6 Á Á Á Á

śrutismr
. tibhyām
. vihitā vratādayah
.
punanti pāpam . na lunanti vāsanām Á

anantasevā tu nikr . ntati dvayı̄-


miti prabho tvatpurus.ā babhās.ire 7 Á Á Á Á

anena bho janmasahasrakot.ibhih .


kr
. tes.u pāpes.vapi nis.kr
. tih
. kr
. tā Á

yadagrahı̄nnāma bhayākulo hare-


riti prabho tvatpurus.ā babhās.ire 8 Á Á Á Á

nr
.n. āmabuddhyāpi mukundakı̄rtanam
.
dahatyaghaughān mahimāsya tādr
. śah
. Á

yathāgniredhām . gadā-
. si yathaus. adham
niti prabho tvatpurus.ā babhās.ire 9 Á Á Á Á

itı̄ritairyāmyabhat.airapāsr. te
bhavadbhat.ānām. ca gan . e tirohite Á

bhavatsmr . tim
. kañcana kālamācaran
bhavatpadam . prāpi bhavadbhat.airasau 10 Á Á Á Á

svakiṅkarāvedanaśaṅkito yama-
stvadaṅghribhaktes.u na gamyatāmiti Á

svakı̄yabhr
. tyānaśiśiks.aduccakaih
.
sa deva vātālayanātha pāhi mām 11 Á Á Á Á

??????????

Sunder Kidambi 64 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -23)

daks.acaritam. , citraketūpākhyānam.,
vr. travadhavarn . anam. marudutpattivarn . anam
. ca
prācetasastu bhagavannaparo hi daks.a-
stvatsevanam . vyadhita sargavivr . ddhikāmah
. Á

āvirbabhūvitha tadā lasadas..tabāhu-


stasmai varam . daditha tām . ca vadhūmasiknı̄m 1 Á Á Á Á

tasyātmajāstvayutamı̄śa punassahasram .
śrı̄nāradasya vacasā tava mārgamāpuh . Á

naikatravāsamr . s.aye sa mumoca śāpam


.
bhaktottamastvr . s.iranugrahameva mene 2 Á Á Á Á

s. as..tyā tato duhitr


. bhih
. sr
. jatah
. kulaughān
dauhitrasūnuratha tasya sa viśvarūpah . Á

tvatstotravarmitamajāpayadindramājau
deva tvadı̄yamahimā khalu sarvajaitrah
. 3 Á Á Á Á

prākśūrasenavis.aye kila citraketuh.


putrāgrahı̄ nr
. patiraṅgirasah
. prabhāvāt Á

labdhvaikaputramatha putra hate sapatnı̄-


saṅghairamuhyadavaśastava māyayāsau 4 Á Á Á Á

tam
. nāradastu samamaṅgirasā dayāluh
.
samprāpya tāvadupadarśya sutasya jı̄vam Á

kasyāsmi putra iti tasya girā vimoham .


tyaktvā tvadarcanavidhau nr . patim
. nyayuṅkta 5 Á Á Á Á
daśaka -23 śrı̄mannārāyan
. ı̄yam

0
stotram . ca mantramapi nāradato tha labdhvā
tos. āya śes.avapus.o nanu te tapasyan Á

vidyādharādhipatitām . sa hi saptarātre
labdhvāpyakun . .t hamatiranvabhajadbhavantam 6 Á Á Á Á

tasmai mr .n. āl adhavalena sahasraśı̄rs. n


. ā
¯ ¯
rūpen
. a baddhanutisiddhagan . āvr
. tena Á

prādurbhavannacirato nutibhih . prasanno


datvā 0 0tmatattvamanugr
. hya tirodadhātha 7 Á Á Á Á

tvadbhaktamauliratha so 0pi ca laks. alaks.am


.
vars.ān
. i hars.alamanā bhuvanes.u kāmam Á

saṅgāpayan gun . agan


. am. tava sundarı̄bhih
.
saṅgātirekarahito lal itam
. cacāra 8
¯
Á Á Á Á

atyantasaṅgavilayāya bhavatpran
. unno
nūnam
. sa raupyagirimāpya mahatsamāje Á

niśśaṅkamaṅkakr. tavallabhamaṅgajārim
.
tam . śaṅkaram
. parihasannumayābhiśepe 9 Á Á Á Á

nissambhramastvayamayācitaśāpamoks.o
vr. trāsuratvamupagamya surendrayodhı̄ Á

bhaktyātmatatvakathanaih. samare vicitram.


śatrorapi bhramamapāsya gatah. padam. te 10 Á Á Á Á

tvatsevanena ditirindravadhodyatā 0pi


0
tānpratyutendrasuhr . do maruto bhilebhe Á

dus..tāśaye 0pi śubhadaiva bhavannis.evā


tattādr. śastvamava mām . pavanālayeśa 11 Á Á Á Á

??????????

Sunder Kidambi 66 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -24)

prahlādacaritavarn
. anam
hiran
. yāks.e potrı̄pravaravapus.ā deva bhavatā
hate śokakrodhaglapitadhr . tiretasya sahajah
. Á

hiran
. yaprārambhah . kaśipuramarārātisadasi
pratijñāmātene tava kila vadhārtham . madhuripo 1 Á Á Á Á

vidhātāram. ghoram . sa khalu tapasitvā naciratah.


purah . sāks. ātkurvan suranaramr . gādyairanidhanam Á

varam. labdhvā dr . pto jagadiha bhavannāyakamidam .


pariks.undannindrādaharata divam . tvāmagan. ayan 2 Á Á Á Á

nihantum. tvām . bhūyastava padamavāptasya ca ripor-


bahirdr
. s..t erantardadhitha hr. daye sūks.mavapus.ā Á

nadannuccaistatrāpyakhilabhuvanānte ca mr . gayan
bhiyā yātam
. matvā sa khalu jitakāśı̄ nivavr
. te 3 Á Á Á Á

tato 0sya prahlādah . samajani suto garbhavasatau


munervı̄n . āpān
. eradhigatabhadbhaktimahimā Á

sa vai jātyā daityaśśiśurapi sametya tvayi ratim


.
gatastvadbhaktānām
. varada paramodāharan
. atām 4 Á Á Á Á

surārı̄n
. ām. hāsyam . tava caran . adāsyam . nijasute
sa dr . s..t vā dus..t ātmā gurubhiraśiśiks.acciramamum Á

guruproktam. cāsāvidamidamidamabhadrāya dr .d. hami-


tyapākurvan sarvam . tava caran
. abhaktyaiva vavr. dhe 5 Á Á Á Á
daśaka -24 śrı̄mannārāyan
. ı̄yam

0
adhı̄tes.u śres..tham. kimiti paripr
. s..te tha tanaye
bhavadbhaktim . varyāmabhigadati paryākuladhr . tih
. Á

gurubhyo ros.itvā sahajamatirasyetyabhividan


vadhopāyānasmin vyatanuta bhavatpādaśaran .e 6 Á Á Á Á

sa śūlairāviddhah
. subahu mathito diggajagan . air-
mahāsarpairdas..to 0pyanaśanagarāhāravidhutah . Á

girı̄ndrāvaks.ipto pyahaha ! paramātmannayi vibho


0

tvayi nyastātmatvāt kimapi na nipı̄d


. āmabhajata 7 Á Á Á Á

tatah
. śaṅkāvis..t ah
. sa punaratidus..to sya janako
0

gurūktyā tadgehe kila varun . apāśaistamarun


. at Á

guroścāsānnidhye sa punaranugān daityatanayān


bhavadbhaktestatvam . paramamapi vijñānamaśis.at 8 Á Á Á Á

pitā śr
.n. van bālaprakaramakhilam. tvatstutiparam
.
rus. āndhah. prāhainam. kulahataka kaste balamiti Á

balam
. me vaikun . .thastava ca jagatām
. cāpi sa balam
.
sa eva trailokyam . sakalamiti dhı̄ro yamagadı̄t 9
0
Á Á Á Á

are kvāsau kvāsau sakalajagadātmā haririti


prabhinte sma stam . bham. calitakaravāl o ditisutah
.
¯
Á

atah
. paścādvis. n
. o na hi vaditumı̄śo smi sahasā
0

kr
. pātman viśvātman pavanapuravāsin mr .d
. aya mām 10 Á Á Á Á

??????????

Sunder Kidambi 68 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -25)

narasim
. hāvatāravarn
. anam
stambhe ghat..t ayato hiran
. yakaśipoh
.
karn
. au samācūrn. aya-
nnāghūrn. ajjagadan.d
. akun
.d . a-
kuharo ghorastavābhūdravah . Á

śrutvā yam. kila daityarājahr . daye


pūrvam. kadāpyaśrutam .
kampah . papāta calito-
. kaścana sam
0
pyambhojabhūrvis..tarāt 1 Á Á Á Á

daitye diks.u visr. s..tacaks.us. i


mahāsam . rambhin . i stambhatah
.
sambhūtam . na mr . gātmakam .
na manujākāram . vapuste vibho Á

kim
. kim. bhı̄s.an
. ametadadbhutamiti
vyudbhrāntacitte 0sure
visphurjjaddhavalograromavikasa-
¯
dvars.mā samājr
. mbhathāh
. 2 Á Á Á Á

taptasvarn . asavarn . aghūrn. adatirū-


ks.āks. am. sat. ākesara-
protkampapranikumbitām . baramaho
jı̄yāttavedam . vapuh .
Á

vyāttavyāptamahādarı̄sakhamukham
.
daśaka -25 śrı̄mannārāyan
. ı̄yam

khad . gogravalganmahā-
jihvānirgamadr . śyamāna-
sumahādam . s..t rāyugod
.d. āmaram 3 Á Á Á Á

utsarpadvalibhaṅgabhı̄s.an
. ahanum
.
hrasvasthavı̄yastara-
. pı̄varadośśatodgatanakha-
grı̄vam
krūrām
. śudūrodban
. am Á

vyomollaṅghi ghanāghanopamaghana-
pradhvānanirddhāvita-
spardhāluprakaram. namāmi bhavata-
stannārasim
. ham. vapuh. 4 Á Á Á Á

nūnam. vis. n
. urayam
. nihanmyamumiti
bhrāmyadgadābhı̄s.an
. am
.
daityedram . samupādravantamadhr
. thā
dorbhyām . pr. thubhyāmamum Á

vı̄ro nirgalito 0tha khad. gaphalake


¯
gr
. hn. an vicitraśramān
vyāvr . van punarāpapāta bhuvana-
.n
grāsodyatam
. tvāmaho 5 Á Á Á Á

bhrāmyantam. ditijādhamam. punarapi


prodgr
. hya dorbhyām. javāt
dvāre 0thoruyuge nipātya nakharān
vyutkhāya vaks.obhuvi Á

nirbhindannadhigarbhanirbharagala-
¯
draktāmbu baddhotsavam .
pāyam. pāyamudairayo bahu
jagatsam. hārisim
. hāravān 6 Á Á Á Á

Sunder Kidambi 70 www.prapatti.com


śrı̄mannārāyan
. ı̄yam daśaka -25

tyaktvā tam. hatamāśu rakta


laharı̄siktonnamadvars.man .i
pratyutpatya samastadaitya pat.alı̄m
.
cākhādyamāne tvayi Á

bhrāmyadbhūmi vikampitāmbudhi kulam


.
vyālolaśailotkaram.
protsarpatkhacaram . carācaramaho
duh
. sthāmavasthām
. dadhau 7 Á Á Á Á

tāvan mām. savapākarāl avapus.am


.
¯
ghorāntramālādharam .
. madhyesabhamiddhakopa-
tvām
mus. itam
. durvāragurvāravam Á

abhyetum . na śaśāka kopi


bhuvane dūre sthitā bhı̄ravah
.
sarve śarvaviriñcavāsava mukhāh
.
pratyekamastos.ata 8 Á Á Á Á

bhūyo 0pyaks.ataros.adhāmni bhavati


brahmājñayā bālake
prahlāde padayornamatyapabhaye
kārun
. yabhārākulah
. Á

śāntastvam . karamasya mūrdhni samadhāh


.
stotrairathodgāyata-
stasyākāmadhiyo 0pi tenitha varam
.
lokāya cānugraham 9 Á Á Á Á

evam . nāt.itaraudraces..tita vibho


śrı̄tāpanı̄yābhidha-
śrutyantasphut.agı̄tasarva mahima-
nnatyantaśuddhākr . te Á

www.prapatti.com 71 Sunder Kidambi


daśaka -25 śrı̄mannārāyan
. ı̄yam

tattādr
. ṅnikhilottaram. punaraho
kastvām . paro laṅghayet
prahlādapriya he marutpurapate
sarvāmayātpāhi mām 10
Á Á Á Á

??????????

Sunder Kidambi 72 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -26)

gajendramoks.avarn
. anam
indradyumnah . pān
.d. yakhan
.d. ādhirāja-
stvadbhaktātmā candanādrau kadācit Á

tvatsevāyām
. magnadhı̄rāluloke
naivāgastyam. prāptamātithyakāmam 1 Á Á Á Á

kumbhodbhūtih . sam
. bhr
. takrodhabhārah .
stabdhātmā tvam. hastibhūyam . bhajeti Á

śaptvā 0thainam
. pratyagāt so pi lebhe
0

hastı̄ndratvam. tvatsmr . tivyaktidhanyam 2 Á Á Á Á

dugdhāmbhodhermadhyabhāji trikūt.e
krı̄d
. an śaile yūthapo yam
0
. vaśābhih
. Á

sarvān jantūnatyavartis..ta śaktyā


tvadbhaktānām
. kutra notkars.alābhah
. 3 Á Á Á Á

svena sthemnā divyadeśatvaśaktyā


so 0yam. khedānaprajānan kadācit Á

śailaprānte gharmatāntah. sarasyām


.
0
yūthaissārdham
. tvatpran
. unno bhireme 4 Á Á Á Á

hūhūstāvad devalasyāpi śāpāt


grāhı̄bhūtastajjale vartamānah
. Á

jagrāhainam . hastinam . pādadeśe


śāntyartham. hi śrāntido si svakānām 5
0
Á Á Á Á
daśaka -26 śrı̄mannārāyan
. ı̄yam

tvatsevāyā vaibhavāt durnirodham .


yuddhyantam . tam. vatsarān. ām
. sahasram Á

prāpte kāle tvatpadaikāgryasiddhyai


nakrākrāntam. hastivaryam . vyadhāstvam 6 Á Á Á Á

ārtivyaktaprāktanajñānabhaktih .
śun
.d. otks.iptaih
. pun.d. arı̄kaih
. samarcan Á

pūrvābhyastam . nirviśes.ātmanis..tham
.
0
stotra śres..tham
. so nvagādı̄t parātman 7 Á Á Á Á

śrutvā stotram
. nirgun. astham
. samastam
.
brahmeśādyairnāhamityaprayāte Á

sarvātmā tvam . bhūrikārun


. yavegāt
0
tārks.yārūd
. hah
. preks.ito bhūh
. purastāt 8 Á Á Á Á

hastı̄ndram. tam. hastapadmena dhr


. tvā
cakren. a tvam. nakravaryam
. vyadārı̄h
. Á

gandharve 0smin muktaśāpe sa hastı̄


tvatsārūpyam
. prāpya dedı̄pyate sma 9 Á Á Á Á

etadvr. ttam . tvām


. ca mām . ca prage yo
gāyetso 0yam . bhūyase śreyase syāt Á

ityuktvainam . tena sārdham . gatastvam .


dhis. n. yam. vis. n
. o pāhi vātālayeśa 10
Á Á Á Á

??????????

Sunder Kidambi 74 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -27)

amr
. tamathane kūrmāvatāravarn
. anam
durvāsāssuravanitāptadivyamālyam .
śakrāya svayamupadāya tatra bhūyah . Á

nāgendrapratimr . dite śaśāpa śakram .


kā ks.āntistvaditaradevatām . śajānām 1
Á Á Á Á

śāpena prathitajare 0tha nirjarendre


deves.vapyasurajites.u nis.prabhes.u Á

śarvādyāh. kamalajametya sarvadevā


nirvān
. aprabhava samam . bhavantamāpuh
. 2 Á Á Á Á

brahmādyaih . stutamahimā ciram . tadānı̄m


.
prādus.van varada purah . paren
. a dhāmnā Á

he devā ditijakulairvidhāya sandhim .


pı̄yūs.am
. parimathateti paryaśāstvam 3 Á Á Á Á

sandhānam . kr
. tavati dānavaih
. suraughe
manthānam . nayati madena mandarādrim Á

bhras..te 0smin badaramivodvahan khagendre


sadyastvam
. vinihitavān payah
. payodhau 4 Á Á Á Á

ādhāya drutamatha vāsukim. varatrām.


pāthodhau vinihitasarvabı̄jajāle Á

prārabdhe mathanavidhau surāsuraistair-


vyājāttvam
. bhujagamukhe karossurārı̄n 5
0
Á Á Á Á
daśaka -27 śrı̄mannārāyan
. ı̄yam

ks.ubdhādrau ks. ubhitajalodare tadānı̄m


.
dugdhābdhau gurutarabhārato nimagne Á

deves.u vyathitatames.u tatpriyais.ı̄


prān
. ais.ı̄h
. kamat.hatanum
. kat.horapr . s..t hām 6 Á Á Á Á

vajrātisthiratarakarparen . a vis. n
.o
vistārātparigatalaks.ayojanena Á

ambhodheh . kuharagatena vars.man . ā tvam


.
nirmagnam . ks.itidharanāthamunninetha 7 Á Á Á Á

unmagne jhat.iti tadā dharādharendre


nirmethurdr .d
. hamiha sammadena sarve Á

0
āviśya dvitayagan
. e pi sarparāje
vaivaśyam. pariśamayannavı̄vr . dhastān 8 Á Á Á Á

uddāmabhraman . ajavonnamadgirı̄ndra-
nyastaikasthiratarahastapaṅkajam
. tvām Á

. pramodā-
abhrānte vidhigiriśādayah
dudbhrāntā nunuvurupāttapus.pavars.āh
. 9 Á Á Á Á

daityaughe bhujagamukhānilena tapte


tenaiva tridaśakule 0pi kiñcidārte Á

kārun. yāttava kila deva vārivāhāh


.
prāvars.annamaragan . ānna daityasaṅghān 10 Á Á Á Á

udbhrāmyadbahutiminakracakravāle
¯
tatrābdhau ciramathite 0pi nirvikāre Á

ekastvam . karayugakr. s..tasarparājah


.
sam. rājan pavanapureśa pāhi rogāt 11 Á Á Á Á

??????????

Sunder Kidambi 76 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -28)

amr . tamathane kāl akūt.ādyutpattivarn . anam.,


laks.mı̄svayam ¯
. varavarn. anam . amr . totpattivarn. anam ca
garalam
¯ . purastā-
. taralānalam
¯
jjaladherudvijagāla kālakūt.am
¯ ¯
Á

amarastutivādamodanighno
giriśastannipapau bhavatpriyārtham 1 Á Á Á Á

vimathatsu surāsures. u jātā


surabhistāmr. s.is. u nyadhāstridhāman Á

hayaratnamabhūdathebharatnam .
dyutaruścāpsarasah . sures. u tāni 2 Á Á Á Á

jagadı̄śa bhavatparā tadānı̄m


.
kamanı̄yā kamalā babhūva devı̄ Á

amalāmavalokya yām . vilolah .


sakalo 0pi spr
. hayāmbabhūva lokah
. 3 Á Á Á Á

tvayi dattahr . de tadaiva devyai


tridaśendro man . ipı̄t.hikām
. vyatārı̄t Á

sakalopahr. tābhis.ecanı̄yaih .
.rs. yastām
. śrutigı̄rbhirabhyas.iñcan 4 Á Á Á Á

abhis.ekajalānupātimugdha-
tvadapāṅgairavabhūs.itāṅgavallı̄m Á

man
. ikun
.d. alapı̄tacelahāra-
pramukhaistāmamarādayo 0nvabhūs.an 5 Á Á Á Á
daśaka -28 śrı̄mannārāyan
. ı̄yam

varan
. asrajamāttabhr . ṅganādām.
dadhatı̄ sā kucakumbhamandayānā Á

padaśiñjitamañjunūpurā tvām.
kalitavrı̄lavilāsamāsasāda 6
¯
Á Á Á Á

giriśa druhin . ādisarvadevān


gun . abhājo pyavimuktados.aleśān
0
Á

avamr . śya sadaiva sarvaramye


nihitā tvayyanayā 0pi divyamālā 7 Á Á Á Á

urasā tarasā mamānithainām


.
bhuvanānām . jananı̄mananyabhāvām Á

tvadurovilasattadı̄ks.an . aśrı̄
parivr
. s..tyā paripus..tamāsa viśvam 8 Á Á Á Á

atimohanavibhramā tadānı̄m .
madayantı̄ khalu vārun
. ı̄ nirāgāt Á

tamasah. padavı̄madāstvamenā-
matisammānanayā mahāsurebhyah . 9 Á Á Á Á

tarun. āmbudasundarastadā tvam .


0
nanu dhanvantarirutthito mburāśeh . Á

amr. tam . kalaśe vahan karābhyā-


makhilārtim . hara mārutālayeśa 10 Á Á Á Á

??????????

Sunder Kidambi 78 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -29)

devānāmamr
. topalabdhiprakāravarn
. anam
udgacchatastava karādamr . tam
. haratsu
daityes.u tānaśaran
. ānanunı̄ya devān Á

sadyastirodhitha deva bhavatprabhāvā-


dudyatsvathuthyakalahā ditijā babhūvuh. 1 Á Á Á Á

0 0
śyāmām . rucā pi vayasā pi tanum . tadānı̄m
.
prāpto 0si tuṅgakucaman .d
. alabhaṅgurām. tvam
.
pı̄yūs.akumbhakalaham . parimucya sarve
tr
. s. n
. ākulāh
. pratiyayustvadurojakumbhe 2 Á Á Á Á

kā tvam. mr . gāks.i vibhajasva sudhāmimāmi-


tyārūd
. harāgavivaśānabhiyācato mūn
0
Á

viśvasyate mayi katham . kulat. ā smi daityā


0

ityālapannapi suviśvasitānatānı̄h
. 3 Á Á Á Á

modāt sudhākalaśames.u dadatsu sā tvam


.
duśces..t itam
. mama sahadhvamiti bruvān
. ā Á

paṅktiprabhedaviniveśitadevadaityā
lı̄lāvilāsagatibhih
. samadāh
. sudhām
. tām 4 Á Á Á Á

asmāsviyam. pran . ayinı̄tyasures.u tes. u


jos.am
. sthites.vatha samāpya sudhām . sures. u Á

tvam. bhaktalokavaśago nijarūpametya


svarbhānumardhaparipı̄tasudham . vyalāvı̄h
. 5 Á Á Á Á
daśaka -29 śrı̄mannārāyan
. ı̄yam

tvattah. sudhāharan
. ayogyaphalam . pares.u
datvā gate tvayi suraih . khalu te vyagr. hn
. an Á

ghore 0tha mūrchati ran. e balidaityamāyā-


vyāmohite suragan . e tvamihāvirāsı̄h
. 6 Á Á Á Á

tvam . kālanemimatha mālimukhān jaghantha


śakro jaghāna balijambhavalān sapākān Á

śus.kārdradus.karavadhe namucau ca lūne


phenena nāradagirā nyarun
. o ran
. am
. tvam 7 Á Á Á Á

yos. āvapurdanujamohanamāhitam . te
śrutvā vilokanakutūhalavān maheśah
. Á

bhūtaissamam . girijayā ca gatah


. padam
. te
stutvā 0bravı̄dabhimatam . tvamatho tirodhāh
. 8 Á Á Á Á

ārāması̄mani ca kandukaghātalı̄lā-
lolāyamānanayanām
. kamanı̄m . manojñām Á

. manobhū-
tvāmes.a vı̄ks.ya vigaladvasanām
¯
vegādanaṅgaripuraṅga samāliliṅga 9 Á Á Á Á

bhūyo 0pi vidrutavatı̄mupadhāvya devo


vı̄ryapramoks.avikasatparamārthabodhah . Á

tvanmānitastava mahatvamuvāca devyai


tattādr
. śastvama vātaniketanātha 10
Á Á Á Á

??????????

Sunder Kidambi 80 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -30)

vāmanāvatāravarn
. anam
śakren. a sam. yati hato pi balirmahātmā
0

śukren. a jı̄vitatanuh
. kratuvardhitos.mā Á

vikrāntimān bhayanilı̄nasurām . trilokı̄m


.
cakre vaśe sa tava cakramukhādabhı̄tah . 1 Á Á Á Á

putrārtidarśanavaśādaditirvis.an
.n. ā
tvam . kāśyapam
. nijapatim . śaran . am
. prapannā Á

tvatpūjanam . taduditam . hi payovratākhyam .


sā dvādaśāhamacarat tvayi bhaktipūrn . ā 2 Á Á Á Á

tasyāvadhau tvayi nilı̄namateramus.yāh


.
śyāmaścaturbhujavapuh. svayamāvirāsı̄h
. Á

namrām . ca tāmiha bhavattanayo bhaveyam .


gopyam
. madı̄ks.an
. amiti pralapannayāsı̄h
. 3 Á Á Á Á

tvam. kāśyape tapasi sannidadhattadānı̄m .


prāpto 0si garbhamaditeh . pran
. uto vidhātrā Á

prāsūta ca prakat.avais. n
. avadivyarūpam.
sā dvādaśı̄śravan
. apun
. yadine bhavantam 4 Á Á Á Á

pun
. yāśramam. tamabhivars.ati pus. pavars.air-
hars.ākule suragan
. e kr
. tatūryaghos.e Á

badhvā 0ñjalim
. jaya jayeti nutah
. pitr
. bhyām
.
tvam. tatks. an. e pat.utamam
. vat.urūpamādhāh
. 5 Á Á Á Á
daśaka -30 śrı̄mannārāyan
. ı̄yam

tāvatprajāpatimukhairupanı̄ya mauñjı̄-
dan.d
. ājināks.avalayādibhirarcyamānah Á

.
dedı̄pyamānavapurı̄śa kr . tāgnikārya-
stvam. prāsthithā baligr . ham. prakr. tāśvamedham 6 Á Á Á Á

gātren
. a bhāvimahimocitagauravam . prā-
gvyāvr
.n. vateva dharan . ı̄m
. calayannayāsı̄h
. Á

chatram . paros.matiran . ārthamivādadhāno


dan
.d. am
. ca dānavajanes.viva sannidhātum 7 Á Á Á Á

. narmadottaratat.e hayamedhaśālā-
tām
māsedus.i tvayi rucā tava ruddhanetraih
. Á

bhāsvān kimes.a dahano nu sanatkumāro


yogı̄ nu ko 0yamiti śukramukhaiśśaśaṅke 8 Á Á Á Á

. gubhirmahasā bhibhūtai-
ānı̄tamāśu bhr 0

stvām
. ramyarūpamasurah . pulakāvr
. tāṅgah
. Á

bhaktyā sametya sukr . tı̄ parin


. ijya pādau
tattoyamanvadhr . ta mūrdhani tı̄rthatı̄rtham 9 Á Á Á Á

prahlādavam . śajatayā kratubhirdvijes.u


0
viśvāsato nu tadidam . ditijo pi lebhe Á

yatte padāmbu giriśasya śirobhilālyam


¯ .
sa tvam . vibho gurupurālaya pālayethāh. 10 Á Á Á Á

??????????

Sunder Kidambi 82 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -31)

balividhvam
. sanam
prı̄tyā daityastava tanumahah .-
preks.an. āt sarvathā pi
0

tvāmārādhyannajita racaya-
nnañjalim. sañjagāda Á

mattah . kim. te samabhilas.itam


.
viprasūno vada tvam .
vyaktam . bhaktam
. bhavanamavanim
.
vā pi sarvam
0
. pradāsye 1 Á Á Á Á

tāmaks.ı̄n . baligiramupā-
. ām
karn. ya kārun . o-
. yapūrn
0
pyasyotsekam . śamayitumanā
daityavam . śam. praśam. san Á

bhūmim. pādatrayaparimitām .
prārthayāmāsitha tvam.
sarvam. dehı̄ti tu nigadite
kasya hāsyam . na vā syāt 2 Á Á Á Á

viśveśam. mām. tripadamiha


kim. yācase bāliśastvam .
sarvām . bhūmim. vr.n . u kimamune-
tyālapattvām
. sa dr . pyan Á

yasmāddarpāt tripadaparipūr-
daśaka -31 śrı̄mannārāyan
. ı̄yam

tyaks.amah . ks. epavādān


bandham . cāsāvagamadatadar-
ho 0pi gād
. hopaśāntyai 3 Á Á Á Á

pādatrayyā yadi na mudito


vis..t apairnāpi tus. ye-
dityukte 0smin varada bhavate
dātukāme 0tha toyam Á

daityācāryastava khalu
pariks.ārthinah
. preran
. āttam
.
mā mā deyam . harirayamiti
vyaktamevābabhās.e 4Á Á Á Á

yācatyevam . yadi sa bhagavān


pūrn
. akāmo smi so ham
0 0
.
dāsyāmyeva sthiramiti vadan
kāvyaśapto 0pi daityah
. Á

vindhyāvalyā nijadayitayā
dattapādyāya tubhyam .
citram . citram. sakalamapi sa
prāpayattoyapūrvam 5 Á Á Á Á

nissandeham . ditikulapatau
tvayyaśes.ārpan . tad-
. am
vyātanvāne mumucurr . s. ayah
.
sāmarāh
. pus. pavars.am Á

divyam . rūpam
. tava ca tadidam .
. viśvabhājā-
paśyatām
muccairuccairavr . dhadavadhı̄-
kr
. tya viśvān
.d. abhān
.d. am 6 Á Á Á Á

Sunder Kidambi 84 www.prapatti.com


śrı̄mannārāyan
. ı̄yam daśaka -31

tvatpādāgram . nijapadagatam
.
0
pun .d. arı̄kodbhavo sau
kun.d. ı̄toyairasicadapunā-
dyajjalam . viśvalokān Á

hars.otkars.āt subahu nanr


. te
khecarairutsave 0smin
. nighnan bhuvanamacara-
bherı̄m
jjāmbavān bhaktiśālı̄ 7 Á Á Á Á

tāvaddaityāstvanumatimr
. te
bharturārabdhayuddhāh
.
devopetairbhavadanucarai-
ssaṅgatā bhaṅgamāpan Á

kālātmā 0yam
. vasati purato
yadvaśāt prāgjitāh
. smah
.
kim
. vo yuddhairiti baligirā
te 0tha pātālamāpuh
. 8
¯
Á Á Á Á

pāśairbaddham
. patagapatinā
daityamuccairavādı̄-
stārttiyı̄kam
. diśa mama padam .
kim. na viśveśvaro si
0
Á

pādam . mūrdhni pran . aya bhagava-


nnityakampam . vadantam.
prahlādastam
. svayamupagato
mānayannastavı̄ttvām 9 Á Á Á Á

darpocchittyai vihitamakhilam .
. yair-
0
daitya siddho si pun
lokaste 0stu tridivavijayı̄
vāsavatvam . ca paścāt Á

www.prapatti.com 85 Sunder Kidambi


daśaka -31 śrı̄mannārāyan
. ı̄yam

matsāyujyam . bhaja ca punarityanva-


gr
. hn
. ā balim. tam.
vipraissantānitamakhavarah .
pāhi vātālayeśa 10
Á Á Á Á

??????????

Sunder Kidambi 86 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -32)

matsyāvatāravarn
. anam
purā hayagrı̄vamahāsuren .a
s. as..thāntarāntodyadakān.d
. akalpe Á

nidronmukhabrahmamukhāddhr . tes.u
vedes.vadhitsah . kila matsyarūpam 1 Á Á Á Á

satyavratasya dramilādhibhartur-
¯
nadı̄jale tarpayatastadānı̄m Á

karāñjalau sañjvalitākr. tistva-


madr . śyathāh
. kaścana bālamı̄nah
. 2 Á Á Á Á

ks.iptam
. jale tvām
. cakitam . vilokya
ninye 0mbupātren
. a munih . svageham Á

svalpairahobhih. kalaśı̄m
. ca kūpam
.
vāpı̄m
. saraścānaśis.e vibho tvam 3 Á Á Á Á

yogaprabhāvād bhavadājñayaiva
nı̄tastatastvam
. muninā payodhim Á

pr
. s..to munā kalpadidr
0
. ks.umenam
.
saptāhamāsveti vadannayāsı̄h
. 4 Á Á Á Á

prāpte tvadukte 0hani vāridhārā


pariplute bhūmitale munı̄ndrah . Á

. sārdhamapāravāri-
saptars.ibhih
n
. yudghūrn. amānah
. śaran
. am
. yayau tvām 5 Á Á Á Á
daśaka -32 śrı̄mannārāyan
. ı̄yam

dharām
. tvadādeśakarı̄mavāptām
naurūpin
. ı̄māruruhustadā te Á

tatkampakampres.u ca tes. u bhūya-


stvamambudherāvirabhūrmahı̄yān 6 Á Á Á Á

jhas.ākr
. tim
. yojanalaks.adı̄rghām.
dadhānamuccaistaratejasam . tvām Á

nirı̄ks.ya tus..tā munayastvaduktyā


tvattuṅgaśr
. ṅge taran
. im
. babandhuh
. 7 Á Á Á Á

ākr
. s..t anauko muniman.d. alāya
pradarśayan viśvajagadvibhāgān Á

sam
. stūyamāno nr. varen
. a tena
jñānam
. param. copadiśannacārı̄h
. 8 Á Á Á Á

kalpāvadhau saptamunı̄n purovat


prasthāpya satyavratabhūmipam
. tam Á

vaivasvatākhyam
. manumādadhānah .
krodhāddhayagrı̄vamabhidruto bhūh
0
. 9 Á Á Á Á

svatuṅgaśr
. ṅgaks.atavaks.asam. tam .
nipātya daityam . nigamān gr. hı̄tvā Á

viriñcaye prı̄tahr. de dadānah


.
prabhañjanāgārapate prapāyāh . 10 Á Á Á Á

??????????

Sunder Kidambi 88 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -33)

ambarı̄s.opākhyānam

vaivasvatākhyamanuputranabhāgajāta-
nābhāganāmakanarendrasuto 0mbarı̄s.ah
. Á

0
saptārn
. avāvr
. tamahı̄dayito pi reme
tvatsaṅgis.u tvayi ca magnamanāssadaiva 1 Á Á Á Á

tvatprı̄taye sakalameva vitanvato 0sya


bhaktyaiva deva nacirādabhr . thāh. prasādam Á

yenāsya yācanamr . te pyabhiraks.an


0
. ārtham.
cakram . bhavān pravitatāra sahasradhāram 2 Á Á Á Á

sa dvādaśı̄vratamatho bhavadarcanārtham.
vars.am. dadhau madhuvane yamunopakan . .the Á

patnyā samam . sumanasā mahatı̄m


. vitanvan
pūjām
. dvijes.u visr
. jan paśus.as..tikot.im 3 Á Á Á Á

tatrātha pāran
. adine bhavadarcanānte
durvāsasā 0sya muninā bhavanam . prapede Á

bhoktum . vr
. taśca sa nr
. pen
. a parārtiśı̄lo
mandam
. jagāma yamunām
. niyamān vidhāsyan 4 Á Á Á Á

. amuhūrtasamāptikhedā-
rājñā 0tha pāran
dvāraiva pāran . amakāri bhavatparen
.a Á

prāpto munistadatha divyadr . śā vijānan


ks.ipyan krudhoddhr
. tajat.o vitatāna kr . tyām 5 Á Á Á Á
daśaka -33 śrı̄mannārāyan
. ı̄yam

kr
. tyām. ca tāmasidharām . bhuvanam . dahantı̄-
magre 0bhivı̄ks.ya nr. patirna padāccakampe Á

tvadbhaktabādhamabhivı̄ks.ya sudarśanam . te
kr
. tyānalam. śalabhayan munimanvadhāvı̄t 6 Á Á Á Á

dhāvannaśes.abhuvanes.u bhiyā sa paśyan


viśvatra cakramapi te gatavān viriñcam Á

kah
. kālacakramatilaṅghayatı̄tyapāstah
.
śarvam
. yayau sa ca bhavantamavandataiva 7 Á Á Á Á

bhūyo bhavannilayametya munim . namantam .


proce bhavānahamr
. s.e nanu bhaktadāsah
. Á

jñānam . tapaśca vinayānvitameva mānyam


.
yāhyambarı̄s.apadameva bhajeti bhūman 8 Á Á Á Á

tāvatsametya muninā sa gr . hı̄tapādo


rājā 0pasr
. tya bhavadastramasāvanaus.ı̄t Á

cakre gate muniradādakhilāśis.o 0smai


tvadbhaktimāgasi kr
. te pi kr
0
. pām
. ca śam
. san 9 Á Á Á Á

rājā pratı̄ks.ya munimekasamāmanāśvān


sambhojya sādhu tamr . s.im. visr. jan prasannam Á

bhuktvā svayam . tvayi tato pi dr . rato bhū-


0
.d. ham
0

tsāyujyamāpa ca sa mām . pavaneśa pāyāh . 10 Á Á Á Á

??????????

Sunder Kidambi 90 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -34)

śrı̄rāmacaritavarn
. anam
gı̄rvān
. airarthyamāno daśamukhanidhanam
.
kosale s.vr
0
. śyaśr
. ṅge
Á

putrı̄yāmis..timis..t vā dadus.i daśaratha-


ks.mābhr . te pāyasāgryam Á

tadbhuktyā tatpurandhrı̄s.vapi tisr . s. u samam


.
jātagarbhāsu jāto
rāmastvam . ena svayamatha bharate-
. laks.man
nāpi śatrughnanāmnā 1 Á Á Á Á

kodan .d
. ı̄ kauśikasya kratuvaramavitum .
laks. man . enānuyāto
yāto 0bhūstātavācā munikathitamanu-
dvandvaśāntādhvakhedah . Á

nr̄
.n . ām
. trān . airmuni vacanabalā-
. āya bān
ttāt.akām
. pāt.ayitvā
labdhvāsmādastrajālam . munivanamagamo
deva siddhāśramākhyam 2 Á Á Á Á

mārı̄cam. drāvayitvā makhaśirasi śarai-


ranyaraks.ām. si nighnan
kalyām. kurvannahalyām . pathi padarajasā
prāpya vaidehageham Á

bhindānaścāndracūd . dhanuravanisutā-
. am
daśaka -34 śrı̄mannārāyan
. ı̄yam

mindirāmeva labdhvā
rājyam
. prātis..thathāstvam. tribhirapi ca samam
.
bhrātr
. vı̄raissadāraih
. 3 Á Á Á Á

ārundhāne rus. āndhe bhr


. gukulatilake
saṅkramayya svatejo
yāte yāto 0syayodhyām
. sukhamiha
nivasan kāntayā kāntamūrte Á

śatrughnenaikadātho gatavati bharate


mātulasyādhivāsam.
tātārabdho bhis.ekastava kila vihatah
0
.
kekayādhı̄śaputryā 4
Á Á Á Á

tātoktyā yātukāmo vanamanuja vadhū-


sam. yutaścāpadhārah
.
paurānārudhya mārge guhanilayagata-
stvam. jat.ācı̄radhārı̄ Á

nāvā santı̄rya gaṅgāmadhi padavi puna-


stam. bharadvājamārā-
nnatvā tadvākyahetoratisukhamavasa-
ścitrakūt.e girı̄ndre 5 Á Á Á Á

śrutvā putrārtikhinnam . khalu bharatamukhāt


svargayātam . svatātam.
tapto datvā 0mbu tasmai nidadhitha bharate
pādukām
. medinı̄m. ca Á

atrim
. natvā tha gatvā vanamativipulam
0
.
dan .d. akam
. can .d. akāyam
.
hatvā daityam . virādham . sugatimakalaya-
ścāru bhoh. śārabhaṅgı̄m 6 Á Á Á Á

Sunder Kidambi 92 www.prapatti.com


śrı̄mannārāyan
. ı̄yam daśaka -34

natvā 0gastyam . samastāśaranikara sapa-


trākr. tim
. tāpasebhyah .
pratyaśraus.ı̄h. priyais.ı̄ tadanu ca muninā
vais. n. ave divyacāpeÁ

brahmāstre cāpi datte pathi pitr


. suhr
. dam
.
vı̄ks.ya bhūyo jat.āyum
.
modāt gedātat.ānte pariramasi purā
pañcavat.yām
. vadhūt.yā 7 Á Á Á Á

prāptāyāh
. śūrpan
. akhyā madanacaladhr . te-
rarthanairnissahātmā
tām
. saumitrau visr . jya prabalatamarus.ā
tena nirmūnanāsām Á

dr
. s..tvainām. rus..tacittam
. kharamabhipatitam
.
dūs.an
. am. ca trimūrdham .
vyāhim .-
. sı̄rāśarānapyayuta samadhikām
statks.an . ādaks.atos.mā 8 Á Á Á Á

sodaryā proktavārtāvivaśa daśamukhā-


dis..t amārı̄camāyā-
sāraṅgam. sārasāks.yā spr
. hitamanugatah.
prāvadhı̄rbān
. aghātam Á

tanmāyākrandaniryāpitabhavadanujām .
rāvan. astāmahārs.ı̄-
ttenārto 0pi tvamantah . kimapi
mudamadhāstadvadhopāyalābhāt 9 Á Á Á Á

bhūyastanvı̄m. vicinvannahr . ta daśamukha-


stvadvadhūm . madvadhene-
tyuktvā yāte jat.āyau divamatha suhr . dah
.
prātanoh . pretakāryam Á

www.prapatti.com 93 Sunder Kidambi


daśaka -34 śrı̄mannārāyan
. ı̄yam

gr
. hn
. ānam. tam . kabandham . jaghanitha śabarı̄m
.
preks.ya pampātat.e tvam .
samprāpto vātasūnum . bhr
. śamuditamanāh.
pāhi vātālayeśa 10
Á Á Á Á

??????????

Sunder Kidambi 94 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -35)

śrı̄rāmacaritavarn
. anam
nı̄tassugrı̄vamaitrı̄m
. tadanu hanumatā
dundubheh . kāyamuccaih.
ks.iptvāṅgus..thena bhūyo luluvitha yugapat
patrin . ā sapta sālān
Á

hatvā sugrı̄vaghātodyatamatulabalam .
bālinam . vyājavr
. ttyā
vars.āvelāmanais.ı̄rvirahataralita-
¯
stvam . mata ṅgāśramānte 1 Á Á Á Á

sugrı̄ven . ānujoktyā sabhayamabhiyatā


vyūhitām . tā-
. vāhinı̄m
mr. ks.ān . vı̄ks.ya diks.u drutamatha dayitā-
. ām
mārgan . āyāvanamrām Á

sandeśam . cāṅgulı̄yam. pavanasutakare


prādiśo modaśālı̄
mārge mārge mamārge kapibhirapi tadā
tvatpriyā saprayāsaih
. 2 Á Á Á Á

tvadvārtākarn . anodyadgarudurujava-
sampātisampātivākya-
prottı̄rn. ārn
. odhirantarnagari janakajām
.
vı̄ks.ya datvā ṅgulı̄yam
0
Á

praks.udyodyānamaks.aks.apan
. acan
. aran
. ah
.
daśaka -35 śrı̄mannārāyan
. ı̄yam

sod. habandho daśāsyam .


dr
. s..tvā plus..tvā ca laṅkām
. jhat.iti
sa hanumān mauliratnam . dadau te 3 Á Á Á Á

. sugrı̄vāṅgadādiprabala kapicamū-
tvam
cakravikrāntabhūmi-
cakro 0bhikramya pārejaladhi niśicare-
ndrānujāśrı̄yamān
. ah
. Á

tatproktām. śatruvārtām
. rahasi niśamayan
prārthanāpārthyaros.a
prāstāgneyāstratejastrasadudadhigirā
labdhavān madhyamārgam 4 Á Á Á Á

kı̄śairāśāntaropāhr
. ta girinikaraih .
setumādhāpya yāto
yātūnyāmardya dam . s..t rānakhaśikhariśilā-
sālaśastraih
. svasainyaih. Á

vyākurvan sānujastvam . samarabhuvi param


.
vikramam . śakrajetrā
vegānnāgāstrabaddhah . patagapatigaru-
nmārutairmocito 0bhūh
. 5 Á Á Á Á

saumitristvatra śaktiprahr
. tigal adasur-
¯
vātajānı̄taśaila-
ghrān. āt prān. ānupeto vyakr
.n. uta kusr. ti-
ślāghinam . meghanādam Á

māyāks.obhes.u vaibhı̄s.an . avacanahr . ta-


stambhanah . kumbhakarn . am
.
samprāptam . kampitorvı̄talamakhilacamū-
bhaks.in
. am
. vyaks.in
. ostvam 6 Á Á Á Á

Sunder Kidambi 96 www.prapatti.com


śrı̄mannārāyan
. ı̄yam daśaka -35

gr
. hn
. an jambhārisam . pres.itarathakavacau
rāvan
. enābhiyuddhyan
brahmāstren . āsya bhindan gal atatimabalā-
¯
magniśuddhām . pragr. hn. an Á

devaśren. ı̄varojjı̄vitasamaramr . tai-


raks.atairr. ks.asaṅghair-
laṅkābhartrā ca sākam . nijanagaramagāh
.
sapriyah
. pus.paken
.a 7 Á Á Á Á

prı̄to divyābhis.ekairayutasamadhikān
vatsarān paryaram . sı̄r-
maithilyām. pāpavācā śiva ! śiva ! kila
tām
. garbhin
. ı̄mabhyahāsı̄h . Á

śatrughnenārdayitvā lavan . aniśicaram


.
prārdayah
. śūdrapāśām
.
tāvādvālmı̄kigehe kr
. tavasatirupāsūta
sı̄tā sutau te 8
Á Á Á Á

. te-
vālmı̄kestvatsutodgāpitamadhurakr
rājñayā yajñavāt.e
sı̄tām
. tvayyāptukāme ks. itimaviśadasau
tvam
. ca kālārthito bhūh
0
. Á

hetoh . saumitrighātı̄ svayamatha sarayū-


magnaniśśes.abhr. tyaih
.
sākam. nākam
. prayāto nijapadamagamo
deva vaikun. .t hamādyam 9 Á Á Á Á

so 0yam . martyāvatārastava khalu niyatam


.
martyaśiks.ārthamevam .
viśles.ārtirnirāgastyajanamapi bhavet
kāmadharmātisaktyā Á

www.prapatti.com 97 Sunder Kidambi


daśaka -35 śrı̄mannārāyan
. ı̄yam

no cet svātmānubhūteh
. kva nu tava manaso
vikriyā cakrapān
.e
sa tvam. satvaikamūrte pavanapurapate
vyādhunu vyādhitāpān 10
Á Á Á Á

??????????

Sunder Kidambi 98 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -36)

paraśurāmāvatāravarn
. anam
atreh
. putratayā purā tvamanasūyāyām
.
hi dattābhidho
jātah . śis.yanibandhatandritamanāh
.
svasthaścaran kāntayā Á

dr. s..to bhaktamena hehayamahı̄-


pālena tasmai varā-
nas..taiśvaryamukhān pradāya daditha
svenaiva cānte vadham 1 Á Á Á Á

satyam . kartumathārjunasya ca
varam . tacchaktimātrānatam .
brahmadves.i tadākhilam . nr . pakulam
.
hantum . ca bhūmerbharam Á

sañjāto jamadagnito bhr . gukule


tvam. ren
. ukāyām
. hare
rāmo nāma tadātmajes.vavarajah
.
pitroradhāh
. sammadam 2 Á Á Á Á

labdhvāmnāyagan . aścaturdaśavayā
gandharvarāje manā-
gāsaktām
. kila mātaram . prati pituh .
krodhākulasyājñayā Á

tātājñātigasodaraih
. samamimām
.
daśaka -36 śrı̄mannārāyan
. ı̄yam

chitvā 0tha śāntāt pitu-


stes. ām
. jı̄vanayogamāpitha varam
.
mātā ca te dādvarān 3
0
Á Á Á Á

pitrā mātr
. mude stavāhr. taviyaddhenor-
nijādāśramāt
prasthāyātha bhr. gorgirā himagirā-
vārādhya gaurı̄patim Á

labdhvā tatparaśum. taduktadanuja-


cchedı̄ mahāstrādikam.
prāpto mitramathākr . tavran
. amunim
.
prāpyāgamah. svāśramam 4 Á Á Á Á

ākhet.opagato 0rjunah. suragavı̄-


samprāptasampadgan . ai-
stvatpitrā paripūjitah
. puragato
durmantrivācā punah . Á

gām
. kretum . sacivam . nyayuṅkta kudhiyā
tenāpi rundhanmuni-
prān. aks.epasaros.agohatacamū-
cakren
. a vatso hr
. tah
. 5 Á Á Á Á

śukrojjı̄vitatātavākyacalita-
krodho 0tha sakhyā samam .
bibhraddhyātamahodaropanihitam .
cāpam. kut.hāram
. śarān Á

ārūd
. hah
. sahavāhayantr . karatham
.
māhis.matı̄māviśan
vāgbhirvatsamadāśus.i ks. itipatau
samprāstuthāssaṅgaram 6 Á Á Á Á

Sunder Kidambi 100 www.prapatti.com


śrı̄mannārāyan
. ı̄yam daśaka -36

putrān. āmayutena saptadaśabhi-


ścāks.auhin. ı̄bhirmahā-
senānı̄bhiranekamitranivahair-
vyājr . mbhitāyodhanah . Á

sadyastvatkakut.hārabān . avidal a-
¯
nniśśes.asainyotkaro
bhı̄tipradrutanas..taśis..tatanaya-
stvāmāpataddhehayah
. 7 Á Á Á Á

lı̄lāvāritanarmadājalavala-
llaṅkeśagarvāpaha-
śrı̄madbāhusahasramuktabahuśa-
strāstram
. nirundhannamum Á

cakre tvayyatha vais. n


. ave pi viphale
0

budhvā harim. tvām. mudā


dhyāyantam . chitasarvados.amavadhı̄h
.
0
so gāt param
. te padam 8 Á Á Á Á

. ai-
bhūyo 0mars. itahehayātmajagan
stāte hate ren. ukā-
māghnānām . hr
. dayam
. nirı̄ks.ya
bahuśo ghorām . pratijñām
. vahan Á

dhyānānı̄tarathāyudhastvamakr . thā
vipradruhah . ks. atriyān
dikcakres.u kut.hārayan viśikhayan
nih
. ks. atriyām. medinı̄m 9 Á Á Á Á

tātojjı̄vanakr
. nnr . pālakakulam
.
trissaptakr . tvo jayan
santarpyātha samantapañcakamahā-
raktahradaughe pitr̄ .n Á

www.prapatti.com 101 Sunder Kidambi


daśaka -36 śrı̄mannārāyan
. ı̄yam

yajñe ks. māmapi kāśyapādis.u diśan


sālvena yudhyan punah .
kr
. s. n
. o mum
0
. nihanis.yatı̄ti
śamito yuddhāt kumārairbhavān 10 Á Á Á Á

nyasyāstrān. i mahendrabhūbhr. ti tapa-


stanvan punarmajjitām .
gokarn. āvadhi sāgaren
. a dharan. ı̄m
.
dr
. s..tvārthitastāpasaih .Á

dhyātes.vāsadhr . tānalāstracakitam .
sindhum . sruvaks.epan . ā-
dutsāryoddhr . takaral o bhr . gupate
¯
vāteśa sam . raks.a mām 11 Á Á Á Á

??????????

Sunder Kidambi 102 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -37)

kr
. s. n
. āvatāraprasaṅgavarn
. anam
sāndrānandatano hare nanu purā
daivāsure saṅgare
tvatkr . ttā api karmaśes.a vaśato
ye te na yātā gatim Á

tes. ām
. bhūtalajanmanām . ditibhuvām
.
bhāren . a dūrārditā
bhūmih
. prāpa viriñcamāśritapadam
.
devaih
. puraivāgataih. 1 Á Á Á Á

hā hā durjanabhūribhāramathitām.


pāthonidhau pātukām.
etām. pālaya hanta me vivaśatām
.
sampr . ccha devānimān Á

ityādi pracurapralāpavivaśā-
mālokya dhātā mahı̄m.
devānām
. vadanāni vı̄ks.ya parito
dadhyau bhavantam . hare 2 Á Á Á Á

ūce cāmbujabhūramūnayi surāh.


satyam. dharitryā vaco
nanvasyā bhavatām . ca raks.an
. avidhau
daks.o hi laks.mı̄patih
. Á

sarve śarvapurassarā vayamito


daśaka -37 śrı̄mannārāyan
. ı̄yam

gatvā payovāridhim
.
natvā tam. stumahe javāditi yayuh
.
sākam. tavāketanam 3 Á Á Á Á

te mugdhānilaśāli dugdhajaladhe-
stı̄ram
. gatāh
. saṅgatā
yāvattvatpadacintanaikamanasa-
stāvat sa pāthojabhūh
. Á

tvadvācam . daye niśamya sakalā-


. hr
nānandayannūcivā-
nākhyātah
. paramātmanā svayamaham .
vākyam
. tadākarn
. yatām 4 Á Á Á Á

jāne dı̄nadaśāmaham
. divis.adām
.
. pai-
bhūmeśca bhı̄mairnr
statks.epāya bhavāmi yādavakule
so 0ham . samagrātmanā Á

devā vr
. s. n
. ikule bhavantu kalayā
devāṅganāścāvanau
matsevārthamiti tvadı̄yavacanam .
pāthojabhūrūcivān 5 Á Á Á Á

śrutvā karn
. arasāyanam. tava vacah
.
sarves.u nirvāpita-
. pā-
svāntes.vı̄śa gates.u tāvakakr
pı̄yūs.atr
. ptātmasu
Á

vikhyāte madhurāpure kila bhavat-


sānnidhyapun . yottare
dhanyām . devakanandinı̄mudavaha-
drājā sa śūrātmajah. 6 Á Á Á Á

Sunder Kidambi 104 www.prapatti.com


śrı̄mannārāyan
. ı̄yam daśaka -37

udvāhāvasitau tadı̄yasahajah
.
. so tha sammānaya-
0
kam
nnetau sūtatayā gatah. pathi rathe
vyomotthayā tvadgirā Á

asyāstvāmatidus..t amas..tama-
suto hanteti hanteritah .
santrāsāt sa tu hantumantikagatām
.
tanvı̄m
. kr
. pān
. ı̄madhāt 7 Á Á Á Á

gr. hn. ānaścikures.u tām


. khalamatih .
śaureściram . sāntvanaih .
no muñcan punarātmajārpan . a-
girā prı̄to 0tha yāto gr
. hān Á

ādyam . tvatsahajam . tathā rpitamapi


0

snehena nāhannasau
dus..tānāmapi deva pus..takarun
. ā
dr. s..tā hi dhı̄rekadā 8
Á Á Á Á

tāvattvanmanasaiva nāradamunih
.
proce sa bhojeśvaram
.
yūyam . nanvasurāh. surāśca yadavo
jānāsi kim
. na prabho Á

māyāvı̄ sa harirbhavadvadhakr . te
bhāvı̄ suraprārthanā-
dityākarn. ya yadūnadūdhunadasau
śaureśca sūnūnahan 9 Á Á Á Á

prāpte saptamagarbhatāmahipatau
tvatpreran
. ānmāyayā
nı̄te mādhava rohin . tvamapi bho-
. ı̄m
ssaccitsukhaikātmakah . Á

www.prapatti.com 105 Sunder Kidambi


daśaka -37 śrı̄mannārāyan
. ı̄yam

devakyā jat.haram . viveśitha vibho


sam. stūyamānassuraih .
sa tvam. kr. s. n
. a vidhūya rogapat.alı̄m
.
bhaktim . parām . dehi me 10Á Á Á Á

??????????

Sunder Kidambi 106 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -38)

kr
. s. n
. āvatāravarn
. anam
ānandarūpa bhagavannayi te 0vatāre
prāpte pradı̄ptabhavadaṅganirı̄yamān . aih
. Á

kāntivrajairiva ghanāghanaman .d. alairdyā-


māvr.n
. vatı̄ viruruce kila vars.avelā 1 Á Á Á Á

āśāsu śı̄talatarāsu payodatoyai-


¯
rāśāsitāptivivaśes.u ca sajjanes.u
Á

naiśākarodayavidhau niśi madhyamāyām .


kleśāpahastrijagatām . tvamihā virāsı̄h
0
. 2 Á Á Á Á

0
bālyaspr. śā pi vapus.ā dadhus.ā vibhūtı̄h
.
udyatkirı̄t.akat.akāṅgadahārabhāsā Á

śaṅkhārivārijagadāparibhāsitena
meghāsitena parilesitha sūtigehe 3 Á Á Á Á

vaks.asthalı̄sukhanilı̄navilāsilaks.mı̄-
mandāks.alaks.itakat.āks.avimoks.abhedaih . Á

tanmandirasya khalakam . sakr . tāmalaks.mı̄-


munmārjayanniva virejitha vāsudeva 4 Á Á Á Á

śauristu dhı̄ramuniman .d
. alacetaso pi
0

dūrasthitam. vapurudı̄ks.ya nijeks.an


. ābhyām Á

ānandabās.papulakodgamagadgadārdra-
¯
stus..tāva dr
. . .t imakarandarasam
s . bhavantam 5 Á Á Á Á
daśaka -38 śrı̄mannārāyan
. ı̄yam

deva prası̄da parapūrus.a tāpavalli-


nirlūnadātra samanetra kalāvilāsin Á

khedānapākuru kr. pāgurubhih. kat.āks.ai-


rityādi tena muditena ciram . nuto bhūh
0
. 6 Á Á Á Á

mātrā ca netrasalilāstr
. tagātravalyā
stotrairabhis..tutagun. ah
. karun. ālayastvam Á

prācı̄najanmayugalam pratibodhya tābhyām


¯ . .
māturgirā dadhitha mānus.abālaves.am 7 Á Á Á Á

tvatpreritastadanu nandatanūjayā te
vyatyāsamāracayitum
. sa hi śūrasūnuh
. Á

tvām . ta cittavidhāryamāryai-
. hastayoradhr
rambhoruhasthakalaham . sakiśoraramyam 8
¯
Á Á Á Á

jātā tadā paśupasadmani yoganidrā


nidrāvimudritamathākr. ta pauralokam Á

tvatpreran. āt kimiva citramacetanairyad-


dvāraih
. svayam . vyaghat.i saṅghat.itaih
. sugād
. ham 9 Á Á Á Á

śes.en
. a bhūriphan
. avāritavārin
. ā tha
0

svairam. pradarśitapatho man . idı̄pitena Á

tvām. dhārayan sa khalu dhanyatamah . pratasthe


so 0yam
. tvamı̄śa mama nāśaya rogavegān 10 Á Á Á Á

??????????

Sunder Kidambi 108 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -39)

yogamāyānayanādivarn
. anam
bhavantamayamudvahan yadukulodvaho nissaran
dadarśa gaganoccalajjalabharām . kal indātmajām
¯
Á

aho salilasañcayah
. sa punaraindrajālodito
jalaugha iva tatks. an
. āt prapadameyatāmāyayau 1 Á Á Á Á

prasuptapaśupālikām . tamārudadbālikā-
. nibhr
mapāvr
. takavāt.ikām
. paśupavāt.ikāmāviśan Á

bhavantamayamarpayan prasavatalpake tatpadā-


dvahan kapat.akanyakām . svapuramāgato vegatah. 2 Á Á Á Á

tatastvadanujāravaks.apitanidravegadravad-
bhat.otkaraniveditaprasavavārtayaivārtimān Á

vimuktacikurotkarastvaritamāpatan bhojarā-
d
. atus..t a iva dr
. s..tavān bhaginikākare kanyakām 3 Á Á Á Á

dhruvam. kapat.aśālino madhuharasya māyā bhave-


dasāviti kiśorikām
. bhaginikākarāliṅgitāmÁ

dvipo nalinikāntarādiva mr.n. āl ikāmāks.ipa-


¯ ¯
nnayam . tvadanujāmajāmupalapat..t ake pis..t avān 4 Á Á Á Á

tato bhavadupāsako jhat.iti mr


. tyupāśādiva
pramucya tarasaiva sā samadhirūd . harūpāntarā Á

adhastalamajagmus.ı̄ vikasadas..tabāhusphura-
nmahāyudhamaho gatā kila vihāyasā didyute 5 Á Á Á Á
daśaka -39 śrı̄mannārāyan
. ı̄yam

nr. śam. satara kam . sa te kimu mayā vinis.pis..tayā


babhūva bhavadantakah . kvacana cintyatām
. te hitam Á

iti tvadanujā vibho khalamudı̄rya tam . jagmus.ı̄


marudgan . apan. āyitā bhuvi ca mandirān
. yeyus. ı̄ 6 Á Á Á Á

prage punaragātmajāvacanamı̄ritā bhūbhujā


pralambabakapūtanāpramukhadānavā māninah
. Á

bhavannidhanakāmyayā jagati babhrumurnirbhayāh.


kumārakavimārakāh
. kimiva dus. karam
. nis.kr
. paih
. 7 Á Á Á Á

. paśupamandire tvayi mukunda nandapriyā-


tatah
prasūtiśayaneśaye rudati kiñcidañcatpade Á

vibudhya vanitājanaistanayasambhave ghos.ite


mudā kimu vadāmyaho sakalamākulam. gokulam 8 Á Á Á Á

aho khalu yaśodayā navakalāyacetoharam .


¯
bhavantamalamantike prathamamāpibantyā dr . śā Á

punah. stanabharam. nijam . sapadi pāyayantyā mudā


manoharatanuspr . śā jagati pun
. yavanto jitāh
. 9 Á Á Á Á

bhavatkuśalakāmyayā sa khalu nandagopastadā


pramodabharasaṅkulo dvijakulāya kim nādadāt Á

tathaiva paśupālakāh
. kimu na maṅgal am tenire
¯ .
jagattritayamaṅgala tvamiha pāhi māmāmayāt 10
¯
Á Á Á Á

??????????

Sunder Kidambi 110 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -40)

pūtanāmoks.avarn
. anam
tadanu nandamamandaśubhāspadam .
nr
. papurim. karadānakr. te gatam Á

samavalokya jagāda bhavatpitā


viditakam. sasahāyajanodyamah . 1 Á Á Á Á

ayi sakhe tava bālakajanma mām .


sukhayate 0dya nijātmajajanmavat Á

iti bhavatpitr
. tām
. vrajanāyake
samadhiropya śaśam . sa tamādarāt 2 Á Á Á Á

iha ca santyanimittaśatāni te
kat.akası̄mni tato laghu gamyatām Á

iti ca tadvacasā vrajanāyako


bhavadapāyabhiyā drutamāyayau 3 Á Á Á Á

avasare khalu tatra ca kācana


vrajapade madhurākr . tiraṅganā Á

taralas. at.padalālitakuntalā
¯ ¯ ¯
kapat.apotaka te nikat.am . gatā 4 Á Á Á Á

sapadi sā hr. tabālakacetanā


niśicarānvayajā kila pūtanā Á

vrajavadhūs.viha keyamiti ks.an . am


.
vimr. śatı̄s.u bhavantamupādade 5 Á Á Á Á
daśaka -40 śrı̄mannārāyan
. ı̄yam

. tātmabhir-
lalitabhāvavilāsahr
¯
yuvatibhih. pratiroddhumapāritā Á

stanamasau bhavanāntanis.edus.ı̄
pradadus.ı̄ bhavate kapat.ātmane 6 Á Á Á Á

samadhiruhya tadaṅkamaśaṅkita-
stvamatha bālakalopanaros.itah. Á

mahadivāmraphalam . kucaman .d. alam


.
praticucūs.itha durvis.adūs.itam 7 Á Á Á Á

asubhireva samam
. dhayati tvayi
stanamasau stanitopamanisvanā Á

nirapatadbhayadāyi nijam . vapuh .


pratigatā pravisārya bhujāvubhau 8 Á Á Á Á

bhayadaghos.an . avigraha-
. abhı̄s.an
śravan
. adarśanamohitavallave Á

vrajapade tadurah
. sthalakhelanam .
nanu bhavantamagr . hn
. ata gopikāh
. 9 Á Á Á Á

bhuvanamaṅgalanāmabhireva te
¯
yuvatibhirbahudhā kr
. taraks.an
. ah
. Á

tvamayi vātaniketananātha mā-


magadayan kuru tāvakasevakam 10 Á Á Á Á

??????????

Sunder Kidambi 112 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -41)

pūtanāśarı̄radāhavarn
. anam,
gopı̄nām
. bālālalanakautukavarn . anam ca
vrajeśvarah . śaurivaco niśamya
samāvrajannadhvani bhı̄tacetāh . Á

nis.pis..t aniśśes.atarum. nirı̄ks.ya


kañcitpadārtham . śaran
. am . gatastvām 1 Á Á Á Á

niśamya gopı̄vacanādudantam .
sarve 0pi gopā bhayavismayāndhāh
. Á

tvatpātitam. ghorapiśācadeham .
dehurvidūre tha kut.hārakr
0
. ttam 2 Á Á Á Á

tvatpı̄tapūtastanataccharı̄rāt
samuccalannuccataro hi dhūmah
. Á

śaṅkāmadhādāgaravah
. kimes.a
0
kim
. cāndano gaulgulavo thaveti 3 Á Á Á Á

madaṅgasaṅgasya phalam . na dūre


ks.an
. ena tāvat bhavatāmapi syāt Á

ityullapan vallavatallajebhyah.
tvam
. pūtanāmātanuthāh
. sugandhim 4 Á Á Á Á

citram . kumāra-
. piśācyā na hatah
ścitram
. puraivākathi śaurin
. edam Á

iti praśam
. san kila gopaloko
bhavanmukhālokarase nyamāṅks.ı̄t 5 Á Á Á Á
daśaka -41 śrı̄mannārāyan
. ı̄yam

dinedine 0tha prativr . ddhalaks.mı̄-


raks.ı̄n
. amāṅgal yaśato vrajo 0yam
¯
Á

bhavannivāsādayi vāsudeva
pramodasāndrah . parito vireje 6 Á Á Á Á

gr
. hes.u te komal arūpahāsa-
¯
mithah . kathāsaṅkulitāh. kamanyah
. Á

vr . tyes.u bhavannirı̄ks.ā-
. ttes.u kr
samāgatāh . pratyahamatyanandan 7 Á Á Á Á

aho kumāro mayi dattadr . s..tih.


smitam . kr. tam
. mām
. prati vatsakena Á

ehyehi māmityupasārya pān . ı̄


tvayı̄śa kim. kim. na kr
. tam . vadhūbhih
. 8 Á Á Á Á

bhavadvapuh . sparśanakautukena
karātkaram. gopavadhūjanena
nı̄tastvamātāmrasarojamālā-
vyālambilolambatulāmalāsı̄h
. 9
Á Á Á Á

nipāyayantı̄ stanamaṅkagam . tvām.


vilokayantı̄ vadanam . hasantı̄ Á

daśām
. yaśodā katamānna bheje
sa tādr
. śah
. pāhi hare gadānmām 10 Á Á Á Á

??????????

Sunder Kidambi 114 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -42)

śakat.āsuravadhavarn
. anam
kadāpi janmarks.adine tava prabho
nimantritajñātivadhūmahı̄surā Á

mahānasastvām
. savidhe nidhāya sā
mahānasādau vavr . te vrajeśvarı̄ 1 Á Á Á Á

tato bhavattrān. aniyuktabālaka-


prabhı̄tisaṅkrandanasaṅkulāravaih. Á

vimiśramaśrāvi bhavatsamı̄patah .
parisphut.addārucat.accat.āravah. 2 Á Á Á Á

. anasambhramaśrama-
tatastadākarn
prakampivaks.ojabharā vrajāṅganāh
. Á

bhavantamantardadr . śussamantato
vinis.pataddārun
. adārumadhyagam 3 Á Á Á Á

śiśoraho kim
. kimabhūditi drutam .
pradhāvya nandah
. paśupāśca bhūsurāh
. Á

bhavantamālokya yaśodayā dhr . tam.


samāśvasannaśrujalārdralocanāh
. 4 Á Á Á Á

kasko nu kautaskuta es. a vismayo


viśaṅkat.am
. yacchakat.am
. vipāt.itam Á

na kāran
. am
. kiñcidiheti te sthitāh
.
svanāsikādattakarāstvadı̄ks.akāh
. 5 Á Á Á Á
daśaka -42 śrı̄mannārāyan
. ı̄yam

kumārakasyāsya payodharārthinah .
prarodane lolapadāmbujāhatam Á

mayā mayā dr . s..tamano viparyagā-


ditı̄śa te pālakabālakā jaguh
. 6Á Á Á Á

bhiyā tadā kiñcidajānatāmidam .


kumārakān . āmatidurghat.am. vacah
. Á

bhavatprabhāvavidurairitı̄ritam .
manāgivāśaṅkyata dr
. s..t apūtanaih
. 7 Á Á Á Á

pravālatāmram
. kimidam
. padam. ks. atam
.
¯
sarojaramyau nu karau virojitau Á

iti prasarpatkarun. ātaraṅgitā-


stvadaṅgamāpaspr . śuraṅganājanāh
. 8 Á Á Á Á

aye sutam. dehi jagatpateh . pā-


. kr
taraṅgapātātparipātamadya me Á

iti sma saṅgr


. hya pitā tvadaṅgakam .
muhurmuhuh . ślis. yati jātakan
. .t akah
. 9 Á Á Á Á

anonilı̄nah
. kila hantumāgatah .
surārirevam . bhavatā vihim
. sitah
. Á

rajo pi no dr
0
. s..t amamus.ya tatkatham .
sa śuddhasattve tvayi lı̄navān dhruvam 10 Á Á Á Á

prapūjitaistatra tato dvijātibhir-


viśes.ato lambhitamaṅgalāśis.ah
. Á

vrajam. nijairbālyarasairvimohayan
marutpurādhı̄śa rujām. jahı̄hi me 11 Á Á Á Á

??????????

Sunder Kidambi 116 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -43)

tr
.n. āvartavadhavarn
. anam
tvāmekadā gurumarutpuranātha vod . hum .
gād
. hādhirūd
. hagarimān. amapārayantı̄ Á

mātā nidhāya śayane kimidam . bateti


dhyāyantyaces..tata gr. hes.u nivis..t aśaṅkā 1 Á Á Á Á

tāvadvidūramupakarn . itaghoraghos.a-
vyājr
. mbhipām
. supat. alı̄paripūritāśah

vātyāvapussa kila daityavarastr .n. āvar-


tākhyo jahāra janamānasahārin . am
. tvām 2 Á Á Á Á

uddāmapām . sutimirāhatadr
. s..t ipāte
dras..t um
. kimapyakuśale paśupālaloke Á

hā bālakasya kimiti tvadupāntamāptā


mātā bhavantamavilokya bhr
. śam
. ruroda 3 Á Á Á Á

tāvat sa dānavavaro 0pi ca dı̄namūrtir-


bhāvatkabhāraparidhāran. alūnavegah. Á

saṅkocamāpa tadanu ks. atapām . sughos.e


ghos.e vyatāyata bhavajjananı̄ninādah
. 4 Á Á Á Á

rodopakarn
. anavaśādupagamya geham
.
krandatsu nandamukhagopakules.u dı̄nah
. Á

tvām
. dānavastvakhilamuktikaram . mumuks. u-
stvayyapramuñcati papāta viyatpradeśāt 5 Á Á Á Á
daśaka -43 śrı̄mannārāyan
. ı̄yam

rodākulāstadanu gopagan . ā bahis..tha-


pās.ān
. apr. s..thabhuvi dehamatisthavis..tham Á

praiks.anta hanta nipatantamamus.ya vaks.a-


syaks.ı̄n. ameva ca bhavantamalam . hasantam 6 Á Á Á Á

grāvaprapātaparipis..tagaris..thadeha-
bhras..tāsudus..tadanujopari dhr. s..tahāsam Á

āghnānamambujakaren . a bhavantametya
gopā dadhurgirivarādiva nı̄laratnam 7 Á Á Á Á

. hya nikāmananda-
ekaikamāśu parigr
nnandādigopaparirabdhavicumbitāṅgam Á

ādātukāmapariśaṅkitagopanārı̄-
hastāmbujaprapatitam . pran. umo bhavantam 8 Á Á Á Á

bhūyo 0pi kinnu kr


.n. umah
. pran
. atārtihārı̄
govinda eva paripālayatāt sutam . nah . Á

ityādi mātarapitr
. pramukhaistadānı̄m
.
samprārthitastvadavanāya vibho tvameva 9 Á Á Á Á

vātātmakam . danujamevamayi pradhūnvan


vātodbhavān mama gadān kimu no dhunos.i Á

kim. vā karomi punarapyanilālayeśa


niśśes.arogaśamanam
. muhurarthaye tvām 10 Á Á Á Á

??????????

Sunder Kidambi 118 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -44)

nāmakaran
. avarn
. anam
gūd
. ham
. vasudevagirā
kartum
. te nis.kriyasya sam. skārān Á

hr
. dgatahorātatvo
gargamunistvadgr . ham
. vibho gatavān 1 Á Á Á Á

nando 0tha nanditātmā


vr
. ndis..tam. mānayannamum . yaminām Á

mandasmitārdramūce
tvatsam . skārān vidhātumutsukadhı̄h
. 2 Á Á Á Á

yaduvam . śācāryatvāt
sunibhr . tamidamārya kāryamiti kathayan Á

gargo nirgatapulaka-
¯
ścakre tava sāgrajasya nāmāni 3 Á Á Á Á

kathamasya nāma kurve sahasra-


nāmno hyanantanāmno vā Á

iti nūnam
. gargamuniścakre tava
nāma nāma rahasi vibho 4 Á Á Á Á

kr
. s.idhātun
. akārābhyām .
sattānandātmatām . kilābhilapat Á

jagadaghakars.itvam . vā
kathayadr . s.ih
. kr
. s. n
. anāma te vyatanot 5 Á Á Á Á
daśaka -44 śrı̄mannārāyan
. ı̄yam

anyām
. śca nāmabhedān
vyākurvannagraje ca rāmādı̄n Á

atimānus.ānubhāvam
.
nyagadat tvāmaprakāśayan pitre 6 Á Á Á Á

snihyati yastava putre


muhyati sa na māyikaih. punah
. śokaih
. Á

druhyati yassa tu naśye-


dityavadat te mahattvamr
. s.ivaryah
. 7 Á Á Á Á

jes.yati bahutaradaityān
nes.yati nijabandhulokamamalapadam Á

śros.yati suvimalakı̄rtı̄-
rasyeti bhavadvibhūtimr
. s.irūce 8 Á Á Á Á

amunaiva sarvadurgam .
taritāstha kr
. tāsthamatra tis..t hadhvam Á

harirevetyanabhilapa-
nnityādi tvāmavarn . ayat sa munih . 9 Á Á Á Á

garge 0tha nirgate 0smin


nanditanandādinandyamānastvam Á

madgadamudgatakarun .o
nirgamaya śrı̄marutpurādhı̄śa 10 Á Á Á Á

??????????

Sunder Kidambi 120 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -45)

bālakrı̄d
. āvarn
. anam
ayi sabala murāre pān . ijānupracāraih.
kimapi bhavanabhāgān bhūs.ayantau bhavantau Á

calitacaran . akañjau mañjumañjı̄raśiñjā-


śravan
. akutukabhājau ceratuścāruvegāt 1 Á Á Á Á

mr. du mr. du vihasantāvunmis.addantavantau


vadanapatitakeśau dr. śyapādābjadeśau Á

bhujagalitakarāntavyālagat kaṅkan . āṅkau


¯
matimaharatamuccaih . paśyatām. viśvanr̄
.n . ām 2 Á Á Á Á

anusarati janaughe kautukavyākulāks.e


kimapi kr. taninādam
. vyāhasantau dravantau Á

valitavadanapadmam . pr
. s..t hato dattadr
. s..tı̄
kimiva na vidadhāthe kautukam
. vāsudeva 3 Á Á Á Á

drutagatis.u patantāvutthitau liptapaṅkau


divi munibhirapaṅkaih . sasmitam . vandyamānau Á

drutamatha jananı̄bhyām . sānukampam . gr. hı̄tau


muhurapi parirabdhau drāgyuvām
. cumbitau ca 4 Á Á Á Á

snutakucabharamaṅke dhārayantı̄ bhavantam .


taralamati yaśodā stanyadā dhanyadhanyā
¯
Á

kapat.apaśupa madhye mugdhahāsāṅkuram . te


daśanamukulahr dyam . vı̄ks.ya vaktram
. jahars.a 5
¯ .
Á Á Á Á
daśaka -45 śrı̄mannārāyan
. ı̄yam

tadanu caran. acārı̄ dārakaissākamārā-


nnilayatatis.u khelan bālacāpalyaśālı̄ Á

bhavanaśukavilālān vatsakām. ścānudhāvan


¯
kathamapi kr . tahāsairgopakairvārito bhūh
0
. 6 Á Á Á Á

haladharasahitastvam . yatra yatropayāto


vivaśapatitanetrāstatra tatraiva gopyah . Á

vigalitagr
. hakr
. tyā vismr. tāpatyabhr
. tyā
¯
murahara muhuratyantākulā nityamāsan 7 Á Á Á Á

pratinavanavanı̄tam
. gopikādattamicchan
kalapadamupagāyan komalam kvāpi nr
. tyan
¯ ¯ .
Á

sadayayuvatilokairarpitam. sarpiraśnan
kvacana navavipakvam . dugdhamapyāpibastvam 8 Á Á Á Á

. jātamāstā-
mama khalu baligehe yācanam
miha punarabalānāmagrato naiva kurve Á

iti vihitamatih. kim


. deva santyajya yācñām.
dadhighr
. tamaharastvam . cārun
. ā coran
. ena 9 Á Á Á Á

. tamos.e ghos.ayos.ājanānā-
tava dadhighr
mabhajata hr. di ros. o nāvakāśam
. na śokah
. Á

hr
. dayamapi mus. itvā hars. asindhau nyadhāstvam .
sa mama śamaya rogān vātagehādhinātha 10 Á Á Á Á

śākhāgre 0tha vidhum. vilokya phala-


mityam . bālam
. ca tātam. muhuh .
sam . prārthyātha tadā tadı̄ya vacasā
protks.ipta bāhau tvayi Á

citram. deva śaśı̄ sa te karamagāt


. brūmahe sampata-
kim

Sunder Kidambi 122 www.prapatti.com


śrı̄mannārāyan
. ı̄yam daśaka -45

jjyotirman .d
. alapūritākhilavapuh
.
prāgā virād
. rūpatām 11
Á Á Á Á

kim
. kim. batedamiti sam . bhrama bhājamenam.
brahmārn. ave ks. an
. amamum . parimajjya tātam Á

māyām . vitanva-
. punastanayamohamayı̄m
nnānandacinmaya jaganmaya pāhi rogāt 12 Á Á Á Á

??????????

www.prapatti.com 123 Sunder Kidambi


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -46)

viśvarūpadarśanavarn
. anam
ayi deva purā kila tvayi
svayamuttānaśaye stanandhaye Á

parijr
. mbhan
. ato vyapāvr
. te
vadane viśvamacas..ta vallavı̄ 1 Á Á Á Á

punarapyatha bālakaih . samam.


tvayi lı̄lānirate jagatpate Á

phalasañcayavañcanakrudhā
tava mr . dbhojanamūcurarbhakāh
. 2 Á Á Á Á

ayi te pralayāvadhau vibho


¯
ks.ititoyādisamastabhaks.in
. ah
. Á

mr. dupāśanato rujā bhave-


diti bhı̄tā jananı̄ cukopa sā 3 Á Á Á Á

ayi durvinayātmaka tvayā


kimu mr . tsā bata vatsa bhaks.itā Á

iti mātr
. giram . ciram. vibho
vitathām
. tvam
. pratijajñis.e hasan 4 Á Á Á Á

ayi te sakalairviniścite
vimatiścedvadanam . vidāryatām Á

iti mātr
. vibhartsito mukham
.
vikasatpadmanibham . vyadārayah
. 5 Á Á Á Á
daśaka -46 śrı̄mannārāyan
. ı̄yam

api mr . llavadarśanotsukām
.
jananı̄m . tām
. bahu tarpayanniva Á

pr
. thivı̄m. nikhilām
. na kevalam
.
bhuvanānyapyakhilānyadı̄dr . śah
. 6 Á Á Á Á

kuhacidvanamambudhih . kvacit
kvacidabhram. kuhacidrasātalam Á

manujā danujāh
. kvacit surā
dadr
. śe kim
. na tadā tvadānane 7 Á Á Á Á

kalaśāmbudhiśāyinam. punah .
paravaikun. .t hapadādhivāsinam Á

svapuraśca nijārbhakātmakam.
katidhā tvām
. na dadarśa sā mukhe 8 Á Á Á Á

vikasadbhuvane mukhodare
nanu bhūyo 0pi tathāvidhānanah
. Á

anayā sphut. amı̄ks.ito bhavā-


nanavasthām . jagatām . batātanot 9 Á Á Á Á

dhr
. tatattvadhiyam. tadā ks. an
. am
.
jananı̄m. tām
. pran. ayena mohayan Á

stanamamba diśetyupāsajan
bhagavannadbhutabāla pāhi mām 10 Á Á Á Á

??????????

Sunder Kidambi 126 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -47)

ulūkhalabandhanavarn
. anam
ekadā dadhivimāthakārin
. ı̄m
.
mātaram. samupasedivān bhavān Á

stanyalolupatayā nivāraya-
nnaṅkametya papivān payodharau 1 Á Á Á Á

ardhapı̄takucakud. mal e tvayi


¯
snigdhahāsamadhurānanāmbuje Á

dugdhamı̄śa dahane parisrutam .


dhartumāśu jananı̄ jagāma te 2 Á Á Á Á

sāmipı̄tarasabhaṅgasaṅgata-
krodhabhāraparibhūtacetasā Á

manthadan .d
. amupagr
. hya pāt.itam
.
hanta deva dadhibhājanam
. tvayā 3 Á Á Á Á

uccaladdhvanitamuccakaistadā
sanniśamya jananı̄ samādrutā Á

tvadyaśovisaravad dadarśa sā


sadya eva dadhi vistr
. tam
. ks. itau 4 Á Á Á Á

vedamārgaparimārgitam . rus. ā
tvāmavı̄ks.ya parimārgayantyasau Á

sandadarśa sukr
. tinyulūkhale
dı̄yamānanavanı̄tamotave 5 Á Á Á Á
daśaka -47 śrı̄mannārāyan
. ı̄yam

tvām
. pragr . hya bata bhı̄tibhāvanā-
bhāsurānanasarojamāśu sā Á

ros.arūs.itamukhı̄ sakhı̄puro
bandhanāya raśanāmupādade 6 Á Á Á Á

bandhumicchati yameva sajjana-


stam
. bhavantamayi bandhumicchatı̄ Á

sā niyujya raśanāgun


. ān bahūn
dvyaṅgulonamakhilam
. kilaiks.ata 7 Á Á Á Á

vismitotsmitasakhı̄janeks.itām
.
svinnasannavapus.am . nirı̄ks.ya tām Á

nityamuktavapurapyaho hare
0
bandhameva kr
. payā nvamanyathāh
. 8 Á Á Á Á

. ciramulūkhale khale-
sthı̄yatām
tyāgatā bhavanameva sā yadā Á

prāgulūkhalabilāntare tadā
sarpirarpitamadannavāsthithāh
. 9 Á Á Á Á

yadyapāśasugamo vibho bhavān


0
sam . yatah
. kimu sapāśayā nayā Á

evamādi divijairabhis..tuto
vātanātha paripāhi mām. gadāt 10 Á Á Á Á

??????????

Sunder Kidambi 128 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -48)

yamalārjunabhañjanavarn
. anam
¯
mudā suraughaistvamudārasammadai-
rudı̄rya dāmodara ityabhis..t utah
. Á

mr . svairamulūkhale laga-
. dūdarah
nnadūrato dvau kakubhāvudaiks.athāh
. 1 Á Á Á Á

kuberasūnurnalakūbarābhidhah .
¯
paro man . igrı̄va iti prathām
. gatah
. Á

maheśasevādhigataśriyonmadau
ciram
. kila tvadvimukhāvakhelatām 2 Á Á Á Á

surāpagāyām
. kila tau madotkat.au
surāpagāyadbahuyauvatāvr. tau
Á

vivāsasau keliparau sa nārado


¯
bhavatpadaikapravan . o niraiks.ata 3 Á Á Á Á

bhiyā priyālokamupāttavāsasam
.
puro nirı̄ks.yāpi madāndhacetasau Á

imau bhavadbhaktyupaśāntisiddhaye
munirjagau śāntimr
. te kutah
. sukham 4 Á Á Á Á

yuvāmavāptau kakubhātmatām. ciram


.
harim
. nirı̄ks.yātha padam
. svamāpnutam Á

itı̄ritau tau bhavadı̄ks.an


. aspr
. hām
.
gatau vrajānte kakubhau babhūvatuh
. 5 Á Á Á Á
daśaka -48 śrı̄mannārāyan
. ı̄yam

atandramindradruyugam . tathāvidham .
sameyus. ā mantharagāminā tvayā Á

tirāyitolūkhalarodhanirdhutau
cirāya jı̄rn
. au paripātitau tarū 6Á Á Á Á

abhāji śākhidvitayam
. yadā tvayā
tadaiva tadgarbhatalannireyus.ā Á

. ā-
mahātvis.ā yaks.ayugena tatks.an
dabhāji govinda bhavānapi stavaih
. 7 Á Á Á Á

ihānyabhakto 0pi sames.yati kramāt


bhavantametau khalu rudrasevakau Á

muniprasādādbhavadaṅghrimāgatau
gatau vr.n
. ānau khalu bhaktimuttamām 8 Á Á Á Á

tatastaruddāran . ārava-
. adārun
prakampisampātini gopaman .d
. ale Á

vilajjitatvajjananı̄mukheks.in
. ā
vyamoks.i nandena bhavān vimoks.adah
. 9 Á Á Á Á

mahı̄ruhormadhyagato batārbhako
0
hareh
. prabhāvādapariks.ato dhunā Á

iti bruvān
. airgamito gr
. ham. bhavān
marutpurādhı̄śvara pāhi mām. gadāt 10 Á Á Á Á

??????????

Sunder Kidambi 130 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -49)

vr
. ndāvanagamanavarn
. anam
bhavatprabhāvāvidurā hi gopā-
staruprapātādikamatra gos..the Á

ahetumutpātagan . am
. viśaṅkya
prayātumanyatra mano vitenuh . 1 Á Á Á Á

tatropanandābhidhagopavaryo
jagau bhavatpreran . ayaiva nūnam Á

itah
. pratı̄cyām
. vipinam. manojñam .
vr. ndāvanam. nāma virājatı̄ti 2 Á Á Á Á

br
. hadvanam . tat khalu nandamukhyā
vidhāya gos..thı̄namatha ks. an. ena Á

tvadanvitatvajjananı̄nivis..t a-
garis..thayānānugatā viceluh
. 3
Á Á Á Á

anomanojñadhvanidhenupālı̄-
¯
khurapran
. ādāntarato vadhūbhih
. Á

bhavadvinodālapitāks.arān
.i
prapı̄ya nājñāyata mārgadairghyam 4 Á Á Á Á

. ndāvanamı̄śa nandat-
nirı̄ks.ya vr
prasūnakundapramukhadrumaugham Á

amodathāh
. śādvalasāndralaks.myā
harinman . ı̄kut..timapus..t aśobham 5 Á Á Á Á
daśaka -49 śrı̄mannārāyan
. ı̄yam

navākanirvyūd . hanivāsabhede-
s. vaśes.agopes.u sukhāsites.u
Á

vanaśriyam . gopakiśorapālı̄-
¯
vimiśritah . paryavalokathāstvam 6 Á Á Á Á

arālamārgāgatanirmalāpām.
¯
marālakūjākr
. tanarmalāpām
¯
Á

nirantarasmerasarojavaktrām .
kalindakanyām
. samalokayastvam 7
¯
Á Á Á Á

mayūrakekāśatalobhanı̄yam .
mayūkhamālāśabalam man. ı̄nām
¯ .
Á

viriñcalokaspr . ṅgair-
. śamuccaśr
girim. ca govardhanamaiks.athāstvam 8 Á Á Á Á

samam. tato gopakumārakaistvam.


samantato yatra vanāntamāgāh
. Á

tatastatastām
. kut.ilāmapaśyah
.
kalindajām. rāgavatı̄mivaikām 9
¯
Á Á Á Á

tathāvidhe 0smin vipine paśavye


samutsuko vatsagan . apracāre Á

caran sarāmo 0tha kumārakaistvam .


samı̄ragehādhipa pāhi rogāt 10 Á Á Á Á

??????????

Sunder Kidambi 132 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -50)

vatsāsuravadhavarn
. anam bakāsuravadhavarn
. anam
. ca
taralamadhukr . dvr
. nde vr. ndāvane 0tha manohare
¯
paśupaśiśubhih. sākam . vatsānupālanalolupah
. Á

haladharasakho deva śrı̄man viceritha dhārayan


gavalamuralı̄vetram . netrābhirāmatanudyutih . 1
¯ ¯
Á Á Á Á

vihitajagatı̄raks.am . laks.mı̄karāmbujalāl itam


.
¯
dadati caran . advandvam . vr. ndāvane tvayi pāvane Á

kimiva na babhau sampatsampūritam . taruvalları̄-


saliladharan . ı̄gotraks.etrādikam. kamalāpate 2
Á Á Á Á

vilasadulape kāntārānte samı̄ran


. aśı̄tal e
¯
vipulayamunātı̄re govardhanācalamūrdhasu Á

lalitamuralı̄nādah
. sañcārayan khalu vātsakam .
¯ ¯
kvacana divase daityam . vatsākr
. tim . tvamudaiks.athāh
. 3 Á Á Á Á

rabhasavilasatpuccham . vicchāyato sya vilokayan


0

kimapi valitaskandham . randhrapratı̄ks.amudı̄ks.itam Á

tamatha caran. e bibhradvibhrāmayan muhuruccakaih .


kuhacana mahāvr
. ks.e ciks.epitha ks.atajı̄vitam 4 Á Á Á Á

nipatati mahādaitye jātyā durātmani tatks.an . am


.
nipatanajavaks.un.n
. aks. on
. ı̄ruhaks.atakānane Á

divi parimiladvr. ndā vr


. ndārakāh
. kusumotkaraih.
¯
śirasi bhavato hars.ādvars.anti nāma tadā hare 5 Á Á Á Á
daśaka -50 śrı̄mannārāyan
. ı̄yam

surabhilatamā mūrdhanyūrdhvam . kutah. kusumāvalı̄


nipatati tavetyukto bālaih
. sahelamudairayah . Á

jhat.iti danujaks.epen
. ordhvam. gatastaruman .d. alāt
kusumanikarah . so yam
0
. nūnam. sameti śanairiti 6 Á Á Á Á

kvacana divase bhūyo bhūyastare parus.ātape


tapanatanayāpāthah
. pātum
. gatā bhavadādayah . Á

calitagarutam
. preks.āmāsurbakam. khalu vismr . tam
.
ks.itidharagarucchede kailāsaśailamivāparam 7Á Á Á Á

pibati salilam
. gopavrāte bhavantamabhidrutah
.
sa kila nigilannagniprakhyam . punardrutamudvaman Á

00
dalayitumagāt trot.yāh
. kot.yā tadā śu bhavān vibho
khalajanabhidācuñcuścuñcū pragr . hya dadāra tam 8 Á Á Á Á

sapadi sahajām
. sandras..t um
. vā mr . khalu pūtanā-
. tām
manujamaghamapyagre gatvā pratı̄ks.itumeva vā Á

śamananilayam . yāte tasmin bake sumanogan .e


kirati sumanovr. ndam. vr
. ndāvanāt gr
. hamaiyathāh
. 9 Á Á Á Á

¯ ¯ . dūrānniśamya vadhūjanai-
lalitamuralı̄nādam
stvaritamupagamyārādārūd . hamodamudı̄ks.itah
. Á

janitajananı̄nandānandah . samı̄ran . amandira-


prathitavasate śaure dūrı̄kurus.va mamāmayān 10 Á Á Á Á

??????????

Sunder Kidambi 134 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -51)

aghāsuravadhavarn
. anam
kadācana vrajaśiśubhih
. samam . bhavān
vānāśane vihitamatih. pragetarām Á

samāvr. to bahutaravatsaman .d
. alaih
.
satemanairniragamadı̄śa jemanaih . 1 Á Á Á Á

viniryatastavah. caran. āmbujadvayā-


dudañcitam. tribhuvanapāvanam . rajah
. Á

mahars.ayah . pul
¯
akadharaih. kalebarai-
rudūhire dhr
. tabhavadı̄ks.an
. otsavāh
. 2 Á Á Á Á

pracārayatyaviralaśādvale tale
¯
paśūn vibho bhavati samam . kumārakaih
. Á

aghāsuro nyarun . adaghāya vartanı̄m


.
bhayānakah
. sapadi śayānakākr
. tih
. 3 Á Á Á Á

mahācalapratimatanorguhānibha-
prasāritaprathitamukhasya kānane Á

mukhodaram . viharan. akautukādgatāh


.
kumārakāh
. kimapi vidūrage tvayi 4Á Á Á Á

pramādatah. praviśati pannagodaram.


kvathattanau paśupakule savātsake Á

vidannidam . tvamapi viveśitha prabho


suhr
. jjanam. viśaran
. amāśu raks.itum 5 Á Á Á Á
daśaka -51 śrı̄mannārāyan
. ı̄yam

galodare vipulitavars.man . ā tvayā


¯
mahorage lut. hati niruddhamārute Á

drutam . bhavān vidalitakan . .t haman


.d. alo
vimocayan paśupapaśūn viniryayau 6 Á Á Á Á

ks.an
. am
. divi tvadupagamārthamāsthitam
.
mahāsuraprabhavamaho maho mahat Á

vinirgate tvayi tu nilı̄namañjasā


nabhah
. sthale nanr
. turatho jaguh
. surāh
. 7 Á Á Á Á

savismayaih . surai-
. kamalabhavādibhih
ranudrutastadanu gatah
. kumārakaih . Á

dine punastarun. adaśāmupeyus.i


svakairbhavānatanuta bhojanotsavam 8 Á Á Á Á

vis.ān
. ikāmapi mural ı̄m nitambake
¯ .
niveśayan kabaladharah . karāmbuje
¯
Á

prahāsayan kalavacanaih . kumārakān


¯
bubhojitha tridaśagan. airmudā nutah. 9 Á Á Á Á

sukhāśanam. tviha tava gopaman .d


. ale
makhāśanāt priyamiva devaman .d. ale Á

iti stutastridaśavarairjagatpate
marutpurı̄nilaya gadāt prapāhi mām 10 Á Á Á Á

??????????

Sunder Kidambi 136 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -52)

vatsāpahāravarn
. anam
anyāvatāranikares.vanirı̄ks.itam
. te
bhūmātirekamabhivı̄ks.ya tadāghamoks.e Á

brahmā parı̄ks.itumanāh
. sa paroks.abhāvam .
ninye tha vatsakagan
0
. ān pravitatya māyām 1 Á Á Á Á

vatsānavı̄ks.ya vivaśe paśupotkare tā-


nānetukāma iva dhātr . matānuvartı̄ Á

tvam. sāmibhuktakabal o gatavām. stadānı̄m


.
¯
bhuktām . stito dhita sarojabhavah
0
. kumārān 2 Á Á Á Á

vatsāyitastadanu gopagan . āyitastvam


.
śikyādibhān.d
. amural ı̄gavalādirūpah.
¯
Á

prāgvadvihr . tya vipines.u cirāya sāyam .


0
tvam
. māyayā tha bahudhā vrajamāyayātha 3 Á Á Á Á

tvāmeva śikyagavalādimayam . dadhāno


bhūyastvameva paśuvatsakabālarūpah. Á

gorūpin. ı̄bhirapi gopavadhūmayı̄bhi-


rāsādito 0si jananı̄bhiratiprahars.āt 4 Á Á Á Á

jı̄vam. hi kañcidabhimānavaśātsvakı̄yam
.
matvā tanūja iti rāgabharam
. vahantyah
. Á

ātmānameva tu bhavantamavāpya sūnam .


prı̄tim
. yayurna kiyatı̄m
. vanitāśca gāvah
. 5 Á Á Á Á
daśaka -52 śrı̄mannārāyan
. ı̄yam

evam . pratiks.an . mbhitahars.abhāra-


. avijr
niśśes.agopagan . alāl itabhūrimūrtim
¯
Á

tvāmagrajo 0pi bubudhe kila vatsarānte


brahmātmanorapi mahān yuvayorviśes.ah . 6 Á Á Á Á

vars.āvadhau navapurātanavatsapālān
dr
. s..tvā vivekamasr.n
. e druhin
. e vimūd. he Á

prādı̄dr . pratinavān makut.āṅgadādi-


. śah
bhūs.ām
. ścaturbhujayujah
. sajalāmbudābhān 7 Á Á Á Á

pratyekameva kamalāparilālitāṅgān
¯
bhogı̄ndrabhogaśayanān nayanābhirāmān Á

lı̄lānimı̄litadr . sanakādiyogi-
. śah
vyāsevitān kamalabhūrbhavato dadarśa 8 Á Á Á Á

nārāyan
. ākr
. timasam
. khyatamām
. nirı̄ks.ya
sarvatra sevakamapi svamaveks.ya dhātā Á

māyānimagnahr. dayo vimumoha yāva-


deko babhūvitha tadā kabalārdhapān
. ih
. 9
¯
Á Á Á Á

naśyanmade tadanu viśvapatim . muhustvām .


natvā ca nūtavati dhātari dhāma yāte Á

potaih
. samam . pramuditaih. praviśan niketam .
vātālayādhipa vibho paripāhi rogāt 10 Á Á Á Á

??????????

Sunder Kidambi 138 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -53)

dhenukāsuravadhavarn
. anam
atı̄tya bālyam. jagatām. pate tva-
mupetya paugan .d. avayo manojñam Á

upeks.ya vatsāvanamutsavena
prāvartathā gogan. apālanāyām 1 Á Á Á Á

upakramasyānugun . aiva seyam .


marutpurādhı̄śa tava pravr . ttih
. Á

gotrāparitrān
. akr . a-
. te vatı̄rn
0

stadeva devā 0 0rabhathāstadā yat 2 Á Á Á Á

kadāpi rāmen . a samam . vanānte


vanaśriyam. vı̄ks.ya caran sukhena Á

śrı̄dāmanāmnah . svasakhasya vācā


modādagā dhenukakānanam
. tvam 3 Á Á Á Á

uttālatālı̄nivahe tvaduktyā
¯ ¯
balena dhūte 0tha balena dorbhyām Á

mr. duh. kharaścābhyapatatpurastāt


phalotkaro dhenukadānavo 0pi 4 Á Á Á Á

samudyato dhainukapālane 0ham .


katham
. vadham . dhainukamadya kurve Á

itı̄va matvā dhruvamagrajena


suraughayoddhāramajı̄ghatastvam 5 Á Á Á Á
daśaka -53 śrı̄mannārāyan
. ı̄yam

tadı̄yabhr . tyānapi jambukatve-


nopāgatānagrajasam . yutastvam Á

jambūphalānı̄va tadā nirāstha-


stāles. u khelan bhagavan nirāsthah
. 6 Á Á Á Á

vinighnati tvayyatha jambukaugham .


sanāmakatvādvarun. astadānı̄m Á

bhayākulo jambukanāmadheyam .
śrutiprasiddham
. vyadhiteti manye 7 Á Á Á Á

tavāvatārasya phalam
. murāre
sañjātamadyeti surairnutastvam Á

satyam . phalam
. jātamiheti hāsı̄
bālaih
. samam. tālaphalānyabhuṅkthāh
. 8 Á Á Á Á

madhudravasrunti br
. hanti tāni
phalāni medobharabhr. nti bhuktvā Á

tr
. ptaiśca dr
. ptairbhavanam . phalaugham.
vahadbhirāgāh . khalu bālakaistvam 9 Á Á Á Á

hato hato dhenuka ityupetya


phalānyadadbhirmadhurān . i lokaih
. Á

jayeti jı̄veti nuto vibho tvam


.
marutpurādhı̄śvara pāhi rogāt 10 Á Á Á Á

??????????

Sunder Kidambi 140 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -54)

kāliyamardane gogopānāmujjı̄vanavarn
. anam
¯
tvatsevotkassaubharirnāma pūrvam .
kālindyantardvādaśābdam . tapasyan
¯
Á

mı̄navrāte snehavān bhogalole


tārks.yam
. sāks.ādaiks.atāgre kadācit 1 Á Á Á Á

tvadvāham . tam . saks.udham. tr. ks. asūnum


.
mı̄nam . kañcijjaks.atam. laks.ayan sah . Á

taptaścitte śaptavānatra cet tvam .


jantūn bhoktā jı̄vitam
. cāpi moktā 2 Á Á Á Á

tasmin kāle kāliyah


. ks. vel adarpāt
¯ ¯
sarpārāteh
. kalpitam . bhāgamaśnan Á

tena krodhāt tvatpadāmbhojabhājā


0
paks.aks.iptastaddurāpam
. payo gāt 3 Á Á Á Á

ghore tasmin sūrajānı̄ravāse


tı̄re vr
. ks.ā viks.atāh
. ks.vel avegāt
¯
Á

paks.ivrātāh
. peturabhre patantah .
kārun
. yārdram
. tvanmanastena jātam 4 Á Á Á Á

kāle tasminnekadā sı̄rapān


. im
.
muktvā yāte yāmunam . kānanāntam Á

tvayyuddāmagrı̄s.mabhı̄s.mos.mataptā
gogopālā vyāpiban ks.velatoyam 5
¯
Á Á Á Á
daśaka -54 śrı̄mannārāyan
. ı̄yam

naśyajjı̄vān vicyutān ks.mātale tān


viśvān paśyannacyuta tvam . dayārdrah . Á

prāpyopāntam . jı̄vayāmāsitha drāk


pı̄yūs.āmbhovars.ibhih. śrı̄kat.āks.aih
. 6 Á Á Á Á

kim . kim . jāto hars.avars.ātirekah


.
sarvāṅges.vityutthitā gopasaṅghāh
. Á

dr
. s..tvā gre tvām . tadvidanta-
0
. tvatkr
. tam
stvāmāliṅgan dr
. s..tanānāprabhāvāh
. 7 Á Á Á Á

gāvaścaivam . labdhajı̄vāh
. ks.an . ena
sphı̄tānandāstvam
. ca dr . s..t vā purastāt Á

drāgāvavruh
. sarvato hars.abās.pam
.
vyāmuñcantyo mandamudyanninādāh
. 8 Á Á Á Á

romāñco 0yam
. sarvato nah . śarı̄re
bhūyasyantah. kācidānandamūrchā Á

āścaryo 0yam
. ks.vel avego mukunde-
¯
tyukto gopairnandito vandito 0bhūh
. 9 Á Á Á Á

evam . bhaktān muktajı̄vānapi tvam .


mugdhāpāṅgairastarogām . stanos.i Á

tādr
. gbhūtasphı̄takārun
. yabhūmā
rogāt pāyā vāyugehādhinātha 10 Á Á Á Á

??????????

Sunder Kidambi 142 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -55)

kāl iyamardane bhagavannartanavarn


. anam
¯
atha vārin
. i ghorataram . phan . inam
.
prativārayutim. kr . tadhı̄rbhagavan Á

drutamāritha tı̄raganı̄patarum .
vis.amārutaśos.itaparn . acayam 1Á Á Á Á

adhiruhya padāmburuhen . a ca tam .


navapallavatulyamanojñarucā Á

hradavārin
. i dūrataram
. nyapatah .
parighūrn. itaghorataraṅgagan.e 2 Á Á Á Á

bhuvanatrayabhārabhr
. to bhavato
gurubhāravikampivijr
. mbhijalā Á

parimajjayati sma dhanuśśatakam .


tat.inı̄ jhat.iti sphut.aghos.avatı̄ 3 Á Á Á Á

atha diks.u vidiks.u pariks.ubhita-


bhramitodaravārininādabharaih . Á

udakādudagāduragādhipati-
stvadupāntamaśāntarus.ā 0ndhamanāh
. 4 Á Á Á Á

phan. aśr
. ṅgasahasravinissr . mara-
jvaladagnikan . ogravis.āmbudharam Á

puratah
. phan . inam
. samalokayathā
bahuśr
. ṅgin
. amañjanaśailamiva 5 Á Á Á Á
daśaka -55 śrı̄mannārāyan
. ı̄yam

jvaladaks.i pariks.aradugravis.a-
śvasanos.mabharah . sa mahābhujagah
. Á

paridaśya bhavantamanantabalam .
parives..t ayadasphut.aces..tamaho 6 Á Á Á Á

avilokya bhavantamathākulite
tat.agāmini bālakadhenugan
.e Á

vrajagehatale 0pyanimittaśatam
.
samudı̄ks.ya gatā yamunām
. paśupāh
. 7 Á Á Á Á

akhiles.u vibho bhavadı̄yadaśā-


mavalokya jihāsus.u jı̄vabharam Á

phan. ibandhanamāśu vimucya javā-


dudagamyata hāsajus.ā bhavatā 8 Á Á Á Á

adhiruhya tatah. phan. irājaphan


. ān
nanr
. te bhavatā mr
. dupādarucā Á

kalaśiñjitanūpuramañjumilat-
¯
karakaṅkan . asaṅkulasaṅkvan
. itam 9 Á Á Á Á

jahr
. s.uh
. paśupāstutus.urmunayo
vavr . s.uh
. kusumāni surendragan. āh
. Á

tvayi nr . tyati mārutagehapate


paripāhi sa mām . tvamadāntagadāt 10 Á Á Á Á

??????????

Sunder Kidambi 144 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -56)

kāliyamardane bhagavadanugrahavarn
. anam
¯
rucirakampitakun .d
. alaman
.d. alah.
suciramı̄śa nanartitha pannage Á

amaratād. itadundubhisundaram .
viyati gāyati daivatayauvate 1 Á Á Á Á

namati yadyadamus.ya śiro hare


parivihāya tadunnatamunnatam Á

parimathan padapaṅkaruhā ciram .


vyaharathāh. karatāl amanoharam 2
¯
Á Á Á Á

tvadavabhagnavibhugnaphan . āgan
.e
galitaśon. itaśon
. itapāthasi
¯
Á

phan. ipatāvavası̄dati sannatā-


stadabalāstava mādhava pādayoh
. 3 Á Á Á Á

ayi puraiva cirāya pariśruta-


tvadanubhāvavilı̄nahr. do hi tāh
. Á

munibhirapyanavāpyapathaih . stavair-
nunuvurı̄śa bhavantamayantritam 4 Á Á Á Á

phan . abhaktivilokana-
. ivadhūgan
pravikasatkarun . ākulacetasā Á

. ipatirbhavatā cyuta jı̄vita-


0
phan
stvayi samarpitamūrtiravānamat 5 Á Á Á Á
daśaka -56 śrı̄mannārāyan
. ı̄yam

raman . akam . vraja vāridhimadhyagam.


phan. iripurna karoti virodhitām Á

iti bhavadvacanānyatimānayan
phan. ipatirniragāduragaih
. samam 6 Á Á Á Á

phan . ivadhūjanadattaman . ivraja-


jvalitahāradukūlavibhūs.itah
.
Á

tat.agataih. pramadāśruvimiśritaih.
samagathāh
. svajanairdivasāvadhau 7 Á Á Á Á

niśi punastamasā vrajamandiram.


vrajitumaks.ama eva janotkare Á

svapati tatra bhavaccaran . āśraye


davakr. śānurarundha samantatah . 8 Á Á Á Á

prabudhitānatha pālaya pālaye-


tyudayadārtaravān paśupālakān Á

avitumāśu papātha mahānalam


.
kimiha citramayam . khalu te mukham 9 Á Á Á Á

śikhini varn
. ata eva hi pı̄tatā
parilasatyadhunā kriyayā 0pyasau Á

iti nutah. paśupairmuditairvibho


hara hare duritaih. saha me gadān 10 Á Á Á Á

??????????

Sunder Kidambi 146 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -57)

pralambāsuravadhavarn
. anam
rāmasakhah. kvāpi dine
kāmada bhagavan gato bhavān vipinam Á

sūnubhirapi gopānām
.
dhenubhirabhi sam . vr
. to lasadves.ah
. 1 Á Á Á Á

sandarśayan balāya
svairam . vr. ndāvanaśriyam
. vimalām Á

kān
.d. ı̄raih. saha bālair-
bhān .d. ı̄rakamāgamo vat.am . krı̄d
. an 2 Á Á Á Á

tāvattāvakanidhana-
spr
. hayālurgopamūrtiradayāluh
. Á

daityah . pralambanāmā
pralambabāhum
. bhavantamāpede 3 Á Á Á Á

jānannapyavijāna-
nniva tena samam . nibaddhasauhārdah
. Á

vat.anikat.e pat.upaśupavyābaddham
.
dvandvayuddhamārabdhāh
. 4 Á Á Á Á

gopān vibhajya tanvan


saṅgham. balabhadrakam
. bhavatkamapi Á

tvadbalabhı̄rum
. daityam
.
tvadbalagatamanvamanyathā bhagavan 5 Á Á Á Á
daśaka -57 śrı̄mannārāyan
. ı̄yam

kalpitavijetr . vahane
samare parayūthagam . svadayitataram Á

śrı̄dāmānamadhatthāh .
parājito bhaktadāsatām
. prathayan 6 Á Á Á Á

evam . bahus.u vibhūman


bāles.u vahatsu vāhyamānes.u Á

rāmavijitah . pralambo
jahāra tam
. dūrato bhavadbhı̄tyā 7 Á Á Á Á

tvaddūram
. gamayantam .
tam
. dr. s..tvā halini vihitagarimabhare Á

. svarūpamāgā-
daityah
dyadrūpāt sa hi balo 0pi cakito 0bhūt 8 Á Á Á Á

uccatayā daityatano-
stvanmukhamālokya dūrato rāmah . Á

vigatabhayo dr .d
. hamus..tyā
bhr
. śadus..t am. sapadi pis..tavānenam 9 Á Á Á Á

hatvā dānavavı̄ram .
prāptam . balamāliliṅgitha premn . ā Á

tāvanmilatoryuvayoh . śirasi
¯
kr
. tā pus. pavr
. s..tiramaragan . aih
. 10Á Á Á Á

ālambo bhuvanānām .
prālambam . nidhanamevamāracayan Á

kālam. vihāya sadyo


lolambaruce hare hareh
. kleśān 11 Á Á Á Á

??????????

Sunder Kidambi 148 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -58)

dāvāgnimoks. ādivarn
. anam
tvayi viharan . pralamba-
. alole bālajālaih
pramathanasavilambe dhenavah . svairacārāh
.
¯
Á

tr
.n. akutukanivis..tā dūradūram. carantyah .
kimapi vipinamais.ı̄kākhyamı̄s.ām . babhūvuh
. 1 Á Á Á Á

anadhigatanidāghakrauryavr . ndāvanāntāt
bahiridamupayātāh . kānanam . dhenavastāh
. Á

tava virahavis.an
.n. ā ūs.mal agrı̄s.matāpa-
¯
prasaravisaradambhasyākulāh . stambhamāpuh
. 2 Á Á Á Á

tadanu saha sahāyairdūramanvis.ya śaure


galitasaran
. i muñjāran
. yasañjātakhedam
¯
Á

paśukulamabhivı̄ks.ya ks.ipramānetumārā-
ttvayi gatavati hı̄ hı̄ sarvato 0gnirjajr
. mbhe 3 Á Á Á Á

sakalahariti dı̄pte ghorabhāṅkārabhı̄me


śikhini vihatamārgā ardhadagdhā ivārtāh
. Á

ahaha bhuvanabandho pāhi pāhı̄ti sarve


śaran
. amupagarāstvām
. tāpahartāramekam 4 Á Á Á Á

alamalamatibhı̄tyā sarvato mı̄layadhvam .


bhr
. śamiti tava vācā mı̄litāks.es.u tes. u Á

kva nu davadahano 0sau kutra muñjāt.avı̄ sā


sapadi vavr
. tire te hanta bhān
.d. ı̄radeśe 5 Á Á Á Á
daśaka -58 śrı̄mannārāyan
. ı̄yam

jaya jaya tava māyā keyamı̄śeti tes.ām


.
nutibhiruditahāso baddhanānāvilāsah . Á

. pāt.alādi-
punarapi vipinānte prācarah
prasavanikaramātragrāhyagharmānubhāve 6 Á Á Á Á

tvayi vimukhamivoccaistāpabhāram . vahantam


.
tava bhajanavadantah. paṅkamucchos.ayantam Á

tava bhujavadudañcat bhūritejah


. pravāham
.
tapasamayamanais.ı̄ryāmunes.u sthales.u 7 Á Á Á Á

tadanu jaladajālaistvadvapustulyabhābhir-
vikasadamalavidyutpı̄tavāsovilāsaih
. Á

sakalabhuvanabhājām. hars.adām. vars.avelām .


ks.itidharakuhares.u svairavāsı̄ vyanais.ı̄h
. 8 Á Á Á Á

kuharatalanivis..tam
. tvām
. garis..tham
. girı̄ndrah
.
śikhikulanavakekākākubhih
. stotrakārı̄ Á

sphut.akut. ajakadambastomapus.pāñjalim
. ca
pravidadhadanubheje deva govardhano 0sau 9 Á Á Á Á

atha śaradamupetām . bhavadbhaktaceto-


. tām
vimalasalilapūrām. mānayan kānanes.u Á

tr
.n. amamalavanānte cāru sañcārayan gāh.
pavanapurapate tvam . dehi me dehasaukhyam 10 Á Á Á Á

??????????

Sunder Kidambi 150 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -59)

ven
. ugānavarn
. anam
tvadvapurnavakalāyakomalam
¯ ¯ .
premadohanamaśes.amohanam Á

brahma tattvaparacinmudātmakam.
vı̄ks.ya sammumuhuranvaham. striyah
. 1 Á Á Á Á

manmathonmathitamānasāh . kramā-
ttvadvilokanaratāstatastatah
. Á

gopikāstava na sehire hare


kānanopagatimapyaharmukhe 2 Á Á Á Á

. s..taya-
nirgate bhavati dattadr
stvadgatena manasā mr . geks.an
. āh
. Á

ven
. unādamupakarn. ya dūrata-
stvadvilāsakathayā 0bhiremire 3 Á Á Á Á

kānanāntamitavān bhavānapi
snigdhapādapatale manorame Á

vyatyayākalitapādamāsthitah
.
pratyapūrayata ven
. unāl ikām 4
¯
Á Á Á Á

mārabān
. adhutakhecarı̄kulam.
nirvikārapaśupaks.iman
.d. alam Á

drāvan . am
. ca dr
. s.adāmapi prabho
tāvakam. vyajani ven . ukūjitam 5 Á Á Á Á
daśaka -59 śrı̄mannārāyan
. ı̄yam

ven. urandhrataral āṅgulı̄dalam


¯ ¯ .
tālasañcalitapādapallavam
¯
Á

tat sthitam . tava paroks.amapyaho


sam . vicintya mumuhurvrajāṅganāh
. 6 Á Á Á Á

nirviśaṅkabhavadaṅgadarśinı̄h .
khecarı̄h. khagamr . gān paśūnapi Á

tvatpadapran . ayi kānanam . ca tāh.


dhanyadhanyamiti nanvamānayan 7 Á Á Á Á

āpibeyamadharāmr. tam. kadā


ven
. umuktarasaśes.amekadā Á

dūrato bata kr . durāśaye-


. tam
tyākulā muhurimāh
. samāmuhan 8 Á Á Á Á

pratyaham . ca punaritthamaṅganā-
ścittayonijanitādanugrahāt Á

baddharāgavivaśāstvayi prabho
nityamāpuriha kr . tyamūd
. hatām 9 Á Á Á Á

rāgastāvajjāyate hi svabhāvān-
moks.opāyo yatnatah
. syānna vā syāt Á

tāsām
. tvekam. taddvayam. labdhamāsı̄t
bhāgyam. bhāgyam
. pāhi mām
. māruteśa 10 Á Á Á Á

??????????

Sunder Kidambi 152 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -60)

gopı̄vastrāpaharan
. avarn
. anam
madanāturacetaso 0nvaham
.
bhavadaṅghridvayadāsyakāmyayā Á

yamunātat.ası̄mni saikatı̄m
.
taralāks. yo girijām
. samārcican 1
¯
Á Á Á Á

tava nāmakathāratāh . samam .


sudr. śah
. prātarupāgatā nadı̄m Á

upahāraśatairapūjayan
dayito nandasuto bhavediti 2 Á Á Á Á

iti māsamupāhitavratā-
staralāks.ı̄rabhivı̄ks.ya tā bhavān
¯
Á

karun . āmr. dulo nadı̄tat.am.


samayāsı̄ttadanugrahecchayā 3 Á Á Á Á

niyamāvasitau nijāmbaram.
tat.ası̄manyavamucya tāstadā Á

yamunājalakhelanākulāh
.
puratastvāmavalokya lajjitāh
. 4 Á Á Á Á

trapayā namitānanāsvatho
vanitāsvambarajālamantike Á

nihitam. parigr
. hya bhūruho
vit.apam
. tvam . tarasā dhirūd
0
. havān 5 Á Á Á Á
daśaka -60 śrı̄mannārāyan
. ı̄yam

iha tāvadupetya nı̄yatām .


vasanam. vah. sudr. śo yathāyatham Á

iti narmamr . dusmite tvayi


bruvati vyāmumuhe vadhūjanaih . 6 Á Á Á Á

. kiśora na-
ayi jı̄va ciram
stava dāsı̄ravaśı̄karos.i kim Á

pradiśāmbaramambujeks.an . e-
tyuditastvam
. smitameva dattavān 7 Á Á Á Á

adhiruhya tat.am . kr
. tāñjalı̄h
.
pariśuddhāh
. svagatı̄rnirı̄ks.ya tāh
. Á

vasanānyakhilānyanugraham .
punarevam . giramapyadā mudā 8 Á Á Á Á

viditam
. nanu vo manı̄s.itam
.
vaditārastviha yogyamuttaram Á

yamunāpuline sacandrikāh .
ks.an
. adā ityabalāstvamūcivān 9 Á Á Á Á

upakarn. ya bhavanmukhacyutam .
madhunis.yandi vaco mr . gı̄dr
. śah
. Á

pran
. ayādayi vı̄ks.ya vı̄ks.ya te
vadanābjam . śanakairgr . ham . gatāh. 10 Á Á Á Á

iti nanvanugr . hya vallavı̄r-


vipināntes.u pureva sañcaran Á

karun . āśiśiro hare hara


tvarayā me sakalāmayāvalim 11 Á Á Á Á

??????????

Sunder Kidambi 154 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -61)

yajvapatnyuddharan
. avarn
. anam
tataśca vr. ndāvanato tidūrato
0

vanam . gatastvam . khalu gopagokulaih. Á

. dantare bhaktataradvijāṅganā-
hr
kadambakānugrahan . āgraham
. vahan 1 Á Á Á Á

tato nirı̄ks.yāśaran. e vanāntare


kiśoralokam . ks. udhitam. tr
. s. ākulam Á

adūrato yajñaparān dvijān prati


vyasarjayo dı̄diviyācanāya tān 2 Á Á Á Á

gates.vatho tes. vabhidhāya te 0bhidhām


.
kumārakes.vodanayācis.u prabho Á

śrutisthirā apyabhinindyuraśrutim .
na kiñcidūcuśca mahı̄surottamāh
. 3 Á Á Á Á

anādarāt khinnadhiyo hi bālakāh


.
samāyayuryuktamidam . hi yajvasu Á

cirādabhaktāh
. khalu te mahı̄surāh.
katham
. hi bhaktam
. tvayi taih
. samarpyate 4 Á Á Á Á

nivedayadhvam . gr
. hin
. ı̄janāya mām .
diśeyurannam. karun . ākulā imāh
. Á

iti smitārdram . bhavateritā gatā-


ste dārakā dārajanam
. yayācire 5 Á Á Á Á
daśaka -61 śrı̄mannārāyan
. ı̄yam

. hı̄tanāmni tvayi sambhramākulā-


gr
ścaturvidham . bhojyarasam . pragr
. hya tāh
. Á

ciram . dhr. tatvatpravilokanāgrahāh


.
svakairniruddhā api tūrn . amāyayuh. 6 Á Á Á Á

vilolapiñcham
. cikure kapolayoh .
samullasatkun.d
. alamārdramı̄ks.ite Á

nidhāya bāhum
. suhr . dam
. sası̄mani
sthitam
. bhavantam
. samalokayanta tāh
. 7 Á Á Á Á

tadā ca kācittvadupāgamodyatā
gr. hı̄tahastā dayitena yajvanā Á

tadaiva sañcintya bhavantamañjasā


viveśa kaivalyamaho kr
. tinyasau 8 Á Á Á Á

ādāyā bhojyānanugr . puna-


. hya tāh
stvadaṅgasaṅgaspr . hayojjhatı̄rgr
. ham Á

vilokya yajñāya visarjayannimā-


ścakartha bhartr̄
. napi tāsvagarhan
. ān 9 Á Á Á Á

nirūpya dos. am
. nijamaṅganājane
vilokya bhaktim. ca punarvicāribhih. Á

prabuddhatattvaistvamabhis..t uto dvijair-


marutpurādhı̄śa nirundhi me gadān 10 Á Á Á Á

??????????

Sunder Kidambi 156 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -62)

indrayāgavighātavarn
. anam
kadācidgopālān vihitamakhasambhāravibhavān
niriks.ya tvam
. śaure maghavamadamudhvam . situmanāh
. Á

vijānannapyetān vinayamr . du nandādipaśupā-


napr. cchah
. ko vā yam
0
. janaka bhavatāmudyama iti 1 Á Á Á Á

babhās.e nandastvām . suta nanu vidheyo maghavato


makho vars.e vars.e sukhayati sa vars.en . a pr
. thivı̄m Á

nr
.n. ām
. vars.āyattam. nikhilamupajı̄vyam . mahitale
viśes.ādasmākam
. tr.n
. asalilajı̄vyā hi paśavah. 2 Á Á Á Á

iti śrutvā vācam . piturayi bhavānāha sarasam .


dhigetanno satyam . maghavajanitā vr . s..t iriti yat Á

adr. s..t am
. jı̄vānām
. sr
. jati khalu vr
. s..tim
. samucitām .
mahāran
. ye vr
. ks.āh
. kimiva balimindrāya dadate 3 Á Á Á Á

idam. tāvat satyam . yadiha paśavo nah . kuladhanam .


tadājı̄vyāyāsau baliracalabhartre samucitah . Á

surebhyo pyutkr
0
. s..tā nanu dharan. idevāh
. ks. ititale
tataste 0pyārādhyā iti jagaditha tvam
. nijajanān 4 Á Á Á Á

bhavadvācam. śrutvā bahumatiyutāste pi paśupāh


0
.
dvijendrānarcanto balimadaduruccaih . ks.itibhr
. te Á

vyadhuh. prādaks.in. yam . śamanamannādarayutā-


. subhr
stvamādaśśailātmā balimakhilamābhirapuratah
. 5 Á Á Á Á
daśaka -62 śrı̄mannārāyan
. ı̄yam

avocaścaivam. tān kimiha vitatham . me nigaditam.


girı̄ndro nanves.a svabalimupabhuṅkte svavapus.ā Á

ayam. gotro gotradvis.i ca kupite raks.itumalam .


samastānityuktā jahr
. s.urakhilā gokulajus.ah
Á

. 6Á Á Á

pariprı̄tāh
. yātāh
. khalu bhavadupetā vrajajus.o
vrajam . yāvattāvannijamakhavibhaṅgam . niśamayan Á

bhavantam . jānannapyadhikarajasā krāntahr


00
. dayo
na sehe devendrastvaduparacitātmonnatirapi 7 Á Á Á Á

manus.yatvam. yāto madhubhidapi deves.vavinayam .


vidhatte cennas..tastridaśasadasām
. ko pi mahimā
0
Á

tataśca dhvam . sis.ye paśupahatakasya śriyamiti


pravr. ttastvām
. jetum . sa kila maghavā durmadanidhih
. 8 Á Á Á Á

tvadāvāsam . hantum. pral ayajaladānambarabhuvi


¯
prahin . van bibhrān
. ah
. kuliśamayamabhrebhagamanah
. Á

pratasthe 0nyairantardahanamarudādyairvihasito
bhavanmāyā naiva tribhuvanapate mohayati kam 9 Á Á Á Á

surendrah. kruddhaścet dvijakarun . payā -


. ayā śailakr
0

pyanātaṅko 0smākam. niyata iti viśvāsya paśupān Á

aho kinnāyāto giribhiditi sañcintya nivasan


marudgehādhı̄śa pran . uda muravairin mama gadān 10 Á Á Á Á

??????????

Sunder Kidambi 158 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -63)

govardhanoddharan
. avarn
. anam
dadr . amaks.ata-
. śire kila tatks. n
stanitajr . mbhitakampitadiktat.āh . Á

sus. amayā bhavadaṅgatulām . gatā


vrajapadopari vāridharāstvayā 1 Á Á Á Á

vipulakarakamiśraistoyadhārānipātair-
diśi diśi paśupānām. man .d
. ale dan .d. yamāne Á

kupitaharikr . tānnah
. pāhi pāhı̄ti tes. ām
.
vacanamajita śr .n. van mā bibhı̄tetyabhān . ı̄h
. 2 Á Á Á Á

kula iha khalu gotro daivatam . gotraśatror-


vihatimiha sa rundhyāt ko nu vah . sam. śayo smin
0
Á

iti sahasitavādı̄ deva govarddhanādrim


.
tvaritamudamumūlo mūlato bāladorbhyām 3 Á Á Á Á

tadanu girivarasya proddhr . tasyāsya tāvat


sikatilamr
. dudeśe dūrato vāritāpe Á

parikaraparimiśrān dhenugopānadhastā-
dupanidadhadadhatthā hastapadmena śailam 4 Á Á Á Á

bhavati vidhr. taśaile bālikābhirvayasyai-


rapi vihitavilāsam . kel ilāpādilole
¯
Á

savidhamilitadhenūrekahastena kan
¯ .d. ū-
yati sati paśupālāstos.amais.anta sarve 5 Á Á Á Á
daśaka -63 śrı̄mannārāyan
. ı̄yam

atimahān girires.a tu vāmake


karasaroruhi tam . dharate ciram Á

kimidamadbhutamadribalam . nviti
tvadavalokibhirākathi gopakaih. 6 Á Á Á Á

ahaha dhārs..tyamamus. ya vat.orgiram


.
vyathitabāhurasāvavaropayet Á

iti haristvayi baddhavigarhan .o


divasasaptakamugramavars.ayat 7 Á Á Á Á

acalati tvayi deva padāt padam


.
galitasarvajale ca ghanotkare Á

apahr
. te marutā marutām . pati-
stvadabhiśaṅkitadhı̄h
. samupādravat 8 Á Á Á Á

śamamupeyus.i vars.abhare tadā


paśupadhenukule ca vinirgate Á

bhuvi vibho samupāhitabhūdharah.


pramuditaih. paśupaih
. parirebhis.e 9 Á Á Á Á

dharan . imeva purā dhr. tavānasi


ks.itidharoddharan . e tava kah . śramah
. Á

iti nutastridaśaih
. kamalāpate
gurupurālaya pālaya mām . gadāt 10 Á Á Á Á

??????????

Sunder Kidambi 160 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -64)

govindābhis.ekavarn
. anam
. nandānayanavarn
. anam
. ca
ālokya śailoddharan. ādirūpam
.
prabhāvamuccaistava gopalokāh . Á

viśveśvaram. tvāmabhimatya viśve


nandam . bhavajjātakamanvapr . cchan 1 Á Á Á Á

gargodito nirgadito nijāya


vargāya tātena tava prabhāvah
. Á

pūrvādhikastvayyanurāga es. ā-


maidhis..ta tāvat bahumānabhārah
. 2 Á Á Á Á

tato 0vamānoditatattvabodhah .
surādhirājah . saha divyagavyā Á

upetya tus..t āva sa nas..tagarvah.


spr
. s..tvā padābjam
. man
. imaulinā te 3 Á Á Á Á

snehasnutaistvām . surabhih. payobhir-


govindanāmāṅkitamabhyas.iñcat Á

. tadivyagaṅgā-
airāvatopāhr
pāthobhirindro 0pi ca jātahars.ah
. 4 Á Á Á Á

jagattrayeśe tvayi gokuleśe


tathā 0bhis.ikte sati gopavāt.ah
. Á

nāke 0pi vaikun 0


. .thapade pyalabhyām
.
śriyam. prapede bhavatah . prabhāvāt 5 Á Á Á Á
daśaka -64 śrı̄mannārāyan
. ı̄yam

kadācidantaryamunam . prabhāte
snāyan pitā vārun. apūrus.en
.a
Á

nı̄tastamānetumagāh . purı̄m. tvam .


tām
. vārun
. ı̄m
. kāran . amartyarūpah
. 6 Á Á Á Á

sasambhramam . tena jalādhipena


prapūjitastvam. pratigr
. hya tātam Á

upāgatastatks.an
. amātmageham .
pitā 0vadattaccaritam
. nijebhyah
. 7 Á Á Á Á

harim
. viniścitya bhavantametān
bhavatpadālokanabaddhatr
. s.n
. ān Á

nirı̄ks.ya vis. n
. o paramam
. padam
.
taddurāpamanyaistvamadı̄dr . śastān 8 Á Á Á Á

sphuratparānandarasapravāha-
prapūrn
. akaivalyamahāpayodhau Á

ciram
. nimagnāh. khalu gopasaṅghā-
stvayaiva bhūman punaruddhr . tāste 9 Á Á Á Á

karabadaravadevam . deva kutrāvatāre


nijapadamanavāpyam . darśitam . bhaktibhājām Á

tadiha paśuparūpı̄ tvam


. hi sāks.āt parātmā
pavanapuranivāsin pāhi māmāmayebhyah . 10 Á Á Á Á

??????????

Sunder Kidambi 162 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -65)

. ā-gopı̄samāgamanavarn
rāsakrı̄d . anam
gopı̄janāya kathitam. niyamāvasāne
mārotsavam . tvamatha sādhayitum . pravr
. ttah
. Á

sāndren. a cāndramahasā śiśirı̄kr


. tāśe
prāpūrayo muralikām
. yamunāvanānte 1
¯
Á Á Á Á

sammūrchanābhiruditasvaraman .d
. alābhih
.
sammūrchayantamakhilam . bhuvanāntarālam Á

tvadven. unādamupakarn. ya vibho tarun . ya-


stattādr
. śam
. kamapi cittavimohamāpuh . 2 Á Á Á Á

tā gehakr. tyaniratāstanayaprasaktāh .


kāntopasevanaparāśca saroruhāks.yah . Á

sarvam . visr . jya mural ı̄ravamohitāste


¯
kāntāradeśamayi kāntatano sametāh . 3 Á Á Á Á

kāścinnijāṅgaparibhūs.an
. amādadhānā
ven
. upran . ādamupakarn . ya kr
. tārdhabhūs.āh
. Á

tvāmāgatā nanu tathaiva vibhūs.itābhya-


stā eva sam
. rurucire tava locanāya 4 Á Á Á Á

hāram. nitambabhuvi kācana dhārayantı̄


kāñcı̄m
. ca kan
. .thabhuvi deva samāgatā tvām Á

hāritvamātmajaghanasya mukunda tubhyam .


vyaktam. babhās.a iva mugdhamukhı̄ viśes.āt 5 Á Á Á Á
daśaka -65 śrı̄mannārāyan
. ı̄yam

kācit kuce punarasajjitakañculı̄kā


¯
vyāmohatah . paravadhūbhiralaks. yamān
. ā Á

tvāmāyayau nirupamapran . ayātibhāra-


rājyābhis.ekavidhaye kalaśı̄dhareva 6 Á Á Á Á

. hāt kila niretumapārayantya-


kāścit gr
stvāmeva deva hr . daye sudr
.d. ham
. vibhāvya Á

deham . vidhūya paracitsukharūpamekam .


tvāmāviśan paramimā nanu dhanyadhanyāh
. 7 Á Á Á Á

jārātmanā na paramātmatayā smarantyo


nāryo gatāh
. paramaham. sagatim
. ks.an
. ena Á

tam
. tvām. prakāśaparamātmatanum. kathañci-
ccitte vahannamr . tamaśramamaśnuvı̄ya 8 Á Á Á Á

abhyāgatābhirabhito vrajasundarı̄bhir-
mugdhasmitārdravadanah . karun. āvalokı̄ Á

nissı̄makāntijaladhistvamaveks.yamān
.o
viśvaikahr
. dya hara me pavaneśa rogān 9 Á Á Á Á

??????????

Sunder Kidambi 164 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -66)

rāsakrı̄d
. āyām
. dharmopadeśavarn. anam
.
krı̄d
. āvarn
. anam
. ca
upayātānām
. sudr
. śām.
kusumāyudhabān . apātavivaśānām Á

abhivāñchitam
. vidhātum .
kr
. tamatirapi tā jagātha vāmamiva 1 Á Á Á Á

gaganagatam . muninivaham .
śrāvayitum
. jagitha kulavadhūdharmam Á

dharmyam . khalu te vacanam.


karma tu no nirmalasya viśvāsyam 2 Á Á Á Á

ākarn. ya te pratı̄pām .
vān. ı̄ men
. ı̄dr
. śah
. param
. dı̄nāh
. Á

mā mā karun . āsindho


parityajetyaticiram
. vilepustāh
. 3 Á Á Á Á

tāsām
. ruditairlapitaih .
karun. ākulamānaso murāre tvam Á

tābhissamam . pravr. tto


yamunāpulines.u kāmamabhirantum 4
¯
Á Á Á Á

candrakarasyandalasa-
tsundarayamunātat.āntavı̄thı̄s.u Á

gopı̄janottarı̄yai-
rāpāditasam. staro nyas. ı̄dastvam 5 Á Á Á Á
daśaka -66 śrı̄mannārāyan
. ı̄yam

sumadhuranarmālapanaih .
karasaṅgrahan . aiśca cumbanollāsaih
. Á

. hāliṅganasaṅgai-
gād
stvamaṅganālokamākulı̄cakr . s.e 6 Á Á Á Á

vāsoharan. adine ya-


dvāsoharan. am
. pratiśrutam
. tāsām Á

tadapi vibho rasavivaśa-


svāntānām
. kānta subhruvāmadadhāh
. 7 Á Á Á Á

kandalitagharmaleśam
.
¯
kundamr. dusmeravaktrapāthojam Á

. trijagatsundara-
nandasuta tvām
mupagūhya nanditā bālāh
. 8 Á Á Á Á

virahes.vaṅgāramayah .
śr
. ṅgāramayaśca saṅgame hi tvam Á

nitarāmaṅgāramaya-
statra punassaṅgame 0pi citramidam 9 Á Á Á Á

rādhātuṅgapayodhara-
sādhuparı̄rambhalolupātmānam Á

ārādhaye bhavantam .
pavanapurādhı̄śa śamaya sakalagadān 10 Á Á Á Á

??????????

Sunder Kidambi 166 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -67)

rāsakrı̄d
. āyām
. bhagavatastirobhāvavarn. anam
.
bhagavadanves. an. avarn. anam
.
bhagavadāvirbhāvavarn . anam. ca
sphuratparānandarasātmakena
tvayā samāsāditabhogalı̄lāh
. Á

ası̄mamānandabharam . prapannā
mahāntamāpurmadambujāks.yah
. 1 Á Á Á Á

nilı̄yate 0sau mayi mayyamāyam .


ramāpatirviśvamanobhirāmah. Á

iti sma sarvāh . kalitābhimānā


nirı̄ks.ya govinda tirohito 0bhūh
. 2 Á Á Á Á

. tāvadajātagarvā-
rādhābhidhām
matipriyām. gopavadhūm . murāre Á

bhavānupādāya gato vidūram.


tayā saha svairavihārakārı̄ 3 Á Á Á Á

tirohite 0tha tvayi jātatāpāh


.
samam . sametāh. kamalāyatāks.yah
. Á

vane vane tvām . parimārgayantyo


vis.ādamāpurbhagavannapāram 4 Á Á Á Á

hā cūta hā campaka karn . ikāra


hā mallike mālati bālavalyah . Á
daśaka -67 śrı̄mannārāyan
. ı̄yam

kim
. vı̄ks.ito no hr. dayaikacorah .
ityādi tāstvatpravan. ā vilepuh. 5 Á Á Á Á

nirı̄ks.ito 0yam
. sakhi paṅkajāks.ah
.
puro mametyākulamālapantı̄ Á

tvām. bhāvanācaks.us. i vı̄ks.ya kācit


tāpam
. sakhı̄nām. dvigun . ı̄cakāra 6 Á Á Á Á

tvadātmikāstā yamunātat.ānte
tavānucakruh . kila ces..titāni Á

vicitya bhūyo 0pi tathaiva mānāt


tvayā vimuktām . dadr . śuśca rādhām 7 Á Á Á Á

tatah
. samam . tā vipine samantāt
tamovatārāvadhi mārgayantyah . Á

punarvimiśrā yamunātat.ānte
bhr. śam
. vilepuśca jagurgun
. ām
. ste 8 Á Á Á Á

tathā vyathāsaṅkulamānasānām
.
vrajāṅganānām
. karun. aikasindho Á

jagattrayı̄mohanamohanātmā
tvam
. prādurāsı̄rayi mandahāsı̄ 9 Á Á Á Á

sandigdhasandarśanamātmakāntam .
tvām
. vı̄ks.ya tanvyah
. sahasā tadānı̄m Á

kim
. kim. na cakruh. pran. ayātibhārāt
sa tvam
. gadāt pālaya māruteśa 10 Á Á Á Á

??????????

Sunder Kidambi 168 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -68)

rāsakrı̄d
. āyām. ānandapāravaśyavarn . anam.
pran
. ayakopavarn . anam . bhavatkr
. tasātvanāvarn
. anam
.
ca

tava vilokanādgopikājanāh .
pramadasaṅkulāh . paṅkajeks.an
.a Á

amr. tadhārayā sam


. plutā iva
stimitatām
. dadhustvatpurogatāh
. 1 Á Á Á Á

tadanu kācana tvatkarāmbujam .


sapadi gr
. hn
. atı̄ nirviśaṅkitam Á

ghanapayodhare sannidhāya sā


pulakasam
. vr
. tā tasthus. ı̄ ciram 2
¯
Á Á Á Á

tava vibho 0parā komalam bhujam


¯ . .
nijagalāntare paryaves..t ayat
¯
Á

galasamudgatam . prān. amārutam .


¯
pratinirundhatı̄vātihars.ulā 3
Á Á Á Á

apagatatrapā kāpi kāminı̄


tava mukhāmbujāt pūgacarvitam Á

pratigr
. hayya tadvaktrapaṅkaje
nidadhatı̄ gatā pūrn
. akāmatām 4 Á Á Á Á

vikarun
. o vane sam. vihāya mā-
mapagato 0si kā tvāmiha spr
. śet Á
daśaka -68 śrı̄mannārāyan
. ı̄yam

iti saros.ayā tāvadekayā


sajalalocanam . vı̄ks.ito bhavān 5 Á Á Á Á

iti mudā 0 0kulairvallavı̄janaih


.
samamupāgato yāmune tat. e Á

bhr
. dukucāmbaraih . kalpitāsane
ghusr
.n. abhāsure paryaśobhathāh
. 6 Á Á Á Á

katividhā kr . pā ke pi sarvato


0

dhr. tadayodayāh . kecidāśrite


Á

katicidı̄dr . śes.vapı̄-
. śā mādr
tyabhihito bhavān vallavı̄janaih . 7 Á Á Á Á

ayi kumārikā naiva śaṅkyatām


.
kat.hinatā mayi premakātare Á

mayi tu cetaso vo 0nuvr . ttaye


kr
. tamidam . mayetyūcivān bhavān 8 Á Á Á Á

ayi niśamyatām
. jı̄vavallabhāh
.
priyatamo jano nedr . śo mama Á

tadiha ramyatām. ramyayāminı̄-


s. vanuparodhamityālapo vibho 9 Á Á Á Á

. modamedurair-
iti girādhikam
vrajavadhūjanaih
. sākamāraman Á

kalitakautuko rāsakhelane
gurupurı̄pate pāhi mām
. gadāt 10 Á Á Á Á

??????????

Sunder Kidambi 170 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -69)

rāsakrı̄d
. āvarn
. anam
. tapiñchikāvitati-
keśapāśadhr
sañcalanmakarakun .d
. alam.
hārajālavanamālikālalita-
¯
maṅgarāgaghanasaurabham Á

pı̄taceladhr. takāñcikāñcita-
mudañcadam . śuman . inūpuram
.
rāsakeliparibhūs.itam. tava hi
¯
rūpamı̄śa kalayāmahe 1 Á Á Á Á

tāvadeva kr . taman .d. ane kalita-


kañculı̄kakucaman .d
. ale
gan .d. alolaman . ikun.d. ale yuvati
man .d
. ale tha pariman
0
.d
. ale Á

antarā sakalasundarı̄yugala-
¯
mindirāraman . a sañcaran
mañjulām tadanu rāsakelimayi
¯ . ¯
kañjanābha samupādadhāh . 2 Á Á Á Á

vāsudeva tava bhāsamānamiha


rāsakelirasasaurabham .
¯
dūrato 0pi khalu nāradāgadita-
mākalayya kutukākulā Á

. avilāsapeśala-
ves.abhūs.an
daśaka -69 śrı̄mannārāyan
. ı̄yam

vilāsinı̄śatasamāvr
. tā
nākato yugapadāgatā viyati
vegato 0tha suraman .d. alı̄ 3 Á Á Á Á

ven. unādakr . tatānadānakal a-


¯
gānarāgagatiyojanā-
lobhanı̄yamr . dupādapātakr. ta-
tālamelanamanoharam
¯ ¯
Á

pān. isam . kvan . itakaṅkan . ca muhu-


. am
ram . salambitakarāmbujam .
śron. ibimbacaladambaram . bhajata
rāsakelirasad . ambaram 4
¯
Á Á Á Á

śraddhayā viracitānugānakr . ta-


tāratāramadhurasvare
nartane 0tha lal itāṅgahāra-
¯
lul itāṅgahāraman . ibhūs.an.e
¯
Á

sammadena kr . tapus.pavars.amala-
munmis.addivis.adām . kulam .
cinmaye tvayi nilı̄yamānamiva
sammumoha savadhūkulam 5 Á Á Á Á

svinnasannatanuvalları̄ tadanu
kāpi nāma paśupāṅganā
kāntamam . samavalambate sma tava
tāntibhāramukuleks. an
. ā
¯
Á

kācidācalitakuntalā nava-
¯
pat.ı̄rasāraghanasaurabham .
vañcanena tava sañcucumba
bhujamañcitorupulakāṅkurā 6
¯
Á Á Á Á

Sunder Kidambi 172 www.prapatti.com


śrı̄mannārāyan
. ı̄yam daśaka -69

kāpi gan.d
. abhuvi sannidhāya
nijagan.d. amākulitakun.d. alam
.
pun. yapūranidhiranvavāpa tava
pūgacarvitarasāmr . tam Á

indirāvihr
. timandiram . bhuvana-
sundaram . hi nat.anāntare
tvāmavāpya dadhuraṅganāh . kimu na
sammadonmadadaśāntaram 7 Á Á Á Á

gānamı̄śa viratam
. kramen
. a kila
vādyamelanamupāratam .
¯
brahmasammadarasākulāh . sadasi
kevalam . nanr. turaṅganāh
. Á

nāvidannapi ca nı̄vikām . kimapi


kuntalı̄mapi ca kañculı̄m
¯ ¯ .
jyotis.āmapi kadambakam . divi
vilambitam . kimaparam . bruve 8
¯
Á Á Á Á

modası̄mni bhuvanam . vilāpya


vihr
. tim
. samāpya ca tato vibho
. ditanirmalāṅganava-
kelisammr
¯
gharmaleśasubhagātmanām Á

manmathāsahanacetasām . paśupa-
yos. itām . tacodita-
. sukr
stāvadākalitamūrtirādadhitha
māravı̄raparamotsavān 9 Á Á Á Á

kelibhedaparilolitābhirati-
¯ ¯
lālitābhirabalālibhih
.
¯ ¯
svairamı̄śa nanu sūrajāpayasi
cārunāma vihr . tim
. vyadhāh
. Á

www.prapatti.com 173 Sunder Kidambi


daśaka -69 śrı̄mannārāyan
. ı̄yam

kānane 0pi ca visāriśı̄tala-


¯
kiśoramārutamanohare
sūnasaurabhamaye vilesitha
vilāsinı̄śatavimohanam 10 Á Á Á Á

kāminı̄riti hi yāminı̄s.u khalu


kāmanı̄yakanidhe bhavān
pūrn
. asammadarasārn . avam
. kamapi
yogigamyamanubhāvayan Á

brahmaśaṅkaramukhānapı̄ha
paśupāṅganāsu bahumānayan
bhaktalokagamanı̄yarūpa kamanı̄ya
kr
. s. n
. a paripāhi mām 11
Á Á Á Á

??????????

Sunder Kidambi 174 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -70)

sudarśanaśāpamoks.avarn . anam.
śaṅkhacūd
. āvadhavarn. anam .
vr
..s abhāsuravadhavarn . anam . ca
iti tvayi rasākulam. ramitavallabhe vallavāh .
kadāpi puramambikākamiturambikākānane Á

sametya bhavatā samam . niśi nis.evya divyotsavam


.
sukham . sus. uvuragrası̄dvrajapamugranāgastada 1 Á Á Á Á

samunmukhamathonmukai-
rabhihate 0pi tasmin balā-
damuñcati bhavatpade nyapati
pāhi pāhı̄ti taih
. Á

tadā khalu padā bhavān


samupagamya pasparśa tam .
babhau sa ca nijām . tanum
.
samupasādya vaidyādharı̄m 2 Á Á Á Á

sudarśanadhara prabho nanu


sudarśanākhyo 0smyaham
.
munı̄n kvacidapāhasam . ta
iha mām
. vyadhurvāhasam Á

bhavatpadasamarpan . ādamalatām
.
gato smı̄tyasau
0

stuvan nijapadam. yayau


vrajapadam. ca gopā mudā 3 Á Á Á Á
daśaka -70 śrı̄mannārāyan
. ı̄yam

. ā viharati tvayi strı̄janair-


kadāpi khalu sı̄rin
0
jahāra dhanadānugah . sa kila śaṅkhacūd
. o balāh
. Á

atidrutamanudrutastamatha muktanārı̄janam .
rurojitha śiroman . im
. halabhr. te ca tasyādadāh. 4 Á Á Á Á

dines.u sa suhr
. jjanaissaha vanes.u lı̄lāparam .
manobhavamanoharam . rasitaven . unādāmr . tam Á

bhavantamamarı̄dr . śāmamr
. tapāran
. ādāyinam .
vicintya kimu nālapan virahatāpitā gopikāh
. 5 Á Á Á Á

bhojarājabhr . takastvatha kaścit


kas..t adus..t apathadr
. s..tiraris..tah
. Á

nis..t hurākr. tirapas..t hu nināda-


stis..thate sma bhavate vr . s.arūpı̄ 6 Á Á Á Á

śākvaro 0tha jagatı̄dhr


. tihārı̄
mūrtimes.a br. hatı̄m
. pradadhānah
. Á

paṅktimāśu parighūrn
. ya paśūnām
.
chandasām . nidhimavāpa bhavantam 7 Á Á Á Á

tuṅgaśr
. ṅgamukhamāśvabhiyantam
.
saṅgr
. hayya rabhasādabhiyam. tam Á

bhadrarūpamapi daityamabhadram .
mardayannamadayah . suralokam 8 Á Á Á Á

citramadya bhagavan vr . s. aghātāt


susthirā 0jani vr . s.asthitirurvyām Á

vardhate ca vr . s. acetasi bhūyān


moda ityabhinuto 0si suraistvam 9 Á Á Á Á

auks.akān. i paridhāvata dūram


.
vı̄ks.yatāmayamihoks.avibhedı̄ Á

Sunder Kidambi 176 www.prapatti.com


śrı̄mannārāyan
. ı̄yam daśaka -70

. saha gopair-
itthamāttahasitaih
gehagastvamava vātapureśa 10
Á Á Á Á

??????????

www.prapatti.com 177 Sunder Kidambi


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -71)

keśimathanavarn
. anam
. vyomavadhavarn
. anam
. ca
yatnes.u sarves.vapi nāvakeśı̄
keśı̄ sa bhojeśituris..tabandhuh
. Á

0
tvām
. sindhujā vāpya itı̄va matvā
samprāptavān sindhujavājirūpah . 1 Á Á Á Á

gandharvatāmes.a gato 0pi rūks.air-


nādaih
. samudvejitasarvalokah . Á

bhavadvilokāvadhi gopavāt.ı̄m
.
pramardya pāpah . punarāpatat tvām 2 Á Á Á Á

tārks.yārpitāṅghrestava tārks.ya es.a


ciks.epa vaks.obhuvi nāma pādam Á

bhr. goh. padāghātakathām. niśamya


svenāpi śakyam
. taditı̄va mohāt 3 Á Á Á Á

pravañcayannasya khurāñcalam . drā-


gamum . ca ciks.epitha dūradūram Á

sammūrcchito 0pi hyatimūrcchitena


krodhos.man
. ā khāditumādrutastvām 4 Á Á Á Á

tvam
. vāhadan.d . tadhı̄śca vāhā-
. e kr
dan
.d. am
. nyadhāstasya mukhe tadānı̄m Á

tadvr
. ddhiruddhaśvasano gatāsuh
.
saptı̄bhavannapyayamaikyamāgāt 5 Á Á Á Á
daśaka -71 śrı̄mannārāyan
. ı̄yam

ālambhamātren . a paśoh. surān


. ām
.
prasādake nūtna ivāśvamedhe Á

kr. te tvayā hars. avaśāt surendrā-


stvām
. tus..tuvuh. keśavanāmadheyam 6 Á Á Á Á

kam. sāya te śaurisutatvamuktvā


tam. tadvadhotkam . pratirudhya vācā Á

prāptena keśiks.apan. āvasāne


śrı̄nāradena tvamabhis..tuto 0bhūh
. 7 Á Á Á Á

kadāpi gopaih
. saha kānanānte
nilāyanakrı̄d
. analolupam
. tvām Á

mayātmajah
. prāpa durantamāyo
vyomābhidho vyomacaroparodhı̄ 8 Á Á Á Á

sa corapālāyitavallaves.u
corāyito gopaśiśūn paśūm
. śca Á

. tvā pidadhe śilābhi-


guhāsu kr
stvayā ca budhvā parimardito 0bhūt 9 Á Á Á Á

evam. vidhaiścādbhutakelibhedai-
¯
rānandamūrchāmatulām . vrajasya Á

pade pade nūtanayannası̄mām .


parātmarūpin pavaneśa pāyāh
. 10 Á Á Á Á

??????????

Sunder Kidambi 180 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -72)

akrūrāgamanavarn
. anam
kam . so tha nāradagirā vrajavāsinam. tvā-
0

mākarn. ya dı̄rn
. ahr
. dayah
. sa hi gāndineyam Á

āhūya kārmukamakhacchalato bhavanta-


mānetumenamahinodahināthaśāyin 1 Á Á Á Á

akrūra es.a bhavadaṅghriparaścirāya


tvaddarśanāks.amamanāh . ks. itipālabhı̄tyā Á

tasyājñayaiva punarı̄ks.itumudyatastvā-
mānandabhāramatibhūritaram . babhāra 2 Á Á Á Á

so 0yam. rathena sukr


. tı̄ bhavato nivāsam .
gacchan manorathagan . ām
. stvayi dhāryamān
. ān Á

āsvādayan muhurapāyabhayena daivam .


samprārthayan pathi na kiñcidapi vyajānāt 3 Á Á Á Á

draks.yāmi vedaśatagı̄tagatim
. pumām. sam .
spraks.yāmi kim. svidapi nāma paris.vajeyam Á

kim
. vaks.yate sa khalu mām . syā-
. kvanu vı̄ks.itah
dittham
. nināya sa bhavanmayameva mārgam 4 Á Á Á Á

bhūyah . kramādabhiviśan bhavadaṅghripūtam


.
vr. ndāvanam. haraviriñcasurābhivandyam Á

ānandamagna iva lagna iva pramohe


kim
. kim
. daśāntaramavāpa na paṅkajāks.a 5 Á Á Á Á
daśaka -72 śrı̄mannārāyan
. ı̄yam

paśyannavandata bhavadvihr . tisthalāni


pām
. sus. vaves..tata bhavaccaran . āṅkites.u Á

kim
. brūmahe bahujanā hi tadāpi jātā
evam. tu bhaktitaral ā viralāh parātman 6
¯ ¯ .
Á Á Á Á

sāyam . sa gopabhavanāni bhavaccaritra-


gı̄tāmr
. taprasr
. takarn
. arasāyanāni Á

paśyan pramodasarideva kilohyamāno


gacchan bhavadbhavanasannidhimanvayāsı̄t 7 Á Á Á Á

tāvaddadarśa paśudohavilokalolam.
bhaktottamāgatimiva pratipālayantam Á

bhūman bhavantamayamagrajavantamantar-
brahmānubhūtirasasindhumivodvamantam 8 Á Á Á Á

sāyantanāplavaviśes.aviviktagātrau
dvau pı̄tanı̄larucirāmbaralobhanı̄yau Á

nātiprapañcadhr
. tabhūs.an
. acāruves.au
mandasmitārdravadanau sa yuvām . dadarśa 9 Á Á Á Á

dūrādrathātsamavaruhya namantamena-
mutthāpya bhaktakulamaulimathopagūhan Á

hars.ānmitāks.aragirā kuśalānuyogı̄
pān. im
. pragr. hya sabalo tha gr
0
. ham. ninetha 10 Á Á Á Á

nandena sākamamitādaramarcayitvā
tam. yādavam . taduditām. niśamayya vārtām Á

gopes.u bhūpatinideśakathām. nivedya


nānākathābhiriha tena niśāmanais.ı̄h
. 11 Á Á Á Á

candrāgr
. he kimuta candrabhagāgr
. he nu
rādhāgr
. he nu bhavane kimu maitravinde Á

Sunder Kidambi 182 www.prapatti.com


śrı̄mannārāyan
. ı̄yam daśaka -72

dhūrto vilambata iti pramadābhiruccai-


¯
rāśaṅkito niśi marutpuranātha pāyāh
. 12
Á Á Á Á

??????????

www.prapatti.com 183 Sunder Kidambi


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -73)

madhurāpurayātrāvarn
. anam
niśamayya tavātha yānavārtām .
bhr
. śamārtāh
. paśupālabālikāstāh
. Á

kimidam . kimidam . katham . nvitı̄māh .


samavetāh . paridevitānyakurvan 1 Á Á Á Á

karun. ānidhires.a nandasūnuh.


kathamasmān visr . jedananyanāthāh
. Á

bata nah . kimu daivamevamāsı̄-


diti tāstvadgatamānasā vilepuh
. 2 Á Á Á Á

caramaprahare pratis..thamānah .
saha pitrā nijamitraman .d
. alaiśca Á

paritāpabharam. nitambinı̄nām.
śamayis.yan vyamucah
. sakhāyamekam 3 Á Á Á Á

acirādupayāmi sannidhim. vo
bhavitā sādhu mayaiva saṅgamaśrı̄h
. Á

amr. tāmbunidhau nimajjayis.ye


drutamityāśvasitā vadhūrakārs.ı̄h
. 4 Á Á Á Á

savis.ādabharam
. sayāñcamuccaih .
atidūram. vanitābhirı̄ks.yamān
. ah
. Á

mr
. du taddiśi pātayannapāṅgān
sabalo 0krūrarathena nirgato 0bhūh
. 5 Á Á Á Á
daśaka -73 śrı̄mannārāyan
. ı̄yam

anasā bahulena vallavānām.


0
manasā cānugato tha vallabhānām Á

vanamārtamr . gam
. vis.an.n
. avr
. ks.am
.
samatı̄to yamunātat.ı̄mayāsı̄h. 6Á Á Á Á

niyamāya nimajya vārin . i tvā-


mabhivı̄ks.yāya rathe 0pi gāndineyah
. Á

vivaśo jani kim


0
. nvidam . vibhoste
nanu citram
. tvavalokanam
. samantāt 7 Á Á Á Á

punares.a nimajya pun . yaśālı̄


purus. am
. tvām
. paramam . bhujaṅgabhoge Á

arikambugadāmbujaih
. sphurantam .
surasiddhaughaparı̄tamāluloke 8 Á Á Á Á

sa tadā paramātmasaukhyasindhau
vinimagnah . pran
. uvan prakārabhedaih
. Á

avilokya punaśca hars.asindho-


ranuvr. tyā pulakāvr
. to yayau tvām 9 Á Á Á Á

kimu śı̄talimā mahān jale yat


¯
pulako 0sāviti coditena tena
¯
Á

atihars.aniruttaren . a sārdham
.
rathavāsı̄ pavaneśa pāhi mām
. tvam 10 Á Á Á Á

??????????

Sunder Kidambi 186 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -74)

bhagavato madhurāpurı̄praveśa rajakanigraha


vāyakamālākārakubjānugraha dhanurbhaṅgādi
varn. anam ca
samprāpto mathurām . dinārdha-
vigame tantrāntarasmin vasa-
. sakhijanair-
nnārāme vihitāśanah
yātah . purı̄mı̄ks.itum Á

prāpo rājapatham . ta-


. ciraśrutidhr
vyālokakautūhala-
strı̄pum. sodyadagan . yapun
. yanigal ai-
¯
rākr
. s.yamān. o nu kim 1 Á Á Á Á

tvatpādadyutivat sarāgasubhagā-
stvanmūrtivadyos.itah.
samprāptā vilasatpayodhararuco
lolā bhavaddr
. s..tivatÁ

hārin
. yastvadurassthalı̄vadayi te
mandasmitapraud . hiva-
nnairmalyollasitāh. kacaugha ruciva-
dbhrājatkalāpāśritāh
. 2 Á Á Á Á

tāsāmākalayannapāṅgavalanair-
modam . prahars.ādbhuta-
vyāloles. u janes.u tatra rajakam
.
daśaka -74 śrı̄mannārāyan
. ı̄yam

kañcit pat.ı̄m
. prārthayan Á

kaste dāsyati rājakı̄yavasanam .


yāhı̄ti tenoditah
.
sadyastasya karen . a śı̄rs.amahr
. thāh
.
so 0pyāpa pun
. yām
. gatim 3 Á Á Á Á

bhūyo vāyakamekamāyatamatim
.
tos. en
. a ves.ocitam
.
dāśvām
. sam . svapadam . ninetha sukr
. tam
.
ko veda jı̄vātmanām Á

mālābhih . stabakaih . stavairapi punar-


mālākr
. tā mānito
bhaktim . tena vr
. tām
. dideśitha parām
.
laks. mı̄m
. ca laks. mı̄pate 4 Á Á Á Á

kubjāmabjavilocanām . pathi punar-


0
dr
. s..tvā ṅgarāge tayā
datte sādhu kilāṅgarāgamadadā-
stasyā mahāntam . hr
. di Á

cittasthāmr . jutāmatha prathayitum


.
gātre 0pi tasyāh
. sphut. am.
gr
. hn
. an mañju karen . a tāmudanaya-
stāvajjagatsundarı̄m 5 Á Á Á Á

tāvanniścitavaibhavāstava vibho
nātyantapāpā janā
yatkiñciddadate sma śaktyanugun . am
.
tāmbūlamālyādikam Á

gr
. hn
. ānah
. kusumādi kiñcana
tadā mārge nibaddhāñjalir-

Sunder Kidambi 188 www.prapatti.com


śrı̄mannārāyan
. ı̄yam daśaka -74

. bata hā yato dya vipulā-


0
nātis..tham
mārtim . vrajāmi prabho 6 Á Á Á Á

es.yāmı̄ti vimuktayā 0pi bhagava-


nnālepadātryā tayā
dūrāt kātarayā nirı̄ks.itagati-
stvam . prāviśo gopuram Á

āghos.ānumitatvadāgamamahā-
hars.ollal addevakı̄-
¯
vaks.ojapragalatpayorasamis.ā-
¯
ttvatkı̄rtirantargatā 7 Á Á Á Á

āvis..to nagarı̄m . mahotsavavatı̄m


.
kodan .d. aśālām
. vrajan
mādhuryen . a nu tejasā nu purus.air-
dūren. a dattāntarah . Á

sragbhirbhūs.itamarcitam . varadhanur-
māmeti vādāt purah .
prāgr
. hn. āh
. samaropayah . kila samā-
krāṅks.ı̄rabhāṅks.ı̄rapi 8 Á Á Á Á

śvah. kam . saks. apan


. otsavasya puratah
.
prārambhatūryopama-
ścāpadhvam . samahādhvanistava vibho
devānaromāñcayat Á

kam
. sasyāpi ca vepathustaduritah
.
kodan.d
. akhan . advayı̄-
.d
can
.d. ābhyāhataraks.ipūrus.aravai-
rutkūlito 0bhūt tvayā 9 Á Á Á Á

www.prapatti.com 189 Sunder Kidambi


daśaka -74 śrı̄mannārāyan
. ı̄yam

śis..tairdus..t ajanaiśca dr
. s..t amahimā
prı̄tyā ca bhı̄tyā tatah .
sampaśyan purasampadam . pravicaran
sāyam. gato vāt.ikām Á

śrı̄dāmnā saha rādhikāvirahajam


.
khedam . vadan prasvapa-
nnānandannavatārakāryaghat.anā-
dvāteśa sam
. raks. a mām 10 Á Á Á Á

??????????

Sunder Kidambi 190 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -75)

kam
. savadhavarn
. anam
prātah
. santrastabhojaks.itipativacasā
prastute mallatūrye
saṅghe rājñām
. ca mañcānabhiyayus.i gate
nandagope 0pi harmyam Á

kam. se saudhādhirūd . he tvamapi sahabalah


.
sānugaścāruves.o
. kupitakuvalayā-
0
raṅgadvāram . gato bhūh
pı̄d
. anāgāvalı̄d
. ham 1 Á Á Á Á

pāpis..thāpehi mārgād drutamiti


vacasā nis..t hurakruddhabuddhe-
rambas..thasya pran . odādadhikajavajus.ā
hastinā gr. hyamān . ah
. Á

kelı̄mukto tha gopı̄kucakalaśacira-


0
¯
spardhinam . kumbhamasya
vyāhatyālı̄yathāstvam . abhuvi punar-
. caran
nirgato valguhāsı̄ 2
Á Á Á Á

hastaprāpyo 0pyagamyo jhat.iti munijana-


syeva dhāvan gajendram .
. annāpātya bhūmau punarabhipata-
krı̄d
stasya dantam . sajı̄vam Á

mūlādunmūlya tanmūlagamahitamahā-
daśaka -75 śrı̄mannārāyan
. ı̄yam

mauktikānyātmamitre
prādāstvam. hāramebhirlal itaviracitam
.
¯
rādhikāyai diśeti 3
Á Á Á Á

gr
. hn. ānam
. dantamam . se yutamatha halinā
raṅgamaṅgāviśantam .
tvām . tamano-
. maṅgalyāṅgabhaṅgı̄rabhasahr
locanā vı̄ks.ya lokāh
. Á

. ho dhanyo nu nando nahi nahi paśupā-


ham
lāṅganā no yaśodā
no no dhanyeks.an . smastrijagati vayame-
. āh
veti sarve śaśam. suh. 4 Á Á Á Á

pūrn . brahmaiva sāks.ānniravadhi paramā-


. am
nandasāndraprakāśam.
. vyalāsı̄rna khalu bahujanai-
gopes.u tvam
stāvadāvedito 0bhūh . Á

dr
. s..tvā tha tvām
0
. tadedam . prathamamupagate
pun . yakāle janaughāh.
pūrn . ānandā vipāpāh. sarasamabhijagu-
stvatkr
. tāni smr
. tāni 5 Á Á Á Á

cān
. ūro mallavı̄rastadanu nr . pagirā
mus..t iko mus..t iśālı̄
tvām
. rāmañcābhipede jhat.ajhat.iti mitho
mus..t ipātātirūks.am Á

utpātāpātanākars.an . ā-
. avividharan
nyāsatām. tatra citram
.
mr
. tyoh
. prāgeva mallaprabhuragamadayam
.
bhūriśo bandhamoks.ān 6 Á Á Á Á

Sunder Kidambi 192 www.prapatti.com


śrı̄mannārāyan
. ı̄yam daśaka -75

hā dhik kas..t am. kumārau sulal itavapus.au


¯
mallavı̄rau kat.horau
na draks.yāmo vrajāmastvaritamiti jane
bhās.amān. e tadānı̄m Á

cān. ūram. tam


. karodbhrāman . avigal adasum
.
¯
pothayāmāsithorvyām .
pis..t o bhūnmus..tiko pi drutamatha halinā
0 0

nas..taśis..t airdadhāve 7 Á Á Á Á

kam. sah. sam


. vārya tūryam . khalamatiravidan
kāryamāryān pitr̄
.m . stā-
nāhantum . vyāptamūrtestava ca samaśis.a-
ddūramutsāran . āya Á

rus..t o dus..toktibhistvam . garud


. a iva girim
.
mañcamañcannudañcat-
khad
. gavyāvadgadussaṅgrahamapi ca hat.hāt
prāgrahı̄raugrasenim 8 Á Á Á Á

sadyo nis.pis..t asandhim . bhuvi narapatimā-


pātya tasyoparis..t ā-
ttvayyāpātye tadaiva tvadupari patitā
nākinām
. pus. pavr
. s..tih
. Á

kim. kim. brūmastadānı̄m . satatamapi bhiyā


tvadgatātmā sa bheje
sāyujyam. tvadvadhottha parama paramiyam
.
vāsanā kālanemeh
. 9 Á Á Á Á

tadbhrātr̄. nas..ta pis..tvā drutamatha pitarau


sannamannugrasenam .
kr
. tvā rājānamuccairyadukulamakhilam .
modayan kāmadānaih . Á

www.prapatti.com 193 Sunder Kidambi


daśaka -75 śrı̄mannārāyan
. ı̄yam

bhaktānāmuttamam . coddhavamamaraguro-
rāptanı̄tim . sakhāyam.
labdhvā tus..t o nagaryām
. pavanapurapate
rundhi me sarvarogān 10Á Á Á Á

??????????

Sunder Kidambi 194 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -76)

uddhavadūtyavarn
. anam
gatvā sāndı̄panimatha catu-
s. s. as..timātrairahobhih
.
sarvajñastvam. saha musalinā
sarvavidyā gr
. hı̄tvā Á

putram . yamanilayanā-
. nas..tam
dāhr
. tam
. daks.in
. ārtham
.
datvā tasmai nijapuramagā
nādayan pāñcajanyam 1 Á Á Á Á

smr. tvā smr . tvā paśupasudr. śah


.
premabhārapran . unnāh
.
kārun. yena tvamapi vivaśah .
prāhin. oruddhavam . tam Á

kiñcāmus.mai paramasuhr . de
bhaktavaryāya tāsām
.
bhaktyudrekam. sakalabhuvane
durlabham
. darśayis.yan 2 Á Á Á Á

tvanmāhātmyaprathimapiśunam .
gokulam . prāpya sāyam.
tvadvārtābhirbahu sa ramayā-
māsa nandam . yaśodām Á

prātardr
. s..tvā man
. imayaratham
.
daśaka -76 śrı̄mannārāyan
. ı̄yam

śaṅkitāh
. paṅkajāks.yah.
śrutvā prāptam. bhavadanucaram .
tyaktakāryāh. samı̄yuh . 3 Á Á Á Á

dr
. s..tvā cainam . tvadupamalasa-
dves.abhūs.ābhirāmam .
smr . tvā smr. tvā tava vilasitā-
nyuccakaistāni tāni Á

. kathamapi punar-
ruddhālāpāh
gadgadām . vācamūcuh
.
saujanyādı̄n nijaparabhidā-
mapyalam . vismarantya 4 Á Á Á Á

śrı̄man kim . tvam. pitr


. janakr . te
pres.ito nirdayena
kvāsau kānto nagarasudr . śām.
hā hare nātha pāyāh. Á

āśles.ān
. āmamr. tavapus.o
hanta te cumbanānā-
munmādānām . kuhakavacasām
.
vismaret kānta kā vā 5 Á Á Á Á

rāsakrı̄d. ālul italalitam


.
¯ ¯
viślathatkeśapāśam .
mandodbhinnaśramajalakan . am
.
lobhanı̄yam . tvadaṅgam Á

kārun. yābdhe sakr


. dapi
samāliṅgitum. darśayeti
premonmādād bhuvanamadana
tvatpriyāstvām
. vilepuh. 6 Á Á Á Á

Sunder Kidambi 196 www.prapatti.com


śrı̄mannārāyan
. ı̄yam daśaka -76

evam. prāyairvivaśavacanai-
rākulā gopikāstā-
stvatsandeśaih . prakr. timanayat
so 0tha vijñānagarbhaih . Á

bhūyastābhirmuditamatibhi-
stvanmayı̄bhirvadhūbhi-
stattadvārtāsarasamanayat
kānicidvāsarān
.i 7Á Á Á Á

tvatprodgānaih. sahitamaniśam.
sarvato gehakr . tyam
.
tvadvārtaiva prasarati mithah.
saiva cotsvāpalāpāh
. Á

ces..t āh
. prāyastvadanukr . taya-
stvanmayam . sarvamevam .
dr
. s..tvā tatra vyamuhadadhikam
.
0
vismayāduddhavo yam 8 Á Á Á Á

rādhāyā me priyatamamidam.
matpriyaivam . bravı̄ti
tvam . kim
. maunam . kalayasi sakhe
māninı̄ matpriyeva Á

ityādyeva pravadati sakhi


tvatpriyo nirjane mā-
mittham. vādairaramayadayam .
tvatpriyāmutpalāks.ı̄m 9 Á Á Á Á

es.yāmi drāganupagamanam .
kevalam . kāryabhārā-
dviśles.e 0pi smaran. adr
.d. hatā-
sambhavānmāstu khedah . Á

www.prapatti.com 197 Sunder Kidambi


daśaka -76 śrı̄mannārāyan
. ı̄yam

brahmānande mil ati nacirāt


¯
saṅgamo vā viyoga-
stulyo vah. syāditi tava girā
so 0karonnirvyathāstā 10 Á Á Á Á

evam. bhaktih . sakalabhuvane


neks.itā na śrutā vā
kim
. śāstraughaih . kimiha tapasā
gopikābhyo namo 0stu Á

ityānandākulamupagatam .
gokulāduddhavam . tam.
dr
. s..tvā hr
. s..to gurupurapate
pāhi māmāmayaughāt 11 Á Á Á Á

??????????

Sunder Kidambi 198 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -77)

upaślokotpattivarn
. anam .
jarāsandhādiyuddhavarn . anam .
mucakundānugrahavarn . anam . ca
sairandhryāstadanu ciram . smarāturāyā
yāto 0bhūh
. sulal itamuddhavena sārdham
¯
Á

āvāsam . tvadupagamotsavam . sadaiva


dhyāyantyāh
. pratidinavāsasajjikāyāh
. 1 Á Á Á Á

upagate tvayi pūrn


. amanorathām
.
pramadasambhramakamprapayodharām Á

vividhamānanamādadhatı̄m. mudā
rahasi tām
. ramayāñcakr
. s.e sukham 2 Á Á Á Á

pr
. s..tā varam
. punarasāvavr
.n. odvarākı̄
bhūyastvayā suratameva niśāntares.u Á

sāyujyamastviti vadet budha eva kāmam .


sāmı̄pyamastvaniśamityapi nābravı̄t kim 3 Á Á Á Á

tato bhavān deva niśāsu kāsucin-


mr. gı̄dr
. śam
. tām
. nibhr
. tam
. vinodayan Á

adādupaśloka iti śrutam. sutam.


sa nāradāt sātvatatantravid babhau 4 Á Á Á Á

akrūramandiramito 0tha baloddhavābhyā-


mabhyarcito bahu nuto muditena tena Á
daśaka -77 śrı̄mannārāyan
. ı̄yam

enam. visr. jya vipināgatapān


.d. aveya-
vr
. ttam
. viveditha tathā dhr . tarās..t races..tām 5 Á Á Á Á

vighātajjāmātuh. paramasuhr
. do
bhojanr . pater-
jarāsandhe rundhatyanava-
dhirus.āndhe 0tha mathurām Á

rathādyairdyorlabdhaih. katipaya-
balastvam . balayuta-
strayovim
. śatyaks.auhin
.i
tadupanı̄tam. samahr . thāh
. 6 Á Á Á Á

baddham . balādatha balena balottaram . tvam.


bhūyo balodyamarasena mumocithainam Á

niśśes.adigjayasamāhr. taviśvasainyāt
ko 0nyastato hi balapaurus.avām . stadānı̄m 7 Á Á Á Á

0
bhagnah. sa lagnahr . dayo pi nr
. paih. pran . unno
yuddham . tvayā vyadhita s.od . aśakr
. tva evam Á

aks.auhin
. ı̄h
. śiva śivāsya jaghantha vis. n .o
sambhūya saikanavatitriśatam
. tadānı̄m 8 Á Á Á Á

as..tādaśe 0sya samare samupeyus. i tvam .


dr. s..tvā puro tha yavanam
0
. yavanatrikot.yā Á

tvas..trā vidhāpya puramāśu payodhimadhye


tatrā 0tha yogabalatah . svajanānanais.ı̄h
. 9 Á Á Á Á

padbhyām. tvam
. padmamālı̄ cakita iva
purānnirgato dhāvamāno
mleccheśenānuyāto vadhasukr . ta-
vihı̄nena śaile nyalais.ı̄h

suptenām. ghryāhatena drutamatha

Sunder Kidambi 200 www.prapatti.com


śrı̄mannārāyan
. ı̄yam daśaka -77

0
mucukundena bhasmı̄kr . te smin
bhūpāyāsmai guhānte sulalita-
¯
vapus.ā tasthis.e bhaktibhāje 10 Á Á Á Á

. virakto smyakhila-
aiks.vāko 0ham 0

nr
. pasukhe tvatprasādaikakāṅks.ı̄
hā deveti stuvantam . varavitatis.u
tam. nispr. ham
. vı̄ks.ya hr
. s. yan Á

muktestulyām . ca bhaktim. dhutasakalamalām.


moks.amapyāśu datvā
kāryam. him. sāviśudhyai tapa iti ca tadā
prāttha lokapratı̄tyai 11Á Á Á Á

tadanu mathurām
. gatvā hatvā camūm
. yavanāhr. tām
.
magadhapatinā mārge sainyaih. pureva nivāritah. Á

caramavijayam
. darpāyāsmai pradāya palāyito
jaladhinagarı̄m
. yāto vātālayeśvara pāhi mām 13 Á Á Á Á

??????????

www.prapatti.com 201 Sunder Kidambi


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -78)

rukmin
. ı̄svayam
. varam
.
tridaśavardhakivardhitakauśalam .
tridaśadattasamastavibhūtimat Á

jaladhimadhyagatam . tvamabhūs.ayo
navapuram . vapurañcitarocis.ā 1
Á Á Á Á

dadus.i revatabhūbhr. ti revatı̄m


.
halabhr. te tanayām. vidhiśāsanāt Á

mahitamutsavaghos.amapūpus.ah .
samuditairmuditaih . saha yādavaih. 2 Á Á Á Á

atha vidarbhasutām . khalu rukmin


. ı̄m
.
pran. ayinı̄m
. tvayi deva sahodarah . Á

svayamaditsata cedimahı̄bhuje
svatamasā tamasādhumupāśrayan 3 Á Á Á Á

ciradhr
. tapran
. ayā tvayi bālikā
sapadi kāṅks.itabhaṅgasamākulā Á

tava nivedayitum . dvijamādiśat


svakadanam
. kadanaṅgavinirmitam 4 Á Á Á Á

dvijasuto 0pi ca tūrn


. amupāyayau
tava puram . hi durāśadurāsadam Á

mudamavāpa ca sādarapūjitah .
sa bhavatā bhavatāpahr
. tā svayam 5 Á Á Á Á
daśaka -78 śrı̄mannārāyan
. ı̄yam

sa ca bhavantamavocata kun .d. ine


nr
. pasutā khalu rājati rukmin . ı̄ Á

tvayi samutsukayā nijadhı̄ratā-


rahitayā hi tayā prahito 0smyaham 6 Á Á Á Á

0
tava hr. tā smi puraiva gun. airaham
.
harati mām . kila cedinr
. po dhunā
0
Á

ayi kr
. pālaya pālaya māmiti
prajagade jagadekapate tayā 7 Á Á Á Á

aśaran
. ām
. yadi mām. tvamupeks.ase
sapadi jı̄vitameva jahāmyaham Á

iti girā sutanoratanodbhr. śam


.
suhr. dayam. hr
. dayam
. tava kātaram 8 Á Á Á Á

akathayastvamathainamaye sakhe
tadadhikā mama manmathavedanā Á

nr
. pasamaks.amupetya harāmyaham .
tadayi tām
. dayitāmasiteks.an
. ām 9 Á Á Á Á

pramuditena ca tena samam . tadā


rathagato laghu kun.d
. inameyivān Á

gurumarutpuranāyaka me bhavān
vitanutām
. tanutāmakhilāpadām 10 Á Á Á Á

??????????

Sunder Kidambi 204 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -79)

rukmin
. ı̄svayam
. varavarn
. anam
balasametabalānugato bhavān
puramagāhata bhı̄s.makamānitah . Á

dvijasutam . tvadupāgamavādinam .
dhr. tarasā tarasā pran
. anāma sā 1 Á Á Á Á

bhuvanakāntamaveks.ya bhavadvapur-
nr
. pasutasya niśamya ca ces..t itam Á

vipulakhedajus.ām
. puravāsinām
.
saruditairuditairagamanniśā 2 Á Á Á Á

tadanu vanditumindumukhı̄ śivām .


vihitamaṅgalabhūs.an
. abhāsurā Á

niragamat bhavadarpitajı̄vitā
svapuratah
. puratah
. subhat.āvr
. tā 3 Á Á Á Á

kulavadhūbhirupetya kumārikā
girisutām
. paripūjya ca sādaram Á

muhurayācata tatpadapaṅkaje
nipatitā patitām
. tava kevalam 4 Á Á Á Á

samavalokakutūhalasaṅkule
nr
. pakule nibhr
. tam
. tvayi ca sthite Á

nr
. pusutā niragāt girijālayāt
suruciram. rucirañjitadiṅmukhā 5 Á Á Á Á
daśaka -79 śrı̄mannārāyan
. ı̄yam

bhuvanamohanarūparucā tadā
vivaśitākhilarājakadambayā Á

tvamapi deva kat.āks.avimoks.an . aih


.
pramadayā madayāñcakr . s.e manāk 6 Á Á Á Á

kvanu gamis.yasi candramukhı̄ti tām .


sarasametya karen . a haran ks.an . āt Á

samadhiropya ratham . tvamapāhr . thā


bhuvi tato vitato ninado dvis.ām 7 Á Á Á Á

kvanu gatah . paśupāla iti krudhā


kr
. taran
. ā yadubhiśca jitā nr
. pāh
. Á

na tu bhavānudacālyata tairaho
piśunakaih
. śunakairiva kesarı̄ 8 Á Á Á Á

tadanu rukmin
. amāgatamāhave
vadhumupeks.ya nibadhya virūpayan Á

hr
. tamadam
. parimucya baloktibhih .
puramayā ramayā saha kāntayā 9 Á Á Á Á

navasamāgamalajjitamānasām .
pran
. ayakautukajr. mbhitamanmathām Á

aramayah . khalu nātha yathāsukham


.
rahasi tām
. hasitām
. śulasanmukhı̄m 10 Á Á Á Á

vividhanarmabhirevamaharniśam .
pramadamākalayan punarekadā Á

.rjumateh. kila vakragirā bhavān


varatanoratanodatilolatām 11 Á Á Á Á

tadadhikairatha lālana kauśalaih


.
¯
pran
. ayinı̄madhikam. sukhayannimām Á

Sunder Kidambi 206 www.prapatti.com


śrı̄mannārāyan
. ı̄yam daśaka -79

ayi mukunda bhavaccaritāni nah.


pragadatām
. gadatāntimapākuru 12
Á Á Á Á

??????????

www.prapatti.com 207 Sunder Kidambi


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -80)

syamantakopākhyānam

satrājitastvamatha lubdhavadarkalabdham .
divyam . syamantakaman . im
. bhagavannayācı̄h
. Á

tatkāran. am
. bahuvidham. mama bhāti nūnam .
tasyātmajām. tvayi ratām. chalato vivod. hum 1 Á Á Á Á

adattam. tam. tubhyam. man . ivaramanenālpamanasā


prasenastadbhrātā gal abhuvi vahan prāpa mr . gayām
¯
Á

ahannenam . sim. ho man . imahasi mām. sabhramavaśāt


kapı̄ndrastam. hatvā man . imapi ca bālāya dadivān 2 Á Á Á Á

śaśam. suh
. satrājidgiramanu janāstvām. man . iharam .
janānām
. pı̄yūs.am
. bhavati gun
. inām
. dos.akan . ikā Á

tatah . sarvajño pi svajanasahito mārgan


0
. aparah . Á

0
prasenam
. tam
. dr
. s..t vā harimapi gato bhūh
. kapiguhām 3 Á Á Á Á

bhavantamavitarkayannativayāh . svayam. jāmbavān


mukundaśaran. am
. hi mām. ka iha roddhumityālapan Á

vibho raghupate hare jaya jayetyalam. mus..tibhi-


ściram
. tava samarcanam
. vyadhita bhaktacūd
. āman
. ih
. 4 Á Á Á Á

budhvā 0tha tena dattām


. navaraman
. ı̄m
.
varaman . im
. ca parigr
. hn
. an Á

anugr
. hn
. annamumāgāh. sapadi ca
satrājite man
. im
. prādāh
. 5 Á Á Á Á
daśaka -80 śrı̄mannārāyan
. ı̄yam

tadanu sa khalu vrı̄lālolo vilolavilocanām.


duhitaramaho dhı̄mān bhāmām . giraiva parārpitām Á

adita man. inā tubhyam. labhyam . sametya bhavānapi


pramuditamanāstasyaivādānman . im
. gahanāśayah
. 6 Á Á Á Á

vrı̄lākulām
. ramayati tvayi satyabhāmām
.
kaunteyadāhakathayātha kurūn prayāte Á

hı̄ gāndineyakr. tavarmagirā nipātya


satrājitam
. śatadhanurman
. imājahāra 7 Á Á Á Á

śokāt kurūnupagatāmavalokya kāntām


.
hatvā drutam. śatadhanum
. samahars.ayastām Á

ratne saśaṅka iva maithilagehametya


rāmo gadām . samaśiśiks.ata dhārtarās..t ram 8 Á Á Á Á

akrūra es.a bhagavan bhavadicchayaiva


satrājitah
. kucaritasya yuyoja him
. sām Á

akrūrato man
. imanāhr
. tavān punastvam
.
tasyaiva bhūtimupadhātumiti bruvanti 9 Á Á Á Á

bhaktastvayi sthiratarah . sa hi gāndineya-


stasyaiva kāpathamatih . kathamı̄śa jātā Á

vijñānavān praśamavānahamityudı̄rn . am
.
garvam . dhruvam . śamayitum . bhavatā kr . taiva 10 Á Á Á Á

yātam
. bhayena kr . tavarmayutam . punasta-
māhūya tadvinihitam . ca man . im
. prakāśya Á

tatraiva suvratadhare vinidhāya tus. yan


bhāmākucāntaśayanah . pavaneśa pāyāh
. 11 Á Á Á Á

??????????

Sunder Kidambi 210 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -81)

subhadrāharan
. am
. kālindyādivivāhavarn
. anam
.
narakāsuravadhavarn . anam. ca
snigdhām . mugdhām. satatamapi tām . lāl ayan satyabhāmām.
¯
yāto bhūyah
. saha khalu tayā yājñasenı̄vivāham Á

pārthaprı̄tyai punarapi manāgāsthito hastipuryām .


śakraprastham. puramapi vibho sam . vidhāyāgato bhūh
0
. 1 Á Á Á Á

bhadrām . bhadrām. bhavadavarajām. kauraven . ārthyamānām


.
tvadvācā tāmahr. ta kuhanāmaskarı̄ śakrasūnuh. Á

tatra kruddham . balamanunayan pratyagāstena sārdham .


śakraprastham. priyasakhamude satyabhāmāsahāyah . 2 Á Á Á Á

tatra krı̄d. annapi ca yamunākūladr . s..tām


. gr . hı̄tvā
tām. kālindı̄m
. nagaramagamah . khān .d. avaprı̄n . itāgnih
. Á

bhrātr
. trastām
. pran. ayavivaśām
. deva paitr . s.vaseyı̄m .
rājñām
. madhye sapadi jahr
. s.e mitravindāmavantı̄m 3 Á Á Á Á

satyām
. gatvā punarudavaho
nagnajinnandanām . tām
.
badhvā saptāpi ca vr
. s. avarān
saptamūrtirnimes.āt Á

bhadrām. nāma pradaduratha te


deva santardanādyā-
statsodaryā varada bhavatah.
sā pi paitr
0
. s.vaseyı̄ 4Á Á Á Á
daśaka -81 śrı̄mannārāyan
. ı̄yam

pārthādyairapyakr . talavanam
. toyamātrābhilaks.yam .
laks. am
. chitvā śapharamavr
. thā laks.man
. ām
. madrakanyām Á

as..tāvevam . tava samabhavan vallabhāstatra madhye


śuśrotha tvam
. surapatigirā bhaumaduśces..titāni 5 Á Á Á Á

smr. tāyātam
. paks.ipravaramadhirūd . hastvamagamo
vahannaṅke bhāmāmupavanamivārātibhavanam Á

vibhindan durgān . i trut. itapr


. tanāśon. itarasaih
.
puram
. tāvat prāgjyotis.amakuruthāh
. śon
. itapuram 6 Á Á Á Á

murastvām . pañcāsyo jaladhivanamadhyādudapatat


sa cakre cakren . a pradalitaśirā maṅks.u bhavatā Á

caturdantairdantāvalapatibhirindhānasamaram .
¯
rathāṅkena chitvā narakamakarostı̄rn . anarakam 7 Á Á Á Á

stuto bhūmyā rājyam


. sapadi bhagadatte sya tanaye
0

gajañcaikam. datvā prajighayitha nāgānnijapurı̄m Á

khalenābaddhānām . svagatamanasām . s.od. aśa punah


.
sahasrān
. i strı̄n
. āmapi ca dhanarāśim
. ca vipulam 8 Á Á Á Á

bhaumāpāhr . takun
.d. alam. tadaditer-
dātum. prayāto divam .
śakrādyairmahitah . samam . dayitayā
dyustrı̄s. u dattahriyā Á

hr. tvā kalpatarum . rus. ābhipatitam


.
jitvendramabhyāgama-
stattu śrı̄madados.a ı̄dr
. śa iti
vyākhyātumekākr. thāh. 9 Á Á Á Á

kalpadrum . satyabhāmābhavanabhuvi
sr
. jan dvyas..tasāhasrayos.āh
. Á

svı̄kr
. tya pratyagāram . vihitabahuvapur-

Sunder Kidambi 212 www.prapatti.com


śrı̄mannārāyan
. ı̄yam daśaka -81

lālayan kelibhedaih.
¯ ¯
Á

āścaryānnāradālokitavividhagati-
statra tatrāpi gehe
bhūyah . sarvāsu kurvan daśa daśa tanayān
pāhi vātālayeśa 10
Á Á Á Á

??????????

www.prapatti.com 213 Sunder Kidambi


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -82)

bān
. ayuddham
. nr
. gamoks. am
. ca
pradyumno raukmin . eyah
. sa khalu tava kalā
śambaren
. āhr
. tastam.
hatvā ratyā sahāpto nijapuramahara-
drukmikanyām . ca dhanyām Á

tatputro 0thāniruddho gun . anidhiravaha-


drocanām . rukmipautrı̄m .
tatrodvāhe gatastvam
. nyavadhi musalinā
rukmyapi dyūtavairāt 1 Á Á Á Á

. asya sā balisutasya sahasrabāhor-


bān
māheśvarasya mahitā duhitā kilos.ā Á

tvatpautramenamaniruddhamadr . s..t apūrvam.


svapne nubhūya bhagavan virahāturā bhūt 2
0 0
Á Á Á Á

yoginyatı̄va kuśalā khalu citralekhā


tasyāh. sakhı̄ vilikhatı̄ tarun
. ānaśes.ān Á

tatrāniruddhamus.ayā viditam . niśāyā-


mānes..ta yogabalato bhavato niketāt 3 Á Á Á Á

kanyāpure dayitayā sukhamāramantam .


cainam. kathañcana babandhus.i śarvabandhau Á

śrı̄nāradoktatadudantadurantaros.ai-
stvam
. tasya śon
. itapuram
. yadubhirnyarundhāh
. 4 Á Á Á Á
daśaka -82 śrı̄mannārāyan
. ı̄yam

0
purı̄pālaśśailapriyaduhitr . nātho sya bhagavān
samam . bhūtavrātairyadubalamaśaṅkam . nirurudhe Á

mahāprān . o bān
. o jhat.iti yuyudhānena yuyudhe
guhah . pradyumnena tvamapi purahantrā jaghat.is.e 5 Á Á Á Á

niruddhāśes.āstre mumuhus. i tavāstren. a giriśe


drutā bhūtā bhı̄tāh
. pramathakulavı̄rāh. pramathitāh
. Á

parāskandat skandah . kusumaśarabān


. aiśca sacivah
.
sa kumbhān
.d. o bhān
.d. am
. navamiva balenāśu bibhide 6 Á Á Á Á

cāpānām
. pañcaśatyā prasabhamupagate
chinnacāpe 0tha bān.e
vyarthe yāte sameto jvarapati-
raśanairajvari tvajjvaren .a Á

jñānı̄ stutvā 0tha datvā tava caritajus.ām


.
vijvaram . sa jvaro gāt
0

prāyo 0ntarjñānavanto 0pi ca bahutamasā


raudraces..t ā hi raudrāh
. 7 Á Á Á Á

bān
. am. nānāyudhogram . punarabhipatitam
.
darpados.ādvitanvan
nirlūnāśes.adośam . sapadi bubudhus.ā
śaṅkaren . opagı̄tah
Á

.
tadvācā śis..t abāhudvitayamubhayato
nirbhayam . tatpriyam. tam
.
muktvā taddattamāno nijapuramagamah
.
sāniruddhah. sahos.ah
. 8 Á Á Á Á

muhustāvacchakram . varun. amajayo nandaharan.e


yamam . bālānı̄tau davadahanapāne nilasakham
0
Á

Sunder Kidambi 216 www.prapatti.com


śrı̄mannārāyan
. ı̄yam daśaka -82

vidhim
. vatsasteye giriśamiha bān. asya samare
vibho viśvotkars.ı̄ tadayamavatāro jayati te 9 Á Á Á Á

dvijarus.ā kr
. kalāsavapurdharam .
nr. ganr
. pam . tridivālayamāpayan Á

nijajane dvijabhaktimanuttamā-
mupadiśan pavaneśvara pāhi mām 10 Á Á Á Á

??????????

www.prapatti.com 217 Sunder Kidambi


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -83)

paun
.d. rakavadhavarn
. anam. kāśı̄puridāhavarn. anam.
vividavadhavarn. anam. laks.an
. āsvayam . varam. ca
rāme 0tha gokulagate pramadāprasakte
hūtānupetayamunādamane madāndhe Á

svairam. samāramati sevakavādamūd . ho


dūtam. nyayuṅkta tava paun
.d. rakavāsudevah
. 1 Á Á Á Á

0
nārāyan. o hamavatı̄rn. a ihāsmi bhūmau
dhatse kila tvamapi māmakalaks.an . āni Á

utsr
. jya tāni śaran
. am
. vraja māmiti tvām .
dūto jagāda sakalairhasitah . sabhāyām 2 Á Á Á Á

dūte 0tha yātavati yādavasainikaistvam .


yāto dadarśitha vapuh . kila paun
.d. rakı̄yam Á

tāpena vaks.asi kr. tāṅkamanalpamūlya-


śrı̄kaustubham
. makarakun
.d. alapı̄tacelam 3 Á Á Á Á

kālāyasam . nijasudarśanamasyato 0sya


¯
kālānalotkarakiren. a sudarśanena
Á

śı̄rs.am. cakartitha mamarditha cāsya senām .


0
tanmitrakāśipaśiro pi cakartha kāśyām 4 Á Á Á Á

jālyena bālakagirā 0pi kilāhameva


¯
śrı̄vāsudeva iti rūd
. hamatiściram
. sah

0
sāyujyameva bhavadaikyadhiyā gato bhūt
ko nāma kasya sukr . tam
. kathamityaveyāt 5 Á Á Á Á
daśaka -83 śrı̄mannārāyan
. ı̄yam

kāśı̄śvarasya tanayo 0tha sudaks.in . ākhyah.


śarvam . prapūjya bhavate vihitābhicārah . Á

kr
. tyānalam . kamapi bān
. aran. ātibhı̄tair-
bhūtaih . kathañcana vr
. taih. samamabhyamuñcat 6 Á Á Á Á

tālapramān . acaran
. āmakhilam
. dahantı̄m.
kr
. tyām
. vilokya cakitaih. kathito pi pauraih
0
. Á

dyūtotsave kimapi no calito vibho tvam .


pārśvasthamāśu visasarjitha kālacakram 7 Á Á Á Á

abhyāpatatyamitadhāmni bhavanmahāstre
hā heti vidrutavatı̄ khalu ghorakr
. tyā Á

ros.āt sudaks.in
. amadaks.in
. aces..titam
. tam
.
puplos.a cakramapi kāśipurı̄madhāks.ı̄t 8 Á Á Á Á

sa khalu vivido raks.oghāte kr . topakr


. tih
. purā
tava tu kalayā mr . tyum. prāptum . tadā khalatām
. gatah
. Á

narakasacivo deśakleśam . sr
. jan nagarāntike
jhat.iti halinā yudhyannaddhā papāta talāhatah . 9 Á Á Á Á

sāmbam . kauravyaputrı̄haran . a niyamitam .


sāntvanārthı̄ kurūn
. ām
.
yātastadvākyaros.oddhr . takarinagaro
mocayāmāsa rāmah . Á

te ghātyāh
. pān
.d. aveyairiti yadupr . tanām
.
nāmucastvam . tadānı̄m
.
tam
. tvām . durbodhalı̄lam . pavanapurapate
tāpaśāntyai nis. eve 10
Á Á Á Á

??????????

Sunder Kidambi 220 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -84)

sūryagrahan
. ayātrāvarn
. anam
kvacidatha tapanoparāgakāle
puri nidadhat kr. tavarmakāmasūnū Á

yadukulamahilāvr tah sutı̄rtham


¯ 0 . . .
samupagato si samantapañcakākhyam 1 Á Á Á Á

bahutarajanatāhitāya tatra
tvamapi punan vinimajya tı̄rthatoyam Á

dvijagan
. aparimuktavittarāśih.
samamilathāh. kurupān .d
. avādimitraih
. 2
¯
Á Á Á Á

tava khalu dayitājanaih. sametā


drupadasutā tvayi gād. habhaktibhārā Á

taduditabhavadāhr. tiprakāraih
.
atimumude samamanyabhāminı̄bhih
. 3 Á Á Á Á

tadanu ca bhagavan nirı̄ks.ya gopā-


natikutukādupagamya mānayitvā Á

cirataravirahāturāṅgarekhāh
.
paśupavadhūh
. sarasam
. tvamanvayāsı̄h
. 4 Á Á Á Á

sapadi ca bhavadı̄ks.an. otsavena


pramus.itamānahr . dām
. nitambinı̄nām Á

atirasaparimuktakañculı̄ke
¯
paricayahr
. dyatare kuce nyalais.ı̄h
. 5 Á Á Á Á
daśaka -84 śrı̄mannārāyan
. ı̄yam

ripujanakalahaih . punah . punarme


samupagatairiyatı̄ vilambanā 0bhūt
¯
Á

iti kr
. taparirambhan . e tvayi drā-
gativivaśā khalu rādhikā nililye 6
Á Á Á Á

apagatavirahavyathāstadā tā
rahasi vidhāya dadātha tattvabodham Á

paramasukhacidātmako 0hamātme-
tyudayatu vah
. sphut. ameva cetası̄ti 7 Á Á Á Á

sukharasaparimiśrito viyogah
.
kimapi purā bhavaduddhavopadeśaih
0
. Á

samabhavadamutah . param
. tu tāsām
.
paramasukhaikyamayı̄ bhavadvicintā 8 Á Á Á Á

munivaranivahaistavātha pitrā
duritaśamāya śubhāni pr
. cchyamānaih
. Á

tvayi sati kimidam. śubhāntarairi-


tyuruhasitairapi yājitastadā 0sau 9 Á Á Á Á

sumahati yajane vitāyamāne


pramuditamitrajane sahaiva gopāh. Á

yadujanamahitāstrimāsamātram
.
bhavadanus.aṅgarasam. pureva bhejuh
. 10 Á Á Á Á

vyapagamasamaye sametya rādhām .


dr
.d. hamupagūhya nirı̄ks.ya vı̄takhedām Á

pramuditahr. dayah
. puram . prayātah .
pavanapureśvara pāhi mām . gadebhyah . 11 Á Á Á Á

??????????

Sunder Kidambi 222 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -85)

jarāsandhavadhavarn
. anam
. rājasūyavarn
. anam
. ca
tato magadhabhūbhr . tā ciranirodhasam
. kleśitam .
śatās..takayutāyutadvitayamı̄śa bhūmı̄bhr . tām
Á

anāthaśaran . āya te kamapi pūrus.am . prāhin . o-


dayācata sa māgadhaks.apan . ameva kim. bhūyasā 1 Á Á Á Á

yiyāsurabhimāgadham . tadanu nāradodı̄ritā-


dyudhis..thiramakhodyamādubhayakāryaparyākulah . Á

viruddhajayino dhvarādubhayasiddhirityuddhave
0

śaśam
. sus. i nijaih
. samam . puramiyetha yaudhis..t hirı̄m 2 Á Á Á Á

aśes.adayitāyute tvayi samāgate dharmajo


vijitya sahajairmahı̄m. bhavadapāṅgasam
. vardhitaih
. Á

śriyam. nirupamām . vahannahaha bhaktadāsāyitam.


bhavantamayi māgadhe prahitavān sabhı̄mārjunam 3 Á Á Á Á

girivrajapuram . gatāstadanu deva yūyam . trayo


yayāca samarotsavam . dvijamis.en
. a tam
. māgadham Á

apūrn
. asukr. tam. tvamum . pavanajena saṅgrāmayan
nirı̄ks.ya saha jis. n
. unā tvamapi rājayuddhvā sthitah
. 4 Á Á Á Á

aśāntasamaroddhatam . vit.apapāt.anāsam
. jñayā
nipātya jarasassutam
. pavanajena nis.pāt.itam Á

vimucya nr . patı̄n mudā samanugr . hya bhaktim


. parām
.
dideśitha gataspr. hānapi ca dharmaguptyai bhuvah . 5 Á Á Á Á
daśaka -85 śrı̄mannārāyan
. ı̄yam

pracakrus.i yudhis..thire tadanu rājasūyādhvaram


.
prasannabhr . takı̄bhavatsakalarājakavyākulam Á

tvamapyayi jagatpate dvijapadāvanejādikam .


cakartha kimu kathyate nr . pavarasya bhāgyonnatih
. 6 Á Á Á Á

tatah
. savanakarman . i pravaramagryapūjāvidhim
.
vicārya sahadevavāganugatah
. sa dharmātmajah . Á

vyadhatta bhavate mudā sadasi viśvabhūtātmane


tadā sasuramānus.am
. bhuvanameva tr
. ptim
. dadhau 7 Á Á Á Á

tatah
. sapadi cedipo muninr . pes.u tis..thatsvaho
sabhājayati ko jad
. ah
. paśupadurdurūt.am . vat.um Á

iti tvayi sa durvacovitatimudvamannāsanā-


dudāpatadudāyudhah. samapatannamum. pān
.d. avāh
. 8 Á Á Á Á

nivārya nijapaks.agānabhimukhasya vidves.in . a-


stvameva jahr . s.e śiro danujadārin
. ā svārin
. ā Á

janustritayalabdhayā satatacintayā śuddhadhı̄-


stvayā sa paramekatāmadhr . ta yoginām
. durlabhām 9 Á Á Á Á

tatah
. sumahite tvayā kratuvare nirūd . he jano
yayau jayati dharmajo jayati kr. s. n
. a ityālapan Á

khalah. sa tu suyodhano dhutamanāssapatnaśriyā


mayārpitasabhāmukhe sthalajalabhramādabhramı̄t 10 Á Á Á Á

tadā hasitamutthitam . drupadanandanābhı̄mayo-


rapāṅgakalayā vibho kimapi tāvadujjr
. mbhayan Á

dharābharanirākr
. tau sapadi nāma bı̄jam
. vapan
janārdana marutpurı̄nilaya pāhi māmāmayāt 11 Á Á Á Á

??????????

Sunder Kidambi 224 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -86)

sālvādivadhavarn
. anam
. bhāratayuddhavarn
. anam
. ca
sālvo bhais.mı̄vivāhe yadubalavijita-
ścandracūd
. ādvimānam
.
vindan saubham .-
. sa māyı̄ tvayi vasati kurūm
stvatpurı̄mabhyabhāṅks.ı̄t Á

pradyumnastam . nirundhannikhilayadubhat.air-
nyagrahı̄dugravı̄ryam
.
tasyāmātyam. dyumantam . vyajani ca samarah
.
saptavim. śatyahāntah
. 1 Á Á Á Á

tāvattvam . rāmaśālı̄ tvaritamupagatah .


khan .d
. itaprāyasainyam .
saubheśam . tam. nyarundhāh . sa ca kila gadayā
śārṅgamabhram . śayatte Á

māyātātam . vyahim. sı̄dapi tava purata-


stattvayāpi ks.an . ārdham
.
nājñāyı̄tyāhureke tadidamavamatam
.
vyāsa eva nyas. edhı̄t 2
Á Á Á Á

ks.iptvā saubham . gadācūrn. itamudakanidhau


maṅks.u sālve 0pi cakre-
n
. otkr
. tte dantavaktrah . prasabhamabhipata-
nnabhyamuñcadgadām . te Á

kaumodakyā hato 0sāvapi sukr . tanidhi-


daśaka -86 śrı̄mannārāyan
. ı̄yam

ścaidyavatprāpadaikyam .
sarves.āmes.a pūrvam
. tvayi dhr . ta
manasām . moks.an. ārtho vatārah
0
. 3 Á Á Á Á

tvayyāyāte 0tha jāte kila kurusadasi


dyūtake sam . yatāyāh
.
krandantyā yājñasenyāh . sakarun . thā-
. amakr
ścelamālāmanantām Á

annāntaprāptaśarvām . śajamunicakita-
draupadı̄ cintito 0tha
prāptah . śākānnamaśnan munigan . thā-
. amakr
str
. ptimantam . vanānte 4 Á Á Á Á

yuddhodyoge 0tha mantre milati sati vr


. tah
.
¯
phalgunena tvamekah.
kauravye dattasainyah
. karipuramagamo
dautyakr . t pān
.d. avārtham Á

bhı̄s.madron . ādimānye tava khalu vacane


dhikkr
. te kauraven .a
vyāvr.n
. van viśvarūpam . munisadasi purı̄m
.
ks.obhayitvāgato 0bhūh
. 5 Á Á Á Á

jis. n
. ostvam
. kr
. s. n
. a sūtah
. khalu samaramukhe
bandhughāte dayālum .
khinnam. tam. vı̄ks.ya vı̄ram
. kimidamayi sakhe
nitya eko 0yamātmā Á

ko vadhyah. ko tra hantā tadiha vadhabhiyam


0
.
proñjhaya mayyarpitātmā
dharmyam . yuddham . caroti prakr
. timanayathā
darśayan viśvarūpam 6 Á Á Á Á

Sunder Kidambi 226 www.prapatti.com


śrı̄mannārāyan
. ı̄yam daśaka -86

. ibhara-
0
bhaktottam. se tha bhı̄s.me tava dharan
ks.epakr
. tyaikasakte
nityam. nityam . vibhindatyavanidhr . dayutam.
prāptasāde ca pārthe Á

niśśastratvapratijñām
. vijahadarivaram.
dhārayan krodhaśālı̄-
vādhāvan prāñjalim. tam. nataśirasamatho
vı̄ks.ya modādapāgāh
. 7 Á Á Á Á

yuddhe dron . abhagada-


. asya hastisthiraran
tteritam. vais. n
. avāstram
.
vaks.asyādhatta cakrasthagitaravimahāh.
prārdayatsindhurājam Á

nāgāstre karn. amukte ks. itimavanamayan


kevalam . kr
. ttamaulim.
tatre tatrāpi pārtham. kimiva nahi bhavān
pān
.d. avānāmakārs.ı̄t 8
Á Á Á Á

yuddhādau tı̄rthagāmı̄ sa khalu haladharo


naimiśaks.etramr. ccha-
nnapratyutthāyisūtaks.ayakr
. tatha sutam .
tatpade kalpayitvā Á

yajñaghnam
. balvalam . parvan . i paridalayan
snātatı̄rtho ran. ānte
samprāpto bhı̄maduryodhanaran . amaśamam
.
vı̄ks.ya yātah
. purı̄m. te 9 Á Á Á Á

sam. suptadraupadeyaks.apan . ahatadhiyam.


draun
. imetya tvaduktyā
tanmuktam . brāhmamastram . samahr. ta vijayo
mauliratnam . ca jahre Á

www.prapatti.com 227 Sunder Kidambi


daśaka -86 śrı̄mannārāyan
. ı̄yam

ucchityai pān
.d . punarapi ca viśa-
. avānām
tyuttarāgarbhamastre
raks.annaṅgus..thamātrah . kila jat.haramagā-
ścakrapān
. irvibho tvam 10 Á Á Á Á

dharmaugham . dharmasūnorabhidadhadakhilam .
chandamr . tyussa bhı̄s.ma-
stvām
. paśyan bhaktibhūmnaiva hi sapadi yayau
nis.kalabrahmabhūyam
¯
Á

sam
. yājyāthāśvamedhaistribhiratimahitair-
dharmajam . pūrn
. akāmam.
samprāpto dvārakām . tvam. pavanapurapate
pāhi mām sarvarogāt 11 Á Á Á Á

??????????

Sunder Kidambi 228 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -87)

kucelopākhyānam

kucelanāmā bhavatah . satı̄rthyatām .


gatah. sa sāndı̄panimandire dvijah . Á

tvadekarāgen. a dhanādinisspr . ho
dināni ninye praśamı̄ gr . hāśramı̄ 1 Á Á Á Á

samānaśı̄lā 0pi tadı̄yavallabhā


tathaiva no cittajayam . sameyus. ı̄ Á

kadācidūce bata vr . ttilabdhaye


ramāpatih . kim. na sakhā nis.evyate 2 Á Á Á Á

itı̄rito 0yam
. priyayā ks.udhārtayā
jugupsamāno 0pi dhane madāvahe Á

tadā tvadālokanakautukādyayau
vahan pat.ānte pr
. thukānupāyanam 3 Á Á Á Á

gato 0yamāścaryamayı̄m . bhavatpurı̄m .


gr
. hes.u śaibyābhavanam . sameyivān Á

praviśya vaikun . .t hamivāpa nirvr


. tim
.
tavātisambhāvanayā tu kim
. punah
. 4 Á Á Á Á

prapūjitam. tam . priyayā ca vı̄jitam.


kare gr. hı̄tvā kathayah
0
. purākr . tam Á

yadindhanārtham. gurudāracoditai-
rapartuvars.am
. tadamars.i kānane 5 Á Á Á Á
daśaka -87 śrı̄mannārāyan
. ı̄yam

trapājus.o 0smāt pr
. thukam. balādatha
pragr. hya mus..t au sakr
. tāśite tvayā Á

kr
. tam
. kr . tam
. nanviyateti sam . bhramā-
dramā kilopetya karam . rurodha te 6 Á Á Á Á

bhaktes.u bhaktena sa mānitastvayā


purı̄m. vasannekaniśām
. mahāsukham Á

batāparedyurdravin
. am
. vinā yayau
vicitrarūpastava khalvanugrahah
. 7 Á Á Á Á

yadi hyayācis.yamadāsyadacyuto
vadāmi bhāryām
. kimiti vrajannasau Á

tvaduktilı̄lāsmitamagnadhı̄h . punah.
kramādapaśyanman . idı̄pramālayam 8 Á Á Á Á

kim
. mārgavibhram . śa iti bhraman ks. an
. am
.
gr
. ham
. pravis..tah. sa dadarśa vallabhām Á

sakhı̄parı̄tām
. man
. ihemabhūs.itām
.
bubodha ca tvatkarun . ām
. mahādbhutām 9 Á Á Á Á

sa ratnaśālāsu vasannapi svayam .


0
samunnamadbhaktibharo mr . tam. yayau Á

tvamevamāpūritabhaktavāñchito
marutpurādhı̄śa harasva me gadān 10 Á Á Á Á

??????????

Sunder Kidambi 230 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -88)

santānagopālopākhyānam
prāgevācāryaputrāhr . tiniśamanayā
svı̄yas.at.sūnuvı̄ks.ām.
kāṅks.antyā māturuktyā sutalabhuvi balim .
prāpya tenārcitastvam Á

dhātuh . śāpāddhiran
. yānvitakaśipu bhavān
. sabhagnā-
śaurijān kam
nānı̄yainān pradarśya svapadamanayathāh
.
pūrvaputrān marı̄ceh. 1 Á Á Á Á

śrutadeva iti śrutam. dvijendram .


bahulāśvam
. nr. patim
. ca bhaktipūrn
. am Á

yugapattvamanugrahı̄tukāmo
mithilām. prāpitha tāpasaih
. sametah. 2 Á Á Á Á

gacchan dvimūrtirubhayoryugapanniketa-
mekena bhūrivibhavairvihitopacārah. Á

anyena taddinabhr. taiśca phalaudanādyai-


stulyam
. praseditha dadātha ca muktimābhyām 3 Á Á Á Á

bhūyo 0tha dvāravatyām


. dvijatanayamr. tim
.
tatpralāpānapi tvam.
ko vā daivam. nirundhyāditi kila kathayan
0
viśvavod . hā pyasod . hāh
Á

.
jis. n
. orgarvam . vinetum . tvayi manujadhiyā
daśaka -88 śrı̄mannārāyan
. ı̄yam

kun. .t hitām. cāsya buddhim.


tattvārūd . hām . paramatamapada-
. vidhātum
preks.an . eneti manye 4 Á Á Á Á

nas..tā as..tāsya putrāh


. punarapi
tava tūpeks.ayā kas..tavādah
.
spas..to jāto janānāmatha
tadavasare dvārakāmāpa pārthah
. Á

maitryā tatros. ito 0sau


navamasutamr . tau vipravaryaprarodam.
śrutvā cakre pratijñāmanupahr . tasutah
.
sanniveks.ye kr . śānum 5 Á Á Á Á

mānı̄ sa tvāmapr . s..t vā dvijanilayagato


bān. ajālairmahāstraih .
rundhānah . sūtigeham . punarapi sahasā
dr
. s..tanas..t e kumāre Á

yāmyāmaindrı̄m . suravaranagarı̄r-
. tathā nyāh
0

vidyayā 0 0sādya sadyo


moghodyogah . patis.yan hutabhuji bhavatā
0
sasmitam
. vārito bhūt 6 Á Á Á Á

sārdham. tena pratı̄cı̄m


. diśamatijavinā
syandanenābhiyāto
lokālokam . vyatı̄tastimirabharamatho
cakradhāmnā nirundhan Á

cakrām. śuklis..t adr


. s..tim
. sthitamatha vijayam
.
.-
paśya paśyeti vārām
pāre tvam. prādadarśah . kimapi hi tamasām
.
dūradūram. padam . te 7 Á Á Á Á

Sunder Kidambi 232 www.prapatti.com


śrı̄mannārāyan
. ı̄yam daśaka -88

tatrāsı̄nam. bhujaṅgādhipaśayanatale
divyabhūs.āyudhādyai-
rāvı̄tam. pı̄tacelam . pratinavajalada-
śyāmalam śrı̄madaṅgam
¯ .
Á

mūrtı̄nāmı̄śitāram . paramiha tisr


.n. ā-
mekamartham . śrutı̄nām
.
tvāmeva tvam . parātman priyasakhasahito
nemitha ks.emarūpam 8 Á Á Á Á

yuvām
. māmeva dvāvadhikavivr . tāntarhitatayā
vibhinnau sandras..tum . svayamahamahārs.am . dvijasutān Á

nayetam. drāgetāniti khalu vitı̄rn


. ān punaramūn
dvijāyādāyādāh
. pran
. utamahimā pān
.d. ujanus. ā 9 Á Á Á Á

evam. nānāvihārairjagadabhiramayan
vr
. s. n
. ivam
. śam . a-
. prapus. n
nnı̄jāno yajñabhedairatulavihr. tibhih
.
prı̄n
. ayannen . anetrāh .
Á

bhūmāraks.epadambhāt padakamalajus.ām.
moks.an . āyāvatı̄rn
. ah
.
pūrn. am. brahmaiva sāks.ādyadus.u manujatā-
rūs.itastvam
. vyalāsı̄h
. 10 Á Á Á Á

prāyen. a dvāravatyāmavr
. tadayi tadā
nāradastvadrasārdra-
stasmāllebhe kadācitkhalu sukr . tanidhi-
stvatpitā tatvabodham Á

bhaktānāmagrayāyı̄ sa ca khalu
manimānuddhavastvatta eva
prāpto vijñānasāram . sa kila janahitā-
yādhunā 0 0ste badaryām 11 Á Á Á Á

www.prapatti.com 233 Sunder Kidambi


daśaka -88 śrı̄mannārāyan
. ı̄yam

so 0yam. kr
. s. n
. āvatāro jayati tava vibho
yatra sauhārdabhı̄ti-
snehadves.ānurāgaprabhr . tibhiratulai-
raśramairyogabhedaih .
Á

ārtim
. tı̄rtvā samastāmamr . tapadamagu-
ssarvatah . sarvalokāh.
sa tvam. viśvārtiśāntyai pavanapurapate
bhaktipūrtyai ca bhūyāh
. 12 Á Á Á Á

??????????

Sunder Kidambi 234 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -89)

vr
. kāsuravadhavarn
. anam
ramājāne jāne yadiha tava bhaktes.u vibhavo
na sadyassampadyastadiha madakr . tvādaśaminām Á

praśāntim
. kr. tvaiva pradiśasi tatah
. kāmamakhilam .
praśāntes.u ks. ipram
. na khalu bhavadı̄ye cyutikathā 1 Á Á Á Á

sadyah . prasādarus.itān vidhiśaṅkarādı̄n


kecidvibho nijagun . ānugun
. am . bhajantah . Á

bhras..tā bhavanti bata kas..tamadı̄rghadr . s..tyā


spas..tam . vr
. kāsura udāharan . am. kilāsmin 2 Á Á Á Á

śakunijah. sa tu nāradamekadā
tvaritatos.amapr . cchadadhı̄śvaram Á

sa ca dideśa girı̄śamupāsitam.
na tu bhavantamabandhumasādhus.u 3 Á Á Á Á

tapastaptvā ghoram . sa khalu kupitah . saptamadine


śirah
. chitvā sadyah
. puraharamupasthāpya puratah. Á

atiks.udram. raudram . śirasi karadānena nidhanam


.
jagannāthadvavre bhavati vimukhānām
. kva śubhadhı̄h
. 4 Á Á Á Á

moktāram
. bandhamukto harin. apatiriva
prādravatso 0tha rudram
.
daityāt bhı̄tyā sma devo diśi diśi valate
pr
. s..thato dattadr
. s..tih

daśaka -89 śrı̄mannārāyan
. ı̄yam

. ı̄ke sarvaloke tava padamadhiro-


tūs. n
ks.yantamudviks.ya śarvam .
dūrādevāgratastvam . pat.uvat.uvapus.ā
tasthis.e dānavāya 5
Á Á Á Á

bhadram. te śākuneya bhramasi kimadhunā


tvam
. piśācasya vācā
sandehaścenmaduktau tava kimu na
karos.yaṅgulı̄maṅga maulau Á

ittham. tvadvākyamūd . hah. śirasi kr


. takarah
.
so patacchinnapātam
0
.
bhram . śo hyevam. paropāsiturapi ca
0
gatih
. śūlino pi tvameva 6 Á Á Á Á

bhr
. gum. kila sarasvatı̄nikat.avāsinastāpasā-
strimūrtis.u samādiśannadhikasatvatām . veditum Á

ayam. punaranādarāduditaruddharos.e vidhau


hare 0pi ca jihim
. sis. au girijayā dhr
. te tvāmagāt 7 Á Á Á Á

suptam. ramāṅkabhuvi paṅkajalocanam. tvām.


vipre vinighnati padena mudotthitastvam Á

sarvam. ks. amasva munivarya bhavet sadā me


tvatpādacihnamiha bhūs.an
. amityavādı̄h
. 8 Á Á Á Á

niścitya te ca sudr
.d. ham
. tvayi baddhabhāvāh.
sārasvatā munivarā dadhire vimoks.am Á

tvāmevamacyuta punaścyutidos.ahı̄nam .
satvoccayaikatanumeva vayam . bhajāmah . 9 Á Á Á Á

jagatsr
. s..tyādau tvām . nigamanivahairvandibhiriva
stutam . vis. n
. o saccitparamarasanirdvaitavapus.am Á

Sunder Kidambi 236 www.prapatti.com


śrı̄mannārāyan
. ı̄yam daśaka -89

parātmānam . bhūman paśupavanitābhāgyanivaham.


parı̄tāpaśrāntyai pavanapuravāsin paribhaje 10
Á Á Á Á

??????????

www.prapatti.com 237 Sunder Kidambi


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -90)

āgamādı̄nām
. paramatātparyanirūpan
. am
vr
. kabhr . tte-
. gumunimohinyambarı̄s.ādivr
s. vayi tava hi mahattvam. sarvaśarvādijaitram Á

sthitamiha paramātman nis.kalārvāgabhinnam .


¯
kimapi yadavabhātam . taddhi rūpam . tavaiva 1 Á Á Á Á

mūrtitrayeśvarasadāśivapañcakam . yat
0
prāhuh. parātmavapureva sadāśivo smin Á

tatreśvarastu sa vikun. .t hapadastvameva


tritvam. punarbhajasi satyapade tribhāge 2 Á Á Á Á

tatrāpi sātvikatanum . umāhur-


. tava vis. n
dhātā tu satvaviralo rajasaiva pūrn. ah
.
¯
Á

satvotkat.atvamapi cāsti tamovikāra-


ces..t ādikam
. ca tava śaṅkaranāmni mūrtau 3 Á Á Á Á

tam. ca trimūrtyatigatam . parapūrus.am


. tvām
.
śarvātmanāpi khalu sarvamayatvahetoh . Á

śam
. santyupāsanavidhau tadapi svatastu
tvadrūpamityatidr
.d. ham
. bahu nah
. pramān
. am 4 Á Á Á Á

śrı̄śaṅkaro 0pi bhagavān sakales.u tāva-


ttvāmeva mānayati yo na hi paks.apātı̄ Á

tvannis..t hameva sa hi nāmasahasrakādi


vyākhyat bhavatstutiparaśca gatim
. gato nte 5
0
Á Á Á Á
daśaka -90 śrı̄mannārāyan
. ı̄yam

mūrtitrayātigamuvāca ca mantraśāstra-
syādau kalāyasus. amam . sakaleśvaram . tvām
¯
Á

dhyānam. ca nis.kal amasau pran . ave khalūktvā


¯
tvāmeva tatra sakalam nijagāda nānyam 6
¯ .
Á Á Á Á

samastasāre ca purān
. asaṅgrahe
visam. śayam
. tvanmahimaiva varn. yate Á

trimūrtiyuksatyapadatribhāgatah.
param
. padam
. te kathitam
. na śūlinah
. 7 Á Á Á Á

yat brāhmakalpa iha bhāgavatadvitı̄ya-


skandhoditam. vapuranāvr. tamı̄śa dhātre Á

tasyaiva nāma hariśarvamukham . jagāda


0
śrı̄mādhavah
. śivaparo pi purān
. asāre 8
Á Á Á Á

ye svaprakr. tyanugun
. ā giriśam
. bhajante
tes.ām
. phalam. hi dr.d
. hayaiva tadı̄yabhaktyā Á

vyāso hi tena kr . tavānadhikārihetoh


.
skāndādikes.u tava hānivaco rthavādaih
0
. 9 Á Á Á Á

bhūtārthakı̄rtiranuvādaviruddhavādau
tredhārthavādagatayah. khalu rocanārthāh . Á

skāndādikes.u bahavo tra viruddhavādā-


0

stvattāmasatvaparibhūtyupaśiks.an
. ādyāh
. 10 Á Á Á Á

yat kiñcidapyavidus.ā 0pi vibho mayoktam .


tanmantraśāstravacanādyabhidr . s..tameva Á

vyāsoktisāramayabhāgavatopagı̄ta
kleśān vidhūya kuru bhaktibharam . parātman 11 Á Á Á Á

??????????

Sunder Kidambi 240 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -91)

bhaktisvarūpavarn
. anam
śrı̄kr
. s. n
. a tvatpadopāsanamabhayatamam
.
baddhamithyārthadr . s..ter-
martyasyārtasya manye vyapasarati
bhayam . yena sarvātmanaiva Á

. ı̄tāniha bhajanavidhı̄-
yattāvat tvatpran
nāsthito mohamārge
dhāvannapyāvr . skhalati na kuhaci-
. tāks.ah
ddevadevākhilātman 1 Á Á Á Á

bhūman kāyena vācā muhurapi manasā


tvadbalapreritātmā
yadyat kurve samastam . tadiha
paratare tvayyasāvarpayāmi Á

jātyāpı̄ha śvapākastvayi nihita-


manah . karmavāgindriyārtha-
prān . punı̄te na tu vimukha-
. o viśvam
manāstvatpadādvipravaryah . 2 Á Á Á Á

bhı̄tirnāma dvitı̄yādbhavati nanu manah .


kalpitam. ca dvitı̄yam .
. dayamiha yathā-
tenaikyābhyāsaśı̄lo hr
śakti buddhyā nirundhyām Á

māyāviddhe tu tasmin punarapi na tathā


daśaka -91 śrı̄mannārāyan
. ı̄yam

bhāti māyādhinātham.
tam
. tvām . bhaktyā mahatyā satatamanubhaja-
nnı̄śa bhı̄tim
. vijahyām 3 Á Á Á Á

bhakterutpattivr . ddhı̄ tava caran . ajus.ām


.
saṅgamenaiva pum . sā-
māsādye pun . yabhājām. śriya iva jagati
śrı̄matām
. saṅgamena Á

tatsaṅgo deva bhūyānmama khalu satatam .


tanmukhādunmis.adbhi-
stvanmāhātmyaprakārairbhavati ca sudr
.d. hā
bhaktiruddhūtapāpā 4 Á Á Á Á

śreyomārges.u bhaktāvadhikabahumatir-
janmakarmān . i bhūyo
gāyan ks. emān
. i nāmānyapi tadubhayatah
.
pradrutam . pradrutātmā Á

udyaddhāsah. kadācit kuhacidapi rudan


kvāpi garjan pragāya-
nnunmādı̄va pranr. tyannayi kuru karun
. ām
.
lokabāhyaścareyam 5 Á Á Á Á

bhūtānyetāni bhūtātmakamapi sakalam


.
paks.imatsyān mr . gādı̄n
martyān mitrān. i śatrūnapi yamitamati-
stvanmayānyānamāni Á

tvatsevāyām
. hi sidhyenmama tava kr . payā
bhaktidārd
. hyam. virāga-
stvattattvasyāvabodho 0pi ca bhuvanapate
yatnabhedam . vinaiva 6 Á Á Á Á

Sunder Kidambi 242 www.prapatti.com


śrı̄mannārāyan
. ı̄yam daśaka -91

no muhyan ks.uttr .d . ibhavai-


. ādyairbhavasaran
stvannilı̄nāśayatvā-
ccintāsātatyaśı̄lı̄ nimis.alavamapi
tvatpadādaprakampah . Á

is..tānis..tes. u tus..tivyasanavirahito
māyikatvāvabodhā-
jjyotsnābhistvannakhendoradhikaśiśirite-
nātmanā sañcareyam 7 Á Á Á Á

bhūtes.ves.u tvadaikyasmr . tisamadhigatau


nādhikāro 0dhunā ce-
ttvatprema tvatkamaitrı̄ jad . amatis.u kr
. pā
dvit.su bhūyādupeks.ā Á

. vā samarcākutukamurutara-
arcāyām
śraddhayā vardhatām . me
tvatsam
. sevı̄ tathāpi drutamupalabhate
bhaktalokottamatvam 8 Á Á Á Á

āvr
. tya tvatsvarūpam . ks. itijalamarudā-
dyātmanā viks.ipantı̄
jı̄vān bhūyis..thakarmāvalivivaśagatı̄n
duh. khajāle ks. ipantı̄
Á

tvanmāyā mābhibhūnmāmayi bhuvanapate


kalpate tatpraśāntyai
tvatpāde bhaktirevetyavadadayi vibho
siddhayogı̄ prabuddhah . 9 Á Á Á Á

duh. khānyālokya jantus.valamuditavive-


ko 0hamācāryavaryā-
llabdhvā tvadrūpatattvam . acaritakathā-
. gun
dyudbhavadbhaktibhūmā Á

www.prapatti.com 243 Sunder Kidambi


daśaka -91 śrı̄mannārāyan
. ı̄yam

māyāmenām . taritvā paramasukhamaye


tvatpade moditāhe
tasyāyam. pūrvaraṅgah . pavanapurapate
nāśayāśes.arogān 10
Á Á Á Á

??????????

Sunder Kidambi 244 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -92)

karmamiśrabhaktisvarūpavarn
. anam
vedaissarvān. i karmān. yaphalaparatayā
varn
. itānı̄ti budhvā
tāni tvayyarpitānyeva hi samanucaran
yāni nais.karmyamı̄śa Á

mā bhūdvedairnis.iddhe kuhacidapi manah


.
karmavācām . ttir-
. pravr
durvarjam. cedavāptam . tadapi khalu bhava-
tyarpaye citprakāśe 1 Á Á Á Á

yastvanyah . karmayogastava bhajanamaya-


statra cābhis..t amūrtim
.
hr
. dyām. satvaikarūpām . dr. s.adi hr
. di mr
. di
kvāpi vā bhāvayitvā Á

pus. pairgandhairnivedyairapi ca viracitaih .


śaktito bhaktipūtair-
nityam. varyām. saparyām . vidadhadayi vibho
tvatprasādam. bhajeyam 2 Á Á Á Á

strı̄śūdrāstvatkathādiśravan
. avirahitā
āsatām . te dayārhā-
stvatpādāsannayātān dvijakulajanus.o
hanta śocāmyaśāntān Á

vr
. tyartham
. te yajanto bahukathitamapi
daśaka -92 śrı̄mannārāyan
. ı̄yam

tvāmanākarn . ayanto
dr
. ptā vidyābhijātyaih. kimu na vidadhate
tādr
. śam
. mā kr. thā mām 3 Á Á Á Á

pāpo 0yam. kr. s. n


. arāmetyabhilapati nijam
.
gūhitam. duścatitram .
nirlajjasyāsya vācā bahutarakathanı̄-
yāni me vighnitāni Á

bhrātā me vandhyaśı̄lo bhajati kila sadā


vis. n
. umittham. budhām . ste
nindantyuccairhasanti tvayi nihitamatı̄m .-
stādr. śam
. mā kr
. thā mām 4 Á Á Á Á

śvetacchāyam . kr
. te tvām
. munivaravapus.am
.
. ayante tapobhi-
prı̄n
stretāyām. sruksruvādyaṅkitamarun. atanum
.
yajñarūpam. yajante Á

sevante tantramārgairvilasadarigadam .
dvāpare śyāmalāṅgam
.
¯
nı̄lam
. saṅkı̄rtanādyairiha kalisamaye
mānus.āstvām
. bhajante 5 Á Á Á Á

so 0yam
. kāleyakālo jayati muraripo
yatra saṅkı̄rtanādyair-
niryatnaireva mārgairakhilada na cirā-
ttvatprasādam . bhajante Á

jātāstretākr
. tādāvapi hi kila kalau
sambhavam . kāmayante
daivāttatraiva jātān vis.ayavis.arasair-
mā vibho vañcayāsmān 6 Á Á Á Á

Sunder Kidambi 246 www.prapatti.com


śrı̄mannārāyan
. ı̄yam daśaka -92

bhaktāstāvat kalau syurdramilabhuvi tato


¯
bhūriśastatra coccaih .
kāverı̄m
. tāmraparn . ı̄manu kila dhr
. tamālām
.
ca pun . yām
. pratı̄cı̄m Á

hā māmapyetadantarbhavamapi ca vibho


kiñcidañcadrasam . tva-
yyāśāpāśairnibadhya bhramaya na bhagavan
pūraya tvannis.evām 7 Á Á Á Á

dr
. s..tvā dharmadruham . tam . kalimapakarun . am.
prāṅmahı̄ks.it parı̄ks.i-
ddhantum . vyākr
. s..takhad. go pi na vinihitavān
0

sāravedı̄ gun. ām


. śāt
Á

tvatsevādyāśu sidhyedasadiha
na tathā tvatpare cais.a bhı̄rur-
yattu prāgeva rogādibhirapaharate
tatra hā śiks.ayainam 8 Á Á Á Á

gaṅgā gı̄tā ca gāyatryapi ca tul asikā


¯
gopikācandanam . tat
sālagrāmābhipūjā parapurus.a tathai-
¯
kādaśı̄ nāmavarn . āh
. Á

etānyas..tāpyayatnānyayi kalisamaye
tvatprasādapravr . ddhyā
ks.ipram . muktipradānı̄tyabhidadhuh . .rs. aya-
stes. u mām . sajjayethāh
. 9 Á Á Á Á

devars.ı̄n
. ām
. pitr̄
.n. āmapi na punarr .n
. ı̄
kiṅkaro vā sa bhūman
yo 0sau sarvātmanā tvām . amupagata-
. śaran
ssarvakr . tyāni hitvā Á

www.prapatti.com 247 Sunder Kidambi


daśaka -92 śrı̄mannārāyan
. ı̄yam

tasyotpannam . vikarmāpyakhilamapanuda-
syeva cittasthitastvam .
tanme pāpotthatāpān pavanapurapate
rundhi bhaktim. pran . ı̄yāh
Á

. 10
Á Á Á

??????????

Sunder Kidambi 248 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -93)

guruśiks.āvarn
. anam
bandhusneham . vijahyām . tava hi karun
. ayā
tvayyupāveśitātmā
sarvam . tvaktvā careyam . sakalamapi jaga-
dvı̄ks.ya māyāvilāsam Á

nānātvādbhrāntijanyāt sati khalu


gun. ados.āvabodhe vidhirvā
vyāsedho vā katham. tau tvayi nihita-
matervı̄tavais.amyabuddheh. 1 Á Á Á Á

ks.uttr
. s. n
. ālopamātre satatakr
. tadhiyo
jantavah . santyanantā-
stebhyo vijñānavatvāt purus. a iha
varastajjanirdurlabhaiva Á

tatrāpyātmātmanah . dapi ca ripur-


. syātsuhr
yastvayi nyastacetā-
stāpocchitterupāyam . smarati sa hi suhr
.t
svātmavairı̄ tato 0nyah
. 2 Á Á Á Á

tvatkārun. ye pravr. tte ka iva nahi gurur-


lokavr. tte pi bhūman
0

sarvākrāntāpi bhūmirnahi calati tata-


ssatks. amām . śiks.ayeyam Á

. ı̄yāmı̄śa tattadvis.ayaparicaye -
0
gr
. hn
daśaka -93 śrı̄mannārāyan
. ı̄yam

pyaprasaktim . samı̄rāt
vyāptatvañcātmano me gaganaguruvaśā-
dbhātu nirlepatā ca 3Á Á Á Á

svacchah. syām. pāvano ham . madhura udakava-


0

dvahnivanmā sma gr . hn
. ām
.
sarvānnı̄no pi dos. am
0
. tarus. u tamiva
mām. sarvabhūtes.vaveyām Á

pus..tirnas..t ih
. kalānām. śaśina iva tanor-
nātmano 0stı̄ti vidyām .
toyādivyastamārtān .d. avadapi ca tanu-
s. vekatām . tvatprasādāt 4 Á Á Á Á

snehādvyādhāstaputrapran . takapo-
. ayamr
tāyito mā sma bhūvam.
prāptam . prāśnan saheya ks. udhamapi śayuvat
sindhuvatsyāmagādhah . Á

mā paptam . yos. idādau śikhini śalabhavat


bhr. ṅgavat sārabhāgı̄
bhūyāsam . kintu tadvaddhanacayanavaśā-
nmāmamı̄śa pran
. eśam 5 Á Á Á Á

mā baddhyāsam. tarun


. yā gaja iva vaśayā
nārjayeyam. dhanaugham .
hartānyastam . gava-
. hi mādhvı̄hara iva mr
nmā muhum . grāmyagı̄taih
. Á

nātyāsajjeya bhojye jhas.a iva


baliśe piṅgalāvannirāśah
.
¯
supyām. bhartavyayogāt kurara iva vibho
sāmis.o 0nyairna hanyai 6 Á Á Á Á

Sunder Kidambi 250 www.prapatti.com


śrı̄mannārāyan
. ı̄yam daśaka -93

varteya tyaktamānah . sukhamatiśiśuva-


nnissahāyaścareyam .
kanyāyā ekaśes.o valaya iva
vibho varjitānyonyaghos.ah . Á

tvaccitto nāvabuddhyai paramis.ukr


. diva
ks.mābhr
. dāyānaghos.am .
gehes.vanyapran . ı̄tes.vahiriva
nivasānyundurormandires.u 7 Á Á Á Á

tvayyeva tvatkr . tam


. tvam . ks. apayasi jagadi-
tyūrn
. anābhāt pratı̄yām
.
tvaccintā tvatsvarūpam . kuruta iti dr .d. ham
.
śiks.aye peśakārāt
Á

vid
. bhasmātmā ca deho bhavati guruvaro
yo vivekam . viraktim .
dhatte sañcintyamāno mama tu bahurujā-
0
pı̄d
. ito yam
. viśes.āt 8 Á Á Á Á

hı̄ hı̄ me dehamoham . tyaja pavanapurā-


dhı̄śa yatpremahetor-
gehe vitte kal atrādis.u ca vivaśitā-
¯
stvatpadam. vismaranti Á

so 0yam. vahneśśuno vā paramiha parata-


ssāmpratam . a-
. cāks.ikarn
tvagjihvādyā vikars.antyavaśamata
itah. ko pi na tvatpadābje 9
0
Á Á Á Á

durvāro dehamoho yadi punaradhunā


tarhi niśśes.arogān
hr
. tvā bhaktim. drad . his..thām
. kuru tava
padapaṅkeruhe paṅkajāks.a Á

www.prapatti.com 251 Sunder Kidambi


daśaka -93 śrı̄mannārāyan
. ı̄yam

nūnam. nānābhavānte samadhigatamamum .


muktidam . vipradeham .
ks.udre hā hanta mā mā ks.ipa vis.aya-
rase pāhi mām
. māruteśa 10
Á Á Á Á

??????????

Sunder Kidambi 252 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -94)

tatvajñānotpattiprakāravarn. anam.
bandhamoks.asvarūpavarn . anam.
bhaktiprārthanāvarn . anam. ca
śuddhā nis.kāmadharmaih. pravaragurugirā
tatsvarūpam . param
. te
śuddham . dehendriyādivyapagatamakhila-
vyāptamāvedayante Á

. ajavapu-
nānātvasthaulyakārśyādi tu gun
ssaṅgato 0dhyāsitam
. te
vahnerdāruprabhedes.viva mahadan . utā-
dı̄ptatāśāntatādi 1
Á Á Á Á

ācāryākhyādharasthāran . isamanumil a-
¯
cchis.yarūpottarāra-
. yāvedhodbhāsitena sphut. ataraparibo-
n
dhāgninā dahyamāne Á

. tatanubhuvana-
karmālı̄vāsanātatkr
¯
bhrāntikāntārapūre
dāhyābhāvena vidyāśikhini ca virate
tvanmayı̄ khalvavasthā 2 Á Á Á Á

evam. tvatprāptito nyo nahi khalu nikhila-


0

kleśahānerupāyo
naikāntātyantikāste kr .-
. s. ivadagadas.ād
daśaka -94 śrı̄mannārāyan
. ı̄yam

gun. yas. ad
. karmayogāh
. Á

durvaikalyairakalyā api nigamapathā-


statphalānyapyavāptā
mattāstvam . vismarantah. prasajati patane
yāntyanantān vis.ādān 3 Á Á Á Á

tvallokādanyalokah
. kvanu bhayarahito
yat parārdhadvayānte
tvadbhı̄tassatyaloke 0pi na sukhavasatih
.
padmabhūh . padmanābha Á

evam. bhāve tvadharmārjitabahutamasām .


kā kathā nārakān
. ām
.
tanme tvam. chindhi bandham . varada kr . aba-
. pan
ndho kr
. pāpūrasindho 4 Á Á Á Á

yāthārthyāttvanmayasyaiva hi mama na vibho


vastuto bandhamoks.au
māyāvidyātanubhyām
. tava tu viracitau
svapnabodhopamau tau Á

baddhe jı̄vadvimuktim. gatavati ca bhidā


tāvatı̄ tāvadeko
bhuṅkte dehadrumastho vis.ayaphalarasā-
nnāparo nirvyathātmā 5 Á Á Á Á

jı̄vanmuktatvamevam . vidhamiti vacasā


kim
. phalam
. dūradūre
tannāmāśuddhabuddherna ca laghu manasa-
0
śśodhanam. bhaktito nyat Á

tanme vis. n
. o kr . tasakala-
. s.ı̄s..t hāstvayi kr
prārpan. am
. bhaktibhāram .

Sunder Kidambi 254 www.prapatti.com


śrı̄mannārāyan
. ı̄yam daśaka -94

yena syām
. maṅks.u kiñcidguruvacanamila-
¯
ttvatprabodhastvadātmā 6 Á Á Á Á

śabdabrahman . yapı̄ha prayatitamanasa-


stvām
. na jānanti kecit
kas..t am
. vandhyaśramāste cirataramiha gām
.
bibhrate nis.prasūtim Á

yasyām . viśvābhirāmāssakalamalaharā
divyalı̄lāvatārāh
.
saccitsāndram . ca rūpam. tava na nigaditam
.
tām
. na vācam . bhriyāsam 7 Á Á Á Á

. śo vā tvamiti kimapi nai-


yo yāvān yādr
vāvagacchāmi bhūma-
nnevañcānanyabhāvastvadanubhajaname-
vādriye caidyavairin Á

tvalliṅgānām
. tvadaṅghripriyajanasadasām
.
darśanasparśanādir-
bhūyānme tvatprapūjānatinutigun. akar-
mānukı̄rtyādaro 0pi 8
Á Á Á Á

yadyallabhyeta tattattava samupahr. tam


.
deva dāso smi te ham
0 0
.
tvadgehonmārjanādyam . bhavatu mama
muhuh . karma nirmāyameva Á

sūryāgnibrāhman. ātmādis.u lasitacatur-


bāhumārādhaye tvām .
tvatpremārdratvarūpo mama satatamabhi-
s. yandatām
. bhaktiyogah
. 9 Á Á Á Á

www.prapatti.com 255 Sunder Kidambi


daśaka -94 śrı̄mannārāyan
. ı̄yam

aikyam. te dānahomavrataniyamatapa-
ssāṅkhyayogairdurāpam.
tvatsaṅgenaiva gopyah. kila sukr
. titamāh
.
prāpurānandasāndram Á

bhaktes.vanyes.u bhūyassvapi bahumanus.e


bhaktimeva tvamāsām .
tanme tvadbhaktimeva dr .d
. haya hara gadān
kr
. s. n
. a vātālayeśa 10
Á Á Á Á

??????????

Sunder Kidambi 256 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -95)

kaivalyasiddhiprakāravarn
. anam
ādau hairan . tanumavikala-
. yagarbhı̄m
jı̄vātmikāmāsthitastvam
.
jı̄vatvam. prāpya māyāgun
. agan
. akhacito
vartase viśvayone Á

tatrodvr . ddhena satvena tu gun. ayugal am


¯ .
bhaktibhāvam. gatena
chitvā satvam
. ca hitvā punaranupahito
vartitāhe tvameva 1 Á Á Á Á

satvonmes.āt kadācit khalu vis.ayarase


dos.abodhe 0pi bhūman
bhūyo 0pyes. u pravr. ttissatamasi rajasi
proddhate durnivārā Á

cittam. tāvadgun . āśca grathitamiha mitha-


stāni sarvān . i roddhum.
turye tvayyekabhaktiśśaran . amiti bhavān
ham . sarūpı̄ nyagādı̄t 2 Á Á Á Á

santi śreyām . si bhūyām


. syapi rucibhidayā
karmin . ām. nirmitāni
ks.udrānandāśca sāntā bahuvidhagatayah .
kr
. s. n
. a tebhyo bhaveyuh . Á

tvam
. cācakhyātha sakhye nanu mahitatamām
.
daśaka -95 śrı̄mannārāyan
. ı̄yam

śreyasām
. bhaktimekām .
tvadbhaktyānandatulyah . khalu vis.ayajus.ām
.
sammadah . kena vā syāt 3 Á Á Á Á

tvadbhaktyā tus..t abuddheh . sukhamiha carato


vicyutāśasya cāśāh
.
sarvāh
. syuh. saukhyamayyah . salilakuharaga-
syeva toyaikamayyah . Á

so 0yam. khalvindralokam . kamalajabhavanam


.
yogasiddhı̄śca hr. dyāh
.
nākāṅks.atyetadāstām
. svayamanupatite
moks.asaukhye 0pyanı̄hah . 4 Á Á Á Á

tvadbhakto bādhyamāno 0pi ca vis.ayarasai-


rindriyāśāntihetor-
bhaktyaivākramyamān . punarapi khalu tair-
. aih
dubalairnābhijayyah . Á

saptārcirdı̄pitārcirdahati kila
yathā bhūridāruprapañcam .
tvadbhaktyoghe tathaiva pradahati duritam
.
durmadah . kvendriyān . ām 5 Á Á Á Á

cittārdrı̄bhāvamuccairvapus.i ca pulakam
.
¯
hars.abās.pam
. ca hitvā
cittam. śuddhyetkatham . vā kimu bahutapasā
vidyayā vı̄tabhakteh

tvadgāthāsvādasiddhāñjanasatatamarı̄-
0
mr . jyamāno yamātmā
. bhajati na tu tathā-
caks.urvat tattvasūks.mam
bhyastayā tarkakot.yā 6 Á Á Á Á

Sunder Kidambi 258 www.prapatti.com


śrı̄mannārāyan
. ı̄yam daśaka -95

dhyānam . te śı̄layeyam. samatanusukha-


baddhāsano nāsikāgra-
. pūrakādyairjitapavanapatha-
nyastāks.ah
ścittapadmam . tvavāñcam Á

ūrdhvāgram. bhāvayitvā ravividhuśikhinah.


sam
. vicintyoparis..t āt
tatrastham . bhāvaye tvām . sajalajaladhara-
śyāmalam komalāṅgam 7
¯ . ¯
Á Á Á Á

ānı̄laślaks. n . jvalitamakarasa-
. akeśam
tkun .d
. alam . mandahāsa-
syandārdram . kaustubhaśrı̄parigatavanamā-
loruhārābhirāmam Á

śrı̄vatsāṅkam
. subāhum. mr
. dulasadudaram
.
kāñcanacchāyacelam.
cārusnigdhorumambhoruhalalitapadam
.
0
¯
bhāvaye ham
. bhavantam 8 Á Á Á Á

sarvāṅges.vaṅga raṅgatkutukamati muhur-


dhārayannı̄śa cittam.
tatrāpyekatra yuñje vadanasarasije
sundare mandahāse Á

tatrālı̄nam . paramasukhacida-
. tu cetah
dvaitarūpe vitanva-
nnanyanno cintayeyam . muhuriti samupā-
rūd
. hayogo bhaveyam 9 Á Á Á Á

ittham . imā-
. tvaddhyānayoge sati punaran
dyas..tasam
. siddhayastāh
. Á

dūraśrutyādayo pi hyahamahamikayā
0

sampateyurmurāre Á

www.prapatti.com 259 Sunder Kidambi


daśaka -95 śrı̄mannārāyan
. ı̄yam

tvatsamprāptau vilambāvahamakhilamidam.
0
nādriye kāmaye ham .
tvāmevānandapūrn. am. pavanapurapate
pāhi mām
. sarvatāpāt 10
Á Á Á Á

??????????

Sunder Kidambi 260 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -96)

bhagavadvibhūtivarn. anam.
karmajñānabhaktimārgādhikārinirūpan
. am
.
cittopaśamanaprārthanā ca

tvam . hi brahmaiva sāks.āt paramurumahima-


. āmakāra-
nnaks.arān
stāro mantres.u rājñām
. manurasi munis. u
0
tvam. bhr . gurnārado pi Á

prahlādo dānavānām . paśus.u ca surabhih


.
paks.in
. ām
. vainateyo
nāgānāmasyanantassurasaridapi ca
srotasām
. viśvamūrte 1
Á Á Á Á

brahman . yānām . balistvam. kratus.u ca japa-


yajño 0si vı̄res.u pārtho
bhaktānāmuddhavastvam . balamasi balinām
.
dhāma tejasvinām
. tvam Á

nāstyantastvadvibhūtervikasadatiśayam
.
vastu sarvam. tvameva
tvam
. jı̄vastvam
. pradhānam . yadiha bhavadr
. te
tanna kiñcit prapañce 2 Á Á Á Á

dharmam . varn. āśramān


. ām
. śrutipathavihitam
.
tvatparatvena bhaktyā
kurvanto 0ntarvirāge vikasati śanakaih .
daśaka -96 śrı̄mannārāyan
. ı̄yam

santyajanto labhante Á

sattāsphūrtipriyatvātmakamakhilapadār-
thes.u bhinnes.vabhinnam .
nirmūlam. viśvamūlam . paramamahamiti
tvadvibodham
. viśuddham 3 Á Á Á Á

jñānam. karmāpi bhaktistritayamiha


. tatra tāva-
bhavatprāpakam
nnirvin .n
. ānāmaśes.e vis.aya iha bhavet
jñānayoge 0dhikārah . Á

saktānām. karmayogastvayi hi vinihito


ye tu nātyantasaktāh .
nāpyatyantam. viraktāstvayi ca dhr
. tarasā
bhaktiyogo hyamı̄s.ām 4 Á Á Á Á

jñānam . tvadbhaktatām . tavaśā-


. vā laghu sukr
nmartyaloke labhante
tasmāttatraiva janma spr . hayati bhagavan
nākago nārako vā Á

āvis..tam . tu daivādbhavajalanidhi-
. mām
potāyite martyadehe
tvam. kr. tvā karn
. adhāram . avā-
. gurumanugun
tāyitastārayethāh. 5
Á Á Á Á

avyaktam . mārgayantah . śrutibhirapi nayaih


.
kevalajñānalubdhāh
.
kliśyante tı̄va siddhim. bahutarajanus.ā-
0

manta evāpnuvanti Á

0
dūrasthah
. karmayogo pi ca paramaphale
nanvayam. bhaktiyoga-

Sunder Kidambi 262 www.prapatti.com


śrı̄mannārāyan
. ı̄yam daśaka -96

. dyastvaritamayi bhavat-
stvāmulādeva hr
prāpako vardhatām
. me 6 Á Á Á Á

jñānāyaivātiyatnam
. munirapavadate
brahmatatvam . tu śr
.n. van
gād
. ham
. tvatpādabhaktim . amayati ya-
. śaran
stasya muktih . karāgre Á

tvaddhyāne 0pı̄ha tulyā punarasukaratā


cittacāñcalyaheto-
rabhyāsādāśu śakyam . -
. tadapi vaśayitum
tvatkr. pācārutābhyām 7 Á Á Á Á

nirvin .n. ah
. karmamārge khalu vis.amatame
tvatkathādau ca gād
. ham.
jātaśraddho pi kāmānayi bhuvanapate
0

naiva śaknomi hātum Á

tadbhūyo niścayena tvayi nihitamanā


dos.abuddhyā bhajam . stān
pus. n
. ı̄yām
. bhaktimeva tvayi hr. dayagate
maṅks.u naṅks.yanti saṅgāh
. 8 Á Á Á Á

kaścit kleśārjitārthaks.ayavimalamatir-
nudyamāno janaughaih .
prāgevam . prāha vipro na khalu mama janah .
kālakarmagrahā vāÁ

ceto me duh . khahetustadiha gun . agan


. am
.
bhāvayat sarvakārı̄-
tyuktvā śānto gatastvām . mama ca kuru vibho
tādr
. śı̄m
. cittaśāntim 9
Á Á Á Á

www.prapatti.com 263 Sunder Kidambi


daśaka -96 śrı̄mannārāyan
. ı̄yam

ailah prāgurvaśı̄m
. pratyativivaśamanāh
¯ . .
sevamānaściram . tām
.
gād
. ham. virvidya bhūyo yuvatisukhamidam .
ks.udrameveti gāyan Á

tvadbhaktim . prāpya pūrn . sukhataramacara-


. ah
ttadvaduddhūtasaṅgam .
bhaktottam . sam
. kriyā mām . pavanapurapate
hanta me rundhi rogān 10 Á Á Á Á

??????????

Sunder Kidambi 264 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -97)

uttamabhaktiprārthanā mārkan
.d. eyopākhyānam ca
traigun
. yādbhinnarūpam
. bhavati hi
bhuvane hı̄namadhyottamam . yat
jñānam. śraddhā ca kartā vasatirapi
sukham . karma cāhārabhedāh. Á

tvatks.etratvannis.evādi tu yadiha puna-


stvatparam. tattu sarvam .
prāhurnairgun . yanis..t ham
. tadanubhajanato
maṅks.u siddho bhaveyam 1 Á Á Á Á

tvayyeva nyastacittah . sukhamayi vicaran


sarvaces..tāstvadartham .
tvadbhaktaih. sevyamānānapi caritacarā-
nāśrayan pun . yadeśān
Á

dasyau vipre mr . gādis.vapi ca samamatir-


mucyamānāvamāna-
spardhāsūyādidos.ah. satatamakhila-
bhūtes.u sam. pūjaye tvām 2 Á Á Á Á

tvadbhāvo yāvades.u sphurati na viśadam


.
tāvadevam. hyupāstim.
kurvannaikātmyabodhe jhat.iti vikasati
tvanmayo 0ham . careyam Á

tvaddharmasyāsya tāvat kimapi na bhagavan


daśaka -97 śrı̄mannārāyan
. ı̄yam

prastutasya pran. āśa-


stasmāt sarvātmanaiva pradiśa mama vibho
bhaktimārgam . manojñam 3 Á Á Á Á

tam . cainam . bhaktiyogam. drad. hayitumayi me


sādhyamārogyamāyur-
dis..t hyā tatrāpi sevyam
. tva caran. amaho
bhes.ajāyeva dugdham Á

mārkan .d
. eyo hi pūrvam . akanigadita-
. gan
dvādaśābdāyuruccaih .
sevitvā vatsaram . tvām. tava bhat.anivahair-
drāvayāmāsa mr . tyum 4 Á Á Á Á

mārkan .d
. eyaścirāyuh
. sa khalu punarapi
tvatparah. pus. pabhadrā-
tı̄re ninye tapasyannatulasukharatih .
s. at. tu manvantarān.i Á

devendrah . saptamastam. surayuvatimaru-


nmanmathairmohayis.yan
yogos.maplus. yamān. airna tu punaraśaka-
ttvajjanam
. nirjayet kah
. 5 Á Á Á Á

prı̄tyā nārāyan
. ākhyastvamatha narasakhah
.
prāptavānasya pārśvam.
. sa tu vividha-
tus..t yā tos..t ūyamānah
varairlobhito nānumene Á

dras..t um . māyām . tvadı̄yām


. kila punaravr
.n. o-
dbhaktitr
. ptāntarātmā
māyāduh
. khānabhijñastadapi mr
. gayate
nūnamāścaryahetoh . 6 Á Á Á Á

Sunder Kidambi 266 www.prapatti.com


śrı̄mannārāyan
. ı̄yam daśaka -97

yāte tvayyāśu vātākulajaladagala-


¯
ttoyapūrn . ātighūrn
. at-
saptārn. ārāśimagne jagati sa tu jale
sambhraman vars. akot.ı̄h . Á

dı̄nah
. praiks.is..t a dūre vat.adal aśayanam
.
¯
kañcidāścaryabālam .
tvāmeva śyāmalāṅgam
¯ . vadanasarasija-
nyastapādāṅgulı̄kam 7 Á Á Á Á

dr. s..tvā tvām . hr


. s..t aromā tvaritamupagatah
.
spras..tukāmo munı̄ndrah .
śvāsenāntarnivis..tah . punariha sakalam
.
dr. s..tavān vis..tapaugham Á

bhūyo 0pi śvāsavātairbahiranupatito


vı̄ks.itastvatkat.āks.air-
modādāśles..tukāmastvayi pihitatanau
svāśrame prāgvadāsı̄t 8 Á Á Á Á

. tadagre purabhidatha gata-


gauryā sārdham
stvatpriyapreks.an
. ārthı̄
siddhānevāsya datvā svayamayamajarā-
mr. tyutādı̄n gato bhūt
0
Á

evam. tvatsevayaiva smararipurapi


sa prı̄yate yena tasmā-
nmūrtitrayyātmakastvam. nanu sakalaniya-
nteti suvyaktamāsı̄t 9 Á Á Á Á

. śesmin satyaloke vidhiharipurabhi-


tryam
nmandirān . yūrdhvamūrdhvam .
tebhyo pyūrdhvam
0
. tu māyāvikr
. tivirahito
bhāti vaikun. .t halokah
. Á

www.prapatti.com 267 Sunder Kidambi


daśaka -97 śrı̄mannārāyan
. ı̄yam

tatra tvam. kāran


. āmbhasyapi paśupakule
śuddhasatvaikarūpı̄
saccitbrahmādvayātmā pavanapurapate
pāhi mām sarvarogāt 10Á Á Á Á

??????????

Sunder Kidambi 268 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -98)

nis.kalabrahmopāsanā
¯
. yata idamabhava-
yasminnetadvibhātam
. ya eta-
dyena cedam
dyo 0smāduttirn
. arūpah
. khalu sakalamidam
.
bhāsitam
. yasya bhāsā Á

yo vācām
. dūradūre punarapi manasām.
yasya devā munı̄ndrāh .
no vidyustattvarūpam . kimu punarapare
kr
. s. n
. a tasmai namaste 1 Á Á Á Á

janmātho karma nāma sphut. amiha gun . ado-


s. ādikam
. vā na yasmin
lokānāmūtaye yah . svayamanubhajate
tāni māyānusārı̄
Á

bibhracchaktirarūpo 0pi ca bahutararū-


po 0vabhātyadbhutātmā
tasmai kaivalyadhāmne pararasapari-
pūrn. āya vis. n
. o namaste 2 Á Á Á Á

no tiryañcam. na martyam . na ca suramasuram.


na striyam . no pumām . sam
.
na dravyam . karma jātim. gun. amapi sadasa-
dvāpi te rūpamāhuh
. Á

. yat syānnis.edhe sati nigama-


śis..tam
daśaka -98 śrı̄mannārāyan
. ı̄yam

śatairlaks.an
. āvr
. ttitastat
kr
. cchren. āvedyamānam . paramasukhamayam
.
bhāti tasmai namaste 3 Á Á Á Á

māyāyām
. bimbitastvam. sr .-
. jasi mahadaham
kāratanmātrabhedair-
bhūtagrāmendriyādyairapi sakalajagat-
svapnasaṅkalpakalpam Á

bhūyah
. sam . hr
. tya sarvam. kamat.ha iva padā-
nyātmanā kālaśaktyā
gambhı̄re jāyamāne tamasi vitimiro
bhāsi tasmai namaste 4 Á Á Á Á

śabdabrahmeti karmetyan . uriti bhagavan


kāla ityālapanti
tvāmekam . viśvahetum
. sakalamayatayā
sarvathā kalpyamānam Á

vedāntairyattu gı̄tam. purus. apara-


cidātmābhidham . tattu tattvam .
preks.āmātren
. a mūlaprakr
. tivikr
. tikr
.t
kr
. s. n
. a tasmai namaste 5 Á Á Á Á

satvenāsattayā vā na ca khalu sadasa-


ttvena nirvācyarūpā
dhatte yāsāvavidyā gun . imativa-
. aphan
dviśvadr. śyāvabhāsam Á

vidyātvam. saiva yātā śrutivacanalavair-


yatkr. pāsyandalābhe
sam
. sārāran. yasadyastrut.anaparaśutā-
meti tasmai namaste 6 Á Á Á Á

Sunder Kidambi 270 www.prapatti.com


śrı̄mannārāyan
. ı̄yam daśaka -98

bhūs.āsu svarn. avadvā jagati ghat.aśarā-


vādike mr. ttikāva-
ttattve sañcintyamāne sphurati tadadhunā-
pyadvitı̄yam . vapuste Á

svapnadras..tuh . prabodhe timiralayavidhau


. arajjośca yadva-
jı̄rn
dvidyālābhe tathaiva sphut. amapi vikaset
kr
. s. n
. a tasmai namaste 7 Á Á Á Á

yadbhı̄tyodeti sūryo dahati ca dahano


vāti vāyustathānye
yadbhı̄tāh
. padmajādyāh. punarucitabalı̄-
nāharante 0nukālam Á

yenaivāropitāh. prāṅnijapadamapi te
cyāvitāraśca paścā-
ttasmai viśvam . niyantre vayamapi bhavate
kr
. s. n
. a kurmah
. pran
. āmam 8 Á Á Á Á

trailokyam. bhāvayantam. trigun


. amayamidam
.
tryaks.arasyaikavācyam.
. tribhirapi nigamair-
trı̄śānāmaikyarūpam
gı̄yamānasvarūpam Á

tisrovasthā vidantam . triyugajanijus.am


.
trikramākrāntaviśvam
.
traikālye bhedahı̄nam
. tribhirahamaniśam
.
yogabhedairbhaje tvām 9 Á Á Á Á

satyam. śuddham . vibuddham. jayati tava vapur-


nityamuktam . nirı̄ham.
nirdvandam . nirvikāram. nikhilagun . a-
. agan
vyañjanādhārabhūtam Á

www.prapatti.com 271 Sunder Kidambi


daśaka -98 śrı̄mannārāyan
. ı̄yam

nirmūlam . nirmalam . tanniravadhimahi-


mollāsi nirlı̄namantar-
nissaṅgānām
. munı̄nām. nirupama-
paramānandasāndraprakāśam 10 Á Á Á Á

durvāram . dvādaśāram. triśataparimila-


¯
ts. as..tiparvābhivı̄tam.
sambhrāmyat krūravegam . amanu jagadā-
. ks. an
cchidya sandhāvamānam Á

cakram . te kālarūpam
. vyathayatu na tu mām
.
tvatpadaikāvalambam .
vis. n
. o kārun
. yasindho pavanapurapate
pāhi sarvāmayaughāt 11 Á Á Á Á

??????????

Sunder Kidambi 272 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -99)

bhagavanmāhātmyānuvarn
. anam
vis. n
. orvı̄ryān
. i ko vā kathayatu dharan. eh
.
kaśca ren . unmimı̄te
yasyaivāṅghritrayen . a trijagadabhimitam.
modate pūrn . asampat Á

yo 0sau viśvāni dhatte priyamiha paramam .


dhāma tasyābhiyāyām .
. tarasamara-
tvadbhaktā yatra mādyantyamr
ndasya yatra pravāhah. 1 Á Á Á Á

ādyāyāśes.akartre pratinimis.anavı̄-
nāya bhartre vibhūter-
bhaktātmā vis. n . pradiśati havirā-
. ave yah
dı̄ni yajñārcanādau
Á

kr. s. n
. ādyam. janma yo vā mahadiha mahato
0
varn. ayetso yameva
prı̄tah
. pūrn
. e yaśobhistvaritamabhisaret
prāpyamante padam . te 2 Á Á Á Á

he stotārah . kavı̄ndrāstamiha khalu yathā


cetayadhve tathaiva
vyaktam . vedasya sāram . uvata janano-
. pran
pāttalı̄lākathābhih
.
Á

jānantaścāsya nāmānyakhilasukhakarā-
daśaka -99 śrı̄mannārāyan
. ı̄yam

n
. ı̄ti saṅkı̄rtayadhvam .
. o kı̄rtanādyaistava khalu mahata-
he vis. n
stattvabodham . bhajeyam 3 Á Á Á Á

vis. n
. oh
. karmān. i sampaśyata manasi
. sa dharmānabadhnā-
sadā yaih
dyānı̄ndrasyais.a bhr . tyah
. priyasakha
iva ca vyātanot ks. emakārı̄ Á

vı̄ks.ante yogasiddhāh. parapadamaniśam


.
yasya samyak prakāśam .
viprendrā jāgarūkāh
. kr
. tabahunutayo
yacca nirbhāsayante 4 Á Á Á Á

no jāto jāyamāno 0pi ca samadhigata-


stvanmahimno 0vasānam .
deva śreyām. si vidvān pratimuhurapi te
nāma śam
. sāmi vis. n
.o Á

tam
. tvām
. sam. staumi nānāvidhanutivacanai-
rasya lokatrayasyā-
pyūrdhvam
. vibhrājamāne viracitavasatim
.
tatra vaikun
. .thaloke 5
Á Á Á Á

āpah
. sr
. s..t yādijanyāh
. prathamamayi vibho
garbhadeśe dadhustvām .
yatra tvayyeva jı̄vā jalaśayana hare
saṅgatā aikyamāpan Á

tasyājasya prabho te vinihitamabhavat


padmamekam . hi nābhau
dikpatram . yat kilāhuh
. kanakadharan
. ibhr
.t
karn. ikam
. lokarūpam 6 Á Á Á Á

Sunder Kidambi 274 www.prapatti.com


śrı̄mannārāyan
. ı̄yam daśaka -99

. uretadbhuvanamajanaya-
he lokā vis. n
ttanna jānı̄tha yūyam .
yus. mākam
. hyantarastham . kimapi tadaparam
.
vidyate vis. n. urūpam Á

nı̄hāraprakhyamāyāparivr . tamanaso
mohitā nāmarūpaih .
prān. aprı̄tyaikatr
. ptāścaratha makhaparā
hanta necchā mukunde 7 Á Á Á Á

mūrdhnāmaks. n
. ām
. padānām . vahasi khalu saha-
srān
. i sampūrya viśvam .
tatprotkramyāpi tis..t han parimitavivare
bhāsi cittāntare 0pi
Á

bhūtam. bhavyam . ca sarvam


. parapurus.a bhavān
kiñca dehendriyādi-
s. vāvis..t o 0pyudgatatvādamr
. tasukharasam
.
cānubhuṅks.e tvameva 8 Á Á Á Á

yattu trailokyarūpam
. dadhadapi ca tato
nirgatānantaśuddha-
jñānātmā vartase tvam . tava khalu mahimā
so 0pi tāvān kimanyat Á

stokaste bhāga evākhilabhuvanatayā


dr. śyate tryam. śakalpam
.
bhūyis..t ham
. sāndramodātmakamupari tato
bhāti tasmai namaste 9 Á Á Á Á

avyaktam. te svarūpam. duradhigamatamam .


tattu śuddhaikasatvam.
vyaktam . tarasām-
. cāpyetadeva sphut. amamr
bhodhikallolatulyam Á

www.prapatti.com 275 Sunder Kidambi


daśaka -99 śrı̄mannārāyan
. ı̄yam

sarvotkr. s..tāmabhı̄s..tām . arase-


. tadiha gun
naiva cittam . harantı̄m .
mūrtim. te sam . śraye ham
0
. pavanapurapate
pāhi mām . kr. s. n
. a rogāt 10
Á Á Á Á

??????????

Sunder Kidambi 276 www.prapatti.com


śrı̄h
.
śrı̄mate kr s
...n āya parabrahman
. e namah
.
śrı̄mate rāmānujāya namah .
Á Á śrı̄mannārāyan
. ı̄yam Á Á

(daśaka -100)

keśādipādavarn
. anam
agre paśyāmi tejo nibid
. atara kal ā-
¯
yāvalı̄ lobhanı̄yam
.
pı̄yūs.āplāvito 0ham
. tadanu tadudare
¯
divyakaiśoraves.am Á

tārun . yārambharamyam . paramasukharasā-


svādaromāñcitāṅgai-
rāvı̄tam
. nāradādairvilasadupanis.at
sundarı̄man .d. alaiśca 1 Á Á Á Á

nı̄lābham. kuñcitāgram . ghanamamalataram .


sam. yatam . cārubhaṅgyā
ratnottam . sābhirāmam . valayitamudaya-
ccandrakaih . piñchajālaih
. Á

mandārasraṅnivı̄tam . tava pr . thukabarı̄-


bhāramālokaye 0ham .
snigdhaśvetordhvapun .d. rāmapi ca sulal itām
.
¯
phālabālenduvı̄thı̄m 2 Á Á Á Á

hr
. dyam . pūrn
. ānukampārn . dulaharı̄-
. avamr
cañcalabhrūvilāsai-
rānı̄lasnigdhapaks.māvaliparilasitam.
netrayugmam . vibho te Á

sāndracchāyam
. viśālārun
. akamaladal ā-
¯
daśaka -100 śrı̄mannārāyan
. ı̄yam

kāramāmugdhatāram .
kārun. yālokalı̄lāśiśiritabhuvanam
.
ks.ipyatām. mayyanāthe 3 Á Á Á Á

uttuṅgollāsināsam . hariman . imukura-


prollasadgan .d. apāl ı̄-
¯
vyālolatkarn. apāśāñcitamakaraman . ı̄-
kun.d
. aladvandvadı̄pram Á

. atara-
unmı̄laddantapaṅktisphuradarun
cchāyabimbādharāntah
.
prı̄tiprasyandimandasmitamadhurataram .
vaktramudbhāsatām. me 4 Á Á Á Á

bāhudvandvena ratnojjvalavalayabhūtā
śon. apān
. ipravāl e-
¯
nopāttām . ven . unāl ı̄m prasr
¯ . . tanakhamayū-
khāṅgulı̄saṅgaśāram Á

kr. tvā vaktrāravinde sumadhuravikasa-


drāgamudbhāvyamānaih .
śabdabrahmāmr . taistvam. śiśiritabhuvanaih
.
siñca me karn
. avı̄thı̄m 5 Á Á Á Á

utsarpatkaustubhaśrı̄tatibhirarun . itam
.
komalam kan
. .thadeśam
¯ . .
vaks.ah. śrı̄vatsaramyam . taral atarasamu-
¯
ddı̄prahārapratānam Á

nānāvarn . aprasūnāvalikisalayinı̄m.
vanyamālām. vilola-
llolambām. lambamānāmurasi tava tathā
bhāvaye ratnamālām 6 Á Á Á Á

Sunder Kidambi 278 www.prapatti.com


śrı̄mannārāyan
. ı̄yam daśaka -100

aṅge pañcāṅgarāgairatiśayavikasat-
saurabhākr
. s..t alokam
.
lı̄nānekatrilokı̄vitatimapi kr. śām
.
bibhratam. madhyavallı̄m Á

śakrāśmanyastataptojjvalakanakanibham .
pı̄tacelam
. dadhānam.
. iraśanā-
dhyāyāmo dı̄ptaraśmisphut.aman
kiṅkin
. ı̄man
.d. itam
. tvām 7 Á Á Á Á

ūrū cārū tavorū ghanamasr .n. arucau


cittacorau ramāyāh .
viśvaks.obham . viśaṅkya dhruvamaniśamubhau
pı̄tacelāvr
. tāṅgau
Á

ānamrān . ām . tasama-


. purastānnyasanadhr
stārthapālı̄samudga-
cchāyam. jānudvayam . thulamano-
. ca kramapr
jñe ca jaṅghe nis.eve 8 Á Á Á Á

mañjı̄ram
. mañjunādairiva padabhajanam
.
śreya ityālapantam
.
pādāgram . atajanamano-
. bhrāntimajjatpran
mandaroddhārakūrmam Á

uttuṅgātāmrarājannakharahimakara-
jyotsnayā cā 0śritānām
.
santāpadhvāntahantrı̄m . tatimanukalaye
maṅgalāmaṅgulı̄nām 9 Á Á Á Á

yogı̄ndrān
. ām
. tvadaṅges.vadhikasumadhuram
.
muktibhājām . nivāso
bhaktānām. kāmavars.adyutarukisalayam.
nātha te pādamūlam Á

www.prapatti.com 279 Sunder Kidambi


daśaka -100 śrı̄mannārāyan
. ı̄yam

nityam . cittasthitam . me pavanapurapate


kr
. s. n
. a kārun. yasindho
. tvā niśśes.atāpān pradiśatu paramā-
hr
nandasandohalaks.mı̄m 10 Á Á Á Á

ajñātvā te mahattvam. yadiha nigaditam


.
viśvanātha ks.amethāh
.
stotram . caitatsahasrottaramadhikataram .
tvatprasādāya bhūyāt Á

dvedhā nārāyan . ı̄yam


. śrutis.u ca janus.ā
stutyatāvarn . anena
. lı̄lāvatārairidamiha kurutā-
sphı̄tam
māyurārogyasaukhyam 11 Á Á Á Á

??????????

Sunder Kidambi 280 www.prapatti.com

Das könnte Ihnen auch gefallen