Sie sind auf Seite 1von 19

PRASHANOTAR RATNA MALLIKA

उग्रं वीरयुतं महान्तिकमथो विष्णुं ज्वलन्तान्वितं संप्रोक्त्वाथ च सर्वतोमुखनृसिंहार्णं


तथा भीषणम्। भद्रं मृत्युयुतं च मृत्युमपि च प्रोक्त्वा नमाम्या युतं
भूयोऽहंपदमुद्धरेन्मनुमिमं मन्त्री समस्तार्थकम्।।23.2।।

~ Prapanchsara tantra 23.2

(Adi Shankaracharya quoted ugra narsimha mantra of


nrisimhapurvatapniye here)

अङ्गैः प्रथमावृतिरपि
पक्षीन्द्रानन्तशर्वकमलभवैः ।
सश्रीह्रीधृतिपुष्टिभि
रपरोक्ता लोकपालकै रन्या।।23.11।।

~ In the 1st Avarana of the Angas (parts) we have Garuda,


Ananta, Shiva and Brahma, The other Lokapalas are endowed
with Opulence, HRI (power to usurp), support and maintain.

(Prapanchsara tantram)
तारं हृदयं भगव त्पदं महाविष्णुवासुदेवौ ङेन्तौ।
विश्वादिरूप शरणं भव मे प्रभविष्णवे नमस्यामन्त्रः।।24.4।।

~ The star is the heart of the Lord, and the great Vishnu and Vasudeva are
the two. O form of the universe and others, be my refuge, O Lord Visnu, I
offer my obeisances.

तस्मिन्नावाह्य विधिवद्विश्वरूपहरिं यजेत्।।24.19।।

~ Invoking him in that place one should worship Visvaroopa Hari


in accordance with rituals.

(Prapanchsara)

विश्वरूपं नमामि ।।24.21।।

(Prapanchsara )
अर्कानलोज्ज्वलमुखं नयनैस्त्रिभिश्च
वह्निं क्षरन्तमवधूतसटाकलापम्।
शुक्लाभभूषमरिशङ् खगदासिबाहुं
भूयोऽभिराधयतु खे च महानृसिंहम् ।।24.31।।

~ His face shone like the fire of the sun and his three
eyes, The fire was pouring down and the unwashed
stairs were moving. white-clad ornaments, pepper,
conch, club, sword, arm Let him again worship the
great lion among men in the sky.
[17:38, 11/29/2022] Shashwat ji Gupta:
विश्वरूपादिको विष्णुर्विष्णुपञ्जरदेवता।। 24.39 ।।
नमो भगवते सर्वविष्णवे विश्वरूपिणे। वासुदेवाय चक्रादिसर्वायुधभृते नमः।।24.42।।
परमस्य विष्णोः (24.43)
विश्वरूपात्मकं जप्याद्वैष्णवं मूलमन्त्रकम्।। 24.45 ।।

अथ संप्रति विष्णुपञ्जरस्य
प्रतिवक्ष्यामि समासतो विधानम्।
जितवांस्त्रिपुरं हरोऽपि येन
त्रिदशानामधिपो वलासुरं च।।24.1।।

~ Now, now, of the Vishnu panjara, I will tell the method


in brief. By this Lord Hara, lord of the gods, also
conquered Tripura and indra conquered Valasura.

विश्वाय विश्ववन्द्याय विश्वभूतात्मने नमः। नमोऽस्तु योगिध्येयाय


नमोऽस्त्वध्यात्मरूपिणे ।।20.67।।
विष्णवे त्रिदशारातिजिष्णवे परमात्मने।। 20.66।।
प्रसीद तुङग तुङ्गानां प्रसीद शिव शोभन। प्रसीद स्पष्ट गम्भीर
गम्भीराणां महाद्युते।।20.57।।
कृ ष्णः सत्यो नृहरिवरदौ विश्वमूर्तिर्वरेण्यः।।20.29।।
Reinterpretation of Sharaba verse
नमोऽस्तु ते द्विरदवराहभेदिने।

~ Salutations to The one, who knows the secret of both the speaker of
boons and the giver of two boons

द्विरदवराहभेदिने

द्विवरद - Giver of 2 boons


वर + आह - who spoke the boons
भेदिने - knower of the secrets

~ prapanchsaram (page 368 of pdf)


।।श्रीः।।
।।वाक्यवृत्तिः।।
सर्गस्थितिप्रलयहेतुमचिन्त्यशक्तिं
विश्वेश्वरं विदितविश्वमनन्तमूर्तिम्।
निर्मुक्तबन्धनमपारसुखाम्बुराशिं
श्रीवल्लभं विमलबोधघनं नमामि।।1।।

~ I bow down to that Pure Consciousness Divine – a shoreless ocean of


happiness, which is All-pervading (Vishnu), the Beloved of Shri, the all-
knowing Lord of the Universe, assuming endless forms and yet ever-free,
having an inscrutable power to become (apparently) the Cause of creation,
maintenance, and dissolution of the universe.

(Vakya Vritti, opening shloka)


यस्य प्रसादादहमेव विष्णु
र्मय्येव सर्वं परिकल्पितं च।
इत्थं विजानामि सदात्मरूपं
तस्याङ् घ्रिपद्मं प्रणतोऽस्मि नित्यम्।।2।।

~ Again and again I Prostrate at the feet of my Guru, by whose


grace I have come to realise, “I alone am the All-pervading
Essence (Vishnu)”, and that “the world of multiplicity is all a
super-imposition upon myself.”

निरस्तातिशयानन्दं वैष्णवं परमं पदम्। पुनरावृत्तिरहितं कै वल्यं


प्रतिपद्यते।।53।।

~ The liberated-in-life comes to gain the State of


Absolute Oneness, the never-ending
immeasurable Bliss, called the Supreme Abode-
of-Vishnu, from wherein there is no return

ब्रह्मानुचिन्तनम् of Adi Shankaracharya


Vivekachudamani
Sanatsujatiya bhasya

Das könnte Ihnen auch gefallen